________________ 213 भरहकारिओ सिंहणिसज्जापासाओ / पुरओ तिसोवाणा सतोरणा नंदा नाम पुक्खरिणी होइ, सा सच्छ-सीयलजलापुण्णा विचित्तकमलसालिणी मणोहरा दहिमुहपव्वयाहारभूयपुक्खरिणीनिहा भवइ, तस्स सिंहनिसज्जामहाचेइयस्स मज्झभागम्मि महई मणिपीढिआ अस्थि, तीए मणिपीढिआए अवरिं समोसरणस्स विव चित्तरयणमइओ देवच्छंदओ हवइ, तस्स य उवरिं अकाले वि संझब्भपडलसिरिं उब्भावितो नाणावण्णवत्थमइओ उल्लोओ हवइ, उल्लोयस्स अभंतरे पासेसु य वइरमइयंकुसा संति, तह वि उल्लोअसोहा निरंकुसा अस्थि / तेसुं अंकुसेसुं कुंभमाणेहि आमलगव्व थूलेहिं मुत्ताहलेहिं निम्मिया मुहाधारोवमा हारा अवलंबमाणा संति, हारपज्जतेसु य विमला मणिमालिआ तेलुक्क-मणि-खाणीणं आहरिआ वैण्णिगा विव छज्जन्ते, मणिमालाणं अंतभागेसं अमला वइरमालिआओ सहीओ विव पहाभुएहिं परुप्परं आलिंगतीओ सोहेइरे, चेइअभित्तीमुं च चित्तमणिमइओ गंवक्खा नियपहा-पडले हिं जाय-तिरक्करिणीओ विव संति, तेसु य डज्झमाणाऽगरु- धूमत्थोमा तस्स गिरिणो नैकुन्भूय-चूला-भमप्पया सोहंते / तत्थ * देवच्छंदम्मि निय-निय-संठाण-माण-वण्णधराओ सेलेसिज्माणवहिणो पच्चक्खं सामिणो विव उसहजिणिदपमुहाणं अरिहंताणं निम्मलाओ चउवीसं पि रयणपडिमाओ निम्मविऊण ठवेइरे, तत्थ सोलस पडिमाओ सुवण्णनिप्फण्णाओ, उभे सामरयणमइआओ, दोण्णि फलिह-निप्पण्णाओ, दुवे 'वेडजरयणनिम्मिआओ, दो "सोणपाहाणजायाओ एवं चउव्वीसजिणपडिमाओ तत्थ संति / सव्वासि पि ताणं अरिहंतपडिमाग अंकरयणमइआ लोहियक्खमणिपडिसेगा नहा विज्जति, नाहि-केसपज्जंतभूमि-जीहा- तालु-सिरिवच्छ-चुच्चुअं हत्थपायस्स य तलाई रत्तसुवण्ण-णिप्फण्णाई संति, पम्हाई नयणताराओ "भंसूई भुमयालोमाई केसा य रिद्वरयणमइया, ओढा य विममइआ संति, दंता फलिहमइआ, "सीसघडीओ वइरमइआओ, नासिगा अभंतरलोहियक्खपडिसेगा सुवण्णनिप्फण्णा, दिदीओ लोहियक्ख--पडिसेग-पंतभागाओ अंकरयणनिम्मिआओ त्ति अणेगमणिमइआओ पडिमाओ पयासेइरे / तासि "पिट्ठीए पच्चेगं इक्किक्का रयणनिम्मिआ जहारिहमाण-सालिणी छत्तधारपडिमा मुत्ता-पवालजालंकियं कोरंटगपुप्फदामगं फलिहमणिमइअदंड सेयायवत्तं 1 वर्णिकाः-वानगी / 2 गवाक्षाः-वातायनानि / 3 जाततिरस्करिण्यः-सञ्जातयवनिकाः। 4 धूमस्तोमाःधूमसमूहाः। 5 नवोद्भूतचूडाभ्रमपदाः। 6 वैडूर्यम्-नीलवर्णणिः / 7 शोणपाषाणजाते-रक्तवर्णमणिजाते। 8 लोहिताक्षमणिप्रतिसेकाः-लोहिताक्षमणिमय-नखाधस्तनभागाः / 9 चूचुकः-स्तनाप्रभागः। 10 इमणि, भ्रुवो रोमाणि। 11 शीर्षघटयः-मस्तकहडिकाः। 12 अभ्यन्तरलोहिताक्षमण्याभासिता। 13 पृष्ठभागे। 11 वेतातपत्रम्-वेतच्छत्रम्।