________________ सिरिउसहनाहचरिए य लोगपाला दाहिणंजणपन्चयस्स वावीमज्झट्ठियदहिमुहपव्वएसु आगच्छंति, तह अट्ठदिणं जाव महुस्सवं कुणेइरे / बलिंदो वि पच्छिमासासंठियसयपहाभिहे अंजणगिरिम्मि समागंनूण रिसहाइसास यपडिमाणं महूसवं कुणेइ, तस्स य लोगपाला तप्पुक्खरिणी. अभंतरवट्टिदहिमुहगिरीसु सासयजिणपडिमाओ अट्टदिणाइं जाव अचिंति / एवं नंदीसरदीमि जिणवेइयमहूस काऊण सव्वे इंदा देवा य नियं नियं ठाणं समुवगच्छंति / इअ इंदकयमहूसवो समत्तो // 'उसह' त्ति नामकरणं वंसठवणं च ___ अह संपबुद्धा सामिणी मरुदेवा वि देवागमणाइराइयवुत्तंतं नाभिकुलगरस्स कहेइ / जं पहुणो उरुपएसम्मि उसहलंछणं, अण्णं च माऊँए सुमिणम्मि पढमो उसहो निरिक्खिओ तत्तो मायपियरा मुहम्मि दिणम्मि तस्स बालगस्स नाम महूसवपुरस्सरं 'उसहो' त्ति कुणेइरे, तया सहजायाए कण्णाए वि सुमंगल त्ति जहत्थं नाम विहियं / बालत्तणम्मि पह निय-अंगुटुम्मि सक्कसंकमियं मुहारसं जहकालं पिवइ / इन्देण आइहाओ पंचावि धाइसरुवाओ देवीओ परमेसरं महामुणि समिईओ इव संरक्खन्ति / पहुणो जम्माओ किंचि ऊणे संवच्छरे जाए समाणे सोहम्मिदो वंसठवणटं उवागओ 'भिच्चेण रित्तहत्येण सामिणो दसणं न कायव्वं' ति वियारिता महई इक्खुलडिं घेत्तणं नाभिकुलगरुस्संगनिसण्णस्स सामिस्स पुरओ समागओ / पहू ओहिनाणाओ इन्दस्स संकप्पं नचा तं इक्खुलहिं गहिउं करिव्व करं पसारेइ / विहुभावविण्णायगो सक्को पहुं सिरसा पणमित्ता तं इक्खुलहि पाहुडमिव अप्पेइ / सामिणा जं इक्खू गहिओ तओ 'इक्खागु' ति सामिणो वंसं ठविऊण सक्को सगं गओ। जिणस्स देहाइणो अइसया देवहिं च सह कीलणं - जुगाइनाहस्स देहो सेआऽऽमयमलरहिओ सुगंधी तवणिज्जारविंदमिव सुंदरागारो य, मंससोणियाई गोक्खीरधाराधवलाई दुग्गंधरहियाई, आहारनीहारविही लोयणाणं अगोयरो, वियसियकुमुयाऽऽमोयसरिसो सुरहिसासो, एए चउरो अइसया तित्थयरस्स जम्मेण सह हुंति / वइररिसहनारायं संघयणं धरितो पहू भूमिपडणभयाओ इव पाएहिं मंदं मंदं चलेइ, बालो वि गहीरमहुरझुणी पहू भासेइ, सामिणो समचउरंससठाणं अईव सोहइ, सरिसवया होऊण समागयसुरकुमारेहिं सह तेर्सि