________________ कुलगराण उप्पत्ती // सागरचन्देण सह असोगदत्तस्स संवाओ हे मित्त ! केण हेउणा उनिग्गो इव लक्खिज्जसि ? इअ सुद्धहियएण सागरचंदेण पुच्छिों / तओ सो मायाकुडगिरी दीहं नीसासं उयमंतो संकोइआऽहरो दुट्टो कटेण इव बवेइ-'हे भायर ! संसारसागरे वसंताणं उव्वेगकारणं किं पुच्छसि!, * जं गुज्झथाणे वणमिव न ढक्किउं नाऽवि पयासिउं सक्किज्जइ, तं किंपि इह उबडिअं' ति वोत्तूण मायादंसिअ-अंसुविलोयणे असोगदत्ते ठिए समाणे सो मायारहिओ इअ चिंतिउं पउत्तो-अहो ! असारो संसारो, जत्थ एरिसाणमवि पुरिसाणं अयंडे एरिसं संदेहपयं उपजायए, अस्स धीरिमाए अवयंतस्स वि उच्चएण अभंतरुव्वेगो धूमेण वन्ही इव बलाओ 'बाहेहिं नज्जइ त्ति चिंतिऊण सज्जो मित्तदुक्खेण दुहिओ सागरचंदो भुज्जो सगग्गरं तं कहेइ-हे मित्त ! जइ अप्पयासणीअं न सिआ तया तं उन्वेगकारणं मज्झ संसेहि, दुक्खविभागं च मम दाऊणं अहुणा थोक्कदुहो भवाहि / असोगदत्तो वि आह- मम पाणसमे तुमम्मि अण्णं अप्पयासणिज्ज किपि न, विसेसेण अयं वुत्ततो / हे वयंस ! तुम जाणासि, जं अंगणाओ इह अणत्याणं खाणी। सागरचंदो वि वएइ-एवं चित्र, किं नाम संपइ सप्पिणीए इव कीए वि इत्थीए विसमसंकडे निवडिओ असि ? / असोगदत्तो वि कारिमं वीडयं कुणतो कहेइ-तव पिआ पियदंसणा में पइ चिरं जाव असमंजसं भासेइ, मए 'सयंचिअ लज्जिऊण कया वि एसा चिहिस्सई' त्ति चिंतिऊण अज्ज जाव उविक्खिआ परं दिणे दिणे असइत्तणोइअवयणेहिं मं वयंती अहो ! एसा न विरमेइ / हे बंधु ! अज्ज उ तुम्ह गवेसणत्यं तव घरम्भि गओ, तया छलणपराए तीए रक्खसीए इव निरुद्धो अम्हि, कहंचि तीए बंधणाओ अप्पाणं मोइऊण अहं इह सिग्धं समागओ। तो मए चिंतिअं इमा जीवंतं मं न मुंचिस्सइ, अओ अज्ज अप्पाणं किं वावाएमि ? अहवा मरिउं न उइअं, जं इमा मम मित्तस्स एरिसं अण्णहा कहिस्सइ तं तह मम परोक्खे वि, तओ मरणेण अलं, अहवा सयं चित्र एवं सव्वं मम मित्तस्स पुरओ कहे मि, जहा इमीए कयवीसासो एसो अणत्थं न पाइ, एयंपि न जुत्तं, जं इमीए मणोरहो मए न पूरिओ। अह तीए दुसीलयाकहणेण खयम्मि खारं किं खिवेमि ? एवं चिंतमाणो अहं एत्थ तुमए संपइ दिहो म्हि, हे बंधव ! मज्झ इमं उव्वेगकारणं जाणेहि / एयं "आयण्णिऊण पिविअविसो इव खणं सागरचन्दो निच्चलो संजाओ / सागरचन्दो 1. बाष्पैः / 2 स्तोकदुःखः / 3 कृत्रिमं ब्रीडकम्-कृत्रिमा लज्जाम् / 4 आकर्ण्य-श्रुत्वा /