________________ सिरिउसहजिणस्य देसणा। 103 नेरइयाणं भवसंभवं, सेसाणं च मणुअ-तिरिआणं खउ-वसम-लक्खणं छन्विहं ओहिनाणं सिया 3 / 'रिउ-विउलभेएहिं भणपज्जवनाणं दुहा अस्थि, तत्थ विसुद्धि-अप डिवाएहिं विउलमइमणपज्जवनाणस विसेसो जाणियबो 4 / असेस-दन्व-पज्जायविसयं वीसलोयणं अणंतं इक्कं इंदियाईअं केवलनाणं वुच्चइ 5 / आगम-वुत्त-तत्तेमु रुई तं सम्मइंसणं णेयं, तं च निसग्गेण गुरुणो अहिगमाओ वा जायइ / सम्मइंसणलाहो आगमकहिए तत्ते, रुई तं सम्मदसणं णेयं / तं च. निसग्गा हिगमा, गुरुणो भवियाण जाएइ // तहा हि अणाइ-अणंत-भवाऽऽवट्ट-वहीसुं पाणीसुं नाणावरणीय-दसणावरणीय-वेयणिज्जंऽ-तरायाभिहकम्माणं तीसं सागरोवमकोडाकोडीओ उक्किहा ठिई, नामगोत्तकम्माणं वीसं, मोहणीयस्स सत्तरी कोडाकोडीओ परा ठिई अत्थि / तो गिरिसरिय पत्थर-घोलणानाएण फलाणुभावाओ झिज्जमाणाणं सत्तण्डं फम्माणं कमेण एगणतीस एगृणवीस-एऊणसत्तरीओ सागरोवमाणं कोडाकोडीओ ठिई उम्मुलित्ता पल्लुवमासंखिज्जभागृणिक्कसागरोवमकोडाकोडीसेसे समाणे पाणिणो अहापवहिकरणेण गंठिदेसं समागच्छति / राग-देसपरिणामो दुम्भेओ दुरुच्छेओ कट्ठाइणो इव दिढयरो गंठी वुच्चइ। वुत्तं च मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं / तीसायराणि चउण्हं, तित्तीस-ऽयराइँ आउस्स // 1 // अंतिमकोडाकोडी, सव्वं कम्माण आउवज्जाणं / पलियाऽसंखिज्जइमे, भागे खीणे हवइ गंठी // 2 // [वि. आ. 1194 ] गंठि त्ति सुदुम्भेओ, कक्खड-घण-रूढ-गृढ-गंठिव्व / जीवस्स कम्मणिओ, घण-राग-दोसपरिणामो॥३॥ [वि. आ. 1196] तओ पुणो केवि जीवा रागाइपेरिआ तीरसमीवाओ वायसमाहया महापोया इव गंठिपएसाओ वावट्टेइरे, अन्ने थलखलियगमणाई नईणं जलाई पिव तारिसपरिणाम 1 ऋजु-विपुलमेदाम्याम् / 2 व्यावर्तन्ते /