________________ चउत्थो महाबलभवो॥ तुरिआइ-निणाएहि अहोरत्तं तुमं विलसिज्जाहि, एवं जावज्जीवं पंचिदियकाममोगोवभोगेहिं सुहं जीवेज, अलाहि धम्मकज्जेहिं, जयंमि धम्माधम्मफलं न सिआ॥ संयंबुद्धमंतिकयजीवसिद्धी-- . तो संभिण्णमइणो वयणं सोच्चा सयंबुद्धो वएड, हे संभिन्नमइ ! एवं वयंतेहि स-परसत्तूहिँ नत्थिअजणेहिं अंधेहिं अंधा विव दुग्गईसुं पाडिज्जंति, घिरत्थु ताणं / अयं जीवो मुहदुइजाणगो स-संवेयण-वेयणिज्जो अत्थि / बाहाभावाओ, न हि केणइ निसेहिउं सकिज्जइ / जीवं विणा कया वि मुहिओ हं दुखिो हं ति पञ्चओ कस्स वि न जायए / एवं निआणुभावाओ निसरीरे जीवे साहिए परसरोरे वि जीवो अणुमाणप्पमाणाओ सिज्झइ जहा परसरीरे वि जीवो अत्थि, सव्वत्थ बुद्धिपुवाए किरिभाए उलंभाओ, जो एव जंतु मरइ स एव पुणो उव्वज्जइ, एवं जीवस्स परलोगो वि असंसयं अस्थि, एगं चिभ चेयण्णं बालत्तणाओ जोव्वणं इव, जोवणाओ अ वुड्ढत्तणं इव जम्माओ अन्नहिं जम्मंमि जायइ / पुबचेयण्णस्स अणुवत्तणं विणा कह. असिक्खिअबालो थणंमि मुहं अप्पेइ ? / अण्णं च अचेयणभूएहितो चेयणो कई जायइ / जयम्मि कारणस्स अणुस्वं हि कज्ज दीसइ, देह-जीवाणं कयावि अभिपणतणं न कहणिज्ज, मरणावस्थाए कलेवरंमि जीवो न उवलब्भइ / तओ देहाओ भिण्णो परलोग-गमिरो अयं जीवो अत्थि, धम्माधम्मनिबंधणं परलोगो वि विज्जइ / अओ महाराय ! दुग्गइदाइणो सग्गइविरोहिणो पंचेदियविसए दूरओ मुंचसु, एगो राया होइ एगो को एवं सिरिमंत-दलिदाणं धीमंत-जडाणं सुरूव-कुरूवाणं सबलदुबलाणं निरोग-रोगपीलिआणं सुहग-दुहगाणं च तुल्ले वि मणुअत्तणे जं अंतरं तं धम्माधम्मनिबंधणं नायव्वं, 'एग वाहणं होइ अन्नो तं आरोहइ, एक्को अभयं मग्गइ बीओ अभयं देई' एवं धमाधम्मफलं पाऊण हे सामि ! दुज्जणवयणमिव अहम्मो चयणिज्जो, वीयरागवयणमिव सिवसम्मिककारणं धम्मो घेत्तव्यो होइ / एवं सयंबुद्धो खणभंगुरपाइणो सयमइणो खणिअवाय, 'मायामयं च जगं' ति वाइणो महामइस्स मायावायं च विविहजुत्तिपुरस्सरं निराकरिता नरिंदं कहेइ-रायवर ! कामभोगासत्तेहिं विवायकुसलेहिं पुणोदयविमुहेहिं एएहिं तुमं पयारिज्जसि, तमो विवेगं आलंबिता कामभोगे दरओ चइज्जासु, इह परस्थ य कल्लाणाय धम्म चिय सेवि ज्जाहि / अह धम्मियवयणसवणपसण्णवयणो राया वएइ-निम्मलबुद्धि ! सयंबुद्ध ! तुमए अईव सोहणं वुत्तं, अवस्सं धम्मो कायव्वो, न अम्हे धम्मविरोहिणो किंतु समए एव