________________ देहसोहालक्खणाई। अन्तभागे रत्ता, अभी नीलमणि-फलिहरयण-सोणमणि-विनासमइया इव ते सोहिरे, तह कण्णे जाव 'विस्संता कज्जलसामपम्हा ते लोयणा वियसियतामरसे निलीणालिकुलमिव रायंते / जगनाहस्स सामलाओ कुडिलाओ भुमयाओ दिद्विपुक्खरणीतीरसमुभिण्णलयासिरिं वहेइरे / भुवणपइणो विसालं मसलं वत्तुलं कढिणं मसिणं समं भालं अट्ठमीमयंग-सोहं धरेइ / भुवणसामिस्स अणुकमेण समुण्णय सिरं अहोमुहीभूयछत्तवरसारिक्खमिव / तित्थयरस्स पारमेसरत्तणसूयगमत्थए बत्तुलं उत्तुंग उण्हीहं कलससिरिं पावेइ, मुद्धम्मि य भसलसामा कुंचिया कोमला निद्धा केसा अँउणाए तरंगा इव रेहेते। पहुणो देहम्मि तया गोरोयणगभगउरा निद्धनिम्मला सुवण्णदवविलित्ता इव विभाइ / पहुसरीरम्मि मउआई भमरसामाई लोमाइं मुणालतंतुन तणूई छज्जिरे, एवं अणण्णाऽसाहारणविविहलक्खणेहिं लक्खिओ पहू रयणेहिं रयणागरुव्व कास सेवणिज्जो न होज्जा ? / पहुणो देवकयसंगीयपेक्खणं महिंदेण दिण्णहत्थो जक्खेहि उक्खित्तचामरो धरणिदेण कयदुवारपालत्तणो वरुणेण धरियच्छत्तो नीव जीव त्ति बोल्लिरेहिं देवगणेहि समंतओ परिवरिओ गवरहिओ जगगुरू जहासुहं विहरेइ। बलिंद-ऊसंगठविअचरणो चमरिंदूसंग-पलिअंकविन्नसिअउत्तरदेहो देवाणीयासणनिसण्णो हत्थसाडयपाणीहिं अच्छराहिं उभयपासो उवासिज्जमाणो आसत्तिरहिओ दिव्वं संगीयं पेक्खेइ / अण्णया बालभावाणुरूवकीलाए मिहो कीलंत किंचि वि मिहुणगं तालरुक्खस्स हिटुंमि गयं, तया चिय दइव्वदुज्जोगाओ मिहणगस्स नरमुद्धमि महंतं तालफलं एरंडे विज्जुदंडो इव पडेइ, कागतालीयनाएण मुद्धमि पहओ सो मिहुणगदारगो पढमेण अकालमच्चुणा विवण्णो समाणो मंदकसायतणाओ सगं गओ / पुरा हि मच्चुपत्तमिहुणगसराराई महापक्खिणो उप्पाडिऊण सज्जो समुद्दम्मि पक्खिवित्था, ओसप्पिणीए हि हीयमाणसहावाओ तयाणिं तं कलेवरं तहच्चिय थिअं / अह सहजाया बीआ बालिगा सहावओ मुद्धा अवसिट्टा सा तरलियनयणा थिा / तीए जणगमिहुणगं तं बालिगं घेतूण पालेइ, पुणो तीए नाम 'सुणंद'त्ति विणिम्मियं / कमि कालंमि गए तीए मायपियरा वि मरिऊण सम्ग पाविया / किंकायब्वमूढा सा वि बालिगा चंचललोयणा जूहभट्ठा हरिणीव एगागिणी वर्णमि भमेइ, सा सव्वावयवसुहगा पुण्णलायण्णामयसरिया वणमझमि एगागिणी संचरंती वणदेवीव विराएइ / एगया मिहुणगाई तं एगागिणिं मुद्धं दणं किंकायब्वविमूढाई 1 विश्रान्ता कज्जलश्यामपक्ष्मणी / 2 ध्रुवौ। 3 उष्णोषम्-शिखाम् / 1 त्वचा /