________________ भरहाइपुत्ताणं उप्पत्ती। - तओ सामी अणासत्तो वि दोहिं भज्जाहिं सह भोगाई भुंजमाणो चिरं विहरेइ / सायावेयणिज्ज पि हि कम्मं अभुत्तं न झिज्जइ / जिणस्स भरहाइपुत्ताणं उप्पत्ती ____ अह विवाहाणंतरं ताहि सह पंचिंदियविसयसुहाई भुंजतस्स पहुणो किंचि उणेसुं छपुचलक्खेसु गएमु सव्वट्ठसिद्धविमाणाओ बाहुजीव-पीढजीवा चविऊण सुमंगलादेवीए कुच्छीए जुगलत्तणेण समुवण्णा, तह य सुबाहु-महापीढजीवा सव्वट्ठसिद्धाओ चवित्ता सुणंदादेवीए कुच्छीए ओइण्णा / तया सुमंगला गब्भप्पहावसंसिणो चउद्दस महासुमिणे मरुदेवी इव पासेइ / अह सा सुमंगलादेवी नियसामिस्स पुरओ तं सुविणसरूवं कहेइ, पहू वि तुम्ह चक्कवट्टी नंदणो भविस्सइ ति वएइ / अह समये सुहदिवसे सुमंगला सामिणी पुवदिसा आइच्च-संझाभो इव नियपहापयासियदिसामुहं भरह-बंभीरूवं अवच्चजुगलं पसवेइ,तह सुणंदादेवी पाउसो वारिय-विज्जूओ इव सुंदरागिइजुयं बाहुबलि-सुंदरीरूवं अवच्चजुगलं जणेइ / अह कमेण सुमंगलादेवी एगुणपण्णासं पुत्तजुगलाई पसवेइ / तओ एए महातेयंसिगो महसाहा विंझगिरिम्मि कलहा इव रममाणा कमेण वइिंढसु / उसहपहू समंताओ तेहिं अबच्चेहिं परिवरिओ भूरीहिं साहाहि महारुक्खो इव सोहइ / तया हि पच्चूसकालम्मि पदीवाणं तेओ इव ओसप्पिणीदोसाओ कप्पतरूणं पहावो झिज्जइ, तेण मिहुणगनराणं कोहाइणो कसाया सणियं पाउन्भवति / अह ते मिहुणगनरा हक्कार-मक्कार-धिक्काररूवाओ तिणि दंडनीईओ अइक्कमेंति, तओ ते सं. मिलिऊण उसहनाहस्स समीवं उवागच्छिऊण तं च जायमाणं असमंजसं विण्णवेइरे / नाणत्तयविभूसिओ जाइस्सरो भयवं एवं वएइ-जे उ मज्जायं उल्लंघते ताणं सासगो राया होइ, पढमं हि उच्चए आसणे उववेसावित्ता अहिसित्तो चउरंगबल उवे ओ अखंडियसासणो सो सिया / ते कहिंति-अम्हाणं तुम्हे चिय राया होसु, न उविक्खसु, अम्हाणं मज्झम्मि तुम्हसरिसो अपरोको वि न सिया / तया नाभिनंदणो भासेइ कुलगरोत्तमं नाभिं अभिगंतूणं अब्भत्थेह, सो तुम्हाणं रायाणं दाहिइ / तेहि मिहुणगनरेहिं नाभिकुलगरो रायाणं पत्थिओ सो 'भवंताणं उसहो राया होउ' त्ति ताणं कहेइ / अह ते मिहुणगा पमुइया समुवेइत्ता नाभिणा अम्हाणं तुमं चिय राया अप्पिओ असि ति पहुं कर्हिति / तओ ते जुगलियनरा सामिणो अभिसेगकरणत्थं जलाणयणाय गया। 1 समुपेत्य /