________________ पढमो धणसत्यवाहभवो // उसहचरिए पढमो धणसत्यवाहभवो-- ___ अस्थि वलयागारसंथिअ-असंखदीवसमुद्देहिं परिवढिओ लक्खजोयणपमाणा यामवित्थरो किंचिदहिगतिलक्खपरिहिसंजुओ जंबूदीवो नाम दीवो / गंगासिन्धुप्पमुहमहानईहि भरहाइसत्तखेत्तेहिं हिमवंताइ-छवरिसधरेहिं च समलंकियस्स तस्स मज्झम्मि नाभिव्य लक्खजोयणपमाणुच्चो मेहलत्तयविहूसिओ चत्तालीसजोयणुच्चचूलो जिणचेहअमंडिओ सुवण्णरयणमइओ मेरू वट्टइ / तस्स पच्छिमविदेहेसु खिइपइट्ठिभं नाम महीमहिलामंडणं महापुरं आसि / तत्थ महइढीहिं रायमाणो देविदतुल्लो धम्मकम्मेसु सइ सावहाणो पसण्णचंदाहिहाणो महाराया होत्था / तम्मिच्चिय नयरंमि धणणामो सत्यवाहो, सो सरियाणं सागरुन संपयाण ठाणं चिय, तस्स लच्छी वि मयकस्स पहेव अणण्णसाहारणा परुवयारिकफला, सो उरालया-गहीरिम-धीरिमाइ-गुणवरिओ सव्वाण वि सेवणिज्जो आसी। धणस्स वसंतपुरनयरगमणे वियारो-- ___सो एगया .गहियमहामंडुवगरणो वसंतपुरनयरं गंतु वियारित्था / तो सो धणो सयले पुरे डिडिमं तालिऊणं नयरवासिलोगे इअ उग्घोसित्था। 'इमो धणसत्यवाहो वसंतपुरनयरं गच्छिस्सइ, जेसि जणाणं तत्थ गंतुं इच्छा सिया, ते सव्वे अमुणा सह चलंतु / सो य भंडरहियस्स भंडं, अवाहणस्स वाहणं, असहेज्जस्स सहेज, संबलरहियस्स संबलं दाहिइ। मग्गे वि चोर-सावयाइकूरपाणिगणेहितो सहगामिबंधवे इव दुबले मंदे य सव्वे पालिस्सइ' / तओ स सुहमुहुत्ते सधव-ललणाकयमंगलो रहे उवविसिऊण पट्टणाओ बाहिरं पट्ठाणं कासी / तया पत्थाण मेरीसइसवणेण वसंतपुरनयरगामिणो सव्वे जणा तत्थ सभागया। धम्मघोसायरियस्स समागमो एत्यंतरंमि आयरिअगुणगणसमलंकिओ धम्मघोसो नाम मरिपुंगवो साहुचरियाए विहरतो धम्मुवएसदाणेण महिं पावयंतो सत्थवाहसमीवमुवागओ। धणसत्यवाहो वि तवतेयसा सहस्सकिरणमिव दिप्पंतं तं आयरिअवरं पासिऊण ससंभम उहाय कयंजली तस्स पायसरोयं वंदिऊण समागमणकारणं पुढें, सूरिवरेण उत्तं-'अम्हे तुम्हेहिं समं वसंतपुरनयरं समागच्छिस्सामो' ति / तं सोचा सत्थवाहो आह-हे भयवं ! धण्णो अहं जओ अहिगंतूणं वंदणारिहा तुम्हे अओ अवस्सं मम सत्येण सह समागच्छिस्सह एवं कहिऊण 1 उदारता-गभीरिम-धीरत्वादि।