________________ कुलगराणं उत्पत्ती। परंपराए पुत्तस्स समग्गो वुत्तंतो विण्णाओ, जओ उकिटं सुहकम्मं न ढक्किज्जइ / सो चिंतित्था-पियदंसणाए उवरिं रागो अस्स उइओ, रायहंसो कमलिणि विणा ण अण्णत्थ रज्जइ, जं अणेण पुत्तेण तया इमं 'उब्भडत्तणं पयंसिअं तं न जुत्तं, सपोरिसेणावि वणिएण न हि पोरिसं कायव्वं, किं च सरलस्स मज्झ तणयस्स मायाविणा असोगदत्तेण सह संगो कयलीतरुणो बोरीरुक्खेण इव ण सोहणो त्ति चिंतिऊण स सेट्ठी सागरचंदं बोल्लाविऊण सामेण उवाएण सासिउं आहचंदणदासस्स पुत्तं पइ उवएसो वच्छ ! सबसत्थाणुसारेण ववहारेण सयं अहिण्णू असि, तह वि मए किंचि जाणाविज्जए, पुत्त ! अम्हे हि वणिआ, तओ कलाकोसलजीविणो अणुब्भडायारवेसा समाणा जह न गरिहिज्जामो तहा होयव्वं, जोवणे वि गूढविक्कमेहिं भवियव्वं, इत्थीणं सरीरमिव अम्हाणं संपयाओ कामभोगा दाणं च गुत्तं चिय सोहाए अलं होइ, निअजाईए अणणुरुवं किज्जमाणं कजं न सोहए, जह-'चरणे करहस्सेव बद्धं कणयनेउरं' / सहावओ वंकचित्ताणं दुज्जणाणं संसग्गो न हियावहो, अयं च असोगदत्तो कुदरोगो देहमिव तुमं समए दृसिस्सइ, अस्स मायाविणो 'वारजुवईए इव मणंसि अण्णं वयणे अण्णं किरियाए वि अण्णं, तो वीसासो तुमए न कायव्यो / सागरचंदो वि पिउणो उवएसं सुणित्ता मणम्मि चिंतित्था, एयाओ उवदेसाओ पिउणा दुजणाओ कण्णामोअणवुत्तंतो सयलो सो विण्णाओ ति अहं मण्णेमि, पिउस्स असोगदत्तस्स संगो सोहणो न विभाइ, तहावि एवं होउ त्ति खणं मणंसि विमंसित्ता सागरचंदो वि सविणयं पियरं कहित्था-ताओ जं आदिसइ 'अहं तुम्ह पुत्तो म्हि' तओ तं कायव्वमेव, जत्थ गुरुणो आणा लंघिज्जइ तेण कज्जेण अलं, किंतु हे पियर ! अकम्हा तारिसं कज्जं उवचिट्ठए जत्थ मणयं पि वियार-कालपइक्खणं न सहेइ, वियारं कुणंतस्स कासइ कज्जस्स कालो अइगच्छेइ, एरिसे आगए काले पाणसंसए य पत्ते वि तं चित्र काहं, जं तुम्हाणं लज्जाकरं न सिआ। जं मज्झ असोगदत्तेण सह मित्तया तत्थ सहावासो सहपंसुकीलणं भुज्जो भुज्जो दंसणं च त्ति कारणं, समा जाइ समा विज्जा समं सीलं समं वयं परोक्खे वि उवकारितणं मुहदुहसमभागिया य मित्तत्तण पयाइ / 'एयम्मि मणयं पि दुग्गुणं न पासेमि, भवओ मुसा को वि 'अक्खासि, अत्थु वा तारिसो मायावी, एसो मम किं करिस्सइ ? एगत्थ विणिविसिए वि कच्चं कच्चं एव 1 उद्भटत्वम् / 2 पौरुषम् / 3 अभिज्ञः / 5 गवा॑महे / 5 उष्ट्रस्येव / 6 वारयुवत्याः-वेश्यायाः 7 समं वयः / 8 आख्यत्-अकथयत् / 9 काचम् /