________________ सिरिउसहनाहचरिए ड्ढभरहे मज्झखंडे नाभिकुलगरस्स गेहे पढमतित्थयरो संजाओ, तत्थ तस्स पहुणो जम्मकल्लाणमहसवविहाणिच्छाए गंतुं अम्हाणं इव तुम्हे तुवरेह-'अओ परं अण्णं अहिगं किच्चं न' इअ हरिणेगमेसिवयणाओ पहुणो जम्ममहं नाऊण केवि अरिइंतं पइ भत्तिभावओ, केवि इंदस्स आणाए, केवि दारेहिं उल्लासिआ, केवि मित्ताणुवत्तणाओ देवा नियनियविमाणवरेहिं सकसंनिहिमि समागच्छंति। तओ सको वि पालगं नाम आभियोगियं देवं 'अणुवर्भ विमाणं करिज्जउ' त्ति आदिसइ, पालगदेवो सामिनिदेसपरिपालगो तंमि समए लक्खजोयणवित्थारं पंचसयजोयणुच्चं इच्छाणुमाणगमणं पालकं नाम विमाणं विउव्वेइ, तस्स विमाणस्स तिणि सोवाणपंतोओ संति, ताणं पुरओ विविहवण्णरयणमयाई तिणि तोरणाई, तस्स विमाणस्स अभंतरा भूमी समेवित्ता राएइ। एयस्स मज्झभागे . रयणनिम्मिओ पेक्खामंडवो अस्थि / मंडवस्स अभंतरम्मि चारुमाणिकनिम्मिया अहजोयणविखंक्भाऽऽयामा पिंडओ य चउजोयणा पंकयस्स कण्णिगा विव पीढ़िया अस्थि, तीए "उवरिं असेसतेयसारपुंजनिम्मियं पित्र एगं रयणसीहासणं अत्थि, तस्स सीहासणस्स वायब-उत्तर--उत्तरपुरच्छिम दिसामुं चउरासीइसहस्ससामाणियदेवाणं तावंताई भदासणाई, पुव्वदिसाए अट्टई अग्गमहिसीणं अट्ठ, दाहिणपुव्वदिसाए अभंतरपारिसज्जदेवाणं दुवालसमदासणसहस्साई, दाहिणदिसाए मज्झपारिसज्जदेवाणं चउदससहस्साणि, दाहिणपच्छिमदिसाए बाहिरपारिसज्जदेवाणं सोलस भदासणसहस्साई, पच्छिमदिसाए सत्तण्हं अणिआहिवईणं सत्त भद्दासणाइं सति, तस्स सकस्स सव्वास दिसासु समंतओ चउण्डं चउरासीईणं आयरक्खदेवसहस्साणं तावंताई भासणाई संति, एवं परिपुणं विमाणं विरइऊण आभियोगियदेवा देविंदस्स.विण्णविति / पुरंदरो वि तंमि समए अच्चन्भुयं रूवं विउव्वेइ, विउवित्ता अर्हि महिसीहिं सह वासवो पुव्वसोवाणमग्गेण पयाहिणं कुणंतो विमाणं आरोहेइ, माणिक्कभित्तिसंकतमुत्ती सहस्संगो इव सहस्सक्खो नियभदासणे पुव्वमुहो उवविसेइ, तह सकसामाणियदेवा उत्तरसोवाणेहि विमाणमज्झे पविसित्ता नियनियभद्दासणे उवविसंति / एवं अण्णे वि देवा पच्छिमाइ सोवाणपंतीए पविसिऊण नियनियासणेसु उवविसंति / सिंघासणनिसण्णस्स सकस्स पुरओ दप्पणप्पमुहाई अट्ठ मंगलाई विरायंति, उवरि सेयच्छत्तं, उवसप्पंता हंसाविव “धुव्वंता दोणि चामरा सोहेइरे, तह विमाणस्त अग्गो विविहपडागाहिं सोहमाणो सहस्सजोयणुच्चो महिंदज्झयो सोहइ / तओ कोडिसंखेहिं सामाणिआइदेवेहिं परिवरिओ सको 1 समवृत्ता / 2 अष्टयोजनविष्कभायामा / 3 पिण्डतः बाहल्यतः / 4 उपरि 5 / सहस्राक्षः इन्द्रः / 6 धूयमानी।