________________ H दूधस्स तक्खसिलाए पवेसो। यजणे पासंतो सो रायदुवारं गच्छेइ / सहस्सकिरणस्स किरणाई 'आयड्ढिऊण इंव विणिम्मिए कुंते धरंतेहिं पाइक्काणीएहिं कत्थ वि अहिट्ठियं, इक्खुपत्तमुहाई लोहसल्लाई घरमाणेहिं पल्लवियवीरयादुमेहिं पिव पाइक्केहिं कत्थइ सोहियं, पाहाणभंगे वि अभंजिरे लोहमोग्गरे धरंतेहिं एग-दंतधर-गएहिं पिव सुहडेहिं कत्थ वि रेहिय', कत्थ य चंद-केउधरेहिं पिव फलगासिधरेहिं पयंडसत्तिधरवीरपुरिससीहेहिं विराइयं, नक्खत्तगणपज्जंताच्चंतदूरवाणपक्खेवगेहिं सद्दवेहीहिं तूणपिट्ठीहिं धणुहपाणीहि मुहडेहिं कत्थ वि अहिटियं, दुवारपालेहिं पित्र दोसुं पासेसु संठिएहिं उद्दामसुंडादंडेहिं दोहिं गइंदेहिं दुराओ भयंकरं एरिसं नरसीहस्स बाहुबलिस्स सिंघदुवारं पासंतो विम्हियमाणसो दुवारवालपैडिक्खिओ सो सुवेगो तत्थ संठिओ / नरिंदसहाए एसच्चिय मज्जाया। दुवारवालो अब्भंतरम्मि गंतूण बाहुबलिं निवेएइ-'तुम्हाणं जेट्ठस्स भाउणो सुवेगो नाम दूओ दुवारम्मि चिटई। अह बाहुबलिस्स रणो अणुण्णाए वेत्तिएण दंसियपहो विउसाणं वरो सो सुवेगो बुहो आइच्चमंडलं पिव सह पविसेइ। सो संजायविम्हओ रयणसीहासणासीणं तेयंसिं बाहुबलि-नरिंदं पेक्खेइ, केरिसो सो-जो सग्गाओ भूमि समागएहिं आइच्चेहिं विव आबद्ध-रयण-मउडेहिं तेयंसिनरवईहिं उवासिओं, नागकुमारेहिं पिव दिपंतचूलामणीहिं विस्सस्सावि अपराभवणीएहिं रायकुमारवरेहिं जो सेविओ, सामि-वीसास-सव्व॑स्स-वल्ली-संताण-मंडवेहि धम्माइपरिक्षणकुसलेहिं धीमंतेहि पहाणेहिं जो परिवारिओ, सहस्ससो निक्कोससत्थपाणीहि अप्परक्खगेहिं निग्गयजीहसप्पेहिं मलयगिरिव्य भीसणो, चमरीहिं हिमालयपव्वओ इव जो निरंतरं वारंगणाहिं अइ चारु-चामरेहिं वीइज्जमाणां, अग्गे सुवण्णदंडधरेण सुइवेसेण वेत्तिएण जो विज्जुसहियवारिधरेण संरओ इव उवसोहिओ आसि / अह सो गडालफुडभूमियलो हत्थिव्व रणंत-दिग्घयर-कंचणसिंखलो नरनाहं नमेइ / तो रण्णा भमुहसण्णाए तक्कालं आणाइए पडिहारेण य दंसिए आसणे सो उवविसेइ / बाहुबलिनिवो पसायसुहासंदिरनयणेण तं पासंतो बवेइ'सुवेग ! जिट्ठस्स भरहनरिंदस्स कुसलं किं ?, सुंदर ! तायपाय-लालिय-पालियविणीयानयरीए पया कुसलिणी किं ?, कामाइसत्तूणं पिव छण्हं भरहखंडाणं विजयं भूवई निरंतरायं कासि किं ?, सद्विवाससहस्साई पयंडसेणाए दिसाविजयं काऊण सेणावइपमुहसयलपरिवारो कुसलं किं समागओ ?, सिंधूराऽरुणियकुंभत्थलेहिं गयणं संझाभममइयं पिव कुणंती रणो करिघडा निरामया किं ?, हिमवंतगिरि जाव महिं 1 आकृष्य / 2 तूणपृष्ठैः / 3 / प्रतीक्षितः / 4 सर्वस्व० / 5 सहस्रशः / 6 शरद् / 7 ललाटस्पृष्टः / 8 भ्रूसंज्ञया /