________________ इक्कारसमो वजणाभभवो // 33 ताणं जीवा नामेण पीढो महापीढो य चउत्थो पंचमो य संजाया। तह य केसवस्स जीवो सुजसो रायपुत्तो जाओ, तस्स य बालत्तणाओ आरब्भ वज्जणाभस्स उवरिं अईव नेहो अत्थि, 'जओ हि पुव्वभवसंबंधनेहो भवंतरे वि बंधुत्तणं उवेइ', कमेण ते रायतणया सो य सुजसो वद्धिंसु, कलागहणे वि तेसिं कलायरिओ निमित्तमेत्तो होत्था, 'जओ महापुरिसाणं संयं चिय गुणा पाउन्भवति' / वज्जसेणो तित्थयरो जाओ वजणाहो अ चक्कवट्टी जाओ अह वज्जसेणनरिंदो लोगंतिअदेवेहिं समागंतूणं विण्णविओ-'हे भयवं ! तित्थं पवत्तेहि' / तओ वज्जसेणो सक्कसमपरक्कम वज्जणामं रज्जम्मि निवेसिऊण वरवरियापुव्वं च संवच्छरिअदाणेण सबलोगे पीणिऊण देवासुरनरवईहिं च कयनिक्खमणमहुसवो उज्जाणं गंतूणं सयंबुद्धो स भयवं दिक्ख गिण्हेइ, तया मणपज्जवनाणं तस्स समुप्पन्नं, सो भयवंतो विविहाभिग्गहधारगो अप्परओ 'समयाधणो निम्ममो निप्प. रिग्गहो गामाणुगामं विहरिउं पउत्तो / वज्जणाभो वि पत्तेगं नियभाऊणं विसए दासी, तेहिं बंधूहिं लोगपालेहि इंदो इव स विराएइ, सुजसो य तस्स सारही संजाओ / ___ अह वज्जसेणतित्थयरस्स घाइकम्ममलक्खयाओ उज्जलं केवलनाणं समुववन्नं, तया य वज्जणाहस्स महीवइणो 'अहरीकयभक्खरं आउहसालाए चक्करयणं पविसित्था, अण्णाइंपि तेरह रयणाई सेवापरा य नवा वि निहिणो तस्स अभविंसु / सो सव्वं पुक्खलावई विजयं साहित्था, तओ समग्गनरिंदेहिं अस्स चक्कवट्टित्तणाऽहिसेगमहूसवो कओ / . चक्कवट्टित्तणस्स कामभोगाई भुजंतस्स वि अस्स वयवद्धणेण सह धम्ममि बुद्धीवि अहिगाहिगं वद्धित्था / एगया वज्जसेण जिणीसरो जयजंतुपरमाणंदजणगो सक्खं मोक्खो इव विहरंतो तत्थ समागओ, देवनिम्मियसमोसरणे चेइअतरुणो हिट्ठम्मि सीहासणम्मि उवविसिऊण धम्मदेसणं कुणेइ / तया जिणीसराऽऽगमणसमायारं सोच्चा सबंधवो वज्जणाहो वि जगबंधुणो जिणीसरस्स पायपंकयं उवागओ, सो जिणिदं ति-पयाहिण किच्चा पणमित्ता य सक्कस्स अणुवंधू इव पिट्ठओ उवविसित्था / सो भव्वजणमणमुत्तीमुं बोहिमुत्ताजणणि साइनक्खत्तवुट्ठिसण्णिहं देसणं सुणेइ / भगवओ गिरं सुणमाणो हरिसाऽइरेगाओ स सद्धालू नरिंदो एवं विचिंतेइ-'अयं असारो संसारो समुद्दो इव दुत्तरो, तस्स वि तारगो तिलोगणाहो पबलपुण्णुदएण पावियव्वो, जो भयवं जणाण . 1 समता / 2 तिरस्कृतरविम् /