________________ सिरिउसहनाहचरिए धरिओ / वग्यो एगं हरिणं पिव एगं भूमिखंडं घेत्तूण संतुट्ठो अयं बाहुबली मुहा अम्हे हिं तज्जिऊण खलीकओ। अणेगनरिंदसेवाहिं भरहनिवस्स किं अपुण्णं ?, जं वाहणाय केसरिसीहो इव सेवाकरणहं अयं आहविओ / सुवेगदूअस्स विणीआए आगमणं - सामिहियचिंतगाणं मंतीणं धिरत्यु, अम्हाणं पि इह धिरत्थु, सत्तहिं पिव जेहिं एत्थ कम्मम्मि सामी उवेविखओ, 'एगेण सुवेगेण गंतूण पहुणो विग्गहो कारिओ' त्ति लोगो भणिस्सइ, गुणदूसणं यत्तणं घिरत्थु एवं निच्चं चिंतमाणो कइवयदिणेहिं नयनिवुणो सुवेगो विणीयानयरिं पावेइ, दुवारपालेण सभाए णीओ पणामरइयं नली सो निसीएइ, तओ चक्कवडी सायरं पुच्छेइ सुवेग ! लहुबंधुणो बाहुवलिणो किं नाम कुसलं ?, जं तुं वेगेण आगो सि, तो अहं . खुहिओ म्हि, अदुवा तेण तुं पल्लत्थो तो तुरियं आगओ, बलवंतस्स तस्स मज्झ भाउणो इमा वीरवित्ती जुत्ता सिया। तया सुवेगो पि एवं वएइ- देव ! तुम्ह विच अउल्लपरक्कमस्य तरस अकुसलं काउं देवो वि न पक्कलो / तुम्ह लहुभायत्ति पुव्वं वियारिऊण अच्चंतहियकंखिणा मए विणयपुब्वयं सामिसेवटुं स वुत्तो, तयणंतरं च तिव्योसढेणेव परिणामुवयारिणा अवच्चवयणीएण वयणेण उत्तो सो न सामेण नावि य कक्कसेण वयणेण देवसेवं मण्णइ 'संनिवाइए वियारे भेसयं किं नाम कुज्जा' ?, सो माणसारो बाहुबली तेलोक्कं पि तिणतुल्लं मण्णेइ, सिंहो इव कंचन पडिमल्ल न जाणेइ / तुव इमम्मि सुसेणसेणावइम्मि सेण्णम्मि य वण्णिए 'कि एयं' ति दुग्गंधाओ विव नकं सो भंजेइ, पहुस्स भरहछक्खंडविजए वण्णिए सो . अणाकण्णियं कुणंतो नियभुयदंडे पेक्खेइ, तायदिण्णभागसंतुट्ठस्स मज्झ उविक्खाए भरहो भरहखित्तछखंड गिहित्थ त्ति सो आह, अलाहि तस्स सेवाए, उदाहो सो निभयो दोहण वग्धिं पिव अहुणा रणाय देवं आहवेइ, तुम्ह बंधू एरिसो ओयंसी माणी महाबाहू अस्थि, जओ गंधहत्थी व असज्झो अण्णविकमं न सहेइ, इंदस्स सामाणियदेवा इव तस्स सभाए पयंडभुयपरकमा सामंतरायाणो वि एयस्स सरिसा एव, तस्स रायकुमारा वि उच्चएहिं रायतेयाहिमाणिणो रणकंडूयणजुत्तबाहुदंडा तओ दसगुणा चिय संति, अस्स माणिणो मंतिणो वि तस्स मंतं अणुमण्णेइरे, जओ जारिसो सामी होइ तस्स परिवारो वि तारिसो हवइ / तस्स अणुरागिणो पउरजणा वि पँइव्वयाओ इत्थीओ अवरपइणो इव अण्णं पत्थिवं नहि जाणंति, न य सहेइरे / 1 पर्यस्त -निष्कासितः / 2 उताहो-वितर्कार्थे 3 पतिव्रताः /