________________ 48 सिरिउसहनाहचरिप जगनयणचमकारो अंधयारविणासगो विज्जुपयासो इव उज्जोओ लोगत्तए संजाओ / मेहगहीरझुणी दुंदुही गयणे सयं चिअ वाइउं पयत्ता / तया तिरिय-नर-देवाणं तह य पुव्वं अपत्तसोक्खाण नेरइयाणं पि खणं मुहं जायए / भूमीए मंद मंद पसप्पंतेहिं समीरणेहिं किंकरहिं इव मेइणीए रयं अवहरिकं / मेहा चेलुक्खेवं गंधळ च वरिसिरे, मेइणी य ऊसामं समाससेइ / दिसिकुमारीकयजम्ममहसवो अह अहोलोगवासिणीओ पयलियासणाओ अट्ठ दिसिकुमारीओ सज्जो सूइघरंमि समागया / ताओ इमाओ-- भोगंकरा भोगवई, सुभोगा भोगमालिणी। तोयधारा विचित्ता य, पुष्फमाला अणिंदिया // 1 // तत्थ पढमं तित्थयरं तित्थयरमायरं च पयाहिणतिगं काऊण वंदिऊण य एवं वयंति-'तुभं नमो जगमायरे ? जगनाणदीवदाइगे !, अम्हे अह अहोलोगवासिणीओ दिसाकुमारीओ ओहिनाणेण तित्थयरस्स पवित्तं जम्मं माऊण जिण-जम्ममहूसवकरणथं इहागया, तम्हा तुम्हे हिं न भेयध्वं' ति वोत्तूणं पुव्वुत्तरदिसाए संठिआ थंभसहस्सजुआं पुव्वमुहं सूइगाधरं कुणंति / पुणो ताश्री सूइगाधरं परिओ जोयणभूमिपज्जंतं सकरा-कंटगाइअं संवट्टयाएण अवहरिति, संवट्टवायं च संहरिऊण भगवंतं च पणमिअ तयासण्णनिसण्णाओ भगवओ गुणे गायंतीओ अवचिट्ठति / तहेव उड्ढलोगवासिणीओ वि अह मेरुगिरिसंठिअ-दिसिकुमारीओ आसणकंपेण जिणजम्मणं णाऊण तत्थ आगयाओ, ता इमाओ मेहंकरा मेहवई, सुमेहा मेहमालिणी / सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा // 2 // ताओ जिणं जिणजणणिं नच्चा थुणिता य गयणे मेहपडलं सिग्धं विउविति, विउबिऊण ताओ सुगंधिवरतोएण जोजणं जाव सूइघरस्स संमंतओ रयसमूह पसमेइरे, तओ वसुंधराए पंचवण्णपुप्फेहि जाणुपमाणं वुद्धिं पकुवंति, तहेव ' 1 समाश्वसिति /