________________ 106 सिरिउसहनाहचरिए जओ उत्तं सम्मत्तत्थवेतिविहं कारग-रोअग-दीवग-भेएहिं तुहमयविहिं / खाओवसमो-वसमिय-खाइयभेएहि वा कहियं // 16 // ज जह भणियं तुमए, तं तह करणमि कारगो होइ / रोअग सम्मत्तं पुण, रुइमित्तकरं तु तुह धम्मे // 17 // सयमिह मिच्छद्दिट्ठी, धम्मकहाईहिं दीवइ परस्स / दीवगसमत्तमिणं, भणति तुह समयमइणो // 18 // विहियाणुट्ठाणं पुण, कारगमिह रोयगं तु सदहणं / मिच्छदिही दीवइ, जं तत्ते दीवगं तं तु // 19 // सम्मइंसणलक्खणाई सम-संवेग-निव्वेया-ऽणुकंपऽत्थिक्कलक्खणेहिं पंचहि लक्खणेहिं तं सम्मत्तं सम्मं तु लक्खिज्जइ / तत्थ अणंताणुबंधिकसायाणं अणुदयाओ स समो होइ, अहवा कसायाणं विवाग-दंसणेण सहावओ समो जायइ 1 / कम्मविवागं संसारासारत्तणं पि य वियारंतस्स इंदियविसएहिं जं वेरग्गं सिया, सो संवेगो त्ति विण्णेओ 2 / संसारवासो कारागारो चिय, बंधवो बंधणाई चिय त्ति ससंवेगप्पणो जा चिंता सो निव्वेओ वुच्चइ 3 / भवसमुदंमि निमज्जमाणाणं एगिदियाईणं सव्वपाणीणं दुक्खं पासमाणस्स 'हिययऽदया, ताणं च दुहेहिं दुक्खित्तण, तेसिं च दुक्खपडियारहेऊK जहसत्तिं पवट्टणं ति अणुकंपा कहिज्जइ 4 / अण्णदंसणमयतत्ताणं सवणे वि अरिहंतपरूविएमुं तत्तसं 'निराकंखा पडिवत्ती तं अत्थिक्कं उईरिअं 5 / . देहिणो खणमेत्तेणावि सम्मईसणसंपत्तीए जं पुरा मइअन्नाणं तं तु मइनाणतणं, सुयअण्णाणं च मुयनाणयं, विभंगनाणं च ओहिनाणभावं पावेइ / सव्वसावज्जजोगाणं चाओ तं चारित्तं वुच्चइ, तं अहिंसाइ-वयभेएण पंचहा किट्टियं, एए अहिंसासच्चाऽचोरिय-बंभचेरा-ऽपरिग्गहा पंचहि पंचहिं भावणाहिं संजुत्ता परमपयसंपत्तीए कारण सिया / पमायपच्चएण तसाणं थावराणं च पाणाणं जं न ववरोवणं तं अहिंसावयं 1, पियं हियं तच्चं जं वयणं तं सच्चवयं, जं च अप्पियं अहियं सच्चं पि नो तं सच्चं 2 / अदिण्णस्स 'अणादाण तं अचोरियवयं उदीरियं, नराणं अत्थो बाहिरा पाणा 1 हृदयार्द्रता / 2 निराकाक्षा / 3 आस्तिक्यम् / 4 व्यपरोपणम्-प्राणापह णम्। 5 तथ्यम्-वास्तविकम् / 6 अनादानम्-अग्रहणम् /