________________ सिरिउसहनाहचरिए चित्ता चित्तकणगा 'सएरा सोत्तामणी तहा / ताओ जिणं जिणमायरं च पणमिउआण तहेव विष्णविअ दीवहत्या जिणगुणगायंतीओ ईसाणाइविदिसामु चिट्ठति / पुणो चउरो दिसाकुमारिगाओ रुयगदीवाओ समागया, ताओ-- 'रूवा रूवासिगा यावि, सुरुवा स्वगावई // 7 // इमाओ चउरंगुलं वज्जिऊण जिणवरस्स नाहिनालं छेत्तूणं खाोयरे खिवंति, तं विवरं रयणेहिं पूरिऊण तस्स उवरि दुरुवाए पीढिगाबंधं कुणेइरे, पुणो ताओ जिणवरजम्मणघराओ पुन्च-दाहिण-उत्तरदिसासु तिण्णि सिरिगेहाणीव केलीघराई / विउविरे, पत्तेगं ताण मझमि सीहासणविहसि विसालं चउस्सालं विउव्वंति / तो ताओ जिणं करंजलीए ठविऊण मायरं च दासीओ इव दिण्णबाहूओ दाहिणचउस्सालंमि निति / जिणं जिणमायरं च सीहासणंमि निवेसिऊण ताओ सुगंधिणा लक्खपागतेल्लेणं अभंगणं कुणेइरे, तओ अमंदाऽऽमीयपमोइआ ताओ दिव्वेण उबट्टणेण दुण्णि उव्वदृति, तओ पुव्यचउस्सालंमि नेऊण सीहासणंमि य ते दुण्णि निवेसिऊण निम्मले हिं सुगंधेहिं जलेहिं पहावेइरे / अह गंधकसायवत्थेहिं ताणं अंगाई पमज्जंति, तओ गोसीसचदंणरसेहिं चच्चेइरे, देवदूसवसणाई विज्जुप्पगाससरिसाई विचित्ताऽऽहरणाइं च ते दुण्णि पहिराविति / अह उत्तरचउस्सालंभि नेऊण सिंघासणोवरि भयवंत भगवंतमायरं च निसीआविंति, तओ खुल्लहिमवंतगिरिणो गोसीसचंदणकट्ठाई आभियोगियदेवेहि आणविंति / तो अरणिकठेहिं अग्गिं उप्पाइत्ता गोसीसचंदणेहिं होम काऊण तेण वन्हिभप्पेण रक्खापोलिंग ताणं बंधति, 'पव्वयाउसो भवाहि' त्ति वोत्तूण ताओ पहुणो कण्णपासंमि दोणि पाहाणगोलगे परुप्परं अप्फालिति / तओ पहुं मरुदेवं च सुइगाभवणमि सयणिज्जे ठविऊण मंगलाई गायंतीओ ताओ चिट्ठति / एयाओ दिसिकुमारीओ चउसहस्ससामाणिअदेवेहिं चऊहिं च महत्तरादेवीहिं, सोलससहस्संगरक्खगेहि, सत्तहिं सेण्णेहि, सत्तहिं सेणाहिवईहिं, अण्णेहि महीड्ढिहिं देवेहि, आभियोगियदेवविउवियजोयणपमाणविमाणेहि सह जिणजम्मणभवणे समागच्छंति / इअ दिसिकुमारिगाकयजम्ममहसवो / 1 सतेरा सौत्तामणी / शतोरा वसुदामिनी-कप्प० / सुतेर-सोयामणी नामा-सुपा० / 2 रुया रुयंसा सुरुया रुयगावई नामा-सुपा० / 3 आनाययन्ति / 4 वहिभस्मना /