________________ 181 बाहुबलिस्स दिक्खा। पुरिसं पिच पुव्वं चिय दूराओ अवसारेमि, कि अहवा घरट्टेण धण्णकणे विव अस्स चक्कस्स अहिहायगसहस्सजक्खे दंडेण सिग्धं दलेमि किं !, अहवा अमुणो हि पच्छा सव्वं इमं विहेयव्वं, पढमं ताव इमस्स परकमावहिं जाणामि एवं चिंतमाणस्स बाहुबलिणो समीवम्मि तं चकं उवेच्च सीसो गुरुणो विव पयक्खिणं कुणेइ / जो चक्किस्स चक्कं सामण्णओ नियगोत्तसमुपण्णे पुरिसे न सक्कइ / तया विसेसेण तारिसचरिमदेहे नरे कह सक्केज्जा ? / तओ पुणो वि तं चक्कं पक्खी नीड्डे पिव तुरंगमो आससालं व चक्कवहिणो हत्थं आगच्छइ / विसहरस्स विसं पिब चक्कवट्टिणो मारणकम्मम्मि अमोहं सत्थसव्वस्सं इमं चेव अओ परं न अण्णं, दडाउहम्मि मइ चक्कमोअणाओ अणीइकारगं चक्कसहियं एणं मुट्ठिणा मुद्दमि त्ति अमरिसेण चिंतिऊण बाहुवली जमुव्व भीसणी दिदं मुहि उज्जमिऊण भरहं अभिधावेइ, उन्नयमोग्गरकरो करी विव कयमुहिकरो बाहु. बली दुयं भरहाहीसस्स अंतियं गच्छेइ, किंतु महोदही मज्जायाभूमीए इव स तत्थ संचिटइ, महासत्तमंतो तत्थ चिट्ठमाणो सो मणम्मि एवं चिंतेइ-अहो में घिरत्थु, जओ रज्जलुद्धण अमुणा विव लुद्धगाओ वि पाविणा मए भाउवहो समारद्धो, तत्थ सागिणी मंतव्य पढमंपि भाउ-भाउपुत्ताइणो हणिज्जति तस्स रज्जस्स करणं को जएज्जा ? पत्ताए रज्जसिरीए वि जहिच्छं च भुत्ताए वि मइरापाणकारगस्स मइराए इव पाणिणो तित्ती न जायए, आराहिज्जमाणावि रज्जलच्छी थोवं पि छलं पावित्ता खणेण खुद्ददेवया विव परंमुही होज्जा / अमावस्सारत्तिव्य भूरि-तामसगुणोवेआ रज्जलच्छी अत्थि, अण्णहा ताओ तिणमिव कहं एयं उज्झित्था / तस्स तायस्स पुत्तेण समाणेण वि मए एसा रज्जलच्छी चिरेणं दुरायारत्तणेग विण्णाया, अण्णो हि कहं अमुं जाणिस्सइ ?, सव्वहा इयं हेयत्ति मणम्मि निण्णेऊण महामणा बाहुबली चकवटि वएइ-खमानाह ! भायर ! रज्जमेत्तकए वि सत्तूविव जं मए तुमं एवं खेइओ सि, तं खमसु, इमम्मि महाभवहूदम्मि तंतुपाससरिसेहि भाउ-पुत्त-कलत्तेहि रज्जेण य मम अलाहि, संपइ एसो अहं तिजगसामिणो विस्साभयदाणिक्क-सत्तागारस्स तायस्स पहम्मि पहिओ होस्सामि त्ति वोत्तूण महासत्तसाली साहसियपाणीणं अग्गणी सो तेणच्चिय मुट्ठिणा सिरस्स केसे तिणमिव लुंचेई / तइया 'साहु-साहु' त्ति साणंदं निगयंता अमरा वाहुबलिणो अवरिं पुष्फबुद्धि विहेइरे / पडिवण्ण-महब्बओ सो बाहुबली एवं चिंतेइ-'संपइ अहं किं तायपायपउ. माणं समीवम्मि गच्छामि ! अहवा नो गच्छिस्सं, जओ पुन्बपडिवण्णमहव्वयाणं नाणसालीणं कणिहाणं पि भाऊणं मज्झम्मि मम लहुत्तणं होस्सइ, तओ इहेव 1 यतेत / 2 सताऽपि / 3 सत्रागारस्य /