________________ उसहजिणनिव्वाणमहसवो। मित्तं ताई चिय गिण्हंतेमु, केसु इ सुरेसु देवसेहिं पुरओ तोरणाई कुणंतेमु, केमु इ अमरेसु अग्गो जक्खकद्दमेहिं छंटणं दितेसु, केसु इ जंतभपाहाणगोलगव्व अग्गओ 'विलुढं तेसु, मोहचुण्णाऽऽहएसु विव अण्णेसु पिट्ठओ धावतेसु, केसु इ नाह ! नाहत्ति उच्चएहिं सदं कुर्णतेसु, केसु इ मंदभग्गा हया अम्हे त्ति अप्पाणं निंदंतेमु, केस इ नाह ! अम्हाणं सिक्खं देहित्ति मुहूं पत्थमाणेसु, केसु इ सामि ! अम्हाणं धम्मसंसयं को छिदि. स्सइ एवं जंपमाणेसु, केस वि भयवं ! अंधुव्व अम्हे कत्थ गच्छिस्सामु त्ति पच्छा. यावं कुणंतेमु, केसु इ सुरेसु पुढवी अम्हाणं विवरं देउ त्ति कंखमाणेसु, तुरिएमु वाइज्जमाणेसु सक्को सामिसिविमं चिआए समीवं णेइ, अण्णे अ देवा अण्णाओ दुण्णि सिविआश्रो चिनं उवणिति / 'किच्चविऊ सक्किदो सपुत्तो विव सामिणो तणुं पुव्वदिसिचिआए सणियं ठवेइ, सहोयरा विव अमरा इक्खागुकुलजम्माणं समणाणं देहाई दाहिणिल्ल-चियगाए ठवेइरे, अवरे वि सुरा समुचियविउणो अण्णेसि अणगाराणं सरीराई पच्छिमंदिसिचिआए निहेइरे / ____ अह सक्कादेसेण अग्गिकुमारया देवा तक्कालं तासु चियासु अग्गिकाए विउबिरे, वाउकुमारदेवा इंदस्स आणाए वाउणो विउविति, तओ ते वायवो अभिओ वन्हि सिग्य जालंति, सुरिंदस्स निदेसेण तासु चियाखें भारप्पमाणाई कप्पूराईणि कुंभप्पमाणाई घयाई महूइं च निहेइरे, अहिं मोत्तूण जान सेसधाउणो दइढा ताव चियानलं मेहकुमारगा देवा खीरजलेहिं 'विज्झविति / तओ पुरंदरो नियविमाणम्मि पडिमन अच्चिउं पहुणो उबरियणि दाहिणं दाहं गिण्हेइ, ईसाणिदो वि उवरियर्णि दाहिणेयरं पहुस्स दाई गहेइ, चमरिंदो उ 'हेहिललं दाहिणं दाढं उवादेइ, बलिंदो वामं हेछिल्लं दाहं गिण्हइ, अण्णे उ वासवा सेसदंते, अण्णे य देवा अट्ठीणि वि गिण्हेइरे। तया तं मग्गमाणा सावगा देवेहिं दिण्ण-कुंडत्तय-म्गिणो ते तओ पभिई अग्गिहोत्तियमाहणा होत्था, ते हि गेहम्मि सामि-चिया-वहिं निच्चं पूयंति, सिरिमंता सेटिणो लक्खदीवं पिव तं "निव्वायं रक्खेइरे / इक्खागुकुल जायाणं समणाणं सेसाणगाराणं च निव्वाणे ते दुणि चियाणले सामिचियानलेण जीवाविति। अण्णाणगाराणं निव्वागं चियावण्डिं इक्खागुमहरिसाणं पि चिइगाकिसाणुणा ते बोहेइरे, अण्णाणगारचियरिंग अण्णेतु दोसुं चिइगावण्हीसं पुणो न हि संकमेइरे, माह. 1 विलुठत्सु / 2 कृत्यविद् / 3 दक्षिणचितायाम् / 4 ज्वालयन्ति / 5 अस्थि / 6 विध्यापयन्ति / * दंष्ट्राम् / 8 दक्षिणेतरम्-वामम् / 9 अधस्तनीम् / 10 निर्वातम्-वातरहितम् /