________________ 201 पासुदेव-बलदेव-परिवासुदेवसरुवं / . कंपिल्लनयरे भनरिंद-चुलणीदेवीनंदणो सत्तवरिस-सयाऊ सत्तधणुइदेहो दुवालसमो भदत्तो नाम चक्कवट्टी सिरिनेमिनाह-सिरिपासनाहतित्यंतरे होही, रोज्झाणपरो एसो सत्तमि नरयपुढविं गच्छिहिइ / 12 / वासुदेव-यलदेव-पडिवासुदेवा तो उसहपहू अपुढो वि वासुदेवसरूवं कहेइ-चक्कवट्टीओ अडूढविक्कमा भरहतिखंडभूमिसामिणो किण्हवण्णदेहा नव वासुदेवा हवंति, तेसु अहमो वासुदेवो कासवगोत्तो, सेसा उ गोयमगोत्ता / ताणं वासुदेवाणं सावक्का भायरा सेयवण्णा बलदेवा नव हुंति / तत्थ पोयणपुरम्मि पयावइनरिंद-मिगावईदेवीतणो चउरासीइवरिसलक्खाउसो असीइधणुहदेहो सिज्जंसजिणीसरे महिं विहरमाणे 'तिपुठो नाम पढमो वासुदेवो होहिइ सत्तमि च नरयपुढविं वच्चिहिइ 1 / 'वारवईनयरीए बंभनरिंद-पउमादेवीनंदणो बावत्तरिवरिसलक्खाउसो सत्तरिधणुहदेहो वासुपुज्जजिणिंदे भूमि विहरते 'दुविट्ठो नाम बीओ वासुदेवो होहिइ, सो य अंते छडि नरयपुढवि गच्छिही 2 / ___ वारवईनयरीए भद्दराय-पुढवीदेवीसुओ सटूिवरिसलक्खाउसो धणुहसहिसमुण्णओ विमलसामिजिणसमए तइओ सयंभू नाम वासुदेवो, पुण्णाउसो सो छहिं नरयावणिं गच्छिहिइ 3 / तीए चेव नयरीए सोमनिव-सीयादेवीजाओ तीसलक्खवरिसाउसो पण्णासधणुहुत्तुंगदेहो अणंतजिणवरे विज्जमाणे चउत्थो नामेणं पुरिसोत्तमो वासुदेवो भविस्सइ, आउससमत्तीए सो छडि निरयपुढवि गच्छिही // 4 // आसपुरनयरे सिवराया-'ऽमियादेवीसुओ दसलक्खवरिसाउसो पणयालीसवणु. देहो धम्मतित्थयरे वट्टमाणे पंचमो पुरिससीहो नामेण वासुदेवो होही / सो आउं परिपालिऊण छर्हि निरयभूमिं गच्छिस्सइ 5 / चकपुरीए महासिरभूवइ-लच्छीवईसुओ पणसद्विसहस्सवरिसाउसो एगूणतीसधणुण्णयविग्गहो अरजिणमल्लिजिणंतरे छट्ठो वासुदेवो पुरिसपुंडरीओ नाम होही, पुण्णाउसो छटै नरयं गच्छिहिइ 6 / / 1 सापत्नाः-अपरजननीजाताः / 2 त्रिपुष्ठः। 3 द्वारवती-द्वारिकानगरी। 1 द्विपुष्ठः / 5 अमृतादेवीसुतः।