________________ मरीइसरूवं / 203 सिरि उसहजिणीसरसुहाओ भावितित्थयराइसरूवं सोच्चा भरहेसरो भवियजणगणसमाउलं तं सहं दहणं पसुइयमणो पुणो पहुं पुच्छेइ-तिजगवइ ! जिणीसर ! भयवं! एगीभूयजगत्तयं पिव परिपुण्णत्तणेण संठियाए तिरिय-नरामरसंजुआए विसालाए एयाए परिसाए एत्थ किं को वि जीवो अस्थि ? जो भवंतो विव तित्थं परहिऊण इमं भरहक्खेत पवित्तिस्सइ / उसहपहू एवं संसेइ-भरह ! जो एसो तुम्ह मरीई नाम पुत्तो आइमो परिवायगो अट्ट-रोद्दज्झाणहीणो सम्मत्तेण सोहिओ चउव्विहं च धम्मज्झाणं झायंतो रहम्मि संठिओ अस्थि, पंकेण दुऊलं पिव नीसासेण दप्पणो चिव संपइ अमुस्स जीवो कम्मेण मलिणो वट्टइ सो अग्गिपवित्तियवत्थं पिव जच्चसुचण्णं पिच मुक्कज्झाणग्गिसंजोगेण कमेण सुद्धिं पाविस्सइ, पढमो एसो इहय चिय भरहखेत्तम्मि पोयणपुरम्मि. तिपुरो नाम वासुदेवो भविस्सइ, तो कमेण एसो पच्छिममहाविदेहेसुं मृगाइ नयरीए घणंजय-धारिणीदेवीतणओ पियमित्तो चकवट्टी होही, तओ य चिरं संसारे संसरिऊण एत्थ भरहक्खेत्तम्मि अयं महावीरो नामेण चउव्वीसइमो तित्थवरो भविस्सइ, एवं पहुवयणं सोच्चा भरहेसरो सामिणो अणुण्णं घेत्तूणं भगवंतं पिव वंदिउं मरीइं अभिगच्छेइ, अभिगंतूण तं नमसमाणो वएइ-जं तुम देसाराणं पढमो नामेणं तिपुट्ठो वासुदेवो भविस्ससि, विदेहेसु य पियमित्तो नाम चक्कवट्टी होहिसि, तं तुच वासुदेवत्तण चक्कवहित्तणं पारिव्वायगवेसं च न वंदे किंतु जओ तुं चउन्नीसइमो अरिहंतो भवि. स्ससि, खओ तुमं वंदेमि इअ बवंतो कयंजलिपुडो तं सिक्खुत्तो पयाहिणं काऊणं वंदेइ। _अह भरहनरिंदो जगणाहं नच्चा नागराओ नागपुरि पिव अउज्झानयरिं गच्छेइ / मरीई भरहनिवगिराए अब्भहियजायपमोओ तिक्खुत्तो करप्फोडणपुव्वयं एवं वोत्तुं पक्कमेइ-जइ वासुदेवाणं अहं पढमो, विदेहेसुं च चक्कवट्टी, अंतिमो अरिहंतो भविस्सामित्ति एत्तिएण मम सन्चं पुण्णं / अरिहंताणं पढमो मम पियामहो, चक्कबहीणं आइमो मज्झ पिया, वासुदेवाणं च अहं पढमो, अहो मम कुलं उत्तमं, जह एगस्थ गयकुलं अण्णहिं एरावणो तह एगस्थ तेलुक्कं एगहिं मम कुलं सिया, गहाणं आइच्चो विव तारगाणं चंदो व्य सव्वेहिंतो कुलेहितो मम कुलं सेहमत्थि एवं अप्पणो कुलमयं कुणं तेण मरीइणा लूयाए पुडंपिव नीयगोत्तकम्म उवज्जियं / ___ अह पुंडरीयपमुहगणहरेहिं परिवरिओ उसहपहू विहारमिसेण पुढविं पवित्तयंतो तो चलेइ, विहरतो जिणो किवाए पुत्तव्व कोसलदेसनरे धम्मकोसलं नयेतो, परि 1 दुकूलमिष-वस्त्रमिव / 2 दशाहाणाम्-वासुदेवानाम् / 3 लूता-करोलीओ /