________________ पढमो धणसत्थवाहभवो // तो धम्मुवएस सोच्चा धणसत्थवाहो कहेइ-हे भयवं ! अज्ज जाव मज्झ दिणाई निष्फलाइं गयाई, अज्ज मे सहलो दिवहो संजाओ, जेण कयावि अपत्तो जिणदेसिओ धम्मो अज्ज मए संपत्तो ३अ कहिऊण अप्पाणं पुण्णवंतं मन्नमाणो निआवासे गओ, परमाणंदनिम्मग्गो सुअधम्मुवएसविआरणाए रत्तिं नेसी / पच्चूसकाले मंगलपाढगो सुत्तुढिअस्स तस्स पुरओ संखगहीरमहुरसदेण पढेइ-'ववसायहरा पाउसव्व रयणी गया, तेयाभिमुहो भाणू संजाओ, सरयकालो इव नराणं ववसायवयंसो पभायकालो वियंभेइ, दिणयरकिरणेहिं सुक्कपंका मग्गा सुगमणा जाया। एयंमि कालंमि ववसायसालिणो सत्यजणा देसंतराइं गंतुं तुवरिंति', इअ तस्स वयणं सोच्चा, 'अणेण फ्याणसमओ जाणाविओ' ति धणसत्थवाहो नच्चा पयाणभेरिं वाएइ / तओ पयाणढक्कासहसवणेण सत्थजणा निअनिअवाहणेहिं चलिउं लग्गा / धम्मघोसमुणिवई वि मुणिचुदपरिवरिओ विहरिउं पउत्तो / धणसत्यवाहो वि सबओ समंता सत्थधरारक्खगपुरिसेहिं रक्खिज्जमाणो निग्गयो / कमेण महाभयाणगाडवि अविग्घेण समुत्तिण्णे समाणे मुर्णिदा वि सत्यवई अणुनाणावित्ता अन्नओ विहरिउं लग्गा / जओ समणाणं सउणाणं, भमरकुलाणं च गोकुलाणं च / अनिआओ वसईओ, सारइयाणं च मेहाणं // 9 // धणस्स वसंतपुरनयरे आगमणं-- सत्यवाहो वि निरुवदवेण गच्छंतो कमेण वसंतपुरनयरं संपत्तो / तत्थ नियकयाणगाई विक्किणंतो पडिकयाणगाणि अ गिण्ही भूरिसमिद्धिमंतो संजाओ / तओ धणो गामाणुगामं वियरंतो निअभंडाणि विक्किणंतो नवाई च गिण्हंतो कमेण नियनयरंमि समागओ / रण्णा वि बहुं मण्णिओ सो धणसत्यवाहो नयरसेहिपयं संपत्तो लोगाणं च विसमकज्जेसु पुच्छणिज्जो वीसासारिहो अजाओ / सो धणसत्यवाहो कमेण पुण्णाउसोधगस्स जुगलियनरत्तणेग समुप्पत्ती- (पढमो भवो समत्तो // 1 // ) ... मुणिदाणपहावेण एयंमि जंबूदीवंमि सीयामहानईए उत्तरतइंमि उत्तरकुरुनामखितंमि जुगलधम्मेण समुप्पण्णो / तत्थ ठिआ जणा अट्ठमतवपज्जते आहाराभिलासिणा जुगलरूवा कोसतिगुच्चा तिपल्लुबमाउसा पज्जंतसमयपसवा मंदकसाया ममत्तरहिआ एगणपन्नासं दिणाई अवच्चजुगलं पालित्ता पज्जते मरणं लहित्ता सुरेसुं ते उववजिरे / उत्तरकुराए भूमीओ सहावओ रमणिज्जाओ संति, मज्जंगपमुह 1 अपत्ययुगलम् /