________________ इकारसमो वजणाभभवो। वा संपवि विसमीसिअं अण्णं विसरहियत्तणमुवेइ / ताण वयणसवणाओ मंतक्खरेहि विसमिव महाविसवाहिवाहियस्स बाहा अवसरेइ, तास नहा केसा दंता अण्णं पि सरीरसमुप्पन्नं सव्वं ओसहत्तणं पावेइ / तह एएसिं महप्पाणं अट्ठमहासिद्धीओ वि संजायाओ, जेण ताणं अणिमसत्ती तहा होत्था जहा सइरंधे वि तंतुव्य संचलिउं अलं / तेसिं महिमसत्ती सा हुवीअ, जीए मेरुगिरी वि जाणुपमाणो किज्जइ, एआणं लहिमसत्तीए तहा सामत्थं संजायं, जेण अणिलस्सावि लाघवं लंघेइरे / देहस्स गरिमसत्ती वइराओ वि अइसाइणी तहा होत्था, जीए सक्काइहिपि जा न सहिज्जइ / ताणं 'पावणसत्ती तहा होसी, जीए तरुपत्तमिव ते अंगुलीए मेरुसिहरं गहाइणो य छिविरे / पाकम्मगुणेण तह सत्ती आविभुया, जह भूभीए इव जले, जले इव भूमीए ते चरिउं खमा। एस्सरियसत्ती तहा संभूया, जेण ते चक्कवटि-सुराहीस-रिद्धिवित्थरं विहेउं पहुष्पंति / वसित्तगुणेणं तह सत्ती जाया जेण कूरावि जंतुणो ताणं पसमं जति / अण्णाओ वि अणेगाओ रिद्धीओ ताणं संजायाओ। जहा-अपडिघायत्तगुणेण सेलमज्झे वि रंधमिव गच्छंति, अंतद्धाणगुणेण ते साहवो पवणो व्व सबओ अदिस्सय पाउणंति, कामरूवित्तणगुणेण ते नियनाणारूवेहिं लोग पुरेइरे, ताणं जा बीयबुद्धिरिद्धी सा एगत्थवीआओ अणेगत्थबीयाणं परोहिणी, कुडबुद्धी ताणं तह संजाया, जीए कोद्वपक्खित्तधआणमिव अत्थाणं समरणं विणा सुत्तं अक्खयं सिया, आइ-मज्झ-अंतगय-एगपयसवणेणावि सव्वगंथाऽवबोहाओ ते पयाणुसारिणो, एगं वत्थु उद्धरिऊणं अंतमुहुत्तेण सुयसमुदावगाहणसत्तीए ते मणोबलिणो, अंतोमुहुत्तेण माउयक्खरमेत्तलीलाए सव्वं सुयं गुणमाणा ते वायाबलिणो, दीहकालं पडिमं पवज्जमाणा परिस्सम-गिलाण-रहिया ते कायबलिणो, भायणत्थियकयन्नस्सवि 'मुहाइरसभावपरिणामाओ ते अमय-खीरमहु-घयाऽऽसविणो, दुक्खपीलिएसु तेसि वयणं अमयाइ-परिणामं जायइ / तेसि पत्तपडियमण्णं थेवं पि बहुयदाणेवि जाव सयं न जिमंति ताव न झिज्जए तओ ते अक्खीणमहाणसरिद्धिणो, तित्थयरपरिसाए इव अप्पदेसे वि निराबाहं असंखिज्जपाणीणं ठिईए ते अक्खीणमहालया, सेसेंदियविसयस्स एगेणवि इंदिएण उवलंभाओ ते संभिण्णसोयलद्धिमंता, तेसिं च जंघाचारणलद्धी सा होत्था जीए एगेण उप्पाएणं रुयगदीवं गच्छंति, रुयगदीवाओ वलंता ते एगेण उप्पारण नंदीसरदीवे आगच्छति, बीएणं सट्ठाणं आगच्छंति, उद्धगईए गच्छंता ते एगेण उप्पारण मेरु-सिहरसंठिय पंडगुज्जाणं, वलिआ 1 प्रापणशक्तिः प्राप्तिशकितः / 2 स्पृशन्ति 3 / प्रभवन्ति। 4 प्राप्नुवन्ति / 5 अकारादिषट्चत्वारिशन्मातृकाक्षर० / 6 सुधादि० अमृतादि / 7 घृतास्त्रविणः / 8 स्तोकमपि / 9 उत्पातेन /