________________ सिरिउसहनाहचरिए संता एगेण उप्पारण नंदणवणं, बीएण उप्पायभूमिं आगच्छंति / ते विज्जाचारणलद्धीए / एगेण उप्पाएण माणुसुत्तरपब्वयं, बीएण य नंदीसरदीवं गच्छंति, तओ वलमाणा एगेण उप्पारण सट्ठाणं आगच्छंति, एवं तिरिअगमणमिव उड्ढं पि दोहिं उप्पाएहिं जंति, एगेण पुण्णो आगच्छंति / ते आसीविसइड्ढीए निग्गहाणुग्गहक्खमा हुति, / अन्नाओ वि ताणं बहुलद्धीओ पाउब्भुया, तहवि ते समणा अप्पकजंमि निराकखा ताओ लद्धीओ न पउंजंति / वज्जणाहस्स वीसठाणगेहिं तित्थयरनामकम्मनिकायणं इओ य वज्जनाहमुणिंदेण वीसइथाणगेहिं तित्थयरनामगोत्तकम्मं निकाइअं निबद्धं / जहा तत्थ पढमं पयं जिणिंदाणं जिणपडिमाणं च पूआए अवण्णवायनिसेहेण सब्भूयत्थथुईए य आराहेइ' / बीयं सिद्धित्थाणेसु सिद्धाणं पडिजागरणमहसवेहिं जहावट्ठियसिद्वत्तगुणकित्तणाओ य / बाल-गिलाण-'सेहाइजईण जो अणुग्गहो तं पवयणस्स वच्छल्लसरूवं तइ ठाणगं गुरूणं आहारो-सहि-वत्थ-पाणगाइदाणाओ अंजलि-योजणाओ य अईव वच्छल्लकरणं तं चउत्थं ठाणगं / वीसवरिसवयपरियायाणं छलिवरिसाउसाणं चउत्थसमवायंगधराण थविराणं च भत्तीए पंचमं 5 / अत्याविकखाए अप्पाणाओ बहुसुयधराणं सइ अण्ण-वत्थाइदाणेण वच्छल्लकरणं छठं 6 / उक्किदठतवंकम्मनिरयाणं तवंसीणं भत्ति-विस्सामणा-दाणेहिं वच्छल्लं तु सत्तमं 7 / दुवालसंगसुयम्मि निच्चं वायणापमुहेहिं मुत्तऽत्य-तदुभयगओ जो नाणोवओगो तं अट्ठमं 8 / संकादिदोसरहियं थिरयाइगुणभूसि समाइ-लक्खणं सम्मत्तदंसणं पुणो नवमं 9 / नाण-दसण-चारित्तोवयारेहि कम्माणं 'विणयणाओ विणओ पुणो दसमं 10 / इच्छा-मिच्छाकाराइआवस्सयजोगेसु जत्तेणं अइयारपरिहारो उ एकारसं 11 / अहिंसाइ-समिइप्पमुहमूलोत्तरगुणेसं जा निरइयारा पउत्ती उ बारसमं 12 / पमायपरिहारेण खणे खणे लवे लवे मुहज्झाणस्स करणं एवं तेरसमं 13 / मणसो देहस्स य बाहारहिएण जहासत्ति निरंतरं तवकरणं एवं चउद्दसमं 14 / मण-वय-कायसुद्धीए तवंसीसु जहसत्तिं अण्णाईणं जो संविभागो तं पण्णरसं 15 / आयरियप्पमुहदसण्हं भत्त-पाणाऽऽहाराऽऽसणाईहि वेयावच्चस्स करणं तं सोलसमं 16 / समणाइचउन्विहसंघस्स सव्वाऽवायनिवारणाओ मणसमाहिजणणं तं सत्तरसं 17 / अभिणवसुत्तऽत्थ तदुभयस्स सव्वया जत्तेण जं गहणं तं अठारसठाणगं 18 / सद्धाए उभासणेण अवण्णवायनिसेहेण य सुयनाणस्स भत्ती तं एगूणवीसइमं ठाणगं 19 / 1 शैक्षादि०-अभिनवदीक्षितादि / 2 अर्थापेक्षया आत्मनः सकाशात् / 3 शमादि० / 4 विनयात अपनयनात् / ५उद् भासनेन-प्रकाशनेन /