________________ 200 सिरिउसहनाहचरित होहिइ, नमि-नेमिजिणाणं निव्वाणंतरं पंच वरिसलक्खमाण 22 / वाणारसीनयरीए आस सेणनरिंद-वामादेवीभवो नीलवण्णो नवहत्थपमाणंगो सयवरिसजीविओ सतरिवरिसवयपज्जाभो तेवोसइमो पासजिणिदो होही, तेसीई सहस्साई सड्ढाइं च सत्तसयाई नेमिजिणनिव्वाण-पासजिणनिव्वाणंतरं 23 / खत्तियकुंडगामम्मि सिद्धत्थभूवइ-तिसलादेवीनंदणो सुवण्णनिहो सत्तहत्थकाओ बावत्तरिवरिसजीविओ बेयालीसवरिसवयपरियाओ चउवीसइमो सिरिमहावीरजिणीसरो भविस्सइ, पासजिण-वीरजिणंतरालं च सइदं वरिससयदुगं णायव्वं // 24 // चक्कवट्टियो / सव्वे चक्रवट्टिणो कासवगोत्तिणो सुवण्णवण्णा, एएसुं अट्ठ मोक्खगामिणो, दुण्णि सग्गगामिणो, दुण्णि य निरयगामिणो भविस्सन्ति / तुमं मईयकाले पढमो चक्कवट्टी जाओ, तह य अजियतित्थयरकालम्मि अ उज्झाए बीओ सगर चक्की होही, सो सुमित्तनिव-जसमई देवीतणओ सड्ढवणुहचउसयदेहो बावत्तरिपुव्वलक्खाउसो भविस्सइ 2 // सावत्थीनयरीए समुद्दविजयनरिंद-भद्दादेवीपुत्तो पंचवरिसलक्खाऊ सड्ढवेयालीसधणुमायदेहो महवा नाम तइओ चक्कबट्टी भविहिइ 3 / / हत्थिणापुरनयरे आससेणनरिंद-महदेवीभवो तिवरिसलक्खाउसो सहइक्कचतालीसवणुहतुंगो चउत्थो सणंकुमारो चक्की भविस्सइ 4 / एए दुण्णि चक्कवहिणो धम्मजिण-संतिजिणाणं अंतरे तइअसग्गगामिणो भविस्संति / संती कुंथू अरो य एए तिण्णि अरिहंता चावहिणो वि होहिन्ति 5-6-7 / हत्थिणापुरनयरे कयवीरियनरवइ-तारादेवीजाओ सद्विवरिससहस्साउसो अट्टावीसधणुहदेहो सुभूमो अट्ठमो चक्की अरजिण-मल्लिजिणाणं अंतरे होही, एसो सत्तमं नरयं गच्छिहिइ 8 / वाणारसीए पोत्तरनिव-जालादेवीभयो तीसवरिससहस्साउसो वीसघणुहतुंगो पउमो नाम नवमो चक्की होही, तह य कंपिल्लनयरे महाहरिभूवइ-मेरादेवीसुओ दसवरिससहस्साउसो पण्णरसधणुहुस्सि पदेहो दसमो हरिसेणचक्कवट्टी होहिइ, एए दुण्णि चक्कवट्टिणो मुणिसुव्यय-नमिजिणंतरम्मि हविहिरे-९-१० रायगिहनयरम्मि विजयमहावइ-चप्पादेवीसुओ तिवरिससहस्साउसो बारधणुहदेहो नमिजिण नेमिजिणतरम्मि जयनामो एगारसमो चक्की भविस्सइ 11 / / 1 शौर्यपुरे / 2 काशीनगर्याम् /