________________ 74 सिरिउसहनाहचरिए इव उवविठ्ठो आसि / तया वसंतलच्छी गुंजमाणेहि फुल्लमायंद-मयरंदम्मत्तभमरेहि जगवइणो सागयं कुणमाणो इन राएइ / मलयाऽणिललासगो पंचमसरमणिरकोइलेहि आरब्भमाणपुव्वरंगे इव लयानिच्चं दंसेइ / मिगनयणाओ कामुकाणं इव कुरुषगाऽसोग-बउलाणं आसिलेस-पायघाय-मुहासवे दिति / पवलाऽऽमोय-पमोइयमहुगरो तिलगतरू जुवाणभालथलिमिव वणथलिं सोहावेइ / बहुणा पीण-थणभारेण किसोयरिव्य लवली-लया पुष्पगुच्छभारेण नमेइ / मलयाऽणिलो दक्खो कामुगो इव मंदमंदं सहयारलयं मुदं वहुमिव आसिलिसेइ / जंबूग-कयंब-मायंद-चंपगा-ऽसोगलट्ठीहिं पज्जुण्णो लट्ठिधरो इव पावासुए हंतुं समत्थो होइ / पच्चग्ग-पाडला-पुप्फसंपेक्केण सुरहीको मलयमारुओ जलमिव कस्स हरिसं न देइ / महुरसेहिं अब्भंतरसारो महुगतरू उवसप्पंतमहुगरेहिं महुपत्तमिव कलकलाउलो किज्जइ / कुसुमसरेण गोलिगाधणुहअब्भासं काउं कलंबकुसुमच्छलाओ गोलिगाओ सज्जियाओ इव मण्णेमि / वावीकूव-पवा पिएण वसंतेण 'भसलपहियाणं वासंतीलया मयरंदपवा इव पकप्पिया / अच्चंतकुसुमामोयसंपएण सिंदुवारेण घाणविसेण इव ‘पावासूर्ण महामोहो किज्जइ / वसंतुज्जाणपालेण चंपगेसु नियाइआ महुगरा आरक्खगा इव निस्संकं भमंति / जोव्वणं इत्थि-पुरिसाणं इव वसंतो उत्तमाऽणुत्तमतरु-लयाणं सिरि देइ / मिगनयणाओ महातिहिणो वसंतस्स अग्धं दाउं असुगा इव तत्थ उज्जाणे कुसुमाणं अवचयाय आरंभन्ति / कुसुमसरस्स अम्हासु आउहभूयासुं कि अण्णेहि आउहेहिं इअ बुद्धीए कामिणीओ कुसुमाइं अवचिणेइरे / उच्चिणिएमुं पुप्फेसुं तबिओग-पीला-पीलिआ वासंती मंजुगुंजतमहुगरेण रुवेइ इव / काई इत्थी मल्लिगं उच्चिणिऊण गच्छंती तल्लग्गवसणा 'अण्णहिं मा गच्छाहि' ति तीए निसिज्झमाणा इव तत्थ चिट्ठइ / काई इत्थी चंपगं चिणमाणा 'नियाऽऽसयभंगेण कोहेण इव उड्डे तेण भमरजुवगेण डसिज्जइ / कावि इत्थी उक्खित्तबाहुलपा बाहुमूलनिरिक्खणपराणं जुवगाणं मणेण सद्धिं अच्चुच्चाई पुप्फाई हरेइ / नूयणपुप्फगुच्छहत्था पुप्फगाहिगाओ जंगमा वल्लीओ इव रायति / पुप्फुच्चय कोऊहल्लाओ रुक्खस्स पडिसाहं विलग्नाहिं इत्थीहिं "साहिणो संजायइत्थियफला इव सोहंति / कोवि पुरिसो सयं उच्चिणिएहिं "मल्लिगाकोरगेहिं मुत्तादाम विडंबगं सबंगिगाभरणं कामणीए कुणेइ / कोवि जुवाणो नियहत्थेण वियसियकुसुमेहि पियाए धम्मेलं पुप्फसरस्स तूणीरमिव पूरेइ / कोवि पुरिसो पंचवण्णकुसुमेहिं सयं 1 °लासकः-नृत्यकारः / 2 आश्लेषः / 3 मुखमदिरा / 4 वृक्षविशेषस्य लता / 5 पाटलापुष्पपाटलावृक्षस्य पुष्पविशेषः / 6 भ्रमरपथिकानाम् / 7 घ्राणविषेणेव / 8 प्रवासिनाम् / 9 निजाश्रयभङ्गेनस्वस्थानविनाशेन / 10 शाखिनः-तरवः / 11 मल्लिकाकलिकाभिः /