________________ चउब्बिहसंघस्स गणहराणं च ठवणा। चउद्दसपुचसहिय-दुवालसंगिं विरयंति, अह देवेहिं परिवरिओ पुरंदरो दिव्वचुण्णपुण्णं रयणमइयं थालं गहिऊण तित्थयरपायसमीवंमि समुवचिढेइ / अह उसहपहू उठाय गणहराणं मत्थएमुं जहक्कम वासक्खेवं कुणमाणो 'सुत्तेणं अटेणं तदुभएणं दव्वगुणपज्जवेहि नएहिं पि' सयं अणुओगाणुण्णं गणाणुण्णं पि देइ / तओ सुरा नरा नारीओ य दुंदुहिनायपुव्वयं तेसिं गणहराणं उवरि सव्वओ वासक्खेवं कुणेइरे / ते वि गणहरा रइयंजलिसंपुडा तरुणो मेहजलं पिव सामिवयणं पडिच्छंता चिहति / सामी पुणो सिंघासणं समारुहिय पुव्वमिव पुन्वदिसिमुहो अणुसासणमइयं देसणं विहेइ / तया सामिसमुद्दसंजाय-देसणोदामवेलासरिच्छसीमाए पडिरूवा पढमा पोरिसी परिपुण्णा जाया / एत्थंतरंमि य अखंड-'नित्तुसु-ज्जल-कलमसालीहिं विनिम्मिओ चैउपत्थपमाणो थालसंठिओ देवनिहियगंधेहिं दुगुणीकयसोरहो पहाणपुरिसेहिं उक्खित्तो भरहेसरनरिंदकारिओ देवदुंदुहि-निणाय-पडिसह-घोसियदिसिमुहो मंगलगीय-गाणपरललणाजणेहिं अणुसरिज्जमाणो पउरेहिं पहुप्पहावुत्थपुण्णरासिव्व आवरिओ बली पुन्वदुवारेण समवसरणंमि पविसेइ, पहुं पदक्खिणिऊण कल्लाण-संस्साणं अणुत्तमं बीयं वविउमिव पहुणो पुरणो बलिं पक्खिवेइ / गयणाओ निवडंतस्स तस्स अद्धभागो अंतराले चायगेहिं मेहपाणियमिव अमरहिं गिहिज्जइ, भूमिगयस्स तस्स बलिस्स अद्धभागं भरहनरेसो गिण्हेइ, सेसं तु गोत्तिणो इव जणा विभइऊण गिण्हेइरे। इमस्स बलिस्स माहप्पं पुव्वुप्पण्णा पणासंति, रोगा सव्वे नवा पुणो / ___ छम्मासं नेव जायते, बलिणोऽस्स पहावओ // अह पहू उट्ठाय भसलेहिं पउमखंडो इव देविदेहिं अणुरिज्जमाणो समोसरणस्स उत्तरदुवारमग्गेण निग्गच्छेइ, निग्गच्छिऊण रयममइय-सुवण्णमइयवप्पाणं अंतहिए ईसाणदिसिथिअ-देवच्छंदए भगवंतो वीसमेइ / तयाणिं गणहरमुहमंडणं जेट्ठो उसहसेणगणहरो भगवंत-पायपीढंमि उवविसित्ताणं धम्मदेसणं विहेइ / 'सामिणो खेयविणोओ, सीसाणं गुणदीवणं, उभयओ पच्चओ अ' ति गणहरदेसणाए गुणा / तंमि गणहरंमि धम्मदेसणाविरए समाणे सव्वे पाणिणो पहुं नमंसिऊण नियनियट्ठाणं गया। पहुणो जक्खजक्खिणीओ, विहारो, अइसया य तत्थ तित्थंमि गोमुहो नाम जक्खो समुप्पण्णो, सो दाहिणपासओ वरय-ऽक्खमालारहिरेहिं दोहिं हत्थेहि, वामओ य माउलिंग-पासधरेहिं दोहिं हत्थेहिं सोहिरो 1 निस्तुषोज्ज्वल / 2 चतुःप्रस्थप्रमाणः / 3 सस्यानाम्-क्षेत्रधान्यानाम् /