________________ सिरिउसहनाहचरिए जो इमाई पंचावि हिंसाईणि देसओ वोसिरेज्ज सो वि उक्तरुत्तरकल्लाण संपयं पावेइ / निन्नामिगाए सम्नईसणलाहो, अणसणं च काऊणं सा ललियंगदेवस्त सयंपहा देवी जाया___अह सा संसारभयतसिया पत्तसुद्ध संवेगा रागदोसकम्मगंथि भिंदिऊण महा मुगिस्स पुरओ सम्मईसणं पावेइ, भावभो अ जिणिददेसि गिहिधम्म अंगीकरेइ, परलोगमग्गयत्ययणभूआई च पंचाणुव्वयाई पडिवज्जित्ता मुणिणाहं पणमिऊण दारुभारं च घेतग कयकिच्वेव मुहअमागसा नियधर मि गच्छेइ / तभी आरब्भ सा जुगंधरमहामुणिस्स य देसगं नियनाम इव अविस्संरती दुभग्गकम्मखवणत्यं नाणाविहं दुक्कर तवं तवती कमेण जोव्वणं पत्ता, तह वि दुभगं तं न कोवि परिणेइ, तो विसिहयरसंवेगा तत्थ गिरिवरे पुणो सभागयस्स जुगंधरमुणिवरस्स अग्गओ अहुणा गहियाण-. सगा सा अस्थि / तो तत्य गच्छ पु, इमोए निभं रूपं दंसेहि, जइ तुमए सारागिगी सिआ, तो तुज्झ पती होजा 'जभो अंतकाले जारिसी मई, गई किल तारिसी भवे' एवं मित्तवयणं सोचा सो तहेव अकासी / सा निन्नामिगा ललियंगदेवम्मि रागिगी समाणा मरिऊण पुन्वमिव सयंपहा नाम तस्स पिआ जाया / सो वि ललियंगदेवो पणयकोवाओ पणळं इव तं पावित्ता तीए सम अहिययरे कामभोगे विलसिउं लग्गो। ललियंगदेवस्म चवगचिण्हाई, तओ चविऊण ललियंगो वज्जजंघो, सयंपहा य सिरिमई जाया ___ एवं तीए सद्धिं रममाणा कियंतम्मि काले गए सो ललियंगदेको निअचवणचिण्हाइं पेक्खित्था तया तस्स रयणाहसणाई तेअरहियाइं जायाई, पुप्फमालाओ मिलाणं पत्ताओ, अंगं वत्थाई च मलिणि भाई, 'जओ आसण्णे वसणे लच्छीएलच्छीनाहो वि मुंचिज्जई' कामभोगेसु च तिव्यासत्ती तस्स जायइ, तस्स परिवारों वि सम्बो सोगविरसं जंपेइ, 'जंपिराणं हि भाविकज्जाणुसारेण वाया निग्गच्छइ,' आकालपडिवण्णपिनाहिं सह चित्र कयावराहो इव सिरि-हिरीहिं परिमुच्चइ, मच्चुकाले पक्खेहिं कोडिआ इव सो अदीणो वि हि दीणयाए, विणिदो वि हि निदाए अ अस्सिओ, तस्स तणुसंधिवंधणा हियएण सद्धिं विसिलेसित्था, महावलेहि पि कंपणिज्जा कप्पतरवो कंपिउं लग्गा, रोगरहियस्स तस्स भाविदुग्गइगमणुत्थ-वेयणा संकाए इव सव्वंग उचंगसंधीओ भंजित्या, तस्स दिही वि #इला जाया, तक्खणे अंगाणि वि गभावासनिवासुत्थ दुहाऽऽगमभयाओ इच अच्चंतकंपणसोलाइं जायाई, 1 पथ्यदयनम्-पाथेयम् / 2 आश्रितः 3 पवनैः / 1 मलिना /