________________ 70 aamanawwwwwwwwwwwwwwwwwAAmwwwwwwwwwwwww सिरिउसहनाहचरिए सुरवइकओ जिणस्स रज्जाभिसेगो ___तया सुरवइणो सिंघासणं च कंपियं, सो ओहिणाणेण पहणो रज्जाभिसेगसमय विण्णाय तत्थ आगच्छेइ, आगच्छिऊण कंचणमइयवेइगं निम्मविऊण तत्थ. सीहासणं ठवेइ / तत्थ पहुं ठविऊण सुराणीयतित्थजलेहि सोहम्मकप्पाहिवई पुरोहिओ व्य उसहसामिणो रज्जाभिसेगं विहेइ। अह वासवो निम्मलगुणेण चंदजोण्हामयाई दिव्ववत्थाई सामिणा परिहावेइ, जग-ललामस्स पहुणो अंगम्मि जहहाणं किरीडाइणो रयणालंकारे निवेसेइ / एयम्मि समये मिहुणगनरा वि कमलदलेहिं जलं घेत्तूणं आगया, सव्वालंकारेहिं च विभूसियं पहुं पासमाणा अग्धं दाउं इव पुरओ ते चिट्ठति / दिव्य-नेवत्थ-वत्थाभूसालंकरियस्स पहुणो सिरंमि निक्खिविउ न जुत्तं ति वियारिऊण पाएमुं जलं निक्खिवंति / विणीया नयरी निम्माणं-- ___एए साहु विणयगुणसंपण्णा, तओ पुरंदरो पहुणो विणीयाभिक्खं नयरिं निम्माउं कुबेरदेवस्स आदेसं दाऊण देवलोगं गो / सो कुबेरो दुवालसजोयणायामं नवजोयणविस्थिण्णं अउज्झत्ति अवरनामं विणीयं पुरि रएइ / सो जक्खराओ तं निम्मविऊण अक्खयवस्थनेवत्थ-धण-धण्णेहिं पूरेइ / तहिं नयरीए भित्तिं विणा वि गयणंमि वइर-इंदनील-वेरुलिय-मणिमइयपासाय-कब्बुर-रेस्सीहि चित्तकम्मं विरइज्जइ / तत्थ उच्चेहिं सुवण्णमयपासाएहि झयच्छलाओ मेरुपव्वयसिहराई अभिपत्तदसणलीलब्ध वित्थरिज्जइ / तीए नयरीए वप्पम्मि उदित्त-माणिक-कविसीस-परंपराओ खेयर-इत्थीणं जत्तेणं विणा आयंसत्तणं पावंति / तत्थ हट्टग-पासाएमु समुस्सियरयणरासिणो दणं अयं रोहिणायलो तस्स पुरओ अवयरकूडो त्ति तकिज्जइ। तत्थ घरवावीओ जलकीलारयललणाणं तुट्टियहार-मोतिगेहिं तंबपण्णीसरियासोहं वितणेइरे / तत्थ सेट्ठिणो तारिसा संति, जाणं कास वि इक्कयमस्स सो वणियपुत्तो क्वहरिउं समागओ किमु एसो कुबेरो त्ति मण्णेमि, तत्थ रत्तीए चंदकंतमणिनिम्मिय-भित्ति-पासायझरतवारीहि समओ पसंतरयाओ रत्थाओ किज्जत्ति / सा नयरी सुहासरिसजलेहिं वावी- कूव-सरोवरलक्खेहि नवमुहाकुंडं नागलोग परिभवेइ / जम्माओ पुव्वलक्खाणं वीसाए गयाए तोए नयरीए पयाओ पालिउं सामी नरिंदो होत्था / मंताणं उकारो इव निवाणं पढमो निवो सो नियं संतइमिव पयाओ पालेइ। . 1 रश्मिभिः / 2 पत्रदर्शनलीलेव / 3 आदर्शत्वम् / 4 अवकरकूटः / 5 ताम्रपर्णीनदी / .