________________ सिरिउसहनाहचरिए संजाओ। तत्थ अवयाररयणीए वासभवणे सुहसुत्ताए मरुदेवीए चउद्दस महासुमिणा दिट्टा। तत्थ पढ़मे सिओ पीणखंधो दिग्घसरलपुच्छो सुवण्णखिखिणीमालाविराइओ वसहो 1, चउदंतो सेयवण्णो कमुग्णओ झरंतमयरेहिरो गयवरो 2, पीअनयणो दिग्घरसणो लोलकेसरो सीहो 3, पउमदहकमलवासिणी पुण्णचंदविलोयणा दिसिगइंदोरुपीवरकराभिसिच्चमाणी सिरिदेवी 4, नाणाविहाऽमरतरुपुप्फपरिगुंफियं दामं 5, नियाऽऽणणपडिच्छंदमिव आणंदजणगं पहापूरुज्जोइअ-दिसामंडलं चंदमंडलं 6, तमपडलविद्वंसगो निसाए वि वासर-भमकारगो रस्सिसहस्ससोहिरो सूरो 7, खिखिणीजालसोहिरीए पयलंतीए पडागाए रायमाणो महाधओ 8, जच्चकंचणुज्जलंतरूवो समुद-महणुग्गच्छंत-सुहाकुंभ-सहोयरो पुण्णकुंभो 9, भैमरनिणाईहिं पउमेहिं पढमतित्थयरं थुणिउं अणेगाणणभृओ इव महंतो पउमसरो 10, भूमीए 'वित्थरिअसरय-मेहमालासोहाचोरेहिं वीइनियरेहिं मणाभिरामो खीरसागरो 11, देवत्तणे जत्थ भयवं 'उसिओ होत्था, तं इहावि पुवनेहेण आगयं "पिव अमिअपहाविराइ विमाणवरं 12, महियलपइडिओ उड्ढं गगणमंडलंतं पभासयंतो तारगाणं गणो 'कओ वि एगत्थमिलिओ इव पुंजीभूआऽमलजुई महंतो रयणपुजो 13, तिलोगीमज्झहिआणं तेयंसीणं पयत्थाणं संपिंडिओ तेओ इव धूमरहिओ सिही 14 / एवं एए चउदस महासुविणा सरय-ससिवयणांए मरुदेवीए मुहपंकए कमेण पविसिसु / निसाविरामसमए सामिणी मरुदेवी वि सुमिणते विम्हइआणणा विवोहित्था / तओ सा मरुदेवी हियए अमायंत हरिसं उग्गीरती इव कोमलक्खरेहिं तहेव ते सुमिणे नाभिकुलगरस्स कहित्था / मरुदेवं पइ नाहिकुलगरस्स इंदाणं च सुमिण-फलकहणं- . हे देवि ! तुम्ह उत्तमो कुलगरो पुत्तो होहिइ ति कहिऊण नाभिकुलगरो अप्प केरसरलयाणुसारेण सुविणाणं अत्थं वियारिउं 'पयत्तो / तया इंदाणं आसणाई थिराई पि तया कंपियाई, 'अकम्हा अम्हाणं आसणाणं पकंपणं किं !' ति इंदा ओहिनाणेण उवओगं दाऊण तं वियाणिसु / तंमि समए भयवओ माउस्स सुविणाणं अत्थं आसंसिउं कयसंकेआ वयंसा इत्र सिग्यं तत्थ आगच्छिंसु / तओ विणएण कयंजलिणो ते सुमिणाणं अत्थं फुडं अकहिंसु-हे सामिणि ! सुमिणे वसहदंसणाओ तव पुत्तो मोहपंकमग्ग-धम्मरहुद्धरणसमत्थो होही 1 / गयवरदंसणाओ तब तणओ गुरुयराणं पि गुरुयरो महावी रिइक्कामं 2 / सीहदसणाओ धीरो सव्वत्थ भयरहिओ सूरो 1 क्रमोन्नतः / 2 नमरनिनादिभिः। 3 विस्तीर्ण / 4 उषितः / 5 इवार्थे / 6 कुतोऽपि / 7 प्रवृत्तः /