________________ सिरिउसहनाहचरिए धम्मो आयरणिज्जो 'बालत्तणे विज्जाए अब्भासो काययो, जोवणे य विषयभोगा भोत्तव्वा, वुठूत्तणम्मि अ मुणित्तणं कायव्वं' ति कामभोगनोग्गजुम्लत्तणं लघृणं को तस्स उइअं उवेक्खेज्जा, तुमए अवसरं विणा धम्मुवएसो कओ, 'वीणाए बाइज्जमाणीए वेयउग्गालो कि विरायइ ?' धम्मस्स फलं सग्गइआई तं संदिदं चित्र, तो इहभविग-विसय सुहाऽऽसायरसं असमए किं निसेहसि ? | अशा संयंबुद्धमंतिकहिओ नरिंदस्स पियामहअइबलवुत्तंतो अह सयंबुद्धो कयंजली विष्णवेइ-आवस्सयकरणिजधम्मफलंमि अण्णहा न संकित्था, एगया नरवर ! बालत्तणे अम्हे नंदणवणम्मि गया, तया तत्थ अच्चंतसुंदरख्वधरं एगं सुरवरं पासित्या किवासीलो सो देवो तया एवमाह-हे निव! तब अहं अइबलो नाम पिआमहो अम्हि, संसारभयविरत्तमणो तिणमिव रज्जसिरि चइत्ता पवज्जमुवागओ, निम्मलयरचारित्ताराहणेण अंते अणसणं गहिऊण लंतगदेवलोगे तस्स अहिवो अहं जाओ 'तुमए वि धम्मकजंमि पमाओ न. कायव्वो' इअ वोत्तूण पयासिआगासो विज्जुन्न सो तिरोहिओ आसि / तओ पञ्चक्खे वि पमाणतरकप्पणाए कि ?, अओ महाराय ! पियामहस्स वयणं सुमरंतो 'परलोगो अत्थि' इअ मण्णसु / नरिंदोवि बोल्लेइ-मंतिवर ! जं तुमए पियामहस्स वयणं सारिओ तं सोहणं कयं, अहुणा हं धम्माधम्मनिबंधणं परलोग मण्णेम्मि / अह अण्णाणतमतइविणासणभक्खैरसमो सो मंतिवरो समयं लणं सागंदं बोत्तुं पारंभेइ can " हे नरीसर! पुरा तुम्ह वंसम्मि कुरुचंदो नाम नरिंदो होत्या, तस्स भज्जा कुरुमई, हरिचन्दो नाम पुत्तो / स निवई सुगयभत्तो महारंभमहापरिग्गहेसु सया रओ, जो कयंतुव्व सव्वया पाणिहिंसाइ-निंदणिज्जाऽणज्जकज्जेसु निद्दओ होसी। पंचेदियविसयसुहाई एगंतं भुंजतस्स धम्मविमुहस्स तस्स अंतिमसमए आसण्णनरगदुक्खण्णिगामेत्तसंनिहो सत्तधाउप्पकोवो संजाओ, जेण तस्स सुउमालतूलसेज्जा कंटगसेज्जा इव दुहदाइणी जाया, साउसुरसअसणाईपि लिंबरसुव्व विरसाणि अ जायाई, चंदणागरुकप्पूरकत्थूरीपमुहसुगंधपयत्थाइंपि दुग्गंधसरिसाई होहीअ, मज्जापुत्तमित्ताइ-परिवारजणा य सत्तुच चक्खूणं उज्वेगजणगा होत्था, अहवा पुण्णक्खए सव्वं विवरीयत्तणं जायइ / तया कुरुमई हरिचंदो अतं नरिदं पच्छण्णं 1 स्मारितः / 2 भास्करः-सूयः / 3 सुगतः-बुद्धः / 4 वर्णिकामात्रसन्निभः, वर्णिका वानगी इति भाषायाम् /