________________ 102 सिरउसहनाहचरिए संसारमहोयहिमि भमंताणं जणाणं महारयणं पिव उत्तमं माणुसं जम्म अच्चंत दुल्लई, 'दोहलेण पायवो इव देहीणं मणुअत्तणं पि परलोगसाहणेणं धुवं सहलीहोइ / आवाय-मेत्त-महुरा, परिणामेऽइदारुणा / 'सढवाया इवाऽच्चंत, विसया वीस-पंचगा // संसारमंतरवट्टिसमग्गपयत्थाणं संजोगा ऊसया पडणंता इव विप्पओग-पज्जता संति, एयंमि संसारे पाणीणं आउं जोवणं च परुप्परं फद्धाए चिय सिग्यं गमिराई चिय, अस्स संसारस्स चउसु वि गईसु मरुम्मि जलमिव कयाई मुहलेसो वि नत्थि चित्र, तहाहि-खेत्तदोसेणं परमाहम्मिएहि पि मिहो य संकिलेसिज्जमाणाणं नेरइयाणं कुओ मुहं ?, सीय-वाया-ऽऽयव-जलेहि वह-बंध- खुहाईहिं च विविहं बाहिज्जमाणाणं तिरियाणं पि किं सुहं ?, गब्भवास-जम्मण-वाहि-जरा दालिद-मच्चुजायदुक्खेहिं आलिंगियाणं मणसाणं कुओ सुहं ?, अण्णुण्णमच्छराऽमरिस-कलह-चवगुप्पण्णदुहेहिं देवाणं पि कयाइं सुहलेसो वि णेव अस्थि, तह वि नीयाभिमुहगामिजलं व अन्नाणाओ पाणिणो भुज्जो भुज्जो संसार-संमुहं परिसप्पंति, तम्हा सचेयणा भव्वा ! अप्पणो अणेण जम्मणेण दुद्धेण भुजंगमं पिव मा पोसेह, तो हे विवेगवंता ! जणा ! संसारनिवासुब्भवं अणेगविहं दुहं विआरिऊण सव्वप्पणावि मोक्खाय जएह, निरयदुहसंनिहं गब्भवाससंजायं दुक्खं संसारे विव जीवाणं मोक्खे नत्थि, घडीमज्झाऽऽकढिज्जमाण-नारग-पीला-सरिसा इह पसवजायवेयणा वि कयावि परमपए न सिया, अभितर-बाहिर-परिक्खित्त-सल्ल-सरिच्छाओ बाहानिबंधणं न आहीओ न विवाहीओ तत्थ हुंति, कयंतस्स अग्गदुई सव्वतेयहरणी पराहीणजणणी जरा तत्थ सव्वहा न, नेरइय-तिरिच्छ- नर-देवाणं पिव भवभमणकारणं भुज्जो मरणं तत्थ न संजायइ, किंतु तत्थ महाणंदं सुह, अवीयं अव्वयं रूवं, सासयं केवलाऽऽलोग-भकखरं नाणं अस्थि, निम्मलं नाण-दसण-चारित्तरयणतिगं निरंतरं पालिता भव्वजीवा तं च मोक्खं पावंति / तत्थ जीवाजीवाइनव-तत्ताणं संखेवो वित्थरओ वि जहवावबोहो जो तं सम्मन्नाणं वुच्चइ, अवंतरभेएहिं मइसुओ-हि-मणपज्जवेहिं केवलनाणेण य तं नाणं पंचविहं संमयं, अवग्गहाइभेएहिं बहु-पमुहेहिं इयरेहिं पि भेएहिं भिन्नं इंदियाऽणिदियसंभवं मइनाणं पण्णत्तं 1 / पुन्चसुएहिं अंगुवंगेहिं पइन्नगेहि पि बहुप्पयारेण वित्थडं, 'सियासदलंछियं सुयनाणं अणेगहा विष्णेयं 2 / देव 1 दोहदेन / 2 शठवाचा / 3 विश्ववञ्चकाः / 1. उच्छ्याः -वृद्धयः / 5 गत्वराणि / 6 मत्सरःईर्ष्या। अमर्षः-असहिष्णुता / 7 आधयः-मामसिकपीडाः / 8 स्याद्-शब्दलाछितम् /