________________ सिरिउसहनाहचरिए विव जगवइ ! तुम इह एगोच्चिय विरायसि / देव ! इह भरहखित्तंमि चिरं सव्वहा नट्ठस्स धम्मस्स परोहणहं तरुस्स एगबीयमिव तुमं असि / तत्थ देवलोगथिआणं अणुत्तरमुराणं इह ठिओ तुमं संदेहं छिदेसि, तुम्हाणं पहावस्स 'ओही न / महिड्ढि-'जुइभासमाणाण सव्वेसिं सुराणं देवलोगभूमिसुं जं निवासो, तं तुम्हेच्चयभत्तिलेसस्स एव फलं / देव ! तुम्हकेरभत्तिविहीणाणं महंताई पि तवाई मुरुक्खाणं गंथ-अज्झयणमिव केवलं दुक्खाय एव / जो तुमं थुणेइ, जो य तुमं 'विदिसेइ,तेसु उभेसुं तुमं समो एव, किंतु ताणं जं भिण्णं सुहममुहं च फलं तं हि अम्हाणं अच्छेरं जणेइ / सम्गसिरीए वि मम न आणंदो, तो नाह ! तुम इमं पत्थेमि–'हे भयवं ! तुमम्मि मम अक्खया 'भूइट्टा भत्ती होज्जा' इअ संथुणिऊण नमंसित्ताणं च कयंजली इंदो नारी-नर-नरवइदेवाणं अग्गओ निसीएइ। मरुदेवाए विलावो इओ य विणीयानयरीए विणीओ भरहेसरो नरिंदो पभायकालम्मि मरुदेवामायरं नमंसिउं आगच्छेइ / पुत्त-विरहुन्भूयाऽविरल अंसुवारीहिं संजायनीलिगाए विलुत्त-नेत्त-पंकयं पियामहि देवि ! एसो तुम्हाणं जेट्ठो पोत्तो तुम्ह पायंबुयाइं सयं नमइ' एवं विण्णवंतो भरहो नमेइ / मरुदेवा सामिणी वि भरहस्स आसीस देइ, तओ हियए अमायतं सोगमिव इअ गिरं 'उग्गिलेइ-हे पोत्त ! भरह ! तया मे पुत्तो वसहो मं तुमं महिं पयं लच्छिं च तिणमिव चइत्ताणं एगागी गओं, अहो ! दुम्मरा मरुदेवा न मरेइ / मज्झ पुत्तस्स मुद्धम्मि चंदायवच्छाय आयवत्तं कत्थ ? सव्वंगियसंतावकरो तवणाऽऽतवो कत्थ ?, सलीलगइ-हत्थि-पमुह-जाणेहिं तं गमणं कत्थ ? एहि वच्छस्स पहिगोइयं पायचारित्तणं कत्थ ? / मज्झ सूणुस्स वारंगणुक्खित्तचारूचामरवीयणं कत्थ ? अहुणा डंस-मसगाईहिं उवद्दयो कत्थ ? / मे तणयस्स तं देव-समाणीय-दिव्वऽऽहारुवजीवणं कत्थ ? संपइ तस्स भिक्खाभोयणं वाऽवि कत्थ ?, मज्झ महिड्ढिणो अंगजायस्स रयणसिंघासणुच्छंगे तं आसणं कत्थ ? अहुणा खग्गिपसुणो विव निरासणया कत्थ ?, आरक्खगेहि अप्परक्खगेहिं च रक्खिए पुरे नंदणस्स थिई कत्थ ? संपयं "सीहाइ-दुस्सावयगणभीसणगे वणे वासो कत्थ ?, मे सूणुस्स कण्णमायरसायणं तं दिव्वंगणासंगीयं कत्थ ? कण्णसूइसरिच्छा उम्मत्तसियाल-फेक्कारा कत्थ / 1 भवधिः-मर्यादा / 2 युति / 3 तपांसि / 4 विद्वेष्टि / 5 भूयिष्टा / 6 नीलिका-छारिका-अक्षिरोगविशेषः। 7 पौत्रः। 8 उगिरति / 9 प्रजाम् / 10 यानैः-वाहनैः / 11 पथिकोचितम् / 12 सिंहादिदुःश्वायदगणभीषणकै।