Page #1
--------------------------------------------------------------------------
________________ phaWan dhaENINNI श्रीविजयनेमिसुरिग्रन्थमालारत्नम्-49 न्याय्स्मुच्च्य्ः॥ DONOc तदुपरिश्रीमत्तपोगच्छाधिपति शासनसम्राट्-सूरिचक्रचक्रवर्ति सर्वतत्रस्वतन्त्रश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्र विशारद-कविरत्नेन श्रीमद्विजयलावण्यसूरिणा विरचितो न्यायासिन्धुः, तरङ्गश्च ॥ mammwwwmumm मऊ ph॥ ॥ सम्पादकःपन्यासश्रीसुशीलविजयो गणीन्द्रः प्रकाशनस्थलम्श्रीविजयलावण्यखरीश्वरज्ञानमन्दिरम् [बोटाद, सौराष्ट्र] वीरसं0 2583] नेमि saM08 [विक्रम saM0 2013 मुद्रणस्थलम्-निर्णयसागर प्रेस, 26/28 कोलभाट स्ट्रीट, मुंबई नं. 2
Page #2
--------------------------------------------------------------------------
________________ सहायक saOhasthonI नामावलि- छे [1] रूपिआ 750 शेठ हाथीभाई गलालचंद मुंबई [2] , 1000 शेठ बाबुभाई फकीरचंद मुंबई [3] , 750 शेठ बापालाल गभचंद मुंबई , 1000 शेठ मणीलाल मगनलाल (पाटणवाळा) मुंबई 250 शेठ छोटालाल मगनलाल मुंबई रप0 शेठ चिनुभाई रविदास मुंबई 250 शेड केशवलाल माणेकचंद संघवी पूनासिटि [8] 250 शेठ मणीलाल चुनीलालना धर्मपती अमरतबाई पूनासिटि 250 शेठ जेताजी सांकळजी. पूनासिटि. 250 शेठ ताराचंदजी खेमचंदजी पूनासिटि. छे, 100 शेठ देवचंद जेठालालना धर्मपत्नी चंपाबाई मलाड देवचंदजीनी चाल. lmsh fysy l l l lsyy l l l l l fym lm bsy [7]. [9]. प्रकाशक:~ प्राप्तिस्थानःश्रावियेलावण्यसूरीश्वर ज्ञानमंदिर [1] ना कार्यवाहक श्रावियेलावण्यसूरीश्वर ज्ञानमंदिर शओ ईश्वरदास मूळचंद बोटाद, सौराष्ट्र बोटाद, सौराष्ट्र [2]. सरस्वती पुस्तक भंडार ठे. रतनपोळ, हाथीखाना. मुक अमदावाद (गुजरात) मुद्रक -लक्ष्मीबाई नारायण चौधरी, निर्णयसागर प्रेस, 26-28 केल माट स्ट्रीट, मुंबई 2.
Page #3
--------------------------------------------------------------------------
________________ भूमिका। अये सुरसरस्वतीसमुपासकाः ! "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमाते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ 1 ॥ " इति भर्तृहरिवचसाऽनुभवानुमोदितेन सकलोऽपि सचेतसां ज्ञानविषयोऽनुस्यूतः शब्देन । एतच्च तेनैवान्यत्रापि दृढीकृतम् "वाग्रूपता चेदुत्क्रामे-दवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, साहि prtyvmrshinii॥2||" अपि च "इदमन्धं तमः कृत्स्नं, जायेत भुवनत्रयम् । यदि वागात्म ज्योति-रा संसारं न दीप्यते ॥ 3 ॥ " इति न केवलं ज्ञान विषय एव, अपि तु सर्वोऽपि व्यवहारोऽखिलमिदं विश्वमेव वा शब्दस्यैव प्रपञ्चः ; तदपि तेनैवोक्तम् "अनादिनिधनं ब्रह्म, शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन, प्रक्रिया जगतो यतः ॥ 3 ॥ " युक्तं चैतत्-पूर्व नाम्ना वस्तु बुद्धावानीय घट महं करोमीति संकल्प्य पश्चान्निर्मीयत इति नामपूर्वकत्वं रूपस्य घटादिप्रपञ्चे सर्वेष्टचरमेव । अनयैव व्यायाऽस्य महतो जगतोऽपि नामपूर्वकत्वमनुमातुं शक्यत एव, एतच्च विशदग्यान्यत्र प्रपञ्चितम् । नामानि च शब्दा एव्। _इत्थं सर्वस्य ज्ञान प्रपञ्चस्य रूपप्रपञ्चस्य च कारणभूतत्वं शब्दझनामनुभवानुमोदितमागमसिद्धं चेति निर्विवादमेव । शब्दाश्चानेकधा बहुभित्रिवेचिताः, केचिल्लौकिकवैदिकभेदेन द्वैविध्यमाहुः, अन्येऽन्यथा विभिन्दन्ति, वयं विह शास्त्रीय व्यावहारिकभेदेन द्वैविध्यमास्थाय विचारयामः । तत्र व्यावहारिकी भाषा परस्परं व्यवहारेणापि कथंचिदवगन्तुं सुशका, व्यवहारातीता शास्त्रीया भाषा च केवलं व्याकरणसाभ्यबोधवेति निश्चितम् , अत एव शक्तिप्राहकेषु व्याकरणस्य प्राधान्यमाहुरभियुक्ताः । तथाहि--- "शक्तिग्रह व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च । / वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य बृद्धाः ॥ 4 ॥ " इति । कञ्चित् शब्दमजानानः शिशुर्व्यवहारत एव तदर्थ प्रतिपद्यते । या च भाषा व्यवहारविषया तस्यास्तत्तच्छब्दैवृद्धानां तेषु तेषु पदार्थेषु प्रवृत्तिनिवृत्ती समवलोक्यैव स [शिशुः] भाषायां व्युत्पद्यत इति सर्वदा प्रत्यक्षभूतं नः । येषां च पितरावन्ये वा वयोवृद्धाः संस्कृतज्ञा विदेशीयभाषाज्ञा वा संस्कृतेन विदेशीयभाषया वा व्यवहरन्ति ते विनाऽपि प्रयत्नं तस्यां भाषायां व्युत्पद्यन्ते, परमेतत् क्वाचित्कम् । अस्माकमियं संस्कृतगीरद्यत्वे व्यवहारातीतेति निश्चितमेव, तस्याश्चावगमाय व्याकरणातिरिका उपमानादय उपायाः कश्चित् कदाचित पदविशेषज्ञानमात्रोपयुक्ता एवेति न तैः साकल्येन सारल्येन च संस्कृतगिरोऽवगतिः सम्भविनी, ततश्चास्या भाषायाः परिज्ञानाय व्याकरणं कोशश्चेति द्वावेवोपायाववशिष्टौ, तत्रापि कोशो नाम्नां शक्तिग्रहमात्र उपयुज्यते । भाषा च मुख्यरूपेण नामाख्यातोभयोपहितेति सर्वाशेन तस्या ज्ञानाय व्याकरणं शास्त्रमेव प्रधानमेकमेव वा कारणम् , अत एव व्याकरणं समये समये पूर्वाचायैर्लोकसौविध्यानुसारं निर्मित्म्। __ki व्याकरणं प्राचीनतममित्यस्य, कुतो वा समयाद् व्याकरणप्रवृत्तिरित्यस्य वा विवेचनायो प्रस्तुतायां तन्मूलमिदं वेदे स्मुप्ल्भ्य्ते। ___ "वाग वै पराच्यव्याकृता अवदत्, ते देवा इन्द्रमब्रुवन् , इमां नो बाचं व्याकुरु इति । सोऽब्रवीत, वरं वृणै, मह्यं चैवैष वायवे । तस्मादन्द्रा वायवः सह गृह्यते । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् तस्मादिय ब्याकृता वागुद्य्ते|" इति । तैत्तिरीये षष्ठकाण्डे ] अस्मायमभिप्रायः-यथा पश्चादीनां वागसंस्कृता-अविभक्ता भवति, नहि तत्र पदवाक्यादिविभागः कथमप्युनीयते, tathaiva rammar
Page #4
--------------------------------------------------------------------------
________________ मनुष्याणामपि वाक प्रकृया अविभक्तव-प्रकृति-प्रत्यय-पद-वाक्यादिविभागरहितैवाऽऽसीत्, इन्द्रस्तु ज्ञानस्याधिष्ठाता प्राणरूपो देवस्तां वाचं मध्यत आक्रम्य व्याकरोति-पदवाक्यादिरूपेण विभक्तां करोति । वाचि योऽयं पद-वाक्यादिविभागः स खलु ज्ञानकृतः, पश्चादीनां ज्ञानाभावात् स खलु न जायते इति । परं वन्ये इन्द्रं देवानां मुख्यमेव प्राथमिक व्याकरणकारं मन्यन्ते, तन पस्पशानिकस्थमहाभाष्यानुमोदितमपि, तथाहि-तत्रोतम् "एवं हि श्रूयते-बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगाम । बृहस्पतिश्च प्रवक्ता, इन्द्रवाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, तथापि नान्तं ज्गाम्|" इति। यद्या येतेन ग्रन्थेन इन्द्रस्य बृहस्पतिसकाशे प्रतिपदोक्तानी शब्दानां पारायणरूपेणाध्ययनमेव विज्ञायते, न तु तस्य व्याकरणकर्तृत्वं, तथापि "ईन्द्रश्चन्द्रः काकिना-'ऽपिशैली-शाकटायनः ! पाणिन्यमर-जैनेन्द्री jyntyssttaadishaabdikaaH||" इत्यभियुक्तोक्तिदिशा प्रथमशाब्दिकत्वेन तस्य श्रवणाद् व्याकरणनिर्मातृत्वमपि स्वीकार्यमेव, तत्सम्पादनायैव वृहस्पतिसकाशे शब्दपारायणाध्ययनसंभवात् । किञ्च-- "ऐन्द्र चान्द्र काशकृत्स्नं कौमारं शाकटायनम् । सारखतं चापिशलं शाकलं पाणिनीयकम् ॥ " इति रीत्याऽष्टव्याकरणानां नाम क्व्चिच्छ्र्य्ते। अत्र च पूर्वोक्ताष्टशाब्दिकेभ्योऽन्येषामपि कौमार-सारस्वत-शाकलकर्तृणां नामानि श्रूयन्त एव । परमिदानी समुपलभ्यमानेषु व्याकरणेषु पाणिनीयव्याकरणमेव प्राचीनमिति केचिन्मन्यन्ते । निरुक्तालोचने सत्यत्रतसामधमिमहाशयस्तु-पाणिनितः प्राचीनं सर्वतोमुखं व्याकरणं नासीदेवेति मन्यते । 'इन्द्रश्चन्द्रः' इत्यादिपूर्वोक्तपद्ये हि 'अष्टादिशाब्दिकाः' इत्येवोक्तम् , न त्वेते व्याकरणकर्तारोऽपीति । शाब्दिकत्वं तु शब्दशास्त्रप्रौढत्वं शब्दशास्त्र. पारङ्गतत्वं शब्दशास्त्रप्रचारकत्वं वेत्यादिरीत्यापि संघटते । शब्दशास्त्रपदेन च न केवल व्याकरणमेव ग्रहीतुं शक्यते, अपि तु कोशमीमांसादिकमपि । महत्सु 'पदवाक्यपारावारीण' इति विशेषणं प्रयुज्यते, तत्र 'pada'padena व्याकरण 'vAkya'padena मीमांसा 'प्रमाणपदेन च न्यायं व्यपदिशन्ति शिष्टाः । शब्दपदेन च पदं वाक्यं चोभयमपि ग्रहीतुं शक्यत इति वाक्यविचारिका मीमांसापि shbdshaastrm। ये चैतेऽष्टौ शाब्दिकाः परिगणितास्तेषु विभिन्नप्रकारक्रमेव शाब्दिकत्वं प्रमाणान्तरैः सिध्यति । तथाहि-पूर्वोक्तव्याकरणमहाभाष्यपस्पशाह्निकस्थग्रन्थेनेन्द्रस्य शब्दपारायणज्ञत्वेन कथनात् तस्य तन्मात्रकर्तृत्वमनुमातुं शक्यते, तेन च शब्दपारायणरूपव्याकरणकर्तृत्वमेव तस्य सिध्यति, ततः परेण वा केनचिदिन्द्रनामकेन विदुषा किमपि व्याकरणनिर्मित भवेदिति संदेहः संभवति । चान्द्रं तु व्याकरण किञ्चिदासीदिति स्वीक्रियत ऐतिहासिकैः । तथाहि "चन्द्राचार्यादिभिर्लब्ध्वादेशं तस्मात् तदागमम् । प्रवर्तितं महाभाष्यं खं च व्याकरणं कृतम् ॥ " [राजतरङ्गिणी 1-176] इति चान्द्रदौर्गादिनाना ख्याता ये प्राक्तना महान्तो विद्वांसस्तरेव चन्द्राचार्य-दुर्गाचार्यादिपदाभिधेयैईर्ण महाभाष्यस्य पुस्तकं दाक्षिणात्येषु क्वचिदुपलभ्य काश्मीरदेशेऽभिमन्युराज्यकाले नीतम् , तैरेव विलुप्तप्रायस्य महाभाष्यस्य प्रचारः कृतः, स्वीय चाभिनवं व्याकरण विरचय्य प्रचारितमिति पूर्वोक्तराजतरङ्गिणीस्थपद्येन सिध्यति । तेन तदीयमिदं व्याकरणं पाणिनिव्याकरणतो बर्वाचीनमित्यत्र न कोऽपि संशयः; पाणिनिसूत्रभाष्यकृतः पतञ्जलेरपि बहुतरपरभवत्वात् तेषाम् । ततश्चान्द्रं व्याकरण पाणिनिव्याकरणात् पूर्वमपि भवेदित्यत्र न किमपि दृढतरं प्र्मान्न्मुप्ल्भ्य्ते॥ एवं काशकृत्स्नस्य काशकृत्स्नेर्वा व्याकरणकर्तृत्वे न किमपि प्रमाणमुपलभ्यते । तस्य मीमांसकत्वं तु "काशकृस्निना प्रोक्ता मीमांसा काशकृत्स्नी" इति महाभाष्योदाहरणेन [pA0 4 a.1 पा. 14 सूत्रे] प्रतीयते । मीमांसकानामपि शाब्दिकत्वं वाक्यविचारकत्वेन खीकार्यमेवेत्यादिशाब्दिकेषु तस्य ग्न्न्ना। आपिशलेस्तु पाणिनिसूत्रेषु दृश्यते नामोल्लेखः-"वा सुप्यापिशले:" [पा. सू. 6. 1.92 ], तस्माद् वैयाकरणेषु तन्मतमपि क्वचित् पार्थक्येनादृतमासीदित्येतावदेवाभ्युपगन्तुं शक्यते तावतैव च तस्य शाब्दिकेषु गणनापि समुपपद्यते, किन्तु तनिर्मितं किमपि पूर्ण व्याकरणमासीदिति न प्रमाणपदवीमधिरोहति । नहि पाणिनिसूत्रेषु येषां नामोल्लेखस्ते सर्वेऽपि व्याकरणकार एवेति स्वीकारो न्याय्यः, प्रयोगविशेषे तेषामेवंविधा रुचिरित्यतात एव ततः प्रतीयमानत्वात् । परेऽपि केचित् तत्र तत्र पाणिनिसूत्रेयूल्लिखिताः, यथा-शाकल्यः, काश्यपः, स्फोटायनः, चाक्रवर्मणः, गालवः, भारद्वाजः, गायः, सेनकश्च, एषु केषाञ्चिदेकत्र केषांचिच्चानेकत्र पाणिनिनोल्लेख: स्वसूत्रेषु कृतः, तेन च तेषां तत्तद्विषयप्रयोगविशेष एव रुचिपार्थक्यमनुमीयते, न तु पृथग्व्याकरणकर्तृत्वमपि ।
Page #5
--------------------------------------------------------------------------
________________ अत्रेदमपि विचारमर्हति-पाणिनिना प्रायः सन्धिविषये स्वर उदात्तादि विषये चाचार्यविशेषस्य मतविभेदः सूचितः, आख्यातविषये च एकत्राडागमविषये गाये-गालवयोः, इडागमविषये च भारद्वाजस्य, तिभित्तयादेशविषये च शाकटायनस्य सकृत्सकृन्नामोल्लेखः कृतः तेनेदमपि निश्चेतुं शक्यते, यत्-एते पाणिन्युल्लिखिताः शाब्दिकाः प्रातिशाख्यकर्त्तारो भवेयुः, तत्र सन्धिस्वरयोरेव विचारितत्वात् , तदतिरिक्ताडागमादिविषये च सकृन्नामोहखेन तेयो प्रयोगविशेषविषयो मतभेद एव बोधितो न तु व्याकरणनिर्मातृत्वम् । अमर-जैनेन्द्रयोस्तु पाणिनिपरभवत्वं सुप्रसिद्धमेव । एतावता पाणिनीयमेव व्याकरणं सम्प्रति समुपलभ्यमानव्याकरणेषु प्राचीनमिति केचित् साधयन्ति । तत्र ब्रूमः,-पाणिनितः पूर्वतरस्य व्याकरणस्य सम्प्रत्यनुपलभ्यमानत्वेऽपि सत्ताऽवश्यमशीकार्या, पाणिनिनैव तत्र तत्र प्राचीनव्याकरणप्रचलितसंज्ञानां प्रत्याहारादीनां चोखात् , ततः परतरैव्याख्यातृभिः 'प्राचां व्याकरणकर्तणामियं संज्ञा' इति स्पष्टं व्यास्यायमानत्वाच । किंच वाल्मीकीये रामायणेऽपि व्याकरणस्य नामोल्लेखो दृश्यते, तथाहि-हनूमद्विषये श्रीरामचन्द्रेण श्रीलक्ष्मणं प्रत्युक्तम्-- "नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥'वा0 रा. किष्किन्धाकाण्डे 7 इति एतेन तत्समयेऽपि व्याकरणसत्ता प्रतीयते । नच पाणिनीयव्याकरणस्य तदात्वे सम्भव इति किञ्चिदन्यदेव व्याकरणं तदात्वे स्वीकार्यम् । वेदाङ्गेषु मुख्यतया पठितं व्याकरणं सृष्टेरादिकालादारभ्यैव प्रचलितमिति मन्तव्यम् । समये समये चाचायैस्तत्र परिवर्तन परिवर्द्धनं वा लोकसौकर्याय कृतमित्यन्यदेतत् । किच चीनदेशाद् भारतभ्रमणार्थमागतः श्यूआनचूआननामकः पर्यटकोऽपि पाणिनिविषये बहु लिखन्निदमप्याह यत्-पाणिनेः पूर्व बहूनि व्याकरणानि परस्परविरुद्धानि विशृङ्खलानि च प्रचलन्ति स्म इति, तन्मतं चैतिहासिकैराद्रियत एव, तस्य तदर्थमेव निष्पक्षपातं प्रवृत्तत्वात् । एवं यथा पाणिनितः पूर्वपि बहुतराणां व्याकरणान्तराणां सत्त्वेऽपि कंचिद्विशेषमवलम्च्य पूर्वव्याकरणेषु वा काचिन्यूनतामवधार्य पाणिनिनाऽऽचार्येश व्याकरण निर्मितं तथा पाणिनितः परतरैरपि कैश्चिदाचार्यः पाणिनीयव्याकरणस्य काठिन्यादिदोषमनुभूय लोककल्याणार्थ व्याकरणान्तराणि सरलानि कोमलबुद्धीनामप्युपयोगीनि निर्मिता नीति समवधेयम् । पाणिनिपश्चाद्भवानि-कातन्त्र-चान्द्र-बुद्धिसागर-सरस्वतीकण्ठाभरणादीनि व्याकरणानि श्रूयन्ते, यानि च स्वल्पप्रसराणि जातानि । एवं क्रमेण व्याकरणानां बाहुल्यं दुरुहत्वं चावलोक्य गुर्जरक्षमापतिना जयसिंहदेवेन खविक्रमलब्ध siddharAja'padena प्रार्थितः प्रथितयशा आचार्य श्रीहेमचन्द्रसूरीश्वरः सर्वाणि व्याकरणानि प्रमथ्य नवनीतमित्र नूतनं व्याकरणं निरमात् । एतच्चैतद्व्याकरणपुष्पिकायां खयमेव स्पष्टीकृतमाचार्येण । तथाहि तस्यान्वये समजनि प्रवलप्रतापतिम्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ, श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ 33 ॥ तेनातिविस्तृत्-दुराग्म्-viprkiirnnshbdaanushaasnsmuuhkrthiten| अभ्यर्थितो निरवमं विधिवद् व्यधत्त, शब्दानुशासनमिमं मुनिहेमचन्द्रः ॥ 34 ॥ एतत्कृतेन व्याकरणेन व्याकरणान्तराणामनावश्यकत्व मित्थमुक्तं प्रबन्धचिन्तामणी "भ्रातः संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? / किं क्न्न्त्थाभ्र्न्नादिभिर्ब्त्थ्र्य्स्यात्मान्म्न्यैर्पि,| श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥ " इति । यद्यपि पाणिनीयच्याकरणे आचार्यश्रीहेमचन्द्रसूरीश्वरस्यास्थाऽऽसौदेवेति तन्मतस्य यत्र तत्र न्यासादिषु समातरवेनानुमीयते, तद्भाष्यकर्तरि च समादरस्तस्य तत्कृतशब्दमहार्णवन्यासमङ्गलश्लोकतोऽवगम्यत एव तथापि तद्भक्त्या प्रकृतवर्णनीयसिद्धहेमव्याकरणस्य स्तुतिविशेषाद्वोधनाय वा पाणिनिप्रलपिपमिति प्रकृतपद्यकर्तुर्वचः । / एतावचावश्यमेव स्वीकरणीयं यत्-स्वल्पेन कालेन मन्दबुद्धीनामपि व्याकरणे सम्यक प्रवेशाय सिद्धहेमशब्दानुशासनमनुपम साधनम् । अतः परमस्याचार्यस्य विषयेऽधिकसमुल्लेखनमनावश्यकमेव । अस्याचार्यवर्यस्यायमपि विशेषः सातिशायी यत्-वीयग्रन्थेषु www.amam
Page #6
--------------------------------------------------------------------------
________________ झटिति समेषां प्रवेशाय खयमेव टीकोपटीका अपि रचयामास, येन च स्वकीयाशये विसंवादोऽपि परिहतः । अपरं चास्य वैशिष्ट्यमपरमतं खानुमतं चेत् तच्छन्दैरेव तत् स्वीकृतं, न तत्र कश्चन परिवर्तो विहितः । दृश्यते बहुषु ग्रन्थकर्तृषु दोषोऽयं यद्-अन्यदीयमतं खवचोभिस्तथा समाच्छाद्य खीकुर्वते यथा तत्तदुपज्ञमेव प्रतीयेत, तत्र च खीययशःख्यापनैव हेतुः, वीतरागस्य मुनेरस्य च केवलं लोकोपकृतिरेव प्रवर्तिकेति दोषोऽयं नाङ्गीकृतः । यच्च तत्र तत्र यदुक्तिः स्वीकृता, तदीयनामोल्लेखो न कृतस्तत् तस्मिन् समये तस्य तस्य पाठस्यातिप्रसिद्धतयाऽनावश्यकत्वबुद्ध्यैव, न प्रच्छादनाय, तन्निमित्ताभावात् । एतदीया प्रतिभा चैतावतैवानुमेया यत्-सपादलक्षश्लोकमितमिदं पञ्चाङ्गापूर्ण व्याकरणमेकेनैव वत्सरेणात्मनैव पूरितमिति प्रसिद्धमितिहासमर्मज्ञानाम्, यतः 1193 मिते विक्रमवत्सरे सिद्धराजेन व्याकरणरचना प्रार्थिता, 1195 वि. द. आदौ बैतत् पूरयित्वा तस्मै दत्तमिति प्र्सिद्धिः॥ न केवलं व्याकरण एवैतस्याचार्यवरस्य प्रतिभा, काव्ये योगे कोशे न्याये स्तुत्यादौ च सर्वत्रास्य तथाभूता दृश्यते स्मेति तदीयतत्तद्विषयकग्रन्थैरेवावगम्यते । सर्वेष्वेतेषु विषये प्रमाणभूता बुधजनसम्मताश्च ग्रन्था विरचिता इति दृष्य 'कलिकालसर्वज्ञ' इति ख्यातिमलभतायं तदातनबुधसदसि । सूत्रपाठ-गणपाठ-धातुपाठादीन् रचयताऽनेन व्याकरणप्रक्रियोपकारका न्याया अपि साकल्येन पठिता व्याख्याताश्च भवेयुः, परमधुनाऽसौ ग्रन्थो नोपलब्ध इत्यनुमीयते । यद्यपि स्वोपज्ञबृहद्वृत्तिग्रन्थान्ते-"ये हि शास्त्रे सूचिता लोकसिद्धाश्च न्याया न तदर्थ यत्नः क्रियते" इत्युक्त्वा *खं रूपम् * इत्यादीन् *नानिष्टार्था शास्त्रप्रवृत्तिः* इत्यन्तान् 57 सप्तपञ्चाशच्यायान् उलिलेख । तेन च स्पष्टमेव विज्ञायते यत्-तावत्कालपर्यन्तं न्यायव्याख्यानकृते न प्रयतितमाचार्येण । अत्र च शास्त्रे सूचिता इत्युक्त्या न्यायानां शास्त्रज्ञापितत्वं, लोकसिद्धाश्चत्युत्तया च तेषां शास्त्रलोकोभयप्रसिद्धत्वं सूचितम् । शास्त्रसूचितत्वमेतेषां तत्र तत्र तत्तच्यायव्याख्यायां प्रतिपादितमेव सिन्धुकृता । लोकसिद्धत्वं च न सर्वेषामुपपादयितुं शक्यम् , केषांचित् शब्दशास्त्रमात्रविषयाणां लोकसिद्धत्वस्य दुरुपपादत्वात् । तथा च तत्त्वं *सहयरितासहचरित.* इत्यादीनामेवोभयत्र प्रवृत्ताना न्यायानामिति विज्ञेयम् । विस्तरतश्च तदुपपादन मिह नाभिप्रेतम् । अत्र च ये सप्तपञ्चाशच्याया आचार्येणोल्लिखितास्ते न साकल्येन परिगणनार्थमपि तु दिक्प्रदर्शनार्थमेव । तेनान्येऽपि तत्रान्तरोक्ताः स्वशास्त्रोपकारकास्तत्र तत्र बृहद्वृत्ति-शब्दमहार्णवन्यासादौ व्यवहृताश्च न्यायाः संग्रात्या एव । तेषां च संग्रहोऽनुग्रहेण लोकेषु सुगृहीतानामधेयेन सुविदुषा हेमहंसगणिना स्वोपज्ञन्यायसंग्रहे कृतः । तमेव संग्रहमाश्रित्य प्रकृतो न्यायार्थसिन्धुस्तरङ्गसहितो रचितोऽयम् । अत्र च हेमहंसगणी स्वीयसंग्रहे मजूषानामानं वृत्ति, तदुपरि बृहन्यासं च महता वैदुष्येण सम्पादयामास । तदीयपथेनैवात्र कार्येऽन्येषामपि शेमुषी समासादयत्यवकाशम्, अन्यथा दुर्गम एवायं मार्गः स्यात् । तदर्थं तस्य गणिनः सदुपकारे के न शिरसा धारयिष्यन्ति । / यद्यपि तदीयेन संग्रहेण स्वोपज्ञवृत्तिन्याससमुचितेनैतावत्कालपर्यन्तं सर्वे कार्य निर्वाहयन्ति स्मैव, तथापि तल्लेखस्यातिसुकोमल तयाऽपरिष्कृततया च नवीनानां परिष्काररुचीनां विशदव्याख्या स्पृहयालूनां च चेतो न सन्तोषमासादयति स्म, तामिमां जिज्ञासामपनेतुकामेन प्राच्यनव्योभयविधविचारचातुरीक्ता विततव्याख्यानलब्धख्यातिना बहुतरप्रन्थटीकोपटीकाकरणप्रसिद्धनाम्ना शिष्यवर्गवशंवदेन व्याकरणवाचस्पतिना शास्त्रसमुदयविशारदेन कविरलेन श्रीमता विजयलावण्यसूरिणा शब्दमहार्णवन्यासस्य त्रुटितस्थलेष्वनुसन्धानकारिणाऽस्य न्यायसमुच्चयस्य न्यायार्थसिन्धुनानी वृत्तिः, तरङ्गनामकं विवरणं च विहितम् । तदिदं ग्रन्थरत्नं प्राच्यनव्योभयमध्यगतशैलीमालम्ब्य विरचितमिति न कोमलमतीना पीडाकर न वा प्रौढधियां जिज्ञासापनोदाक्षममिति कामपि परां काष्ठां भजते समुपयोगस्य । अत्र क्वचित् तरङ्गे प्राचा हेमहंसगणिप्रभृतीनां व्याख्यानानि खण्डितानीव दृश्यन्ते, तच नवीनपथपरिष्करणाय छात्रमतिवैशयाय च, न तु खपाण्डित्यप्रख्यापनकृते इति स्वयमेव सूरिणा प्रकृततरजपुष्पिकायां स्पष्टमुक्तम् । यद्यपि तत्र तत्र सिन्धौ सामान्यतः, तरङ्गे च विशेषतः कचित् पातञ्जलमहाभाष्याधुद्धरणं प्रकृतानुपयुक्तमिव प्रतिभायात् पाठकानामित्यनुमीयते, तथापि साम्प्रतं तदीयमतस्य बहुलं विद्वत्समाजे समादृतत्वेन खपाठकानामपि तद्बोधस्यावश्यकत्वेन तद्बुद्धिवेशद्यनिमित्तमेवेति विचारणीय सुधीभिः । इत्थञ्च तरङ्गसहितोऽयं न्यायासिन्धुर्व्याकरणसिद्धान्तरमोद्दिधीर्षणां कृतेऽनायासेन तद्रनानि समर्पयन् सुबहुमानभाजनतां गत आचन्द्रतारकं paatthkaanupkuryaadilyaashaase| अवश्यमत्र मानुषमात्रसुलभास्त्रुटयोऽपि भवेयुः किन्तु गुणैकपक्षपातिभिर्दोषवाचंयमैस्ताः स्वत एव संशोध्य ग्रन्थोऽयमुपयोक्ष्यते, सूचयिष्यते च ग्रन्थकर्ता तत्परिहारायेति प्रार्थयमानो विरमति द्वारबङ्गनगरम् , [दरभंगा]] फाल्गुन शुक्रपञ्चमी "विश्वम्भर' झा शर्मा 2011 वि. वत्सरस्य व्या. सा. वेदान्ताचार्यः
Page #7
--------------------------------------------------------------------------
________________ che purovacana che विश्वमां वर्तता विद्धसमाजमां व्याकरणशास्त्रनी असाधारण उपयोगिता सुप्रसिद्ध छे. भाष्यकार पतजलि महर्षि पण जणावे छे करी विद्यानां-सर्व विद्याने दीपक-दीवडो व्याकरण छे. शुद्ध प्रयोग अथवा अशुद्धप्रयोगनुं साचुं भान करावनार व्याकरण छे. 'यद्यपि बहुनाऽधीये, तथापि पठ पुत्र ! व्याकरणम्' ए श्लोकमां पण पिता पोताना पुत्रने भले बीजुं न भण, पण व्याकरण ते अवश्य भण. अर्थात अवश्य व्याकरण भणवुं जोईए एम सूचन करायेल छे. - आजे जगतमां अन्य अन्य व्याकरणे करतां पाणिनिनुं पाणिनीय व्याकरण अने कलिकाल सर्वज्ञ श्री हेमचंद्राचार्य भगवंतनुं "श्रीसिद्धहेमशब्दानुशासन व्याकरण पठन-पाठनमां विशेष प्रचलित छे. अने व्याकरण पर विपुल साहित्य रचायेल छे अने घणुं मुद्रित पण थयेल छे. ए साहित्यपैकी श्रीनागेशकत परिभाषेन्दुशेखर नामनो ग्रंथ पाणिनि व्याकरण पर जेवो छे तेवो ज वाचक श्री हेमहंसगणिकृत "न्यायसंग्रह नामनो ग्रंथ श्रसिद्धहेमव्याकरण पर छे. जुओ - श्रीसूरीश्वरसोमसुन्दरगुरोनिश्शेषशिष्याग्रणी गच्छेन्द्रः प्रभुरतशेखरगुरुदेदीप्यते साम्प्रतम् ॥ तच्छिष्याश्रवहेमैंसगणिना श्रीसिद्धहेमाभिधे न्याया व्याकरणे विलोक्य सकलाः संसंगृहीता इमे ॥ 1 ॥ प्रत्यक्षरं गणनया, ग्रन्थेऽस्मिन् न्याय्स्ण्ग्र्हे। श्लोकानामष्टषष्टिः स्यादधिका च दशाक्षरी ॥ 2 ॥ [ रजा छो. 68 अक्षर 10 ] वाचक श्री हेमहंसगणिवरे आ ग्रंथना चार विभागो पाडेला छे. ते विभागोने "वक्षस्कार' तरीके सओघेल छे. तेना प्रथम विभागमां (प्रथम वक्षस्कारमां) कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वर भगवंते स्वरचित श्रसिद्धहेम बहदुवृत्तिना ( अढार हजारीना) प्रांते जणावेला pa7 न्यायीनो संग्रह करवामां आव्यो छे. बीजा विभागमां (बीजा वक्षस्कारमां ) व्याकरणशास्त्रनी अंदर ते ते स्थले उपलब्ध थता या वनित थता 6प न्यायोने संग्रह करवामां आवेलो छे. त्रीजा विभागमां (त्रीजा वक्षस्कारमां) जेनी अंदर प्रायः सापक नथी एवा 18 न्यायने संग्रह करवामां आव्यो छे. अने चोथा विभागमां (चोथा वक्षस्कारमां) घणी वक्तव्यतावाळो एक ज न्याय आपवामां आवेलो छे. आना प्रथम विभागमां आवेल न्याय उपर पूर्वे प्राचीन संक्षिप्त वृत्ति हती एम वाचक श्री हेमहंसगणिवर जणावे छे. वळी साथोसाथ एम जणावे छे के-e वृत्तिमां उदाहरण अने ज्ञापक ज जणावेल छे, परंतु न्यायोनुं अनित्यपणुं जणाव्युं नथी.
Page #8
--------------------------------------------------------------------------
________________ तेने जणाववा माटे आ प्रथम विभाग-वक्षस्कार पर मारी न्यायार्थमजूषा (न्यायना अर्थनी पेटी) नामनी बहवृत्ति छे. - तथा बीजा विभागमां में संग्रहेला न्याय पर व्याख्या उदाहरण अने अनित्यतावाळी एनी एज विस्तृत वृत्ति छे. त्रीजा विभागमां प्रायः शापक विनाना न्यायो जणाव्या छे तेना पर पण एज बहवृत्ति छे. अने प्रांत चोथा विभागमां बहुवक्तव्यतावाळा न्याय पर पण विशदपे एनी एज वृत्ति छे. तदुपरांत वाचक श्री हेमहंसगणिवरे पोतानी न्यायार्थमजूषा वृत्तिपर दुर्गमस्थळमां स्वपज्ञन्यास पण रचेलो छे. आ रीते वाचक श्रीहेमहंसगणिवरे श्रीसिद्धहेम व्याकरण पर रचेल स्वपज्ञन्यायार्थमंजूषा ब्रहवृत्ति तथा न्यास सहित "न्यायसंग्रह (परिभाषाविषयक साहित्य) वाराणसी-काशीथी मुद्रित पण थयेल छे. आ ग्रंथ घणे सरळ अने विशद छे, छतां पण विशेष तर्कदष्टिथी चर्चायेल नथी. ज्यारे पाणिनि व्याकरण परनो परिभाषेशेखर ग्रंथ तर्कदष्टिथी खूब खूब चर्चायेल छे. आ वस्तुने लक्षमां राखीने तर्करसिकोने पण आनंद आपे ते दष्टिए शासनसम्रा सूचिक्रचक्रवर्ति भारतीय भव्यविभूति बालब्रह्मचारी तपगच्छाधिपति प्रगुरुगुर्य परमपूजय आचार्यदेव श्रीमद् विजयनेमिसूरीश्वरजी महाराजश्रीना पट्टालंकार व्याकरणवाचस्पति कविरल शास्त्रविशारद सात लाख लोकप्रमाण नूतन संस्कृत साहित्यना सर्जक शासनप्रभावक बालब्रह्मचारी पूज्यपाद प्रगुरुदेव आचार्य श्रीमद विजय लावण्यसुरीश्वरजी महाराजश्रीए न्यायसंग्रहने स्थाने "न्यायसमुच्चय' नाम आपी तेने विशालकाय " सिधु नामनी वृत्तिथी अलंकृत कर्यो छे. अने तरंगो जेम सिधुने अलंकत करे तेम "रा' नामना विशालकाय विवरणथी सिधु वृत्तिने अलंकृत करेल छे. तेओश्रीए प्रस्तुत न्यायसमुच्चय ग्रंथना चार विभाग पाडेला छे. अने प्रत्येक विभागनुं नाम उल्लास राखेल छे. सिल्ववृत्तिमां अने बहुधा तरंग विवरणमां पाणिनिना मतनी घणुं घणी चर्चा करेली छे. जो के प्रस्तुत सिद्धहेमव्याकरणमां तेनी विशेष उपयोगिता नथी, छतां पण व्याकरणनो विषय होवाथी बुद्धिना विकास माटे अने पाणिनिना व्याकरणनो विशेष प्रचार होवाथी तेमां पण सारो प्रवेश थाय ए दष्टिए आ चर्चाने स्थान आपवामां आवेल छे. कोईक स्थळे प्राचीन मार्गनुं, कोईक स्थळे अर्वाचीन (नूतन) मार्गनुं अने कोई स्थळे उभय (प्राचीननवीनो मार्गनुं अनुसरण करेल छे. आ सर्वनो मुद्दो अभ्यासी वर्गनी बुद्धिनो विशेष विकास थाय ते ज छे एम पुष्यिकामां वृत्तिकार महर्षि पूज्य गुरुवर्य A0 श्रीविजय लावण्यरूरीश्वरजी महाराजसाहेबे जणावेल छे. वळी साथोसाथ एम पण जणाव्युं छे के मारा लखाणमांथी तत्त्वभूत जे वस्तु होय ते बुधजने छात्रवर्गने आपजे. जुओ ए पुपिकानो श्लोक - कचित् प्राच्यः पन्थाः, क्वचिदपि च नव्यो बुधपथः, क्वचित् स्वातत्र्याचा क्वचिदपि च तेषां समुदयः । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, बुधैर्बुध्दा तत्त्वं तदनुगतमप्यं श्रितजने ॥ 1 ॥
Page #9
--------------------------------------------------------------------------
________________ पुनः ए पुष्यिकामां कलिकाल सर्वज्ञ हेमचंद्रसूरि भगवंतनो वाचक श्री हेमहंसगणिवरने, अने न्यायार्थ. मंजूषानो पण उल्लेख करेल छे. जुओ- सूरीन्द्रं हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिरामं, धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्म्राम्ः। न्यायानामर्थसार्थ निजमतघटितं धारयन्तीं यदीयां, मञ्जूषां प्राप्य जाता चयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥ 2 ॥ सिन्ध अने तरंग वृत्तिनी रचना pU0 वृत्तिकार महर्षिए सपरिवार महाराष्ट्रमां आवेल पूनासिटिमां (पूना शहेरमां ) वीर सं- 2480 अने विक्रम saM2010मां चातुर्मास रहीने करेल छे. जे वृत्तिना प्रांते आपेल प्रशस्ति परथी जाणी शकाय छे. न्यायसमुच्चयना चारे उल्लासना 141 न्याय छे. तेना पर रचायेल सिब्ध अने तरंग वृत्तिनुं प्रमाण लगभग 12000 श्लोकनुं छे. आ ग्रंथनुं संपादनकार्य पूज्यपाद प्रगुरुदेव आचार्य श्रीमद् विजयेलावण्य सुरीश्वरजी महाराज साहेबनी आज्ञाथी अने तेमनी असीम कृपाथी में करेल छे. संपादन कार्यमां जणाती क्षतिओने सुधारी बुधजनो आ ग्रंथने पठन-पाठनमां अपनावशे अने बुद्धिने विकास करशे ए भावना साथे आ "पुरोवचनने पूर्ण करुं छुं. वीर संवत 2483, विक्रम सं. 2013 ना कात्तिक वद 2 ने मंगळवार ता. 20-12-56 UR पभ्याससुशीलविजयगणुं. स्थळशान्ताकुझ, (वेस्ट) जैन उपाश्रय मुंबई नं. 23. | मुए मरतु .
Page #10
--------------------------------------------------------------------------
________________ प्रकाशकीय-निवेदन विद्धसमाजने सहर्ष जणावतां अमने अति आनंद थाय छे के-अमारा श्री विजयलावण्यसूरीश्वरज्ञानमंदिर तरफथी पूर्वे अनेक ग्रन्थोनुं प्रकाशन थयेल छे. आजे पण ए ग्रंथोनी भारतमांथी अने भारतना बहारना प्रदेशमांथी मांग अआवी रही छे. ईग्लेंड, अमेरिका अने जापान वगेरेनी सरकारी लाईब्रेरीओनी मागणी आवतां अमारी संस्था तरफथी भेट तरीके अनेक पुस्तको मोकलावेल छे. आजे आ 2013 मां वर्षमां पण अमारा ज्ञानमंदिर तरफथी आ एक अनुपम न्यायसमुच्चय नामनो ग्रंथ प्रकाशित थाय छे. आ ग्रंथमां विशद सिल्ववृत्ति अने तेना पर विशालकाय तरंगविवरण शासनसम्रा -- सूरिचक्रचक्रवर्ति-भारतीय भव्यविभूति-दिव्यतेजोमुर्ति-तपगच्छाधिपति- बालब्रह्मचारि- श्रीकगिरिप्रमुखनेक तीर्थोद्धारक-भूपालावलिनतपाद% - पंचप्रस्थानमयसूरिमन्नसमाराधक -परमपूज्य-आचार्यमहाराजाधिराज श्री श्री श्री 1008 श्रीमविजयनेमिसूरीश्वरजी महाराजश्रीना पट्टालंकार-व्याकरणवाचस्पतिशास्त्रविशारद-कविरल-अद्वितीय प्रवचनसुधावर्ली-सलक्ष लोकप्रमाण नूतन संस्कृत साहित्यना सा-शासनप्रभावक-बालब्रह्मचारि-पूजयपाद आचार्यदेव श्रीमविलावण्यसूरीश्वरजीमहाराजा छे. आ ग्रंथना संपादक प्रखरवक्ता-विद्धवर्य-बालब्रह्मचारि पूज्यपाद पज्यासप्रवर श्रीसुशील विजयजी महाराज छे. तेओश्रीए आ ग्रंथनुं संपादन सुंदर रीते करेल छे. तदुपरांत आ ग्रंथनो गूर्जरभाषामां संक्षेपार्थ अने पुरोवचन पण तैयार करी आपेल छे. जे आ ग्रंथमां मुद्रित करवामां आवेल छे. आ ग्रंथनी भूमिका व्याकरण-साहित्य-वेदान्ताचार्य पंडितप्रवर zrIvizvebhaRAjIe लखेल छे. आ ग्रंथनी प्रेस कोपी मेळववामां पूज्य विद्वान मुनिराज श्रीविकाशविज्यजीए तथा पूज्य विद्वान मुनिराज श्रीमनहरविजयजीए पण सारो सहकार आपेल छे. आ रीते उक्त सर्वेनो, द्रव्यसहायकोनो, अने मुद्रणकार्यकर्ता वगेरेनो सहर्ष आभार अमे मानीए छीए.
Page #11
--------------------------------------------------------------------------
________________ आ हस्ताक्षरोनो ब्लओण्क वोरा त्रिभोवनदास काळीदासे गुरुभक्ति अर्थे कराव्यो छे. एवं पुनःप्रसङ्गविज्ञान*न्यायव्याख्यावसरे नागेशादिभिरपि लक्ष्यानुसारित्वमेव स्वीकृतमित्ययमेव न्यायस्तत्तदवशिष्टन्यायविषयसङ्ग्राहक इत्यलमतिथिस्तरेणेति ॥ शम्" इति न्यायसमुच्चयस्य सिन्धुकलिते चतुर्थोल्लास पूर्वदर्शितन्यायसजातीयस्य विस्तरतो व्याख्यातुं पृथगुपात्तस्य न्यायस्य, तपोगच्छाधिपति-सूरिचकचक्रवर्ति-सर्वतन्त्रस्वन्त्र- श्रीमद्विजयने मिसूरीश्वर पट्टालङ्कारेण 'व्याकरणयाचस्पति-शास्त्रविशारद - कविरत्न इति पदालङ्कृतेन विजयलावण्यसूरिणा विरचितं तरङ्गाभिधं विवरणम् " पो कृचित् प्राच्यः पन्थाः कचिदपि च नव्यो बुधपथः, क्वचित् स्वातन्त्र्याच्या वचिदपि च तेषां समुदयः । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थं शुभधिया, बुधैर्बुद्धा तत्त्वं तदनुगतमर्प्य श्रितजने ॥ ॥ सूरीन्द्र हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, धीमन्तं हेमहंस गणिर्माणममलं तं कथं विस्मरामः । न्यायानामर्थ सार्थं निजमतघटितं धारयन्तीं यदीयां, मञ्जूषां प्राप्य जाताथयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥ ] ॥ समाप्त नराधि न्यायसमुच्चयविवरणम् ॥ विजय लाथम्यसूरिणा लेखि- पुना- संवत् - 2010 / 10000 व्याकरणवाचस्पति, कविरत्न, शास्त्रविशारद, बालब्रह्मचारी, सातलाख लोकप्रमाण नूतन संस्कृत साहित्यना स्रष्टा शासनप्रभावक प. पू. आचार्यपुरन्दर श्रीमद् विजयलावण्यसूरीश्वजी महाराजश्रीना हस्ताक्षरो.
Page #12
--------------------------------------------------------------------------
Page #13
--------------------------------------------------------------------------
________________ che hA namaH | koorutuNttuNdcieties न्यायसमुच्चय' ग्रंथमां आवता न्यायोने संक्षिप्त अर्थ - अर्थकारः--पभ्यासजी महाराज श्रीसुशीलविजयजी गणी. [थोट्टाणा-3 अथ ये तु शास्त्रे सुचिता लोकप्रसिद्धाश्च न्यायास्तदर्थ यत्रः क्रिय्तेहवे जे शास्त्रमां सूचवेला अने लोक प्रसिद्ध न्यायो छे, तेने माटे प्रयत्न कराय छे - रं जे फ रारंज्ञा 1 उ ! मरि सूतेवकुपवार 1 1 1 आ व्याकरण शास्त्रमां शब्दने पितानुं स्वरूप (शब्द भाविने विषे भूतनी जेम उपचार थाय छे. (9) स्वरू5) बोध्य-जाणवालायक छे, जो व्याकरण शास्त्रीय यथासंध्यमश: समानाम 10 संज्ञा न होय तो. (1) समान संख्यावाळा जे आदेश अने आदेशी वगेरे कुरियो बनाववा n , तेने अनुक्रमे सम्बन्ध थाय छे. (10) जनपदवाचक शब्दने कहेलो जे विधेइ ते शु, स, अर्ध । विवक्षातः कारकाणि ॥ 11 ॥ अने हिब्रू वाचक शब्द छे पूर्वमां जेने एवा जनपद विवक्षाथी (वक्तानी इच्छाथी) कारक थाय छे. अर्थात वाचक शब्दथी पण थाय छे. (2) ! अकारक पण कारक थाय, कारक कारक न थाय, अथवा रोमिषिआवविश्वः 1 रू कारक अन्य कारकरूप थाय. (11) वृद्धिनो प्रयोजक [ अने ] प्रत्यय करवानो होय क्षातोडधिवार 2 इन् त्यारे केवल तुं शब्दथी अने ऋतुनो अवयववाचक अपेक्षाथी (जरूरत प्रमाणे) अधिकार (नीचे नीचेना शब्द जेने पूर्वमां छे एवा वन्त शब्दथी पण ते सूत्रमां जवुं) होय छे. (12) प्रत्यय थाय छे. (3) अर्थवशाद्विभक्तिविपरिणामः ॥ 13 ॥ स्वर टूर-ध-तार प्रस्तुतमां उपयोगी अर्थने अनुसारे अनुवर्तमान दु, फी अने स्कृत शब्द वडे करीने विधान कराता जे. पदनी विभक्तिनो फेरफार थाय छे. (13) ह, वीर्ष अने स्तुत ते स्वरने स्थानके थाय छे. (4) अर्थवस्त्र नानर्थव छे 14 सातवनि ज पन्. अर्थवानना ग्रहणनो संभव रहेते छते अनर्थ आदि अने अंतनी जेम केवलने विषे पण कार्य , थतुं नथी. (14) थाय छे. (5) लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ 15 ॥ प्रकृतिवदनुकरणम् ॥ 6 ॥ प्रकृतिनी जेम अनुकरण समजवुं. अर्थात् प्रकृतिनुं , - लाक्षणिक (सूत्रथी निष्पन्न होय) अने प्रतिपदोक्त (स्वतःसिद्ध पदने आश्रयीने मूकेल होय) ए बन्नेमां कार्य अनुकरणने पण थाय छे. (6) एकदेशविकृतमनन्यवत् ॥ 7 ॥ प्रतिपदोक्तनुं ज ग्रहण थाय छे. (15) एकदेश विकार पामेलो होय ते बीजाना जेवो थतो नथी, 1 नानप्रदु &i विरिदार [कान] इत् 66 . [छिन्नपुर अने ले-छेडाएला पुंछडावाळा हताने विषे नामनुं ग्रहण करे छे ते लिंगबोधकप्रत्ययविशिष्टनुं पण कुतराना व्यवहारनी जेम.] (7) चिहण थाय छे. (16) भूतपूर्वकस्तदुपचारः ॥ 8 ॥ प्रकृतिग्रहणे यङ्लुबन्तस्याऽपि [ग्रहणम् ] ॥ 17 ॥ भूतपूर्वनी (पूर्वे थयेलनी) जेम वर्तमान काळमां पण प्रकृतिनुं ग्रहण करे छते फलुअन्तनुं पण ग्रहण तेने उपचार थाय छे. (8) थाय che. (17)
Page #14
--------------------------------------------------------------------------
________________ तिवा शवाऽनुबन्धेन, निर्दिष्टं यद् गणेन च । निमित्ताभावे नैमित्तिकस्याऽप्यभावः ॥ 29 ॥ ग्वस्वनिमित्त 2 प्रत इर सुपि आ 18 | निमित्त (कारणने) अभाव थये छते नैमित्तिकनो तिव, शर, अनुबंध अने गणथी बतावेलुं जे काये ; एटले तेने मानीने थयेल कार्यने पण अभाव थाय तथा एकस्वर निमित्तक जे कार्य, आ पांच कार्य वल्पमां छे. (र) थतां नथी. (18) | सनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः ॥ 30 ॥ सन्निवाररुक्षणो विधिनिमित्त तदिवस 11 : साथे कहेलामां एकने अभाव थये छते अन्यनो पण सम्बधने आश्रयीने थयेलुं जे काय ते अन्वेनी अभाव थाय छे. (30) विघातक कार्यनुं निमित्त थतुं नथी. (19) नानाजीना निवृत्त थयाना 1 रू . अनिद्र vadiwttara उ 20 ल्ल् अंतरंग कार्य करवानुं होय त्यारे अदिरथ कार्य सिद्ध गौणनी निवृत्ति थये छते प्रधाननी निवृत्ति थती * नथी. (31) थाय छे. (20) न स्वरानन्तर्ये ॥ 21 ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥ 32 ॥ स्वरनुं जे अनन्तरपणे तेने आश्रयीने थनार जे निरनुबन्धनुं (अनुबंध रहितनुं) ग्रहण करे छे अंतरंग कार्य ते करवानुं होय त्यारे बहिरंग कार्य असिद्ध सानुबानुं (अनुबधु सहितनुं) ग्रहण थतुं नथी. (32) थतुं नथी. (21) एकानुबन्धकग्रहणे न घ्यनुबन्धकस्य ॥ 33 ॥ नौइन शुध्यो शार्थाध्यत्ययः इन् 22 . एक अनुबद्धवाळानुं ग्रहण करे छते बे अनुबन्धगौण अने मुख्य विषे मुख्यमां कार्यनी प्रवृत्ति वाळानुं ग्रहण थतुं नथी. (33) थाय छे. (22) | नानुबन्धकृतान्यसारूप्या-'नेकस्वरत्वाऽनेकवर्णत्वानि ॥ 34 ॥ कृत्रिमाडत्रिमयोः त्रिने d ररू ॥ अनुबन्धने आश्रीने एटले साथे गणने असारूगकृत्रिम अने अकृत्रिमने विषे कृत्रिममां कार्यनी प्रवृत्ति असमानता अने स्वरत्व अने अनेकवर्णत्व थतां थाय छे. (23) नथी. (34) घडुइमत्तिः ए ra4 . समाणात्ता-डडम-संज्ञा-ज्ञापद-ळ-निर्दिष्टान्नकोईक स्थळे कृत्रिम अने अकृत्रिम ए बन्ने स्थळमां ! नित्यान मां रूप छे कोयनी प्रवृत्ति थाय छे. (24) | समासान्त, आगम, संज्ञानिर्दिष्ट (कहेल), ज्ञापक सिद्धे सत्यारम्भो नियमार्थः ॥ 29 ॥ निर्दिष्ट, गणनिर्दिष्ट अने नग्न निर्दिष्ट कार्य अनित्य प्रमाणान्तरथी सिद्ध छतां, आरंभ कराते जे विधि ते छे. (35) नियमने माटे थाय छे. (25) | पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ॥ 36 ॥ धारो thawao तत्रत्य विज्ञान : 2 . पूर्वे कहेला अपवादो अनन्तर विधिनो बाध करे छे, धातुना स्वरूपनुं ग्रहण करे छते धातुथी ज विधान : परंतु व्यवहित रहेला विधिनी नहि. (36). करायेल प्रत्यय पर छतां जणावेल कार्य थाय छे, डावाताः पूर्वानु साधते नोरानुं 27 छे परंतु नामने उद्देशीने विधान कराएल प्रत्यय पर छतां मध्यमां कहेला अपवाद पूर्व विधिने बाध करे छे, नहीं. (26) पण उत्तर विधिनो नहिं. (37) नबु तरतदशे ra7 | | यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ॥ 38 ॥ नग्न वडे करीने कहेलुं कार्य नम् सहित पदार्थ सदशमां समजवुं. (27) छे जे विधि प्रत्ये उपदेश अनर्थक थतो होय ते विधि सानाना घ 28 , j तेनाथी बाध कराय छे. (38) जेनो अर्थ कहेवायेलो छे तेनो प्रयोग थतो नथी. ! = विर्षेमिस्त मालौ विपित्ते अर्थात् अर्थ ज्यां न कहेवायेलो होय त्यां तेनो प्रयोग जे विधिनुं निमित्त छे ते विधि बाधकथी बाध करात थाय. (28) नथी. (39)
Page #15
--------------------------------------------------------------------------
________________ येन ना प्राप्ते यो विधिरारभ्यते, स तस्यैव बाधकः ॥ 40 ॥ अपवादात् कचिदुत्सर्गोऽपि ॥ 56 ॥ जेनी अवश्य प्राप्ति रहेते छते जे विधि आरंभ कराय कोईक स्थळे अपवादथी "उत्सर्ग पण बळवान छे. (56) ते तेनो ज बाधक थाय छे, अन्यनो नहिं. (40) नारिणा प्रवृत्ति । pa7 n आजित्यमनियार् अनिष्टने माटे शास्त्रनी प्रवृत्ति नथी. अर्थात् ईष्टनी अनित्यकार्यथी नित्यकार्य बळवान छे. (41) सिद्धि करवी होय त्यां शास्त्रनी प्रवृत्ति करवी. (57) [ज्यां अनेक कार्यो साथे प्राप्ति होय त्यां बळवान कार्य पाक 9.86.42 41 4 59 60.0आइमर छे इ 12 कुल : #g, करवुं. हवे "कोण कोनाथी बळवान छे जेनुं स्वरूप मा ईति श्री तपगच्छाधिपति श्री विजयनेमिनीचेना न्यायोथी बतावे छे - | | सूरीश्वर-पट्टालंकार - श्रीविजयेलावण्यसूरी- . अन्तर* वहिरात मां 42 . कि थर-शिष्यरत-पचासप्रवर-श्री दक्षविजयगणि- . बहिरंग कार्यथी अंतरंग कार्य बळवान छे. (42) (42) वर-शिष्यरत्न-पभ्यासश्रीसुशीलविजयगणिना छे निरवा सारा 1 करू ! छेगुफितो न्यायसमुच्चयप्रथमोल्लासभ्य सावकाश कार्यथी निरवकाश कार्य बळवान छे. (43) | B संक्षिपोर्थ छे __ वार्णात् प्राकृतम् ॥ 44 ॥ BkAza 0 0 0 0 0 0 0 9:02. एए ए छेहर वर्णना कार्य करतां प्रकृतिनुं कार्य बळवान छे. (44) [ द्वितीथोट्टार -] ___ स्वृद् वृदाश्रयं च ॥ 46 ॥ वृद्द अने वृने आश्रयीने थनारुं जे कार्युं ते बळवान शुति साथव्प्रचयातनामणि प्रश्न छे 1 उ छे. (45) ज्यां केवा प्रकृतिनुं ग्रहण कर्युं होय त्यां स्वार्थक 35मि विमेरिड छे 46 प्रत्ययान्त प्रकृतिनुं पण ग्रहण थाय छे. (1) उपपद विभक्ति करतां कारकविभक्ति बळवान छे. प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ 2 ॥ सुवतरफेः छे ka7 छे. ज्यां प्रत्यय अने अप्रत्यय बनो संभव होय त्यां अंतरंग कार्यथी लुन् कार्य बळवान छे. (47) प्रत्ययनुं ज ग्रहण थाय छे. (2) जे स्टोः 48 . - शतावरवारनवारेअ । रू 1 सर्वथी लोप बळवान छे. (48) अदादि अने अदादइभिन्न धातुनो ज्यां संभव होय लोपात् स्वरादेशः ॥ 49 ॥ लोपथी स्वादेश बळवान छे. (49) त्यां अदादिभिन्न धातुनुं ज ग्रहण थाय छे. (3) प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ॥ 4 ॥ काकानमः r पर ते आदेशथी आगम बळवान छे. (50) प्राकरणिक (प्रकरण प्राप्त) अने अप्राकरणिक (प्रकरण जानमार सर्वासः 51 छे । अप्राप्त)नो ज्यां संभव होय त्यां प्राकरणनुं ज ग्रहण आगमथी सर्वादेश एटले सर्वना स्थानमां थतो ते थाय छे. (4) जे आदेश ते बळवान छे. (51). निरनुबन्धग्रहणे सामान्येन ॥ 5 ॥ परामित्यम् । / 52 ॥ निरनुबन्धनुं (अनुबधरहित प्रत्ययादिनुं) ज्यां परथी-नित्य बळवान छे. (प) | ग्रहण कर्युं होय त्यां सामान्य स्वरूपे करीने ग्रहण थाय नित्यादन्तरङ्गम् ॥ 53 ॥ छे. अर्थात् निरनुबन्ध अने सानुबन्ध बन्नेनुं ग्रहण नित्यथी अन्तरंग बळवान छे. (pa3). थाय छे. (5). दत्तरदाचैव अन्तरङ्गाश्चानवकाशम् ॥ 54 ॥ छे अंतरंगथी अनवकाश बळवान छे. (प) साहचर्यथी सदशनुं ज ग्रहण थाय छे (6) रापवा पण ___ वर्णग्रहणे जातिग्रहणम् ॥ 7 ॥ उत्सर्गथी (सामान्यशास्त्रथी) अपवाद (विशेष- वर्णनुं ग्रहण करे छते जातिनुं ग्रहण थाय छे. अर्थात शास्त्र) बळवान छे. (55) !तत्क्रातीय सकलनुं ग्रहण थाय che. (7)
Page #16
--------------------------------------------------------------------------
________________ वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ 8 ॥ भनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि वर्णने एकदेश छे ते पण वर्णना ग्रहण करवाथी ! " कयो नथति घ 11n ग्रहित थाय छे. (8) कन, , a, अने मन् नुं ग्रहण करेल होय ते तन्मध्यपतितस्तद् ग्रहणेन गृह्यते ॥ 9 ॥ अर्थवान अथवा अनर्थक एवा मन वगेरे करीने तदन्तजे जेनी मध्यमां पड्यो होय ते तेनुं ग्रहण करवाथी . वाळी : विधिने करे छे. अर्थात अन् 6 सन अने मन अर्थवाळा '! के अनर्थक होय तो पण तदन्तविधि थाय छे. (19) ते ग्रहित थाय छे. (9) गामादाग्रहणेश्वविशेषः ॥ 20 ॥ मामा वळीभूतातळा ते " 10 | रा, मा, अने ट्रा नुं ज्यां ग्रहण होय त्यां सामान्यरीते आदि शब्द अथवा अंत शब्द वडे करीने विधान 1. सर्वनुं ग्रहण थाय छे. (20) कराएला जे आगमो छे जेना विशेषण भूत बन्या होय, . कुतानुमित शौतो रिपिटीयालू . 21 छे. तेनुं ग्रहण करवाथी ते ग्रहीत थाय छे. (10) सूत्रने विषे जे सांभळेल होय ते श्रत कहेवाय छे, स्वामिच्छवधारि ! 11 तुं अने परिभाषादिकथी जे सूचित होय ते अनमित कहेवाय पोतानो अंग ( द्विभंवादि पामेल अंश) अगीने (जेनी। छे. श्रत अने अनुमितमां श्रतविधि बळवान छे. (21) द्विभंवादि थतो होय तेने) ज्यारे कार्य करवानुं होय त्यारे, अन्तरङ्गानपि विधीन् यबादेशो बाधते ॥ 12 ॥ व्यवधायक बनतो नथी. अर्थात् व्याघात करनार थतो नथी. (11) अन्तरंग कार्यने पण चम् आदेश बाध करे छे. (22) सकृद् गते स्पर्दै यद्वाधितं तद बाधितमेव ॥ 23 ॥ उपसर्गों न व्यवधायी ॥ 12 ॥ स्पमां एक वखत जे बाध करायुं होय ते बाधित उपसर्ग व्यवधायक थतो नथी. (12) ज रहे छे. (23) येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ 13 ॥ द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः ॥ 25 ॥ जेनुं अवश्य व्यवधान होय तेना व्यवधानमां पणट् मां पण) द्विर्भाव थये छते पूर्वना विकारोमां बाधक जे होय ते कार्य थाय छे. (13) बाधक थतो नथी. (24) कारापदिष्ट कार्य लकारस्यापि ॥ 14 ॥ तेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद् बोध्योऽदच कारने उद्देशीने कहेलुं जे कार्य ते कूकारने पण * थाय छे. (14) बीजुं धातु अने प्रत्ययनुं कार्य कर्या पछी वृद्धि, अने सारा साथे सारा साररथा ? ते वृद्धिथी बाधित एवो जे " ते थाय छे. (25) दत्य सकारने उद्देशीने कहेलुं जे कार्य ते तेना स्थानमां । पूर्वोत्तर जा जा सक्रिषोर्थ ! रद्द उ थयेल तालव्य शिकारने पण थाय छे. (15) प्रथम पूर्वपद अने उत्तपदनुं कार्य थाय छे, अने - व इश = कुतरा उ 16 . . त्यार पछी सब्धिनुं कार्य थाय छे. (26) हस्यने उद्देशीने कहेलुं जे कार्य ते डुतने थतुं । संज्ञा न संज्ञान्तरवाधिका ॥ 27 ॥ नथी. (16) एक संज्ञा बीजी संज्ञानो बाध करती नथी. (27) संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव सापेक्षानवमर्थन ! 28 इत् घर्ष न तन्ना ( 17 बीजानी साथे अपेक्षा राखनार होय ते असमर्थ संज्ञाविधायक सूत्रमां अने उत्तरपदना अधिकारवाळा कहेवाय छे. (28) सूत्रमां प्रत्ययनुं ग्रहण करे छते केवल प्रत्ययनुं ज ग्रहण प्रधानस्य तु सापेक्षत्वेऽपि समासः ॥ 29 ॥ थाय छे, पण तदन्तनुं नहि. (17). मुख्यने सापेक्षपणुं होय तो पण समास थाय छे. (ra9) प्रएवता नाज्ञा ज तत्तविधि 1 18 . तद्धितयो भावप्रत्ययः सापेक्षादापि ॥ 30 ॥ साक्षात् नामनुं ग्रहण करीने जे कार्य कह्युं होय ते भावमां आवते तद्धित प्रत्यय सापेक्षथी पण थाय तदन्त समुदायने थतुं नथी. (18) | che. (30)
Page #17
--------------------------------------------------------------------------
________________ गतिकारकास्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक् युत्पत्तेः । गत्या ज्ञानार्थाः ॥ 44 ॥ माव समाप: 1 31 | गत्यर्थक जे धातुओ ते ज्ञानार्थक छे. (44) विभकृत्यन्त एवा जे गतिकारक अने हस्यक्त तेने नान्न मुरिव्यवस्थित छे ज छे कदन्तनी साथे विभक्तिनी उत्पत्ति पहेलां ज समास नामेनी व्युत्पत्ति अव्यवस्थित छे. (45) थाय छे. (31) उणादयो अव्युत्पन्नानि नामानि ॥ 16 ॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवाद- | उणादिनामा अव्युत्पन्न छे. अर्थात् प्रकृति अने प्रत्ययथी श्रुतिः 2 | बनेला छे एम न समजवुं. (46) ग्षानाम इत्रवन I ka7 मां समास अने तद्धितनी वृत्ति विकल्प थाय छे, अने वृत्तिना विषयमां अपवादवृत्ति छे ते नित्य ज थाय. शुद्ध धातुओनुं रूप अकृत्रिम छे. (47). क्वियन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते ॥ 48 ॥ छे. (32) किवनन्त शब्दो धातुत्वने छोडता नथी, अने शब्दत्वने एकशब्दस्यासङ्ख्यात्वं क्वचित् ॥ 33 ॥ | एटले नामत्वने पामे छे. (48) एक शब्दने कोई स्थळमां संख्यावाचीपणुं नथी (33) ! उभयस्थाननिष्पनोऽन्यतरव्यपदेशभाक् ॥ 49 / / शः सया हशे ते न सायने 1 रू . ! हुं बेना स्थानमां थयेलो जे आदेश छे एमांथी गमे तेना दशाथी अढार सुधीनी संख्या संखेय अर्थमां एटले व्यपदेशने भजी शके छे. (49) संख्याविशिष्ट अर्थमां वर्ते छे, परंतु संख्यान अथमां शाळा हि सकता सर विनिटि वे समुदाय नहिं (34) डव ज मजाति : 10 से. णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति ॥ 35 ॥ अवयवमां करेलुं चिह्न समुदायने पण विशेषित करे नि पर छतां करेलुं जे कार्य ते स्थानी जेवुं थाय छे. जो ते समुदायने छोडीने ते अवयव अन्य न रहे छे. (35) न होय तो. (50) द्विवचं सुबद्धं भवति ॥ 36 ॥ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ 51 ॥ ढि-बे वखत बंधायेलुं एटले वखत जेने माटे जे वातनी साथे सम्बन्ध धरावतो ःइ होय तेना प्रयत्न करायो होय ते सुवढुं-सारी रीते बद्ध एटले दृढ प्रत्ये ज तेने उपसर्ग संज्ञा थाय छे. (51) थाय छे. (36). यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते आत्मनेपदमनित्यम् ॥ 37 ॥ न तु संभवत्युपसर्गत्वे ॥ 52 ॥ आत्मपद अनित्य छे. (37) जयां उपसर्गव संभवतुं न होय त्यां उपसर्ग शब्द वडे उत्तर शनशनित्य . 28 | करीने प्रादिनुं ग्रहण थाय छे, परंतु ज्यां उपसर्ग संभौप प्रत्यय पर छतां व्यंजन कार्य अनित्य छे. (38) { वतुं होय त्यां नहिं. (पर) sthaanivdbhaavpuNvdbhaavaikshessdvndvaiktvdiirghtvaanynityaani||39 | शीलादिप्रत्ययेषु नामरूपोत्सर्गविधिः ॥ 53 ॥ स्थानिवर्भाव, पुंवर्भाव, एकशेष, द्वन्केन्द्र, अने । शील धर्म अने साधु अर्थमां विधान कराता जे प्रत्य दीर्घत्व छे ते अनित्य छे.(39) ते अपवादरश्य होय त्यां अस्वरूप (समानरूपवाळो न होय) एवो उत्सर्गविधि थतो नथी. (53) अनित्यो णिचुरादीनाम् ॥ 4 ॥ त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ 54 ॥ जुरारि नो जिर् अनित्य छे. (40) चयिने विषे परस्पर अस्वरू5 एवो उसीविधि ळिजोवोडथनाः 41 थतो नथी. (54) ळि ने जीव पण अनित्य छे. (41) ईलना अओ जाप शियाः रजनी प ळिजुवंत्रिओ पुत्र सुरीनामान्तता कर छे स्त्रीलिमां कहेल प्रत्यय, हुं प्रत्यय अने मन प्रत्यय ळि ना सन्नियोगमां ज गुरद्धि ने अकारान्तपणुं छे. अन्न प्रत्ययना बाधक थाय छे, अने स्त्रीलिमां विधान छातवोडाः । शरू इत् करायेला प्रत्ययना लहू अने धन प्रत्यय बाधक थाय धातुओ अनेकार्थवाळा che. (43) che. (55)
Page #18
--------------------------------------------------------------------------
________________ यावत् संभवस्तावद्विधिः ॥ 56 ॥ [ रूतीथोट्टर -] ज्यां सुधी विधिनो संभव होय त्यां सुधी विधि यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ 1 ॥ करवो. (56) जे विशेष करीने सहित धातु वगेरेने विकल्प संभवे व्यभिचारे च विशेषणमर्थवत् ॥ 57 ॥ बताव्यो होय ते विशेष करीने सहित ज एवा तेने संभव अने व्यभिचार रहेते छते विशेषणसार्थक प्रतिषेध समजवो. (1) थाय छे. (57) यस्य येनाभिसम्बन्धो दूरस्थस्याऽपि तेन सः ॥ 2 ॥ सर्व वाक्यं सावधारणम् ॥ 58 ॥ जेनी साथे जेनो सम्बन्ध होय तेनी साथे दूर रहेला व्याकरणमां दरेक वाळ निश्चयात्मक बने छे. (58) एवा पण तेने तेनी साथे सम्बन्ध थाय छे. (2) परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ॥ 59 ॥ / येन विना यन्न भवति तत् तस्याऽपि निमित्तम् ॥ 3 ॥ अन्य अर्थमां वपरातो शब्द थतु प्रत्यय विना पण जेना विना जे कार्य न थतुं होय ते तेने निमित्त न रत्ना अर्थने जणावे छे. (59) होय छतां पण निमित्त कहेवाय छे. (3) द्वौ नौ प्रकृतमर्थ गमयतः ॥ 6 ॥ / नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥ 4 ॥ बे ननुं प्रस्तुत अर्थने बतावे छे. (60) | नामनुं ग्रहण करे छे ते प्रायः उपसर्गनुं ग्रहण थतुं जारो jAQrastarajJAtIya शिनति । नथी. (4) जेनाथी पर चंवार होय तेना सजातीयने 2 शब्द सामान्यातिदेशे विशेषस्य naatideshH॥5॥ जणावे छे. (61) सामान्यनो अतिदेश करे छते विशेष अतिदेश - जानु नागुवते छे दर . 1 थतो नथी. (5) ज शब्दथी खेंचेल पद के वाक्य उत्तरसूत्रमां अनुवृत्ति, त्रावि विशे सामान्युं जाणते सुवानाश्वेन विशे वात पामतुं नथी. (2) सर्व स्थळे विशेषवडे करीने सामान्य बाध थाय छे, चानुकृष्टेन न यथासङ्घयम् ॥ 63 ॥ परंतु सामान्यवडे करीने विशेषनो नहिं. (6) ज शब्दथी खेचेल नामवडे यथासंख्य न्याय लागतो दिन विरह्युं राझ । नथी. (63) हिरय वडे करीने विशा नो बाध थाय छे. (7) व्याख्यातो विशेषार्थप्रतिपत्तिः ॥ 64 ॥ परादन्तरङ्ग ब्लीय्ः॥8॥ व्याख्याथी विशेष अर्थनो बोध थाय छे. (64) | परथी अन्तर बळवान छे. (8) यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्र्युज्य्ते॥65॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते ॥ 9 ॥ ज्यां कोईपण क्रियापद न संभळातुं होय त्यां वर्तमान प्रत्ययनो लोप थये छते पण प्रत्ययने मानीने थनारुं विभक्ति जेनाथी पर छे एवा मस धातुनो अध्याहार कार्य थाय छे. (9) थाय छे. (5) विधिनियमयोर्विधिरेव ज्यायान् ॥ 10 ॥ PXPXXRNRHANRAPARX विधि अने नियममां विधि एज बळवान छे. (10) छे इति श्री तपोगच्छाधिपति-श्रीविज्यनेमिसूर छे ___ अनन्तरस्यैव विधिनिषेधो वा ॥ 11 ॥ छे रीधर-पट्टालंकार-श्रीवियेलावण्यसूरीश्वर- 2 अनन्तरने ज विधि अथवा निषेध लागु पडे छे. (11) # शिष्यरत-पाक्यासप्रवर-श्री दक्षविजयगणिवर- 1 विलक्षणत्रवृत्तिः 11 12 5. छे शिष्यरत-पभ्यास श्रीसुशील विजयगणिना है आ गुक्तिओ न्यायसमुच्चयद्वितीयोल्लासस्य छे मेघनी जेम लक्षणनी प्रवृत्ति होय छे. (12) छे. संक्षिसोर्थ छे न केवला प्रकृतिः प्रयोक्तव्या ॥ 13 ॥ केवल प्रकृतिनो प्रयोग करवो नहि. (13)
Page #19
--------------------------------------------------------------------------
________________ विबर्थ प्रकृतिरेवाह ॥ 14 ॥ " प्रत्ययना अर्थने तेनी प्रकृति ज कहे छे. (14) | छे इतिश्री तपगच्छाधिपति-श्रीविजनेमिसूरीश्वर- हुं द्वन्द्वात् परः प्रत्येकममिसम्बध्यते ॥ 15 ॥ पालंकार-श्रीविजयेलावण्यसूरीश्वर शिष्यरत्न- छे द्वन्द समासथी पर रहेल शब्द दरेकनी साथे जोडाय हुं पथासप्रवर श्रीदक्षवजयगणिवर-शिष्यरन- 4 छे. (15) छे पयास श्रीसुशील विजयगणिना गुमिफतो छे विजित्रा रदराजयः |16 1. न्यायसमुच्चयतृतीयोल्लासभ्य संक्षिओर्थ हुं शब्दोनी विचित्र शक्ति छे. (16) क्रि दे वरना मवति । 7 | [चतुर्थोद्धार -] वचनना बळथी शुं न थाय ? अथत सर्व थाय zikhAnAmanigfthApAtUna तौत्वद्यानुरोध सिद्धिः छे. (17) चाया: विदाय । 18 उ । व्याकरणमां नहिं कहेल एवा नाम, निष्पत्ति (उत्पत्ति), वृद्ध पुरुषनी यष्टिना (लाकडीना) जेवा न्याये प्रयोग अने धातु तेनी सौत्रपणाथी अने लक्ष्यना छे. (18) 1 अनुरोधथी सिद्धि थाय che. (1) OCUS 40==00000000000000000000000-to-ooo || इतिश्री तपगच्छाधिपति -श्रीविजयनेमिसूरीश्वर-पट्टालंकार-श्रीविजयवावयसूरीश्वर-शिष्यरत- I. छे पस्यासप्रवर-श्री दक्षविजयगणिवर-शिष्यरत-पास श्रीसुशील विजयगणिना गुमिफतो न्यायसमुचयचतुर्थोल्लासभ्य संक्षिओर्थ छे वीर संवत-2482, स्थळ:- विक्रम संवत-2012ना शेठ खुशालभाई खेंगारभाईने बंगलो. चैत्र शदि 13ने सोमवार [ श्री महावीर प्रभुनो जन्मकल्याणक दिवस सुरज बंदर रोड, विलेपार्ला, वेस्ट], मुंबईने. 24. ता. 23-4-56. मघा श्री II oner ope=soon=con00000000000000000000 20ooooooooooo005 conoboostpornco
Page #20
--------------------------------------------------------------------------
Page #21
--------------------------------------------------------------------------
________________ // अहं ॥ ॥ न्याय्स्मुच्च्य्ः॥ ["समर्थः पदविधिः" 7.4.122. इति सूत्रस्य बृहद्वृत्तिप्रान्ते श्रीहेमचन्द्रसूरिभगवद्भिरुक्ताः सावतरणा न्यायाः-] अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थ यत्नः क्रियते *खं रूपं शब्दस्याशब्दसंज्ञा* ॥ 1 ॥ तपोगणगगनाङ्गणगगनमणि-शासनसम्राट् सूरि-रीत्या संस्कृतशब्दसाधुत्वान्याख्यानार्थ व्याकरणविवरणानन्तरं, चक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरी- ये शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थमयं यत्नः क्रियत श्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशा- इत्यन्वयः । तानेव क्रमश आह -खं रूपमिति-प्रकरणतो 30 'व्याकरणशास्त्रे' इति पदं प्रायः सर्वत्रोपतिष्ठते । 'शब्दस्य 10 रदकविरत्नेतिपदालङ्कतेन श्रीविजयलावण्यसूरिणा स्वं रूपं बोध्यम्' इति न्यायविधेयांशः, नन्वेवं "कर्मणि" प्रणीतो [2.2.40.] इत्यादौ कर्मशब्दस्य 'karbha'zabda एवार्थः स्यात् , तथा च कर्मशब्दयोग एवं द्वितीया स्यान्न तु तण्डुलं पचतीन्यायार्थसिन्धुः ॥ त्यादौ कर्मसंज्ञकात् तण्डुलादिशब्दादिति चेत् ? अत्राह- 35 अशब्दसंज्ञेति शब्दे-शब्दशास्त्रे या संज्ञा सा शब्दसंज्ञा, पाव शद्धेश्वरस्थं सरनरनिकरैरर्चनीयाडियुग्मं, न शब्दसंज्ञा-अशब्दसंज्ञा, तथा च शब्दसंज्ञाभिन्नमेव स्वरूपं सूरीन्द्रं हेमचन्द्र निरुपमधिषणं सर्वतन्त्रस्वतनम् । व्याकरणे शब्दस्य बोध्यमित्यर्थः । अत्र केचित्-शब्दसंज्ञे15 सम्राजं शासनस्य प्रगुगगुरुवरं नेमिसूरीश्वरं च, त्यत्र शब्देन संज्ञा-शब्दसंज्ञेल्यर्थमाश्रित्य संज्ञाशब्दं च भावसाधनमाश्रयन्ते, तथा च यदि तेन शब्देन कस्यचित् 40 नत्वा न्यायार्थसिन्धु विरचयतितरां shriillaavnnysuuriH||1|| संज्ञा कृता स्यात् तदा तेन स्वरूपं न ग्राह्यमित्यर्थ वर्णयन्ति; तपोगणगगनाङ्गणगगनमणि-शासनसम्राट्-सरिचकचक्रवर्तिः तत्र तेनेति पदस्याध्याहारे मानाभावः, संज्ञायाश्च शब्दस्वसर्वतन्त्रखतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाच- रूपत्वाव्यभिचारात् शब्देन संज्ञेति विशेषणवैयर्थं च, तावतापि स्पति शास्त्रविशारद-कविरत्नेतिपदालङ्कतेन श्रीविजयलावण्यसूरिणा देवदत्तादिसंज्ञानां व्यवच्छेदाभावश्च, सापि हि संज्ञा शब्दनेव 20 प्रणीतः कृताऽस्ति; प्रत्यासत्या व्याकरणे या शब्देन संज्ञेत्यर्थस्वीकारेऽपि 45 शब्देल्यस्य वैयर्थ्यमेव, शब्दः संज्ञेति विग्रहेऽपि संज्ञाशब्द*-*-*-*-*-*-2) पूर्वनिपातापत्तिवत् 'zabda'zabdasya वैयर्थ्यमपि दोषः । तथा च शब्दशब्दस्य शब्दशास्त्रपरत्वमुत्तरपदलोपेनाश्रित्य शब्दे शब्दशास्त्र या संज्ञेत्यर्थकरणमेव ज्यायः । तथा च कर्मादिस्तुत्वा श्रीशान्तिनाथ जिनवरममलं चक्रिणं धर्मतोऽपि, संज्ञानां 'दाऽसंज्ञायाश्च न स्वरूपबोधकत्वमिति न "कर्मणि" 50 श्रीनेमीशं मुनीशं चरणगुणनिधि शीललीलालयं च । / [2.2.40.] इत्यादौ कर्मशब्दयोगे द्वितीया, न वा "उपसर्गाद् खीये न्यायार्थसिन्धौ प्रकटयतितरां पं.सुशीलैकहेतो दः किः" [5.3.86.] इत्यादौ दा' स्वरूपस्य ग्रहण, किन्तु 25 श्चञ्चचारं तर नवनवकलनं श्रीललावण्यसरिः ॥ 1 ॥ "भवौ दा-धौ दा" [3. 3. 5.] इति सूत्रविहितसंज्ञयो............... .... ................ र्दा-धोहणं सिद्धम् । *गौण-मुख्ययोर्मुख्य कार्यसम्प्रत्ययः* si0--संस्कृतशब्दानुशासनं समापयंस्तत्रापेक्षिताळयायान् । *कृत्रिमा-'कृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः* इत्यनयोआ -55 संगृहन्नाह-अथ ये तु शास्त्रे सूचिता इति । अथ पूर्वोक्त- ययोरपवादोऽयम् , तेन "समः ख्यः" [5. 1. 77.] wwwww
Page #22
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । इत्यन्न मुख्यः "ख्यांक् प्रकथने" इति ख्याधातुः, "चक्षिक व्यक्तायां वाचि" इति चक्षुधातोः "चक्षो वाचि0" [4. 4. 4.] इत्यनेनादेश भूतश्चेति द्वावपि गृह्येते, उभयोरपि ख्यारूपत्वाविशेषात्, अन्यथा गौणमुख्यन्यायादरे "ख्यांक्" धातोरेव भत्रेदं वक्तव्यम् - प्रथमांशस्यानित्यत्वज्ञापने न किञ्चित् 5 ग्रहणं स्यात्, कृत्रिमाकृत्रिमन्यायादरे चादेश भूतस्यैव ग्रहणं फलम् अनेन न्यायेन हि शब्देनार्थे समुपस्थापिते तस्य 45 स्यादिति नोभयोर्ग्रहणं स्यात्, तथा च गाः संख्याति संचष्टे ग्रहणमेव वारणीयम्, तदनित्यत्वे चार्थोऽपि गृह्येतेत्येवायातं वेत्युभयोरर्थयोः 'गोसंख्यः' इतीष्टं रूपं न सिध्येत् । अत्र । स्यादिति प्रकृते "उत्स्वराद्युजेरयज्ञ तत्पात्रे " [3. 3.26. ] nyAyeM'zadvayaM - ' शब्दस्य स्वं रूपं बोध्यम्' इति 'अशब्दसंज्ञा' | इति सूत्रे कथमनित्यणिचो युजेर्वारणं सिद्धं स्यात् किञ्च इति च तत्र प्रथमेऽशे "नदीभिर्नानि" [ 3. 1. 27] इति । तत्सूत्रवृत्तौ युनक्तेरिति स्पष्टं निर्दिष्टतया तथैवोदाहृततया च 10 सूत्रस्थं बहुवचनं ज्ञापकम् तद्धि नदीशब्दस्यैव ग्रहणं मा न तस्य ग्रहणमिहेष्टमित्यत्र तदेव विनिगमकम् । यच तत्र 50 भूत् किन्तु नदीविशेषाणामपि ग्रहणं यथा स्यादित्येवमर्थम्, ज्ञापकमुपन्यस्तं "पूड्-क्किशिभ्यो नवा" [ 4. 4. 55. ] इत्यएतस्यायाभावे तु एकवचननिर्देशेऽपि नदीवाचकस्य सर्वस्य त्रयं बहुवचनं तदपि न समीचीनमिति प्रतिभाति, तदंशग्रहणे सिद्धे बहुवचननिर्देशो व्यर्थः स्यात् सति चास्मिन् सत्त्वेऽपि यथा क्लिश्यति क्विमात्योरुभयोः क्लिशिरूपत्वाव्यनदीशब्दोऽशब्द संज्ञात्वेन स्वरूपस्यैव बोधकः स्यादिति बहु- भिचारादुभयोर्ग्रहणं भविष्यति तथैव तदभावेऽपि बिनिगम15 वचनग्रहणसामर्थ्यात् तद्विशेषाणां सर्वेषां ग्रहणं सिध्यति, नाविरहेणोभयोर्ग्रहणं साध्यते तच्च विनापि बहुवचनं सिध्य- 55 | योरपि दाव्- दैवोर्ग्रहः सिद्धः, अनित्यताज्ञापकं तु "प्राज्ञश्च [ 5.1.79 ] इत्यस्य वृत्तौ द इति दारूपमेवेह grAhya'mityuktiH / " इति । पञ्चानां नदीनां समाहार इत्यर्थे यथा पञ्चनदमित्यत्राव्ययीभावसमासो भवति तथैव द्वयोर्यमुनयोः समाहारो द्वियमुनं तिसृणां गङ्गानां समाहारः त्रिगङ्गमित्यादावपि भवति । द्वितीयांशज्ञापकं 20 तु "स्वरादुपसर्गाद्दस्ति कित्यधः " [ 4. 4 9] इत्यत्र धाप - र्युदासः, स्वं रूपम्0* इति न्यायेन दाशब्देन स्वरूपस्यैव ग्रहणे तु धाधातोर्ग्रहणमिह प्राप्तमेव नेति तत्पर्युदासो व्यर्थ एव, सति च शब्दसंज्ञाविषये स्वरूपग्रहणाभावज्ञापने दाशब्देन "अवौ दा-धौ दा" [ 3. 3. 5. ] इति सूत्रेण सङ्केतितयो25 र्दा - धोर्महणे प्रसक्के धापर्युदासः सार्थको भवति । प्रथमांशफलं तु "कल्यझेरेयण" [ 6. 1. 17 ] इति सूत्रेऽभिशब्दस्यैव ग्रहणं न तु तत्पर्यायाणाम्, एवमन्यान्यपि फलानि समुदादरणीयानि, द्वितीयांशज्ञापनफलं तु कर्मादिसंज्ञासु स्वरूपाग्रहणमिति ॥ तथा च "संख्या समाहारे" [ 3. 1 28 ] इत्युत्तरसूत्रेण । त्येवेति न तदनित्यत्वज्ञापनार्थ बहुवचनस्यावश्यकता, "क्तिशिच् उपतापे" इति दिवादिपठितस्यैकारानुबंधत्वेन तस्यैवेह किशिरूपत्वेन ग्रहणं स्यात्, न तु ऋयादिषु "किशोर विबाधने" इत्यौकारानुबन्धत्वेन पठितस्य तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणम् इति न्यायेनेति तद्वारणाय बहुवचनमिति 60 प्रतीयते । यच्च द्वितीयांशानित्यत्वज्ञापकमुपन्यस्तं तदपि न साधु क्वचिदन्यत्र फलाभावात् ज्ञापनं हि न केवलं स्वसा - र्थक्यायैव भवति, किन्तु विषयान्तरे फलार्थम्, तस्य चानुपलम्भेन ज्ञापनानौचित्यात् । प्रत्युत वृत्तौ ज्ञाख्यासाहचर्येण दारूपग्रहणस्य साधनेनास्यांशस्य सत्वमेवानुमीयते एतदभावे 65 हि स्वत एव दारूपस्य ग्रहणं स्यात् । न ह्यपवादेनोत्सर्गस्यानित्यत्वं ज्ञाप्यते; तथा चोभयांशनित्यत्वमेव, यदि च क्वचित् स्वरूपस्य तदर्थकस्य च ग्रहणमिष्टं तर्हि * क्वचिदुभयगतिः इति न्यायस्यैव शरणीकरणीयत्वमित्यन्यत्र विस्तरः ॥ 1 ॥ | | 30 अत्र केचित् उभयोरप्यंशयोरनित्यत्वं ज्ञापयन्ति तत्फलं च प्रदर्शयन्ति, तथा हि- "अस्य cAdyoM'zo'nityastena " उत्स्व - राधुजेरयज्ञतत्पात्रे " [3. 3. 26. ] इत्यत्र " युजादेने वा" [ 3. 4. 18. ] इत्यनेन विकल्पितणिच चौरादिकयुजेर्णिचो ऽभावपक्षे युजिरूपसंभवेऽपि न ग्रहणम् । अनित्यताया ज्ञापकं 35 तु "पूङ्किशिभ्यो नवा" [ 4. 4. 45. ] इत्यत्र बहुवचनम्, तद्धि क्लिश्यति क्लिश्नात्योर्ब्रहणार्थं न्यस्तम्, एतन्यायांशानित्यत्वे च तयोरुभयोरपि क्किशिरूपसद्भावाद् बहुवचनं विनापि ग्रहणं सिध्यतीति कुतस्तदर्थं बहुवचनं प्रयुज्येतेति । द्वितीयांशोऽप्य नित्य:, तेन "प्राज्ज्ञश्च [ 5. 1.79 ] इति "दश्चाङः" [ 5. 40 1. 78.] इति पूर्वसूत्राद् द इत्यनुवृत्त्या दासंज्ञवददासंज्ञ- | मङ्गलार्थत्वस्य शास्त्रकारव्यवहारविषयत्वात् । अथशब्दार्थाश्च ta0 --- परमकारुणिकः श्रीमान् भगवान् हेमचन्द्राचार्यः 70 स्वल्पायासेन पदसाधुत्वावबोधकं संस्कृतशब्दानुशासनं सप्तभिरध्यायैः संगृह्य तदुचितान् न्यायानपि स्वरूपतः संजिवृक्षुरादावित्थं भूमिकामाह--"अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थं यत्नः क्रियते " इति । अत्र अथेत्ययं शब्दः किमर्थक इति विचारणीयम्, न च मङ्गलार्थः, "ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ " [ } इत्युक्ततया तस्य मङ्गलार्थत्वसिद्धेरिति वाच्यम्, अन्यार्थ - मानीयमानोदककुम्भवत् अर्थान्तरबोधनाय प्रयुक्तस्यैवाथशब्दस्य 75 80
Page #23
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । "अथाथो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकात्सूर्यारम्भसमुच्चये ॥ " 3 स्र्थाः - प्रयोजनानि प्रतिपाद्यत्वेन यत्र कर्मणि तद् यथा स्यात् तथेति भावः 1 यत्नः तत्खरूपलाभ हेत्वादिनिर्देशरूपः, क्रियते विधीयत इत्यर्थः ॥ प्रतिज्ञातं प्रस्तौति-स्वं रूपं शब्दस्येत्यादिना । शब्दानु इति मेदिनीकोशानुसारं संशयाया बहवः तत्रान्येषामप्राकरणिकत्वादिह प्रकरणानुसारमानन्तर्यार्थकस्यैव ग्रहणमु5 चितमिति संक्षिप्य निश्चिनुमः पूर्वं च हैमशब्दानुशासन- शासने शब्दैरेव सर्वव्यवहारात् तद्बोध्यनिर्णयप्रयोजकस्य न्याय- 45 शास्त्रवृत्तेरुक्तत्वात् तदनन्तरमस्य वाक्यस्योक्तत्वेन तदा- | स्यैव प्रथमं निरूपणीयत्वेनावसर प्राप्तत्वादाह-स्वं रूपमितिनन्तर्यस्यैवेह ग्रहीतुमौचित्यात् ; तथा च शब्दसाधुत्वा शब्देन हि अर्थः प्रत्याय्यते, अर्थप्रत्यायनार्थमेव शब्दानां नुकूलसूत्राणां व्याख्यातत्वेन तत्प्रसङ्गसङ्गत्या तदुपकारकाणां प्रयोगात्, तत्र शब्दशास्त्रीय कार्याणामर्थे बाधात् शब्द एव न्यायानां स्मृतिविषयत्वे सत्युपेक्षानर्हत्वरूपमवश्यव तव्यत्वमा- | शब्दस्य बोध्यो व्याकरणशास्त्र इति निश्चीयते, तथा च शब्देन 10 पतितमिति भावः । तथा चैतद्व्याकरणप्रवृत्त्यनन्तरमेतदुप- तदर्थक शब्दमात्रस्य ग्रहणापत्तौ तत्त्वरूपस्य तत्पर्यायाणां तद्वि- 50 कारकाणां न्यायानामनुशासनाय यत्नः क्रियत इति भावः शेषाणां च ग्रहणे प्राप्ते नियमार्थोऽयं न्यायः- यत्र शब्दग्रहणं तत्र एतेन व्याकरणप्रवृत्त्या सहानन्तर्य सम्बन्धोऽपि सूचितः । प्रयोजनं तस्य स्वरूपमेव प्रायमिति । पाणिनीये तन्त्रे तु संज्ञासूत्रत्वमस्य चासन्दिग्धशास्त्रप्रवृत्तिरूपमेव । तत्र नीयते सन्दिग्धोऽर्थो निर्णय स्वीक्रियते, संज्ञापक्षेऽपि नियमार्थत्वं संभवत्येव, देवदत्तादयो हि मेभिरिति विग्रहे "न्यायावायाध्यायोद्यावसंहारावहाराधारदार संज्ञाशब्दा नियमार्था एव, 'सर्वार्थप्रत्यायनशक्तियुक्तो हि 15 जारम्" [5.3.134.] इति सूत्रेण घञि न्यायशब्दो निपातितः तत्रार्थनिर्णयकरणत्वरूपस्य लक्षणस्य फलितत्वेन संज्ञासूत्र - विधि । सूत्रादीनामप्यर्थनिर्णयानुकूलतया न्यायत्वप्रसक्तिरिति स्वाभिलवितन्यायपदबोध्यप्रकृतग्रन्थप्रतिपाद्यन्यायानामेव लक्षकं लक्षणान्तरमवश्याश्रयणीयम्, तचेत्थम् -- विधिशास्त्रप्रवृत्तिनिवृत्त्यु20 पयोगिसाधुत्वा प्रकारकशक्त्यविषयक बोधजनकत्वे सति अधिकार शास्त्रभिन्नत्वं न्यायत्वमिति । न्यायेन कस्यचिद् विधिशास्त्रस्य कुत्रचित् प्रवृत्तेः कुत्रचिभिवृत्तेश्वावश्यंभावेन तदुपयोगिबोध जनकत्वं न्यायेऽक्षतमेव, विधिसूत्रस्यापि विध्यन्तरप्रवृत्त्याद्युप । योगित्वस्य सत्त्वात् तन्निवृत्तये साधुत्वाप्रकारकेति बोधविशेषणम्, 25 अधिकारसूत्राणां "भवे" [6. 3. 123.] इत्यादीनामपि विधिशास्त्रप्रवृत्त्युपयोगिसाधुत्वा प्रकारक बोधजनकत्वेन तद्वयावृत्तयेऽधिकारशास्त्रभिन्नत्वमिति विशेषणम् ॥ शब्दः सर्वशब्दशक्तिप्रत्याय्य शक्तियुक्तश्चार्थः ' इति व्यवहाराय 55 नियमः क्रियते, नियमस्वरूपं च द्विधा- 'देवदत्तशब्देनायमर्थों ग्राह्यः' इति 'अयमर्थो देवदत्तशब्देनैव बोधनीयः' इति च । वस्तुतस्तु सर्वेषां शब्दानां सर्वार्थवाचकत्वेऽपि तदस्मदादीनां ज्ञानविषयो न, सर्वार्थशब्दानां विशिष्या स्मदादिभिर्ज्ञातुमश्यक्यत्वात्, किन्तु योगिनामेव तज्ज्ञानम्, एवं च शास्त्राधिकारिणो- 60 'स्मदादीन् प्रति शास्त्रस्य विधायकत्वमेव न नियमार्थत्वम्, किन्तु प्रकरणादस्यैवार्थस्य शास्त्रे उपस्थितौ अर्थादेव नियमः फलतीति 'व्यवहाराय नियम' इत्युपपन्नं भवति । ननु रूप-रूपिणोरत्र भेदाभावात् शब्दस्येति षष्ठयनुपपन्ना, संज्ञा-संज्ञिसम्बन्धश्चानुपपन्न इति चेत् ? सत्यम् ' रूपशब्देन " कल्यग्नेरेयण्" [ 6. 1. 17.]65 इत्यादिसूत्रगृहीता मिशब्दादिनिष्ठा भिशब्दत्वादिकं शुकसारिकापुरुषोदीरितभिन्नशब्दव्यक्तिसमवेतं सामान्यमभिधीयते, तथा चानेकसमवेतत्वं सामान्यलक्षणघटकं न दुर्लभम्, न च शुकसारिका तान् न्यायान् विशिनष्टि-ये त्विति । शास्त्रे सूचिता लोकप्रसिद्धाश्चेति - अनेन तेषां न्यायानां खकल्पितत्वनिरा- | धुच्चारणेभूच्चारणक्रियैव भिद्यते न शब्द इति वाच्यम्, ताल्वादि30 सपूर्वकं शास्त्रप्रक्रियोपयोगित्वं सूचितं भवति, तथा च व्याकरण- | व्यापाररूपस्योच्चारणस्य श्रवणानर्हत्वेन शब्दश्रवणानन्तरं जाय - 70 सूत्राणां नव्यत्वेऽपि न्यायरूपाणामेषां व्याकरणान्तरेष्वपि व्यव- मानवक्तृविशेषानुमानानुपपत्तेः, उदात्तत्वादिविरुद्धधर्माध्यासाच्च हृतत्वेन परम्पराप्राप्तत्वेन चिरन्तनत्वमित्यपि व्यक्तं वेदितव्यम् । भेदसिद्धेः, वर्णनिष्ठत्वेन प्रतीयमानानामुदात्तत्वादीनां dhvaniniSTha'zAstre' इत्यनेन प्रकृतव्याकरणशास्त्रे इत्यवगन्तव्यम् तेन त्यकल्पने मानाभावादिति भावः । तथा च रूपशब्दस्य सामालोकप्रसिद्धानामपि सूचीकटाहन्याय काकाक्षिगोलकन्याय - डमरु - न्यार्थकत्वे 'व्यक्तेः सामान्यं संज्ञा' 'सामान्यस्य वा व्यक्तिः ' 35 कमणिन्याय-घण्टालालान्यायादीनामिहासंगृहीतत्वेन न न्यूनता, इति व्याख्याने कामचारः । अयमाशयः - स्वशब्द आत्मीयत्वेन 75 तेषां शास्त्रे सूचितत्वाभावात्; यद्यपि भवत्येवैषामपि क्वचिदव- / रूपेण व्यक्तिबोधकः; एवं च शब्दस्य तत्तज्जातिविशिष्टस्य खंसरेऽत्राऽपि शास्त्रे समुपयोगस्तथापि तेषां प्रकृतशास्त्रेऽनुल्लिखि- व्यक्तिः, रूपं - सामान्य संज्ञकमिति प्रथमव्याख्यानाभिप्रायः, तत्वेन तदसंप्रहेऽपि न हानिः । लोकसिद्धाश्चेति - लोकश्वेह । शब्दस्य रूपमुद्दिश्य स्वमित्यनेन व्यक्तिसंज्ञकत्वं विधीयते इति व्याकरणप्रवर्तकप्रामाणिकाप्तजन समुदाय एव तत्र प्रसिद्धत्वेन । द्वितीयव्याख्यानार्थः । एवं चोपपद्यते सामानाधिकरण्यम्, तथा 40 तेषामप्रामाणिकत्वशङ्कानिरासः । तदर्थमिति - ते न्याया एवा । च व्यक्तिः कार्य प्रतिपद्यमाना सामान्यप्रतिबद्वैव प्रतिपद्यते, 80
Page #24
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । www.www.m इति भावः ] तजन्यबोधे प्रकारतया भासमानस्य राजनशब्दस्यैव । ग्रहणं भविष्यतीति व्यर्थ सूत्रम् । उपस्थितार्थत्यागे मानाभावेन तस्य विशेषणतयाऽन्वयसम्भवेन च अर्थवत्परिभाषापि सिद्धा । 10 लक्ष्यानुसारात् तत्तत्संज्ञाकरणज्ञानरूपप्रकरणाच षान्तसंख्यावाचकषष्शब्दस्य संज्ञाकरणेन शब्दशास्त्रीय संज्ञायां स्वरूपाग्रहणज्ञापनाच 'उपसर्गे घोः" [ pA0 sU0 3. 3.92.] इत्यादावदोषेणाशब्दसंज्ञेत्यपि व्यर्थम्" इति "अत एव जनपदापत्य पशुदेवतादिशब्देषु न दोषः, अत एव वृक्षादिषु विशेषाणां ग्रहणम्, 15 "स्खे पुषः" [ pA0 sU0 3. 4. 40. ] इत्यत्र पर्यायाणां विशे सामान्यमपि कार्यं प्रतिपद्यमानं व्यक्तिद्वारेणैव प्रतिपद्यते इति भवति, मत्स्यपदेन स्वरूपस्य विशेषाणां मीनरूपस्य पर्यायस्य न 40 फले न कश्चिद् भेदः । पाणिनीयतन्त्रे व सूत्ररूपेणायं न्याय: स्वन्येषां "पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः पठितः, महाभाष्ये च [ pA0 sU0 - 1. 1. 68.] अस्य न्यायस्य शकली ca0" इत्यमरोक्तानां पर्यायाणाम् । यद्यपि प्रकृतसूत्रे ऽर्थंवैयर्थ्यं प्रतिपादितं, तदाशयश्च नागेशेन शब्देन्दुशेखरे संज्ञाप्रक- | ग्रहणेन वृत्तौ साधितमेतत्, तथा हि तत्र वृत्ति:- "अर्थग्रहणात् 5 रणे इत्थं प्रतिपादितः-"अर्थे कार्यस्य बाधेऽपि उपस्थितत्वात् । तत्पर्यायेभ्यो विशेषेभ्यश्च भवति" इति, तथापि तदुपलक्षणं 'राज्ञः' इत्यादौ [ राजशब्दात् प्रत्ययविधायकसूत्रस्राज्ञ इति पदे लक्ष्यानुसारित्र्याख्यानस्यैव, कथमन्यथा मीनरूपपर्यायादेव स्यान्न 45 स्यैव शरणीकरणीयत्वेन तेनैव सिद्धे नार्थोऽनेन न्यायेनेति भाष्यापृथुरोमादिभ्यः, तथा चेदृशव्यवस्थार्थं लक्ष्यानुसारिव्याख्यानयाशयः । एवं चैवं व्याख्यानेनैव सिद्धेऽत्रत्योभयांशस्यानित्यत्वज्ञापनायां क्लिकपनमनुचितमेव, तथा हि- "प्राज्ज्ञश्व" [ 5. 1. 79.] इत्यत्र दारूपग्रहणेन वृत्तिकृत्प्रतिपादितेन तद्विषये- 50 शब्द संज्ञेत्यंशस्य यद्यपि प्रवृत्त्यभावोऽनुमीयते तथापि न तदनित्यत्वसाधकं भवितुमर्हति तथा सति ज्ञारूपसाहचर्यस्य वृत्तिकृदाश्रितस्यासंगत्यापत्तेः । एतस्य तदनियतानुमापकत्वाख्यानं चानुचितं, पक्षमात्रवृत्तेर्हेतोरसाधारण्यात्, व्याप्तिग्रहणाय हेतोः पक्षादन्यत्रापि वृत्तिरावश्यकी, न च तदिह दर्शितमिति 155 प्रतिपादितं च तदीयन्यासग्रन्थे तस्यातात्त्विकत्वं भयन्तरेणेति सुधीभिर्विचार्यम् ॥ 1 ॥ *सर्वार्धदिक्शब्देभ्यो जनपदस्य* ॥ 2 ॥ | SANAM स्वरूपस्य च ग्रहणम्, "सभा राजा" [ pA0 sU0 4. 2. 23. ] इत्यत्र पर्यायाणामेत्र ग्रहणम्, "पक्षिमत्स्यमृगान् हन्ति" [ pA0 sU0 4. 4. 35. ] इत्यादौ मृगपक्षिणो: पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, मत्स्यपदेन खरूपस्य विशेषाणां मीन20 रूपपर्यायस्य च ग्रहणं सिद्धयति, अन्यथा तदर्थं यत्नः कर्तव्यः + + + + लक्ष्यानुसारिव्याख्यानेन च मम सर्वेष्टसिद्धिः" इति च । अस्यायमाशयः-"कल्यग्नेरेयण" [6. 1. 17. ] " जाती। राज्ञः" [ 6. 1 92. ] इत्यादिसूत्रेषु अभिराजादिपदैस्तदर्थस्योपस्थितावर्थे कार्यस्य बाधेऽपि तदर्थकसर्वशब्दात् प्रत्ययोत्पत्त्या - 25 पत्तेस्तद्वारणाय न्यायः समाश्रीयते । तच्च शब्देनार्थोपस्थितावपि तत्र [ शाब्दबोधे ] शब्दस्यापि प्रकारतया भासमानत्वस्य "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्व शब्देन भासते ॥ " 4 si0 - पूर्वन्यायेन सर्वत्र शब्दस्य स्वं रूपमेव बोध्यमिति निर्णीतम्, तथा च सर्वत्र स्वरूपग्रहणस्यैव प्रसक्तौ "अतः 60 स्यादिति "विशेषणमन्तः" [ 7. 4. 113. ] इति परिभाषा - स्थमोऽम्" [ 1. 4 57 ] इत्यादेरकारान्तेषु प्रवृत्तिर्न सूत्रमारब्धम्, एवं च प्रत्ययविधावपि तदन्तविधिप्रसक्तौ गर्गादिभ्यो विहितो यज् परमगर्गीदिभ्योऽपि स्यादिति तद्वारणाय * ग्रहणवता नाम्ना न तदन्तविधिः इति न्यायः स्वीक्रियते, 65 तथा च "बहुविषयेभ्यः" [ 6. 3. 45. ] इति सूत्रेण बहुविषयेभ्यो जनपदेभ्यो विधीयमानः प्रत्ययस्तन्मात्रादेव स्यान्न तु तदन्ताच्छन्दादिति सुमागधक इत्यादिलक्ष्याणामसिद्धिरित्या - शङ्कायां न्यायोऽयं निर्णयाय समाश्रीयते स चायं न्यायः पदान्तराध्याहारेण व्याख्येयः - जनपदस्य यत् कार्यमुच्यमानं 70 स्यात् तत् सुसर्वादिभ्यः परस्यापि भवतीति । 'सुर्वार्धदिक्शब्देभ्यः' इत्यत्र स्वादयः सर्वे प्रसिद्धा एच, दिक्शब्दश्च दिशि दृष्टः शब्द इति व्युत्पत्त्या दिग्वाचकत्वेन रूढः शब्द उच्यते । तत्र, सुर्वार्धदिशः' इत्येतावतैव दिग्वाचकात् परस्य ग्रहणे wwww । इति वाक्यपदीयानुसारं सिद्धत्वेन वहिरुपार्थवाचकाभिशब्दात् 30 नृपतिरूपार्थवाचकराजशब्दादेव च प्रत्ययोत्पत्त्यैव सिद्धमिति नास्यावश्यकता । अर्थवग्रहणे नानर्थकस्य ग्रहणम् इत्यस्य न्यायस्य साधनार्थमपि नास्यावश्यकता, स्वभावत एव शब्दादर्थस्योपस्थितौ तत्त्यागे मानाभावेन तश्यायस्य सिद्धत्वात् । लक्ष्यानुसारिव्याख्यानस्य न्यायसत्त्वेऽपि तत्र तत्रावश्यकत्वेन 35 व्याख्यानेनैव सकलार्थसिद्धिरिति । तथा हि- "स्वस्नेहनार्थात् पुषः " [ 5.4, 65. ] इत्यत्र स्वशब्दस्य तत्पर्यायस्य तद्विशेषाणां । सिद्धे शब्दग्रहणेन सम्प्रति दिग्वाचकत्वाभावेऽपि दिशि दृष्ट- 75 च ग्रहणं भवतीति खपोषमात्मपोषं रैपोषं धनपोषं गोपोषमित्या- | त्वमात्रेण तस्य दिक्शब्दत्वाद् ग्रहणं भवति दृष्टचैवं दिशदयः प्रयोगा भवन्ति । "पक्षि-मत्स्य-मृगार्थाद् नति" [ 6. 4. ब्दग्रहणं - "प्रभृत्यन्यार्थदिक्शब्दव हिरारादितरैः" [2. 2. 31. ]इत्यत्र मृगपक्षिणोः पर्यायाणां विशेषस्य स्वरूपस्य च ग्रहणं । 75. ] इति सूत्रेऽपि । अत्र ज्ञापकं "सुसर्वा 'र्धाद् राष्ट्रस्य"
Page #25
--------------------------------------------------------------------------
________________ न्यायार्थं सिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | [ 7. 4. 15. ] "अमद्रस्य दिशः " [7. 4. 16. ] इति बिधिषु तदन्तविधेः प्रतिषेधकः, ध्वनितं चेदम् "असमासे निष्का- 40 सूत्रद्वयमेकदेशानुमत्या सम्मिल्य तथा हि-राष्ट्रवाचिनः दिभ्यः " [ pA0 sU0 5.1 20. ] इति सूत्रे महाभाष्ये, तथा सुर्वार्धात् परस्योत्तरपदभूतस्य वृद्धिः प्रथमेन विधीयते च तत्रत्यं भाष्यम् - "ग्रहणवता प्रातिपदिकेन तदन्तविधिः prati"bahuviSayebhyaH " [6. 3. 45] इत्यादिसूत्रविहितान् षिध्यते; न च ठञविधौ काचित् प्रकृतिर्गृह्यते" इति, तत्र कैयटः N प्रत्ययान् निमित्तत्वेनाश्रित्य द्वितीयेनापि "अमवस्य दिशः " यत्र विशिष्टा प्रकृतिरुपादीयते तत्रैव तदन्तविधेः प्रतिषेधः, [7. 4. 16. ] इति सूत्रेण मदभिन्नस्य राष्ट्रवाचक- उच्विधौ "[ प्राग्वते pA0 sU0 5. 1. 18. ] इत्यत्र tu45 स्योत्तरपदस्य दिग्वाचकात् परस्य राष्ट्रवाचित्वनिमित्तकं प्रत्यये ! प्रातिपदिकाधिकारात् प्रातिपदिकमात्रं प्रकृतित्वेनाश्रीयते" इति परतो वृद्धिर्विधीयते, ततश्च "बहुविषयेभ्यः" [ 6. 3. 45. ] व्याचख्यौ । तथा च विशिष्य आनुपूर्व्यवच्छिन्नविषयताप्रयोइत्यादीनां *ग्रहणवता0* इति न्यायविरोधात् तदन्तेभ्यः । जकपदेन नामग्रहण एव तदन्तविधिनिषेधकोऽसौ न्यायः, 10 प्रत्ययविधायकत्वाभावेन निमित्तानुपलम्भादेतयोर्निर्विषयत्व- "बहुविषयेभ्यः " [ 6 3 45. ] इति सूत्रं हि न विशिष्य मेव स्यादिति पूर्वं सूत्रं सुसर्वार्धपूर्वस्य जनपदस्य प्रत्ययविधौ किमपि नाम गृह्णाति किन्तु बहुत्वविषयेभ्यो राष्ट्रवाचिनामभ्य 50 ग्रहणस्यानुमापकं परं च दिग्वाचकपूर्वस्य । तथा च ज्ञापकस्य इति सामान्यत एव ततश्च मुमागधकादिषु * ग्रहणवता * * इति बाधकतया ग्रहणवता0* इति न्यायं बाधित्वाऽनेन न्यायेन न्यायस्याप्रवृत्त्या स्वत एव "बहुविषयेभ्यः" [ 6. 3. 45. ] "बहुविषयेभ्यः" [ 6. 3. 45. ] इत्यादीनां सुसर्वार्धदिक इति प्रत्ययः स्यादेवेति न प्रकृतस्य न्यायस्योत्थानस्यावश्यक15 शब्दपूर्वादपि प्रत्ययविधानेन सुमगधेषु भवः - सुमागधकः, तेति । अत्रोच्यते-आनुपूर्व्यवच्छिन्नविषयताप्रयोजकपदेन नामसर्वमगधेषु भवः-सर्वमागधकः, अर्धमगधेषु भवः - अर्धमाग : ग्रहण एव तस्य तदन्तविधिनिषेधस्य प्रवृत्तिरिति स्वीकारे ऽद्विख 55 धकः, मगधानां पूर्वौ भागः-पूर्वमगधाः, तेषु भवः - पूर्वमाग - रादनद्या : " [ 6. 1.71 ] इत्यादिष्वपि नामग्रहणवत्त्वाभावात् धक इत्यादयः सिद्ध्यन्ति, पूर्वमागधक इत्यत्र च पूर्वशब्दस्य ! तदन्तविधेरप्रतिषेधे 'दात्तेय' इत्यत्र दत्ताशब्दादिव परमदत्तासम्प्रति देशावयववाचकत्वेऽपि दिशि दृष्टत्वेन दिक्शब्दत्वात् शब्दादपि एयण् स्यात्, ततश्च आनुपूर्व्यवच्छिन्नविषयताप्रयो20 प्रत्ययः । ज्ञापकस्य विशेषविषयत्वाश्रयणाच्च सुसर्वार्धदिक्शब्द । जकत्वमपहाय नामवृत्तिविषयताप्रयोजकत्वमेव ग्रहणवन्नामत्व" भिन्नपूर्वस्य जनपदस्य प्रत्ययविधौ ग्रहणं न भवतीति ऋद्धमगमित्यास्थेयम् [ प्रतिपादयिष्यते चैतत्तन्यायव्याख्यावसरे विस्त- 60 धेषु भव इत्यर्थेऽकनोऽभावेन "भवे" [6. 3. 123. ] | रेण ], एवं च "बहुविषयेभ्यः" [ 6. 3. 45. ] इत्युक्त्या बहुइत्यनेनाणेव भवतीति आर्धमगधक इत्येव, तनोत्तरपदवृद्धेरप्य- वचनमात्रविषयाणामङ्ग-वङ्ग-वृजि-मद्र-मगध-पञ्चालादीनां नाम्नां प्राप्तेः । अयं च न्यायोस्व्यापक एव परिच्छिन्नविषयत्वादिति विषयतायाः समुपस्थित्या नामवृत्तिविषयताप्रयोजकपदत्वमस्या25 नास्यानित्यताज्ञापकसंभव इति नित्य एवायम् ॥ 2 ॥ क्षतमेवेति तदन्तविधिप्रतिषेधप्राप्तिरक्षतैवेति तत्प्रतिषेधकोऽयं न्याय आवश्यक एवेति । नन्वत्र "सर्वार्घाद्राष्ट्रस्य [ 7. 4. 65 15. ] इति "अमद्रस्य दिशः" [ 6. 4. 16. ] इति च वृद्धिविधानं यज्ज्ञापकत्वेनोपन्यस्तम्, तन्नोचितं, यतः "मद्रादञ्" [6. 3. 64.] इति सूत्रवृत्तावेत द्विहितस्याच्प्रत्ययस्य "बहुविषयेभ्यः" [ 6.3. 45 ] इति प्राप्तस्याकजः, तदपवादभूतस्य "वृजिमद्राद्देशात् क:" [ 6 3. 38 ] इति विहितस्य कस्या- 70 पत्रादत्वं यदुक्तं तत् तयोः [ अकञ्-कयोः ] तदन्तादप्राप्त्या न संगच्छत इति तथा वचनं ज्ञापयति यत्-सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधि प्रापको न्यायोऽस्तीति प्रतिपादितत्वेन तस्यैव ज्ञापकत्वोपन्यासस्यौचित्यादिति चेत् ? सत्यम्, तस्यैक *सुसर्वार्धदिक्शब्देभ्यो जनपदस्य ॥2॥ / ta0 -- निरूपिताऽस्य प्रसङ्गसङ्गतिर्वृत्तौ पूर्वन्यायेन शब्दस्य स्वं रूपमेव बोध्यमित्यादिना । पाणिनीये तो "येन विधिस्तदन्तस्य " [pA0 sU0 1. 1. 72. ] इति सूत्रेण प्राप्तस्य तदन्तविधेः "समास30 प्रययविधौ प्रतिषेधः" इति वार्त्तिकेन निषेधः पठ्यते महाभाष्ये, तथा च प्रत्ययविधौ तदन्तग्रहणाभावात् बहुविषयेभ्यो जनपदेभ्यः केवलेभ्य एव प्रत्ययः स्यान्न तु तदन्तेभ्य इति तदप वादभूतं "सुसर्वार्धदिक्शब्देभ्यो जनपदस्य' इति वचनं वार्तिकरूपेण पठ्यते महाभाष्ये, तथा च न ज्ञापकादिकं तत्राश्रीयते, 35 *ग्रहणवता] नाम्ना न तदन्तविधिः इति न्यायश्च 'समास । देशानुमत्या दिक्शब्दविषये तत्र्यायसत्त्वानुमापकत्वसम्भवेऽपि 75 प्रत्ययविधौ प्रतिषेधः' इति वार्त्तिकस्थप्रत्ययांशानुवादमात्रमिति सुर्वार्घाशे वृद्धिविधायकसूत्रस्यैव ज्ञापकत्वस्याश्रयणमुचितमेति परिभाषेन्दुशेखरे स्पष्टम् । अत्रदं विचार्यते - स्वमते ग्रहणवता । दिक्शब्दाशेऽपि तादृशस्य वृद्धिविधायकस्यैव ज्ञापकत्वमाश्रयणीनाम्ना न तदन्तविधिः इति न्यायस्यायं न्यायोऽपवादभूत यमिति विचारेण तस्यानुल्लेखात् ज्ञापिते च तस्मिन् न्यायेइति हि वृत्तौ प्रतिपादितम् स न्यायश्च विशिष्य गृहीतनामखेव 'त्रानोऽकय्कापवादत्ववचनमपि तदुदाहरणत्वेनोचितमेवेति न ।
Page #26
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । काप्यनुपपत्तिः, सति सूत्रस्य ज्ञापकत्वसम्भवे वृत्तिवचनस्य न्यायार्थः । तेन "वर्षाकालेभ्यः" [6. 3.80.] इति सूत्रविहित 40 ज्ञापकत्वाश्रयणं वृत्तिकृतां न संगतं स्यात् स्ववचनेन विशेष- इकण् यथा वर्षासु भवमित्यर्थे वार्षिकमित्यत्र भवति, तथा वचन कल्पनायाः प्रौढित्वख्यापकत्वात्, तथा च " तदमेव वर्षाणां पूर्वो भाग इत्यर्थे "पूर्वापराधरोत्तरमभिन्नेनांशिना " ज्ञापकं सुसर्वार्धदिक्शब्देभ्यस्तदन्तविधेः" इति वृत्तौ 'इदमेव' [3.1.50. .] इति समासे पूर्ववर्षा इति, तासु भवमित्यर्थेऽपि 5 इत्येवशब्दोऽप्यर्थं कः - इदमपीतिः यदि च ' इदमेव' इत्यस्यान्- तेनेकण्प्रत्यये कृते "अंशाहतो: " [ 7. 4. 14. ] इत्यवयविधानमेवेत्यर्थः, तस्य च " दिक्पूर्वपदान्मद्रान्चानाम्नः" इत्येक- वयाचकात् परस्य ऋतुवाचकस्य वर्षाशब्दस्यादिस्वरस्य वृद्धौ 45 योगे कर्तव्ये पृथग्योगकरणादनुवर्तमानणप्रत्ययबाधनार्थत्वं पूर्ववार्षिकमिति भवति; एवं शिशिरे भवमित्यर्थे यथा शैशिरमिति 'प्राजितादण्' इत्यधिकारप्राप्तान्विधानार्थत्वं चाश्रित्य 'मद्रात्' भवति, तथा शिशिरस्य पूर्वो भागः पूर्वशिशिरं, तत्र भवमित्यर्थे इत्येव सूत्रयितव्ये अविधानं बाधकबाधनार्थं सत् बाध्ययोरकञ्- पूर्वशैशिरमित्यत्राऽपि "भर्तुसन्ध्यादेरण" [ 6. 3.89. ] इत्यण् 10 कयोस्तदन्तेऽपि प्रवृत्ति सूचयतीति भावः तर्हि तदप्यस्तु- / भवति, वृद्धिश्व पूर्ववदेव "अंशाहतो: " [ 7. 4. 14] एकदेशानुमत्या ज्ञापकम् सर्वाशेन तु वृद्धि विधायकसूत्रद्वयमेव इत्यनेनोत्तरपदादिस्वरस्य । वृद्धिमद्विधाविति च वृद्धिनिमित्तक- 50 ज्ञापकमित्या स्थेयमित्यलं बहुगवेषणेनेति । तथा च बहुविषयेभ्यो प्रत्ययभिन्नविधौ तदन्तविधिन्यावर्तनाय तथा च "प्रावृष राष्ट्रवाचिभ्यो योऽकनादिविधिरुक्तः स तदन्तविधिनाऽवयव- एण्यः" [ 6. 3. 92. ] इति विहित एण्यप्रत्यये वृद्धिप्रास्यप्राधान्यविवक्षया वा यद्यपि तदन्तेभ्योऽपि प्राप्तः किन्तु ग्रह ! भावेन तद्विधौ तदन्तग्रहणाभावात् प्रावृषः पूर्वो भागः पूर्व15 गवता 0* इति न्यायेनात्र तदन्तविधेः प्रतिषेधादप्राप्तोऽनेन ! प्रावृट्, तस्यां भवमित्यर्थे तत्प्रास्यभावात् धत्तुनिमित्तक एवाणू न्यायेन प्रतिप्रसूयत इति सिद्धम् । ननु पूर्वमागधक इत्यादी पूर्वेषु । भवति - पूर्वप्रावृषमिति, न तु एण्यः । अवयवेभ्य इति च 55 मगधेष्विति विगृह्य मगधशब्दादेव प्रत्ययं विधाय पश्चात् पूर्व ज्ञापकसाजात्यप्रदर्शनम्, अन्यथा हि पूर्वन्यायाद् दिक्शब्देभ्य शब्देन समासे तत्र वृद्धिविधायकसूत्रस्य चारितार्थ्यासम्भवे न तस्य इत्यनुवृत्त्या दिक्शब्दपूर्वपदस्याऽपि ग्रहणमित्येव सिध्येतेति ज्ञापकत्वमुचितमिति चेत् ? न - "दिगधिकं संज्ञा तद्धितोत्तरपदे" पूर्वासु ऋत्वन्तरैर्व्यवहितासु वर्षासु भवमित्यर्थेऽपि "वर्षाका20 [ 3.1.98 ] इति सूत्रेण तद्धिते विषयभूते एव कर्मधार- लेभ्यः " [ 6. 3.80 ] इति वर्षालक्षण इकणू न भवति यसमासविधानेन समासात् पूर्वं प्रत्ययोत्पत्तेरसम्भवेन समासे किन्तु काललक्षण एव, तथा च "अंशादृतो: " [ 7.4.14.]60 कृत एव तदुत्पत्तेः; असमस्तस्य केवलस्य मगधशब्दस्य पूर्वशब्द- ! इत्युत्तरपदवृद्धिरपि न भवति पूर्वशब्दस्यांशवाचित्वाभावात् । मपेक्षमाणस्य सापेक्षमसमर्थमिति न्यायेनासमर्थत्वादसामर्थ्ये च । एवं पूर्वस्मिन् शिशिरे भवमित्यर्थे ऋतुलक्षणोऽण् न भवति सति तद्धितप्रत्ययोत्पत्तेरसम्भवात्, "समर्थः पदविधिः" [ 7. किन्तु काललक्षण इकणेवेति पौर्ववार्षिकम्, पौर्वशैशिरिक25 4. 120. ] इति सूत्रेण समास-नामधातु- कृत्तद्धितोपपदविभक्ति- मिति, अत्र "वृद्धिः स्वरेष्वादेणिति तद्धिते " [7. 4. 1.] युष्मदस्मदादेश-चतरूपाणां पदविधीनां समर्थपदाश्रयत्व विधानात् इत्यादिस्वरस्यैव वृद्धिः । अस्य ज्ञापकं तु " अंशाहतो: " 7. 65 सामर्थ्यं च व्यपेक्षा एकार्थीभावश्च व्यपेक्षायाः सामर्थ्यस्य 4. 14 ] इत्यनेनोत्तरपदस्य RtuvAcinoM'zavAcinaH परस्य वाक्ये सम्भवेऽपि एकार्थीभावरूप सामर्थ्यस्य समासादिनिष्ठस्य । वृद्धिविधानमेव, तद्धि अंशवाचिपूर्वपदात् परस्मादृतुवाचिनः समासादौ विहिते एव सम्भवादिति समासात् पूर्व नास्ति तद्धि- णित्प्रत्ययोत्पत्तौ सत्यामेव संगच्छेत, न च ततः प्रत्ययस्य 30 तोत्पत्तिरिति पूर्व मागधक इत्यादेर्न्यायं विनाऽसिद्धिरेवेति ॥ 2 ॥ प्राप्तिरस्ति ग्रहणवता नाम्ना0 : इति तदन्तविधिनिषेधात्, तथा च तद् व्यर्थमेव स्यादिति स्वसार्थक्याय तदन्तविधिं 70 * ऋतोर्वृद्धिमद्विधाववयवेभ्यः * ॥ 3 ॥ ज्ञापयतीत्यवयववाचिपूर्वाद्दत्वन्तादपि ञ्णित् प्रत्ययः सिद्धो भवति ॥ 3 ॥ 6 si0 - तदन्तविधिप्रापकपूर्वन्यायप्रकरणात् तत्समानविषयो न्यायो व्याख्यातुमवसरप्राप्त इति पूर्वन्यायसदृशोऽयं न्यायो व्याख्यातुमुपक्रम्यते । वृद्धिः कार्यत्वेनास्त्यस्मिन्निति 35. बुद्धिमान्, तथा च यस्मिन् प्रत्यये वृद्धिर्विधीयते स प्रत्ययो मान, स च "वृद्धिः स्वरेष्वा देर्निगति तद्धिते" [7.4 1.] इति सूत्रानुसारं णित् प्रत्ययः, ऋतोरिति पञ्चम्यन्तम्, तथा च ऋतुवाचकाच्छब्दात् णित्प्रत्ययविधौ ञ्णित्प्रत्ययस्य विधाने कर्तव्ये तदवयवपूर्वात् ऋत्वन्तादपि स प्रत्ययो भवतीति । [ 6.3.80.] इत्यकणि पूर्ववार्षिकम्' इत्युक्तं तन्न रोचयामहे, तथा * ऋतोर्वृद्धिमद्विधावयवेभ्यः ॥ 3 ॥* ta0--एतन्यायफलप्रदर्शनावसरे यत्तु कैश्चित् - " पूर्वावयवयोगात् पूर्वाः प्रथमा वर्षाः - पूर्ववर्षाः, तासु भवमित्यर्थे "पूर्वा - 76 परप्रथमचरमजघन्यसमानमध्यमध्यमवीरम्" [ 3. 1. 103.] इति सूत्रेण कृतसमासात् पूर्ववर्षाशब्दादपि "वर्षाकालेभ्यः "
Page #27
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । हि- पूर्वावयवसम्बन्धनिमित्तकस्तत्र पूर्वशब्दप्रयोगो न तु वास्तविकः, तथा च तत्र पूर्वशब्दस्य नावयववाचित्वमपि तु तत्सम्बद्धप्रथमवर्षावाचित्वमित्यवयवत्वाभावात् पूर्वासु वर्षासु भवमित्यर्थ इव न तदन्तविधेः प्राप्तिर्न वा तत्र "अंशातोः" [ 7.4.14.] 5 इति वृद्धिरपि प्राप्ता, पूर्वशब्दस्य स्वार्थबाधे हि अर्थान्तरसङ्क्रमणमेव प्रथमवर्षालक्षकत्वम्, शक्यार्थबाध एव हि लक्षणायाः स्वीकारातू, एवं चावयववाचित्वाभावः स्पष्ट एव । एवं वृद्धिमद्विधा विति किमिति, अवयवेभ्यः किमित्यपि पदकृत्यप्रदर्शनप्रकारोऽयुक्त इव प्रतिभाति, "अंशादृतो: " [ 7. 4. 14 . ] इति वृद्धिविधायकेन 10 सूत्रेण ज्ञापितस्यास्य न्यायस्य स्वविषयसाजात्यवदेव वस्तु ज्ञाप नीयं येन स्वस्य चारितार्थं स्यात्, नहि प्रत्ययविधौ तदन्तविधिरिति ज्ञापयितुं शक्यते, असति बाधके हि प्रमाणानां सामान्ये पक्षपातः, अस्ति चात्र बाधकं ग्रहणवतेति न्यायस्य निर्विषयत्वापातो बहुलक्ष्योपलवश्च तथा च तन्यायव्याप्यमेत्र 15 किमपि ज्ञापनीयं येन स्वस्य चारितार्थ्यमिष्टलक्ष्यसिद्धिश्च भवेत्, तत्र ज्ञाप्यरूपोपस्थापकं चान्यन्न किञ्चिदस्तीति ज्ञापकशास्त्रीयोद्दे श्यनिमित्ताभ्यामेव ज्ञाप्यरूपं गृह्यत इति वृद्धिमत्प्रत्ययविषयत्वमवयवविषयत्वं च ज्ञाप्येऽर्थेऽवश्यमेवेष्टव्यम् । तथा चेत्थं व्यावर्त्य प्रदर्शनं न्यायाप्रवृत्तिस्थल परिचयमात्रार्थमिति स्वीकर्त20 व्यम् । यद्यप्यवयवेभ्य इत्यस्याभावेऽपि कथञ्चिदेकदेशे स्वरितत्व छे I न्यायश्च विशिष्य तत्तन्नामत्वेन केनचित् प्रतिनियतधर्मेण वा संगृह्य यत्र नामग्रहणं तत्रैव प्रवर्त्तत इति पूर्वमुक्तत्वात् । " वर्षा - कालेभ्यः" [ 6. 3.90. ] इत्यत्र च बहुवचननिर्देशेन यथाकथंचित् कालवृत्तीनामेव ग्रहणमिति प्रागुक्तमिति न तत्र ग्रहणवतेति न्यायस्य प्रवृत्तिः यथाकथंचित्कालवृत्तीनां तत्र ग्रहणादेव साक्षा - 45 त्कालवृत्तिभ्यो मास-संवत्सर - दिवसादिशब्देभ्यः प्रत्यये, मासे भवं मासिकं संवत्सरे भवं सांवत्सरिकं, दिवसे भवं दैवसिकमिति वत् निशासहचरितमध्ययनं निशा प्रदोषसहचरितमध्ययनं प्रदोष इति निशा प्रदोषशब्दाभ्यामुपचरितार्थवृत्तिभ्यामपि प्रत्यये तयोर्जयीत्यर्थेऽपि कालवाचित्वनिमित्त केकण्प्रत्यये नैशिकः प्रादोषिक इति 60 भवति । एवं कदम्बपुष्पसहचरितः कालः कदम्बपुष्पम्, यवबुससहचरितः कालो यवबुसमित्यादिरूपेणोपचरितार्थानामपि कालवृत्तित्वेन ग्रहणं ततस्तन्निमित्तकप्रत्ययोत्पत्तिश्च भवति, एवंविधाश्वोपचरितार्थपराः कालवृत्तयो न केनचिदुपसंग्राहकरूपेण निर्देष्टुं शक्यन्त इति न तद्ब्रहणस्य नामग्रहणत्वमिति न तत्र * ग्रहण- 55 वता0 * इत्यस्य प्रवृत्तिरिति तत्त्वम् । एवं च ऋतुवाचिभ्यो योऽणादिविधिरुक्तः स तदन्तविधिनाऽवयवप्राधान्यविवक्षया वा ऋत्वन्तेभ्योऽपि यदि स्यात् तदैव "अंशादृतो:" [ 7.4.14.] इत्यस्य सार्थक्यमिति, तच्च न सिद्ध्यति ऋग्रहणवता0* इति तदन्तविधिप्रतिषेधादिति तनयायबाधकोऽयं न्यायो वृद्धिविधाय- 60 केन तेन ज्ञापित इति तदन्तविधेः प्रतिप्रसवोऽयं न्याय इति सारम् । पाणिनीये तो चायं न्याय: "येन विधिस्तदन्तस्य " [ pA0 sU0 1. 1. 69 ] इति सूत्रे समासप्रत्ययविधौ प्रतिषेध इति वार्त्तिकनिषिद्धतदन्तविधिप्रतिप्रसवरूपेण वार्त्तिकत्वेनोक्त इति वचनरूपमेवेदमिति न तत्र ज्ञापकापेक्षाऽस्ति । फलं चोभयो- 65 तन्त्रयोः समानमेवेति ॥ 3 ॥ प्रतिज्ञया पूर्वन्यायाद् दिक्शब्देभ्य इत्यस्यानुवृत्त्या दिग्वाचकशब्दानामवयववाचित्वस्यापि दर्शनाज्ञापकसार्थक्यसंभावनया तदंशे शङ्कयितुं शक्यते, तथापि तत्क्लिष्टकल्पनामात्रम्, गमके सत्येवैकदेशे स्वरितत्वस्वीकारात् । न्यायानां च ज्ञापकभेदात् 25 परस्परासम्बद्धत्वेन परस्परोपकारकत्वाभावात् । ज्ञापकसूत्रे च 'ऋतोः' सामान्येनैवोपादानमिति ऋतुसामान्यमेव ज्ञाप्यार्थशरीरेऽपि प्रवृष्टमिति निर्विशेषं न सामान्यमिति नैयायिकाभ्युपगमरीत्या ऋतुविशेषवाचकविषये "वर्षाकालेभ्यः" [6 3. 80. ] इत्यत्र ऋतुसामान्यवाचकविषये "भर्तुसन्ध्यादेः" [ 6.3. 3089.] इत्यत्र चोभयत्र तदन्तविधिः, तदनुकूलमेव च पूर्ववार्षिकमिति पूर्वशैशिरमिति चोदाहरणद्वयं प्रदर्शितं वृत्तौ । ननु पूर्वासु ऋत्वन्तरेर्व्यवहितासु वर्षासु भवमित्यर्थे यत्-काललक्षण इकण् भवतीत्युक्तं तन्न चारु, वर्षाशब्दस्यैव कालवाचित्वात् पूर्ववर्षाशब्दस्य तदभावात् न च तदन्तविधिना प्राप्तिः * ग्रहण 35 वता0* इति तदन्तविधिप्रतिषेधादिति चेत् ? सत्यम् - "वर्षाकालेभ्यः" [6, 3. 80.] इत्यत्र यथाकथंचित् कालवृत्तेः शब्दस्य कालवाचकत्वेनाश्रयणात्, अत एव " भर्तुसन्धादे रण" [6. 3. 8 9.] इति सूत्रे भार्थात् ऋत्वर्थात् सन्ध्यादेश्व कालार्थादि । त्युक्तं वृत्तौ, अन्यथा नक्षत्राद्यर्थानां कालार्थत्वाभावात् तेषां च पदोपस्थापकोऽयं न्यायः, यत्र हस्वादयो विधीयन्ते तत्र 40 का लार्थत्व विशेषणमसङ्गतमेव स्यात् । * ग्रहणवता0* इति । स्थानिनिर्देशपरं 'स्वरस्य' इति पदमुपतिष्ठत इत्यर्थात्, एतद । * स्वरस्य ह्रस्व-दीर्घ- ताः * ॥ 4 ॥ si0 - " एक-द्वि- त्रिमात्रा हस्व-दीर्घ लुताः" [1.1.4.] इत्यनेन एक-द्वि-त्रिमात्राणां हस्व-दीर्घ श्रुतसंज्ञाः विहिताः, ह्रस्वादिविधिप्रदेशेषु च प्रायः स्थानिविशेषा अनुक्ताः, तत्र कस्य 70 स्थाने ते आदेशा इत्यनिर्णयप्रसङ्गे निर्णयार्थोऽयं न्यायः प्रस्तूयते । हस्व-दीर्घ-लता आदेशाः स्वरस्यैव स्युर्न तु व्यञ्जनस्येति न्यायार्थः । तत्र हस्वविधायकं सूत्रं "क्लीत्रे" [ 2.4.97.] इति, तत्रैतन्यायबलादेव नपुंसकवृत्तेः स्वरान्तस्य नाम्नो दुखः स्यादित्यर्थी लभ्यते, तत्र च " षष्ठाऽन्त्यस्य " [ 7. 4. 75 106. ] इति परिभाषासूत्रेणान्त्यस्य ह्रस्वो भवति, यथा श्रिया सह वर्तते यत् कुलं तत् सनि, अत्र ईकारस्यः ।
Page #28
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । भावे च "क्लीबे" [2. 4. 58. ] इत्यस्य नपुंसकवृत्तेर्नानो खरान्तत्वाभावाच्च न भवति, किन्तु "क्रमो दीर्घः परस्मै" 40 ह्रस्वः स्यादित्यर्थे यद्यपि सश्रि कुलमित्यादि सिद्धयति, नाम्न 4. 2. 109.] "ष्ठितम्बाचमः" [4. 2. 110.1 इति षष्ठया निर्दिष्टत्वेन "षष्टान्त्यस्य" [ 7. 4. 106.] | इत्यादौ स्वरान्तत्वाभावेनाप्रवृत्त्या तत्र 'स्वरस्य' इति वक्तव्यं इति परिभाषयाऽन्त्यस्य स्वरस्यैव हस्वो विधीयते, किन्तु । स्यात् , येन तेषां खरस्य दीर्घो भवेदिति चेत् ? सत्यम्-अत 5 'तत्' इत्यादि व्यञ्जनान्तस्थलेऽपि तत्प्रवृत्तौ तकारस्य स्थाने एव पदोपस्थापकपक्षस्याश्रयणात अयमाशयः-नायं "षष्ट्या - तदासन्नो ह्रस्व लकारः स्यादिति तद्वारणायास्यावश्यकत्वम् । न्त्यस्य" [ 7. 4. 106.] इति परिभाषाया अपवादभूतो 45 एवं दीर्घविधेरुदाहरणम्-"अच् प्राग दीर्घश्व" [2. 1. नापि शेषभूतः, किन्तु तदसम्बद्धः स्वतन्त्र एव हस्खादिविधिषु 104.] इति, अत्रापि स्वरस्येत्युपस्थित्या 'प्रतीचः' इत्यत्र स्वरस्येति पदमुपस्थापयति । तत्र च विशेष्यविशेषणभावस्य प्रतेरिकारस्य दीर्घः, स्वरस्येति वचनाञ्चाय दीर्घो व्यञ्जनस्य न । कामचारवालक्ष्यानुसार क्वचिद् गृह्यमाणेन नामादिनेदं विशेष्यते 10 भवति, यथा दृषदमञ्चतीति तान् 'दृषञ्चः' इति, न चात्र कचिच तस्यैवेदं विशेषणं भवति, तथा च नामादेविशेष्यत्वे दकारस्यासन्नो दी? नास्तीति वाच्यम् , दन्त्यस्थानसाम्येन स्वरान्तस्य नानो ह्रस्व इत्यायथै सति 'षष्ठ्याऽन्त्यस्य" [ 7. 50 लकारस्यैव दीर्घत्वात् । प्लुतोदाहरणं यथा-"दूरादामध्यस्य 4. 106.] इति परिभाषासाहाय्येन स्वरान्तस्य नाम्रोऽन्त्यस्य गुरुवैकोऽपि लनृत्" 7. 4. 99. 1 इति 'हे चैत्र3 हखो भवति, खरस्य विशेष्यत्वे च "क्रमो दीर्घः' [ 4. 2, एहि' इत्यत्र हि स्वरस्यैव सुतो भवति, तत्फलं तु "प्लुतो- 109.] क्रमः स्वरस्य दीर्घा भवतीत्याद्यर्थाश्रयणान्न क्वापि दोस्स्ः। 15 'निती" [1. 2. 32.] इत्यसन्धिः । ज्ञापकश्चास्य न्यायस्य स्पष्टश्चायमर्थः "अचश्च" [pA0 sa0 1 2. 29.] इति सूत्रे हस्वादिविधौ स्थानिनिर्देशाभाव एव । प्लुतविधौ यद्यपि । महाभाष्ये । अयं च न्यायो यत्र हवदीर्घादिशब्देन हवदीर्धादीनां 55 "सम्मत्यसूयाकोप0" [7. 4. 89.] इत्यादिसूत्रे स्थानी विधानं तत्रैव प्रवर्तते नतु यत्र खरूपतो दीर्घादिविधानं तत्र । निर्दिष्टो दृश्यते तथापि ह्रस्व-दीर्घयोः सहचारित्वमात्रेण प्लुत- यथा "दिव औ सी" [2. 1. 117.] इत्यनेन दीर्घवरूपस्यौ. स्यापि न्याय पाठः । अथवा यदि कुत्रचिदन्यव्याकरणे स्थानी । कारस्य विधानेऽपि नायं न्यायः प्रवर्तते, तेन स्वरभिन्नस्य व्यन्ज20 न निर्दिष्टः स्यात् तत्राऽपि स्वरस्य प्लुतो भवेदित्येवमर्थः पाठः, नस्य वस्य औकारादेशो भवति । एवम् "A द्वेरः" / 2.1.41.] न्यायसूत्राणामेषां सकलव्याकरणसाधारणत्वात् , यथा पाणि- इत्यनेन हखस्याकारविधानेऽपि तत्र नास्य प्रवृत्तिरिति तदादिशब्दा-60 नीयव्याकरणे "बूहिप्रेभ्यश्रौषड्वौषडावहानामादेः" [pA0 न्त्यस्याकारो भवति, उभयत्र दीर्घहवशब्दाभ्यामविधानात् । sU0 8. 2. 91.] इति सूत्रेण आदेः प्लुतो विधीयते, स च नन्वेवं तदर्थ यत्नः कर्तव्यो येन विज्ञायतेदं यत् संज्ञया विधाने स्वरस्यैव यथा स्यादित्येवमयं तदावश्यकमिति संभावनामात्रेण एवार्य न्यायः प्रवर्तत इति इति चेत् ? न-हस्खो दीर्घः प्लुत 25 स्वकीयतन्त्रानुसारमप्युदाहृतमिति बोध्यम् ॥ 4 ॥ इत्येवं भाव्यमानः खरः खरस्य स्थाने भवतीत्येवं व्याख्यानादेव तासाभात् । केचित्तु-"ननु व्यञ्जनस्यार्द्धमात्रिकत्वेनैकमात्रत्वादि-65 *स्वरस्य हस्व-दीर्घ-प्लुता ॥ 4 ॥ लक्षणानां हृत्वत्वादीनां प्रसङ्ग एव नास्तीति कोऽर्थोऽत्र न्यायेन?, ta0---विधिशास्त्रोपकारकेषु न्यायेषु प्रक्रान्तेषु तदुपकार मैवम्-अर्द्धमात्रिकयोः समुदाये एकमात्रत्वमपि सम्भवेत् , तथा करवेन बुद्ध्यपारूर्3हतयाऽयमपि न्यायोऽवसरप्राप्त इति व्याख्या- च प्रतक्ष्येत्यत्र क्षस्य हस्वसंज्ञत्वे "हस्वस्य तः." [4. 4. यते । अत्रेद विचार्यते-किमयं न्यायः "षष्टयाऽन्त्यस्य" [ 7. 193.] इति तागमप्रसङ्ग इत्यादौ साफल्यात् । svarasyetyeka304.106.] इति परिभाषाया अपवादभूतोऽथवा शेषभूत इति, इ वचनोक्तेश्च तितौ छत्रमित्यत्रादुतोः समुदितयोढिमात्रत्वेऽपि 70 तथाहि-क्लीबे" [ 2. 4. 97.] *इत्यादौ नपुंसकत्तिः । दीर्घसंज्ञाया अभावात् "अनाङ्-माङ" [1.3.28.] त्वयोग्यतया नाम इति लब्धम् , तच्च षष्ट्यन्तम् , तथा च । इति द्वित्वविकल्पो न स्यात्" इति वदन्ति, अपरे त्वेवमाहुः-tade"SaSTyA'ntyasya" [ 7. 4. 106.] इत्यस्यापि विश्यः, ह्रस्ववि- तत् परिभाषाऽसम्बद्धार्थ कथनमेव, इयं हि परिभाषा ह्रस्वादिविधि धायकतया अस्य न्यायस्य च, तत्र यद्ययं न्यायस्तदपवादभूत विषयेऽनिर्दिष्टस्थानित्वेन स्थानिनिर्देशार्था व्यञ्जनस्य तत्स्थानित्व35 एव स्यात् तर्हि गाः पाति यत् कुल तत् 'गोपम्' इत्यादौ गोशब्दो- | प्रतिषेधार्था चेति तदीयग्रन्थे स्पष्टत्वात् , 'प्रतक्ष्य, तितौ छत्र'-75 कारस्य हवः स्यात् , सुवाक् कुलमित्यादावनन्यस्य वा घटका- मियादौ हि न हखदीर्घविधानस्य विषयः किन्तु ह्रस्वदीर्घसंज्ञा. कारस्य च स्यात् , अतश्च तच्छेषभूत इत्यास्थेयम् । तथा च स्वर- | विषयः, तथा च नात्रैतन्यायचर्चाऽऽवश्यकी । अयमाशयःस्यान्त्यस्येत्यर्थे, अथवोभयोरपि नामविषेशगत्वात खरान्तस्य नाम्न स्वरस्येति कथनेन व्यञ्जनस्य स्थाने ह्रस्वाद्यादेशस्यैव व्यावृत्तीत्यर्थे, गोपमित्यादावन्त्यस्यैव भवति, सुवाक कुलमित्यादौ नानः । भवितुं शक्नोति न तु व्यचने हस्वत्वस्य, एवं स्वरस्येत्येकवचने
Page #29
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | नैकस्यैव स्वरस्य स्थाने दीर्घाद्यादेशः, न तु स्वरद्वयस्य स्थाने इत्येव कथयितुं शक्यते, न तु समुदितयोः स्वरयोदीर्घत्वाभावः [ दीर्घसंज्ञाभावः ] इति । तथा चेदं कथनं हस्वादिसंज्ञाविधायक सूत्रविषयमेवोन्चितम् हस्वादिसंज्ञाविधायकसूत्रं च "एकद्वित्रि 5 मात्रा ह्रस्व-दीर्घ-श्रुताः" [1.1.5.] इति, तत्र च व्यञ्जनसमुदायस्य स्वरसमुदायस्य च संज्ञान्यात्त्यर्थमेव "औदन्ताः स्वराः" [ 1. 1. 4. ] इति पूर्वसूत्रात् 'औदन्ताः' इति पदमनुवर्त्य एक-द्वि-त्रिमात्रा औदन्ता वर्णा यथासंख्यं ह्रस्वादिसंज्ञाः स्युरित्यर्थः प्रदर्शितो वृत्तौ । तथा चेह नेदं शङ्कासमाधानं युक्त 10 मिति । पाणिनीये तन्त्रे महाभाष्येऽपि "उकालोऽच् ह्रस्वदीर्घ - झुतः" [ pA0 sU0 1.2 27] इति हखादिसंज्ञा विधायकसूत्रे 'अच्' इति पदस्य [ स्वरार्थकस्य ] प्रयोजनप्रदर्शनायैव प्रतक्ष्यादीनामुपादानं कृतमस्ति । तथाहि---"अचश्च" [ pA0 sU0 1. 2. 28. ] इति सूत्रशेषे अथ पूर्वस्मिन् योगे अज्ग्रहणे 15 सति किं प्रयोजनम् ? "अज्ग्रहणं संयोगाच् समुदायनिवृत्यर्थम् " अज्ग्रहणं क्रियते संयोगनिवृत्त्यर्थम् अच् समुदायनिवृत्त्यर्थं च संयोगनिवृत्त्यर्थं तावत् प्रतक्ष्य प्ररक्ष्य, "हस्त्रस्य पिति कृति तुक्" [ pA0 sU0 6. 1. 71 ] इति तुङ् मा भूदिति, अच्समुदायनिवृत्त्यर्थं तितौच्छाया " दीर्घात् पदान्ताद्वा'' [ pA0 sU0 20 6. 1. 76. ] इति विभाषातुङ् मा भूदिति । स्पष्टमेवैतद्भाभ्यस्य ह्रस्वादिसंज्ञाविषयत्वं न तद्विधिविषयत्वम् । तथा च हखादिविधिविषयके न्याये प्रतक्ष्येत्यादिलक्ष्यव्यावृत्तिप्रदर्शनमसम्बद्धमेवेत्यलमधिकेनेति ॥ 4 ॥ > चैकस्मिन्नप्राप्त कार्यप्रापणार्थोऽयं न्याय इति, स्पष्टमेतद् "आद्य- 40 न्तवदेकस्मिन्" [ pA0 sU0 1. 1. 21 ] इति सूत्रे महाभाष्ये । आदिबद्भावस्य कल्पना यथा - "IM इच् गतः" इत्यस्य परोक्षायाम् 'अयांच' इत्यादौ, तत्र हि "गुरुनाम्यादेरच्छूर्णोः" [ 3. 4. 48. ] इत्यां विधेयः, स च नाम्यादर्धातोर्विधीयते यथा - 'ईहाञ्चक्रे' इत्यादी, अयं च 'ई' मात्ररूप- 45 वान नास्यादिः, आदित्यस्य परस्मिन् सत्येव संभवात् इत्यनेन न्यायेन 'I'kAramAtre नाम्यादिस्वकल्पना क्रियते, ततश्चां सिद्धो भवति । यथाऽयं वर्णविषये प्रवर्तते तथा नामविषयेऽपि, तथा च यत्रैकमेव नाम विद्यते तत्र तदादित्वतदन्तत्वप्रयुक्तं कार्यं न प्राप्नोतीति तत्राप्यनेन तदादित्वादिक- 50 ल्पना क्रियते, यथा-" इन्द्रे" [1. 2. 30.] इत्यस्य "सप्तभ्या आदिः " [7 4 114 ] इति परिभाषया इन्द्रादौ शब्दे परे इति न्यासकारादिसम्मतव्याख्यापक्षे 'गवेन्द्रयज्ञः' इत्यादाविन्द्रयज्ञशब्दे परे एवं प्रवृत्तिः स्यान तु केवले 'गवेन्द्र' इत्यादाविन्दशब्दे परे इति तत्रापि प्रवृ 55 त्यर्थमेतन्यायाश्रयणेन इन्द्रशब्दमात्रस्येन्द्रशब्दादित्वाद् भवति गवेन्द्र इत्यस्य सिद्धिः । एतन्यायस्यादिवत् कार्याशे ज्ञापकं तु "यस्वरे पादः पदणिक्यघुटि" [ 2. 1. 102. ] इति सूत्रे णिपर्युदासकरणम्, तद्धि पोः स्वरादित्वेन तत्र पदादेशो मा भूदित्यर्थमेव कृतम्, णेश्कारमात्ररूपत्वेनासहायत्वात् [ अन्य- 60 स्याभावात् ] स्वरादित्वं नास्त्येवेति तत्र प्राप्तिरेव नेति तद्वर्जनं व्यर्थं कस्मिन्नपि तदादित्वव्यवहारं तत्प्रयुक्तकार्यं च ज्ञापयति । एकस्मिन्नपि तदन्तत्वकल्पना वर्णविषये यथा - 'एता ' इत्यादी, तथा हि- "नामिनो गुणोऽक्किति" [4. 3. 1.] इति गुणो नाम्यन्तस्य विधीयमानो यथा 'घेता, जेता' इत्यादौ 65 पूर्वस्य विद्यमानत्वेन नामिनोऽन्तत्वस्य सत्त्वात् स्वभावत एव भवति तथा 'ता' इत्यादौ न प्राप्नोति, तत्र धातोरिकार - मात्ररूपत्येन नाम्यन्तत्वाभावात् सति चानेन न्यायेन नाम्यन्तत्वातिदेशे गुणो भवतीति । नामविषये ekasmi~stadantatvakalpanA यथा- 'सर्वस्मै' इत्यादौ, तथा हि- "सर्वादेः स्मैस्मातौ" [ 1. 4. 7. ] इत्यत्र सर्वादेरिति पदस्य स्याद्यधिकारस्थत्वेन, स्यादिना च नाम विनाऽनुपपद्यमानेन "नाम्नः' इति पदस्थाक्षेपो भवति, येन विना यदनुपपन्नं तेन तदाक्षिप्यते इति न्यायात्, तच्च विशेष्यं सर्वादेरिति च विशेषणम्, ततश्च "विशेषणमन्तः " [ 7. 4. 113. ] इति परिभाषया सर्वाद्य - 75 न्तस्य नाम्न इत्यर्थ इति न्यासकारव्याख्यानुसारं "परम सर्वस्मै " इत्यादावेव स्मायादेशः प्राप्नोति न तु 'सर्वस्मै' इत्यादी पूर्वस्याभावेन सर्वाद्यन्तत्वाभावात् अनेन न्यायेन चैकस्मिन्नपि सर्वशब्दे सर्वाद्यन्तत्यकार्यस्यातिदेशाद् भवति स्मायादेशः । | *आद्यन्तवदेकस्मिन् ॥ 5 ॥ 25 si0 - अत्रैकशब्दोऽसहायार्थकः, न तु संख्यार्थकः, बहुषु सत्स्वपि एकत्वस्य तन्मध्यपतितत्वेन तस्याच्यावर्तकत्वं स्यात् एतच्च विवरणे स्पष्टम् । तथा चास्य न्यायस्य एकस्मिन् असहाये - आदित्वाऽन्तत्वव्यवहारप्रयोजकशून्ये, आद्यन्तवत् आदिश्वान्तश्चाद्यन्तौ तयोः सतोरिवेत्यर्थे आद्यन्तवदिति सप्त30 यन्तादिवार्थे यतिः [ 'वत्' प्रत्ययः ], आद्यन्तयोः सतोर्या ष्टशो व्यवहारो भवति तादृशो व्यवहारः, तन्निमित्तकं कार्य च स्यादित्यर्थः वस्तुतस्तु व्यवहारस्यापि कार्यार्थतया कार्यमेवातिदिश्यते न व्यवहार इत्येव स्वीकर्तव्यम् । अयमाशयः - सत्यन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स 'आदिः' इत्यु35 च्यते, सत्यन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते, ततश्च अन्यस्मिन् सत्येवाद्यन्तव्यवहारस्तन्निमित्तकं कार्यं च भवति, असति चान्यस्मिन्नसहाये [ एकस्मिन् ] आद्य न्तव्यवहारो न प्राप्त इति तन्निमित्तकानि कार्याणि न सिध्यन्तीति तदर्थं यतः कर्तव्य इत्ययं न्यायः समाश्रीयते, तथा न्यायसमु0 2 / 70
Page #30
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । AruarAmARAMATIPAanaianRSIAAAAAAAAAAAAPronhram अत्रांशे ज्ञापकं तु "हिणोरप्चिति व्यो"| 4.3. 15.] इति । अनित्यत्वज्ञापकोपन्यासं विना तादृशरूपाणामसिद्धया तदनु-40 सूत्रेण यत्वविधानम् , तद्धि यन्तीत्यादौ "धातोरिवर्णोवर्णस्येयुव रोधेनानित्यत्वकल्पनस्यायुक्तत्वात् , बृहदुत्त्यादौ 'अयांचके' स्वरे प्रत्यये" [2.1.50.] इति सूत्रेण प्राप्तस्येयो बाध- | इत्यस्यैवोदाहृतत्वात् , एकत्रैव लक्ष्ये नित्यत्यानित्यत्वयोरुभयोरानार्थम् , अनेन चेयादेश इवर्णान्तस्य विधीयते न चेण्धातु- | श्रयणस्यानौचित्याच्च, यत्तु 'ईये' इत्यादिरूपाणां निराकरणा5 रिवन्त इति तस्याप्रात्या "इवर्णादेरस्वे स्वरे यवरलम्" | भावेन 'अप्रतिषिद्ध संमतं भवति' इति न्यायात् तेषां सम्मतत्व[1. 2. 21.] इत्यनेनैव यादेशे सिद्धे व्यर्थमेव तत् स्यादित्ये- मित्युक्तं, तदपि न, तेषां क्वापि प्रसिद्धत्व एव तन्निरासस्यावश्यकत्व- 45 कस्मिन्नपि तदन्तत्वं कल्पयतीति इण्धातोरिवर्णान्तत्वं भवति, मिति तदनिरासेन तेषामनभिधानत्वमेव स्वीकार्यम् , पाणिनीये ततश्चेयादेशो मा भूदिति यविधानचारितार्थ्यमिति ॥ 5 ॥ / | व्याकरणे च "आद्यन्तवदेकस्मिन्" [ pA0 sU0 1. 1. 21.] इति सूत्रेऽस्य सूत्रस्याव्यापकत्वेन केवलमाद्यन्तापदिष्टकार्यमात्र*आद्यन्तवदेकस्मिन् ॥ 5 ॥ साधकत्वेन व्यापक वचनमाश्रितमेतत्स्थाने, तद्धि 'व्यपदेशि10 ta0--अत्र एकस्मिन्नित्यत्रैकपदस्य संख्यापरत्वेन व्याख्यानं । वदेकस्मिन्' इति । तथा हि भाष्यम् "तत्र व्यपदेशिवद्वचनम् , 50 कैश्चित् कृतं, तन्न शोभनम्-बहुषु सत्स्वपि एकस्य विद्यमानत्वेन । तत्र व्यपदेशिवद्रावो वक्तव्यः, व्यपदेशिवदेकस्मिन् कार्य भवतीति तत्राप्येकस्मिन्नेवाद्यन्तवद्भावः स्यादिति तन्मात्रे कार्यप्रसक्तिः, वक्तव्यम्, किं प्रयोजनम् ? एकाचो द्वे प्रथमार्थम् , वक्ष्यति तथा च सभासन्नयनशब्दे आकारस्यादित्वे तस्य 'दु' संज्ञा स्या- | एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देश इति, तस्मिन् क्रियमाणे दिति तत्र भव इत्यर्थे "दोरीयः"[6. 3. 32.] इतीयप्रत्ययः । इहैव स्यात् 'पपाच, पपाठ', 'इयाय, आर' इत्यत्र न स्यात्, 15 स्यात् । तथा दरिद्राधातोरिकारस्याप्यन्तत्वं स्यादिति तत इवा- व्यपदेशिवदेकस्मिन् कार्य भवतीति सिद्धं भवति" इति । अय-55 न्तलक्षणोऽल् प्रत्ययः स्यात् । किञ्च आद्यन्तवदित्यस्य 'आदि- माशयः- आद्यन्तवदेकस्मिन्' इत्येतावत्युक्ते हि यत्रादित्वव्यवत्वेनान्तत्वेन च प्रकल्प्य' इति व्याख्यानमादिवत् अन्तदि- हारोऽन्तत्वव्यवहारो मुख्यो न प्राप्नोति तन तद्वयवहारनिमित्तकत्यर्थकं प्रथमान्ताद् वत्प्रत्यय इत्याशयकं प्रतिभाति, तदपि न ! कार्य स्यादित्येव लभ्यते । यत्रैकस्मिन् समुदायव्यवहारनिबन्धनं साधु-एकस्मिन्नित्यस्य सप्तम्यन्तस्योपमेयत्वेन उपमानभूतादपि कार्यमिष्टं तन्न स्यात् , यथा "आद्योऽश एकखरः" [4. 1. 20 तस्या एवं विभक्तरौचित्यादुपमानोपमेययोः समान विभक्तित्वस्य । 2.1 इत्यनेन अनेकवरस्य धातोरेकस्वरस्यांशस्य द्वित्वं विधी-60 सर्वसम्मतत्वात् , भिन्न विभक्तिकत्वे चोपमानोपमेयभावो न L, भिन्नावभाक्तकत्व चापमानापमयभावा न । यते, तत्र एकस्वरशब्दे बहुव्रीहिः, अन्यथा स्वरमात्रस्यैव द्वित्वं स्यात् , स्पष्टं चेदं सर्वम् "आद्यन्तवदेकस्मिन्" [pA0 1. 1. ! स्यात्, न तु स्वरविशिष्टस्यांशस्य, तथा च एकः खरो यत्रेत्यर्थेऽन्य21.] इति सूत्रे कैयटे, तथा हि-एकशब्दोऽसहायवाची, न पदार्थस्य समुदायस्यावश्यकत्वेन 'इयाय, आर' इत्यादौ द्वित्वं न संख्यावाची. बहुष्वपि व्यवस्थितैकत्वसंख्यास्तीति किमेकस्मि- स्थात्, तत्र धातोः स्वरमात्ररूपत्वात् , न च स व्यवहारः OM नित्यनेन कृतं स्यात् ?, एकस्मिजित्युपमेये सप्तमीनिर्देशात् [एकस्वरत्वव्यवहारः] प्रकृतेन न्यायेन प्राप्त इति तदर्थ व्यप-65 आद्यन्तवदिति सप्तम्यन्ताद् वतिर्विज्ञायते, यथा मथुरावत् । देशिवदेकस्मिन्निति वक्तव्यम् । एवं प्रत्ययावयवे प्रत्ययस्वपाटलिपुत्रे प्राकार इति । द्वयोह्युपमानोपमेययोराधाराधेयभाव- व्यवहारस्य प्रत्ययेऽपि प्रत्ययावयवत्वव्यवहाराश्च तत्र तत्रावश्यसम्बन्धबोधनाय वाक्यं प्रयुज्यते, यदि च तयोभिन्नविभक्ति- | कस्य सिद्ध्यर्थमपीदं वक्तव्यम् । अस्य चायमर्थः-निमित्तसद्भावा कत्वं स्यात् तदोपमानोपमेयभाव एव न गम्येतेति । व्याख्यातं । मुख्यो व्यपदेशो यस्यास्ति स व्यपदेशी, यस्तु व्यपदेशहेत्व30 चेदं पूर्वोक्ताशयपरत्वेनोड्योते नागेशेन । तथा चाद्यन्तयोः भावादविद्यमानव्यपदेशः स तेन तुल्यं वर्तते कार्य प्रतीति व्यप-70 सतोरिवेत्याद्यन्तवत् इत्यर्थः । अत्र मतुप्रत्ययान्तत्वेन ध्याख्या- देशिवद्भवतीत्युच्यते । अत्र च न ज्ञापकाद्यपेक्षेत्यपि "अवनमपि न मनोहरम् , अस्यातिदेशशास्त्रत्वेनेवार्थस्यैव वतेयुक्त- | चनालोकविज्ञानात् सिद्धम्" इति वार्तिकेनोक्तं तत्रैव भाष्ये, त्वात् , मत्वर्थीयमतुप्रत्ययान्तमास्थाय आद्यन्तयोः सतोरिव तच्च बहुभिदृष्टान्तः प्रसाधितम् । तत्राय निष्कर्षः----यथा बहुषु कार्य मन्तव्यमिति इवार्थत्वेन व्याख्यानं च कथं सङ्गच्छेत?, पुत्रेषु सत्सु 'अयं मे ज्येष्ठः, अयं मे मध्यमः, अयं मे कनिष्ठः' 35 तथा च पूर्वापरविरुद्धमिवेदं स्यात् । अस्य च न्यायस्य लोक- / इत्येतदुपपन्न भवति, तथैकस्मिन्नपि 'अयमेव ज्येष्ठः कनिष्ठो75 सिद्धत्वमेवेति नात्र ज्ञापकापेक्षा तथापि अभ्युम्चयाय ज्ञापकमप्यु- | मध्यमो वा' इति व्यवहारः क्रियत एव । यथा वा पन्यस्तम्, लोकसिद्धत्वं चास्याने प्रतिपादयिष्यते । आदिवद्वय- बहुकृत्वोऽपि प्रसूता प्रथमपुत्रेण काचिद्धन्यते, तथा याऽप्यने पदेशांशेऽस्य न्यायस्यानित्यत्वमपि कैश्चिदुक्तम् , तत्फलं च 'ईये, | प्रसोष्यते साऽपि काचित् पूर्वोत्पन्नेन पुत्रेण हन्यत इति ईयावे इत्यादिरूपसिद्धिरिति कथितम्, तदपि न मनोहरम्, तत्र प्रथमगण हतेति मुख्यः प्रयोगः, किन्तु या नापि
Page #31
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | www.www प्रसूता नापि प्रसोष्यते साऽपि कुक्षिस्थेन गर्भेण हता सती । 'भा' शब्दाकारस्य नादित्वमसहायत्वाभावात्, अतिदिश्यमाप्रथमगर्भेण हतेत्युच्यते, तत्र तस्या एव गर्भान्तरधारणयोग्य-नसभा सन्नयन निरूपितादित्वधर्मवत्सभासमभिव्याहृतत्वेन तदसताऽध्यवसायेन भाविगर्भापेक्षया प्रथमगर्भेण हतेति व्यपदेशः ; मभिव्याहृतत्वाभावात्, न वा सभासन्नयनशब्दे 'du'tvAtidezaH, ख्यन्तरेषु वा बहुपुत्रत्वे सति आद्यगर्भस्य प्रथमव्यपदेशदर्शनात् । अतिदिश्यमानदुत्वधर्मवद्भासन्नयन शब्दघटकत्वेन द्वितीयविशेष5 तथाविधस्य प्रथमगर्भव्यपदेशः, गर्भपदमत्रापत्यवाचि । यथा वा णाभावात्, न वा आसन्नयनशब्दे नामत्वातिदेशः, अतिदिश्य- 45 कदापि पूर्वमनागतोऽग्रे ऽप्यनाजिगमिषुः कथयति इदं मे प्रथम-: माननामत्वधर्मवत्सभा सन्नयनघटकत्वेन विशेष्यांशाभावात् । मागमनमिति, तत्रान्यसम्बन्धिषु बहुष्वागमनेष्वाद्यस्यागमनस्य यद्यपि सभासन्नयनशब्दे दुत्वादिदेशाभावायैकस्यापि विशेषणस्य प्रथमत्वादेकस्मिन्नप्यागमने प्रथमत्वव्यवहारः, तथा आयन्त-शकत्वं तथापि तत्तद्धर्मातिदेशभेदेन शित्रयस्यापि साफल्यम् । हीनेऽपि अतत्वादित्वव्यवहारः, अन्यस्मिन्नसत्यपि एकस्वरवत्त्व एवं दरिद्राशब्दघटकेकारे न दरिद्रानिरूपितान्तत्वम्, न वा 10 व्यवहारादिश्च लोकस एव सिद्ध इति नात्र ज्ञापकापेक्षेति । एवं दरिशब्दे धातुत्वम्, न वा दरिद्राशब्दे इवर्णान्तत्वम् असहा- 50 च लोकसिद्धेनानेन न्यायेनेग्धातोः इवर्णान्तत्वे सिद्धे इयादेशेन यत्वाभावात् । एवं प्रकाराः परिष्कारा विस्तारभयान्न भाव्यमिति तद्बाधनार्थं "हिणोरध्विति व्यौ" [ 4. 3. 15. ] प्रदर्शिताः । नामविषयेऽन्तवद्भाव स्योदाहरणं यदुक्तं 'सर्वस्मै ' इति यत्वविधानमपि सार्थकम् । कश्चित्तु नास्ति पूर्वो यस्मात् इति तस्यायमाशयः-- " अत AH स्यादौ" [1. 4. 1.] स आदिः नास्ति परो यस्मात् सोऽन्त इत्याद्यन्तलक्षणं विधायक ! इति सूत्रस्थं 'स्यादी' इति पदं पादसमाप्ति यावदनु15 स्मिन्नपि तस्य [ आदित्वस्य अन्तत्वस्य च ] सम्भवेन नायं । वर्त्तते, स्यादिप्रत्ययश्च नाम विनाऽनुपपन्न इति तेन 'नाम्नः' 55 न्याय आवश्यक इत्याह । भाष्यकारस्तु अन्यस्मिन् सत्यैवा - इति पदमप्याक्षिप्यते, ततश्व "सर्वादेः स्मै-स्मातौ" दिस्वादिव्यवहारस्य लोकतो लाभाद् वचनमारब्धव्यमेवेत्याह । [ 14. 7. ] इति सूत्रे सर्वादेरिति नाम्र इति च यद्यपि पूर्वोपदर्शितरीत्या लौकिकेन व्यपदेशिवद्भावेनै कस्मिन्नपि पदद्वयमुपस्थितम् तयोश्च पदयोः संभवति सामानाधिकरण्ये आद्यन्तव्यवहारः सिद्ध एव, तथापि गौणत्वात् तस्य व्यवहारस्य । वैयधिकरण्यमन्याय्यमिति न्यायेनेह वैयधिकरण्यासंभवेन च 20 गौण मुख्यन्यायानुसारं तत्र कार्येण न भवितव्यमिति कस्यचित् सामानाधिकरण्येनैवान्वयः । तथा च सर्वादेरिति पदं विशेषण - 60 सन्देहः स्यादिति तं प्रति वचनस्यावश्यकत्वमेवेति तात्पर्यम् ॥ मेव नामापेक्षया व्याप्यवृत्तित्वादिति "विशेषणमन्तः" [ 7. अत्र नव्या अन्तत्वादित्वासहायत्वादीन्येवं परिष्कुर्वन्ति - 4 113. ] इति परिभाषया सर्वाद्यन्तान्नाम्नः परयोर्टेडस्योः अन्तत्वं यत्किञ्चिद्विशिष्टत्वम्, वैशिष्ट्यं स्वघटकत्व-स्वघटकवर्ण- | सर्वायन्तनामसम्बन्धिनोर्वा डे-उस्योः स्मै-स्मातावादेशावित्यर्थो प्रागभावाधिकरणक्षणावृत्तित्वोभयसम्बन्धेन । आदित्वं यत्कि लभ्यते, ततश्च 'परमसर्वस्मै' इत्याद्येव मुख्यमुदाहरणम्, 25 विद्विशिष्टत्वम्, वैशिष्ट्यं च स्वघटकत्व - स्वघटकवर्णध्वसाधिकरण- सर्वस्मै इत्यत्र सर्वाधन्तत्वाभावान्न प्राप्नोतीत्येतन्नयायापेक्षेति 165 क्षणावृत्तित्वैतदुभयसम्बन्धेन । एवं मध्यमत्वं च स्वघटकत्व - पाणिनीयतन्त्रे च व्यपदेशिवद्भावोऽप्रातिपदिकेन* इत्येतन्यास्वघटकवर्णप्रागभावाधिकरणक्षणवृत्तित्व-स्वघटकवर्णचं साधिक- यापवादभूतो न्यायः पठ्यते, तथा च नामविषये नायं न्यायः रणक्षणवृत्तित्वैतत्रितयसम्बन्धेन यत्किञ्चिद्विशिष्टत्वम् । ' यथा- प्रवर्तते, 'सर्वस्मै' इत्यादौ च न दोषः, सर्वादेः सर्वनामसंज्ञा रामशब्देऽकारस्यान्तत्वं, तत्र स्वं - समुदाय H 'rAma'rUpaH, तद्विशि- विधीयते, ज्ञापकेन च सर्वाद्यन्तस्यापि संज्ञा भवतीत्युभयोः 30 छ्रुत्वमकारे स्वघटितत्वेन [समुदायान्तर्गतत्वेन ], स्वघटकवर्णानां । कार्य सिद्धयतीति । एवमादिवद्भावोऽपि नामविषये न भवति 70 रेफादीनां यः प्रागभावाधिकरणक्षणः, तत्रावृत्तित्वेन च सिद्धम् । "इन्द्रे" [1.2 30] इति सूत्रस्थानीयस्य " इन्द्रे च" एवं तत्रैव शब्दे रेफम्यादित्वमपि तस्यापि तत्समुदाय विशिष्टत्वात् [pA0 sU0 6. 1. 124 ] इति सूत्रस्येन्द्र शब्दावयवे स्वरे वैशिष्टयनियामकयोः स्वघटकत्वस्व घटकवर्णध्वसाधिकरणक्षणा- परे प्रवृत्तिरित्या श्रीयत इति यथा 'इन्द्रयज्ञः' इति शब्दे परे वृत्तित्वसम्बन्धयोः सत्त्वात्, अस्ति हि समुदाये रेफघटितत्वम् प्रवर्तते तथेन्द्रशब्दे परेऽपीति न काऽप्यनुपपत्तिः, स्वमते च 35 रेफे न्य समुदायघटकाकारादिवर्णध्वं साधिकर णक्षणावृत्तिम् । एव-न्यासकारव्याख्यामनुसृत्य 'इन्द्रादौ शब्दे परे इत्यर्थमाश्रित्य 75 माकारादौ मध्यमत्वञ्च समुदायस्याकारादिघटितत्वात्, स्वघटनामविषये आदिवद्भावोदाहरणतया तद्वचाख्यातम् । वस्तुतस्तुकान्तिमवर्णप्रागभावाधिकरणक्षणवृत्तित्वस्य स्वघटकरेफध्वंसाधि । "सप्तम्या आदि:" [ 7. 4. 114.] इति परिभाषाऽपि करणक्षणवृत्तित्वस्य च सत्त्वात् । असहायत्वं च - अतिदिश्यमा । वर्णविषये एव प्रवर्तते, न नामविषये इत्येतत्सूत्रस्थवृत्तिप्रन्येनानुधर्मवदसमभिव्याहृतत्वे सति अतिदिश्यमानधर्मवदघटकत्वे मीयते, तथाहि तत्र "इन् बी- खरे लुक्" [ 14.79 ] 40 सति अतिदिश्यमानधर्मवदघटितत्वम् । तेन ' सभासन्नयन' शब्दे । "युक्तोपान्त्यस्य शिति खरे" [ 4. 3. 14. ] "उत और्विति 80 11
Page #32
--------------------------------------------------------------------------
________________ 12 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । व्यानेऽद्धेः" 4.3. 59.7 इत्यादिसूत्राणां वर्णविषयाणामेवो । मयं न्यायः पठ्यते । अनेन च न्यायेन तत्र-अनुकरणे, प्रकृति-40 दाहृतत्वम् , युक्तं चैतत् स्वरे व्यञ्जने वा परे विधीयमानं कार्य । वत्त्वम्-अनुकार्यधर्मवत्त्वम् , अतिदिश्यते । अतिदेशस्थले यद्यपि तन्मात्रे सत्येव प्रवर्त्तत, नाधिके-यथा 'अघुट्स्यादौ स्वरे परे । अतिदिश्यमानधर्मविरुद्धस्वाश्रयधर्मप्रयुक्तकार्याभाव इति खभावविधीयमानं कार्य स्वरमात्ररूपे स्यादावेव स्यात्, नाषिके इति सिद्धम्, तथापि अनेनातिदिश्यमानधर्मविरुद्धस्वाश्रयकार्य न तत्र तदादौ प्रवृत्त्यर्थमिदमारब्धम् , "इन्द्रे" [1. 2. 30.] विनिवत्येते धर्मिग्राहकमानात् । "परिव्यवात् क्रियः" [3.3. इत्यादौ च इन्द्रयज्ञशब्देऽपि परे प्रवृत्तौ बाधकाभावः, तत्राऽपी- 28.] इति हि न्यायस्यास्य ग्राहक मानम् , तर क्रियः' इति 45 न्द्रशब्दस्य सत्त्वात् , नहि तत्र विशेष्यं किञ्चिदति येन तदन्त निर्देशस्यातिदिश्यमानधर्मधातुत्वविरुद्धस्वाश्रयधर्मधातुभिन्नत्वनिविधिप्रसक्तिरिति तदन्तविध्यपवादभूताया अस्याः परिभाषायाः । मित्तकनामत्वनिमित्तकस्याद्युत्पत्तिरूपकार्याभावेऽनुपपद्यमानत्वेन प्रवृत्तरयोग्यत्वात् *उत्सर्गसमानदेशा अपवादा* इति न्यायात् । एतदतिदिश्यमानधर्मविरुद्धकार्यस्यापि सत्त्वमभ्यनुज्ञायते । स्पष्ट 10 पाणिनीये च "सप्तम्या आदिः" [7. 1. 114.] इति चैतत् । "क्षियो दीर्घात्" { pA0 sU0 8. 2. 46.] इति सूत्रे परिभाषास्थाने स्पष्टमेव "यस्मिन् विधिस्तदादाक्लग्रहणे" इति महाभाष्ये, तेन हि सूत्रेण दीर्धीभूतात् क्षियः [क्षि-धातोः 150 पठ्यते, तश च अल्पदस्य तत्र वर्णमात्रार्थतया वर्णग्रहणमात्रमेव परस्य क्तयोस्तस्य नत्वं विधीयते, तत्र च यथा "क्षेः क्षी चातद्विषय इति स्पष्टम् ॥ 5 ॥ 'ध्यार्थे" [ 4.2. 74.] इति सूत्रे ह्रस्वात्परस्य नत्वव्यावृत्त्यर्थम 'अभ्यार्थे' इति पठ्यते तथा दीर्घादिति पठ्यते, तस्य प्रयोजन*प्रकृतिवदनुकरणम् ॥ 6 ॥ कथनावसरे 'क्षिय' इति निर्देशस्यानुपपद्यमानत्वमुत्थाप्य इत्थ15 सिओ-प्रकृतिः-अनुकार्य शब्दस्वरूपम् , अनुकरणं मुक्तम्-"नात्र निर्देशः प्रमाणं शक्यं कर्तुम् , यथैव यत्राप्राप्ता 55 स्ववृत्त्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकम्, तत् प्रकृतिवत् विभक्तिः, एव मिया इया] देशोऽपि, नात्राप्राप्ता विभक्तिः, अनुकार्यवृत्तिधर्मवद्भवतीति न्यायार्थः; तथा चानुकार्ये ये धर्मा सिद्धा विभक्तिः प्रातिपदिकादिति [नामत्वेन विभक्तिः सिद्धति धातुत्वादयस्तेऽनुकरणेऽसन्तोऽप्यतिदिश्यन्त इति तनिमित्त भावः ] कथं प्रातिपदिक नाम संज्ञा, अर्थवत् प्रातिपदिकमिति । कानि [प्रकृतिमुद्दिश्य विहितानि] कार्याणि तत्र कार्याणीत्यर्थः । ननु चाधातुरिति प्रतिषेधः प्राप्नोति, नैष धातुः, धातोरेषोऽनुकर20 तथा च "परिव्यवात् क्रियः" [3. 3. 37.] इत्यत्र धात्व णम् ; यद्यनुकरणमियादेशो न प्राप्नोति, प्रकृतिवदनुकरणं भव-60 नुकरणस्य 'की' इत्यस्य धातुवद्भावात् धातुकार्य तत्र भवतीति तीतीयादेशो भविष्यति; यदि प्रकृतिवदनुकरणं भवतीत्युच्यते, "संयोगात्" [2.1.53.] इतीयादेशः सिध्यति, वत्कर स्वाद्युत्पत्तिर्न प्राप्नोति; एवं तातिदेशिकानां स्वाश्रयाप्यपि न णाश्च सर्वथा धातुत्वाभावेन धातुत्वनिबन्धनास्त्यादयो न ! निवर्तन्ते, ++ ++ +!" एतेन च प्रकृतिकार्यस्य खाश्रयभवन्ति, किन्तु स्यादय एव; किञ्च तत एव कारणादस्य नाम कार्यस्य च तत्र सत्त्वमनुज्ञातम् । तथा च प्रकृतिकार्यमियादेशः 25 स्वमपि, अन्यथा अधातुविभक्तिवाक्यमर्थवन्नाम" [1.1. खाश्रयकार्य नामत्वनिमत्तकस्वाद्युत्पत्तिरित्युभयं भवति । अन्ते 65 27.] इति नामसंज्ञाविधायके सूत्रे धातोः पर्युदस्तत्वेन नाम चास्य न्यायस्यानित्यत्वमपि ध्वनितम् , तथाहि--अथाप्येतन्नास्तिसंज्ञाऽपि दुर्लभा स्यात् । अत्र च ज्ञापकं "क्रियः' इति निर्देश प्रकृतिवदनुकरणं भवतीति, एवमपि न दोषः, धातोरजादौ नमेव, एतन्यायाभावे च तादृशानिर्देशस्यासंगतत्वमेव स्यात् , यद्रूपं तदनुक्रियत इति। अस्याशय इत्थं प्रदर्शितः कैयटेनएतन्निर्देशादेव च यत्किञ्चित्कार्याय प्रकृतिवद्भावो भवति 30 यत्किञ्चित्कार्याय नेत्यपि ज्ञायते, तथाहि-तत्रैवेयादेशाय प्रकृ इहाऽनुकर्ता कदाचित् सामान्यमनुकरोति कदाचिद् विशेषम् , तिवद्भावो भवति, नामत्वाय न भवति । तथा चास्य न्याय तत्र यदा सामान्यमनुक्रियते तदा विशेषनिबन्धनस्य कार्यस्य 70 स्यास्थिरत्वं स्पष्टमेव, अत एव "तदः सेः स्वरे पादार्था" सामान्येऽभावात् प्रकृतावदृष्टत्वादनुकरणेऽप्यभावः; यदा तु [1.3.45.] इति सूत्रे 'तद्' शब्दस्य सर्वादित्वाभावे तस्य । विशेषोऽनुक्रियते, तदा तनिबन्धन कार्यमनुकरणे प्रवर्तते । तत्र सर्वादिस्वनिमित्तकं कार्य तदन्तर्गणभूतत्यदादित्वनिमित्तकं च यदा धात्वधातुसामान्य क्षिमात्रमनुक्रियते तदा इयोऽप्राप्ति35 कार्यं न भवति, अन्यथा अनेन न्यायेन प्रकृतिवत्त्वातिदेशे रिति चिक्षियतुरित्यादौ कृतेयङादेशस्येदमनुकरणमिति । अयं तस्मादिति निर्देशः स्यादिति ॥ 6 ॥ भावः-यदि नामत्वधातुत्वादिविशेषं मनसि निधायानुक्रियते 75 कश्चिच्छब्दस्तहि तत्र तद्विशेषकृतं कार्यमपि स्यादेव; यदि च न ___*प्रकृतिवदनुकरणम् ॥ 6 ॥ विशेषोऽनुक्रियतेऽपि तु शब्दत्वेन सामान्यधर्मेणानुक्रियते तदा ta0-अर्थभेदात् लोकेऽनुकार्यानुकरणयोभिन्नतयैव प्रतीतेः । तत्र विशेषनिमित्त कार्य न भवतीति लक्ष्य शास्त्रेऽनुकरणेऽनुकार्योद्देश्यककार्यार्थमवश्यं यत्नः कर्तव्यः, तदर्थ- / स्वत एव लाभेन नास्य न्यायस्यावश्यकत्वम् । स्याद्वादबलेनो मोम्म्म्म्म् तिवदनुकरणम् प्रतीतेः । तत्र विशेष नास्य न्यायस्यावश्य
Page #33
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 13 भयोः पक्षयोश्च संभव एव, अयमेवार्थः कश्चित् शब्दार्थानुकरणं भवति, तत्राऽप्यनेन न्यायेन 'जर' इत्यस्य जरावातिदेशात् । 40 शब्दानुकरणं चेल्यनुकरणस्य दैविध्यमाश्रित्य साधित्ः। तदा-एकदेशपदं चोपलक्षणं भूयोऽवयवविकाराभावस्य, तथा च शयश्च-यत्रानुकार्या-'नुकरणयोर्भेदविवक्षा तत्र शब्दः प्रकरणाद-यावताऽवयवचिकारेण तत्त्वं न विहन्यते तावदवयवविकारे नुकार्योऽर्थों यस्य तत् शब्दार्थम्, तच्च तदनुकरणमिति शब्दा- | सत्यपि नान्य्त्व्मित्य्र्थ्ः। तेन यथा प्र-निपूर्वस्य हन्तेः के 5र्थानुकरणम् ; यत्र तु तयोर्भेदविवक्षा तत्रानुकार्यरूपस्यार्थस्यानु- | "यमि-रमि0" [4. 2. 55.] इति सूत्रेण नलोपे सति करणस्वरूपे एवान्तर्हितत्वात् शब्द एवानुकरणमिति शब्दानु- प्रणिहत इति रूपमेतन्यायवलेन तत्र हनुरूपत्वस्यातिदेशाद् 45 करणम् । तथा च शब्दार्थानुकरणस्थले प्रकृतिकार्य भविष्यति, भवति, तथा प्रणितन्तीत्यादौ "गम-हन-जन." [1. 2.44.] न शब्दानुकरणस्थल इति ॥ 6 ॥ इत्यल्लोपे "हनो हो नः" [2. 1. 112.] इति प्रादेशे कृतेऽपि हनुरूपत्वातिदेशात् "नेमादापत0" [2. 3. 89.] त्म्न्न्य्व्त्*॥7॥ | इति नेनों णत्वं भवत्येव । न च धातूपसर्गयोः कार्यमन्तरङ्गमिति 10 सिक- "देवौ' इत्यादौ विभक्त्या सह सन्धिकार्ये कृते । न्यायेन पूर्वमेव नेर्णत्वे कृते पश्चात्साधनयोगे नानास्य न्याय-50 "तदन्तं पदम्" [1.1.20.1 इति पदत्वं न प्राप्नोति, | स्यावसर इति वाच्यम् , "णषमसत् परे0" [2.1.60.1 "प्रत्ययः प्रकृत्यादेः0" [7. 4. 115.1 इति परिभाषया इति वचनात् परे स्यादिविधौ च कर्तव्ये णत्वशास्त्रस्याप्रकृतेरेव तदन्तत्वं युक्तमिति प्रकृतेरिह विकृतत्वात् तस्य प्रकृति सत्त्वेनाप्रवृत्तेः । यत्र चार्धं तदधिकं वा विकृतं तत्र जातिस्वेनाश्रयितुमशक्यत्वात्, अतस्तत्र पदत्वसिद्ध्यर्थ न्यायमाह- व्यञ्जकभूयोऽवयवदर्शनाभावेन तत्त्वाप्रतीतो नास्य न्यायस्य 15 एकदेशविकृतमिति-एकदेशः समुदायस्यावयवः कश्चिद प्रसङ्ग स्तन्त्र तु स्थानिवद्भावेनैव निर्वाहः । अयं च न्यायः55 विकृतो यस्मिन् तदेकदेशविकृतम्, यनिष्ठविकारप्रतियोगी "सख्युरितोऽशावत्" [1.4.83.] इति सूत्रे 'इत' इत्यनेन एकदेश इति यावत् , यथा 'देवी' इत्यत्र स्यादिः 'औ' इति ज्ञाप्यते, तद्धि सखीशब्दखेत्वनिषेधार्थम्, एतन्यायाभावे च तदहिता प्रकृतिश्च 'देव' इति, तत्र चैकदेशो बिकृतः-विकारेण सखीशब्दस्य दीर्घत्वेनैत्वप्राप्तिरेव नेति तनिषेधार्थस्य तस्य सम्बद्धः, तत्र देविति वकारान्तनिष्ठविकारप्रतियोगी देवेत्यका वैयर्थ्य स्पष्टमेवेति तद्यर्थ सन्यायमिमं ज्ञापयति । वस्तुतस्तु 20 रान्तस्यैकदेशोऽकारः, तथा च यदेकदेशविकृतः, अर्थात् यदेक- | नात्र न्याये ज्ञापकापेक्षा अस्य लोकसिद्धत्वात् , भवति 60 देशप्रतियोगिकविकारविशिष्टो यो भवति स ततोऽन्यो न हि लोके च्छिन्नपुच्छे शुनि श्वत्वव्यवहारः स्वभावत एव, भवतीत्यर्थः । तथा च देवशब्दैकदेशाकारप्रतियोगिकविकार-तथैकदेशविकृतेऽपि तत्त्वव्यवहारो भविष्यत्येव, एवं च विशिष्टो देविति वान्तः सोऽकारान्तादन्यो न भवतीति तत्र लोकसिद्धेनानेन न्यायेन सखीशब्दस्यापि सखिशब्दत्वेन प्रकृतित्वं सिध्यति । न च * भूतपूर्वकस्तदुपचारः * इत्यनेन ! ग्रहणं स्यादिति 'इत' इत्यस्य सार्थक्यं स्पष्टमेव । लक्ष्या25 सिद्धिरिति नात्रैतन्यायावश्यकतेति वाच्यम् , तेन न्यायेन नुरोधाच्च क्वचिदस्यानाश्रयणमपि भवति, सूचितं चैतत् 65 समुदायवृत्तिधर्मस्य-धातुत्वादेः साम्प्रतिकाभावे सति भूतपूर्व "संख्याऽहर्दिवा." [5. 1. 102.] इति' सूत्रे लिपीस्याऽपि ग्रहणेन तदुपचारप्रवर्तकत्वात् , एतच्चान्यत्र विवेचयि- लिब्योरुभयोर्ग्रहणेन, तेन 'अभीयात्' इत्यत्र अभीत्युपसर्गस्य प्यते । न च 'अनन्यवत्' इत्यनेनान्यसादृश्यं निषिध्यते, न । 'ईयात्' इत्यनेन संधौ जाते "आशिषीणः"[ 4.3. 107.1 त्वन्यत्वमिति तत्रान्यत्वं स्यादेवेति वाच्यम् , यतोऽन्यसादृश्य- इति ह्रस्वो न भवति, अन्यथा 'अभू-ईयात्' इत्येकदेश30 स्यापि निषेधेऽन्यत्वाभावः सुतरामेघ सिध्यति, अत एव ! विकृते 'अम्' शब्दे एकदेश विकृतत्वेनोपसर्गत्वमादाय 70 विक्रतादप्यर्थबोधः सिध्यति, अन्यथा shkttaavcchedikaayaa| तत्प्रवृत्तिः स्यादात ॥ 7 ॥ दकारोत्तराकारोत्तरवकारोत्तराकाररूपाया आनुपूर्त्या अज्ञानात् *एकदेशविकृतमनन्यवत् ॥ 7 ॥ ततो बोधो न स्यात् । अत्र "वाता-'तीसार-पिशाचात् ta0-अत्र केचिद् विकृतपदं विसदृशपरं व्याचख्युः, तथा कश्वान्तः" [7. 2. 61.] इति सूत्रे 'atIsAra'zabdasya | च तेषां व्याख्यानम्-एकस्मिन् प्रदेशे वैसदृश्येनान्यत्वं न गण्यत 35 कृतोपसर्गदीर्घस्य ग्रहणेऽप्यकृतदीर्घस्यापि 'atisAra'zabdasya इत्यादि । तत्राम विचारः स्फुरति-विकृतपदं कथं विसदृशमित्यर्थं 75 ग्रहणात् तत्रापि 'अतिसारकी इति रूपं भवतीति केचित् । / बोधयेत् ? किचेह विसदृशत्वं खाभाविकं गृह्यते विकारकृतं वा? वस्तुतस्तु-जराशब्दस्य यथा टाविभक्तौ 'जरसा' इति रूपं नाद्यः-तथा सति 'सकृत , शकृत्' ityAdirUpANAMkhAbhAvikaikadeza"jarAyA जरस् वा" [2. 1.3.] इति जरसादेशे कृते विसदृशानामन्यत्वं न स्यात् ; विकारकृतमिति चेत् ? तर्हि विकाभवति तथा निर्जरशब्दस्यापि टाविभक्ती 'निर्जरसा' इति रूपं । रापनमित्यर्थ विहाय विसदृशमित्यर्थकरणे किं मूलम् ?, यच्चोक्तम्
Page #34
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | 'ननु विकृतमिति शब्दस्य विकारापन्नमिति व्याख्या प्राक्तन्यां साल्वसल्वयोरुभयो राष्ट्रवाचित्वेन साल्वशब्दविषये योऽयं नियमः न्यायवृत्तावस्ति सैव युष्माकमप्यत्र कर्तुं युक्ता, तत् कथं वैस- प्रदर्शितः स यदि सहवशब्दविषये न स्यात् तर्हि तस्मादेव शब्दादृश्येनेत्यूचे, उच्यते-विकारापन्नमिति व्याख्याने भूतपूर्व कन्यायेन दन्यत्राऽर्थे साल्वकप्रयोगस्याप्यापत्तौ वृथायं प्रयासः स्यादिति प्रकृतन्यायविषयस्य सर्वथाऽपहारात् प्रकृतन्यायो निर्विषय एव सूत्रसार्थक्याय सत्वशब्दविषयेऽप्ययं विभागः स्वीकार्य इति, तथा 5 स्यात्' इत्यादि, तदपि न मनोरमम्-किं व्याख्याभेदेन लक्ष्यच नायं सामान्यतोऽस्य न्यायस्य विषयः, किन्तु सूत्रारम्भ- 45 मपि भिद्यते ? उत लक्षणमात्रम् ? नाद्यः - लक्ष्यस्य लक्षणाननु- सामर्थ्यलब्ध इति नानेनान्यत्रैर्वविषये तत्प्रवृत्तिः शक्या कर्तुं सारित्वात्, लक्ष्याणि पूर्वस्थितान्यनुसृत्यैव हि लक्षणानि क्रियन्ते दीर्घोचारणवैयर्थ्यापातात् । किञ्च कच्छादिष्वपि साल्वशब्द सर्वैः, नहि पूर्व लक्षणं ततो लक्ष्यमिति, ततश्चास्य न्यायस्य यत्र एव पठ्यते इति सत्वशब्दस्य राष्ट्रवाचित्वमपि सन्दिग्धमेवेति वास्तविको विषयो निर्जर शब्दादिगत 'जर' शब्दादिस्तत्र किं भव- यदि केनचित् तस्यापि राष्ट्रवाचित्वं भ्रान्त्या प्रतिपन्नं स्यात् तहीं 10 द्रीत्या भूतपूर्वकन्यायस्य नावतारः ? अस्ति चेत् किमनेन तत्राप्ययं विभागो ज्ञेय इत्येतावन्मात्रमेव प्रकृतवृत्तिग्रन्थस्याभि - 50 व्याख्यानेन कृतं स्यात् । किञ्च अतिसार कीत्यस्य प्रकृतन्यायस्या - मतमित्यास्थेयमित्यलमत्रविषये बहुप्रपञ्चितेन । विकृतावयवनिसाधारणोदाहरणत्वं यदुक्तं तदपि न शोभनम् अत्र विकारकृत-बन्धनकार्ये तु नायं न्यायः प्रवर्त्तते, छिन्नपुच्छे शुनि पुच्छवत्त्वमेव वैसदृश्यं ग्राह्यमिति पूर्वमुपपादितत्वेन 'अतिसार' शब्दे । व्यवहारवद् विकृतावयवव्यवहारस्य दुरुपपादत्वात्, अयमाशयःविकारकृतं वैसदृश्यं नास्ति, नहि दीर्घस्य पूर्वं स्थितस्य हखो । एकदेशविकृतस्यानन्यत्वं तत्रैव भवति यत्र तस्य विकृतावयवस्यो15 विधीयते किन्तु हस्वस्यैव दीर्घो विधीयते पाक्षिक:, इति सूत्रे द्देश्यत्वेन ग्रहणं न स्यात्, नहि छिन्नपुच्छस्य शुनः श्वत्ववत् पुच्छ- 55 हस्वग्रहणे सति दीर्घे विकारकृत वैरादृश्ये सत्यपि तस्य ग्रहणमनेन । वत्त्वमपि कैश्चिद् व्यवह्रियते । तेन राजकीयमित्यादौ राज्ञो न्यायेन कल्पयितुं शक्यते, प्रकृते तु "वातातीसारपिशाचात् । नकारस्य ककारादेशे सति नान्तत्वाभावात् "अनोऽस्य " कश्चान्तः" [ 7. 2. 61.] इति सूत्रे दीर्घ एवातीसारशब्दे । [ 2.1.109. ] इत्यकारलोपो न । एवमतपरिमाणग्रहणेऽपि पठ्यते, तथा च नात्रानेन न्यायेन 'अभिसार' शब्दस्य ग्रहण- नायं न्याय: प्रवर्तते, अक्तपरिमाणं च परिच्छिन्न परिमाणम्, 20 मुचितम् तथा सति हि तस्य ग्रहणस्येष्टत्वे ह्रस्वमेव सूत्रे पठेत् । तेन संख्यात्वव्याप्यधर्मानयने परिमाणत्वव्याप्यधर्मानयने तद्ध- 60 दीर्घस्यानेन न्यायेन ग्रहीतुं शक्यतया मात्रालाघवात्, न च टितधर्मानयने च नास्य प्रवृत्तिः तेन शतत्व-शतमुद्राघटितमञ्जतथा पठितमिति तस्य ग्रहणं नाभिमतं सूत्रकृतामित्यनुमीयते । षात्वशेटकरवशेट कपरिमितधान्यघटितमञ्जूषात्वयोश्च नातिदेशः, वृत्तावपि तदनुदाहरणात्, अत एव " विवधवीवधाद्वा" [ 6. / तत्रापि पूर्वोक्ता छिन्नपुच्छे शुनि पुच्छात्त्वव्यवहाराभावमूलिका 4. 25.] इति सूत्रे उभयोरेव ग्रहणं कृतं दृश्यते, अन्यथैक- | युक्तिरेव मानम् । ध्वनितं चेदं "येन विधिस्तदन्तस्य " [ pA0 sU0 25 तरग्रहणेनानेन न्यायेनोभयोरपि ग्रहणे सिद्धे उभयोर्ग्रहणमनर्थकं । 1.1.72. ] इति सूत्रे भाष्यकैयटयोः, तथा हि-'अक' सहितानां 65 स्यात् यद्यपि तत्रापि विवधशब्दस्यैव ग्रहणे कृतेऽनेन न्यायेन सर्वादिशब्दानां सर्वनामादिसंज्ञाशास्त्रे ग्रहणं कृर्तव्यमिति विचार वीवधशब्दस्यापि ग्रहणं शक्यते कर्तुमिति व्यर्थमेवोभयोर्ग्रहणं प्रघट्टके - " तदेकदेशविज्ञानाद् वा सिद्धम् " तदेकदेशविज्ञानाद् तथापि तदपि वैकल्पिकरूपयोः शब्दान्तरत्वमेवेत्यस्य विनिगम वा सिद्धमेतत्, तदेकदेशभूतस्तद्रहणेन गृह्यते, तद्यथा - गङ्गा, कम् । तथा च 'अतिसारकी' इति नास्योदाहरणमिति युक्तमुत्प- यमुना, देवदत्तेति । अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गा30 श्यामः । एवमनित्यत्वफलप्रदर्शनावसरे यदुक्तं तैरेव - " ततश्च । यमुना ग्रहणेन गृह्यते, तथा देवदत्तास्थो गर्भो देवदत्ताग्रहणेन 70 यथा सूरस्य मर्त्तादिभ्यो यः" [ 7. 2. 159 ] इति स्वार्थिके गृह्यते, विषम उपन्यासः इह केचिच्छदा अक्तपरिमाणानाप्रत्यये सूर्य इति स्यात् तथा शूरस्य सूर्य इति न स्यात्" इति मर्थानां वाचका भवन्ति, य एते संख्या शब्दाः परिमाणशब्दाच, तदपि न मनोरममिति प्रतिभाति, सूर-शूरशब्दयोः सूर्यार्थत्वे पञ्च, सप्त इत्येकेनाप्यपाये न भवन्ति, 'द्रोणः, खारी, आढकम्' सत्यप्युभयोर्भिन्नप्रकृतिकतया विकारकृतवै सदृश्याभावात् परस्पर- | इति नैवाधिके भवन्ति न न्यूने, केचिद् यावदेव तद् भवति ताव35 ग्रहणप्रसस्यानेन न्यायेनोपपादयितुमशक्यत्वात् । यत्तु "सा- | देवाहुः, य एते जातिशब्दा गुणशब्दाश्च तैलं घृतमिति । 75 खार्यामपि भवन्ति, द्रोणेऽपि, शुक्लो नीलः कृष्ण इति, हिमवत्यापि भवतिवटकणिकामात्रेऽपि द्रव्ये । इमाश्चापि संज्ञाः [ सर्वनामव्ययादिसंज्ञाः ] अक्तपरिमाणानामर्थानां क्रियन्ते, ताः केनाधिकस्य स्युरिति । " एवं च परिच्छिन्नपरिमाणग्रहणे नैकदेशविकृतन्यायस्य प्रवृत्तिरिति भाष्यतात्पर्यमिति नागेशेन स्पष्टमुक्तं 80 | ल्वाद् गोयवाग्वपत्तौ" [ 6. 3. 54 ] इत्यत्रैकदेशविकृतस्यानन्यत्वात् सत्वशब्दोऽपि प्राय इत्युक्तम् इति ग्रन्थेनैतादृशविषये प्रकृतन्यायप्रवृत्तिरिति सूचितं, तदपि न चारु साल्वादिति सूत्रवृत्तौ साल्वशब्दविषये नियमं प्रदर्श्य 'अयं च विभागः 40 सत्वशब्दस्यादोरपि विज्ञेयः' इत्येतदुक्तम्, तस्यायमाशयः - | 14 !
Page #35
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । - तत्रैवोहयोते । नन्वेवमेतन्यायस्वीकारे "स्थानीवावार्णविधौ",. 4.33.] इति सूत्रस्थं बहुवचनं ज्ञापकं बोध्यम् , 40 7.4.109.] इति स्थानिवद्विधायकपरिभाषासूत्रस्य वैयर्थ्य- | तद्धि 'अष्टानाम्' इत्यत्र परत्वात् "वाऽष्टन AH स्यादौ" मेव, अनेनैवादेशरूपविकारे सत्यपि स्थानिबुद्धया कार्यस्य संभ-[1. 4. 53.] इत्यात्वे कृते नान्तत्वाभावात् भूतपूर्वनान्तवादिति चेत् ? न-यत्र त्वधं तदधिकं वा विकृतं तत्र जाति- ' त्वमादायापि संख्यावाचिशब्दादामो नाम्भावार्थ कृतम् , अस्य 5 व्यञ्जकभूयोऽवयवदर्शनाभावेन तत्त्वाप्रतीतौ कार्यसिद्यर्थ विकृत-न्यायस्य च जागरूकत्वे बहुवचनं विनापि भूतपूर्वोपचारे सिद्धे वर्णरूपावयवत्वप्रतीत्यर्थ च तस्यावश्यकत्वात् । अयभाशयः तद्वैयर्थं स्पष्टमेव, तथा च तेन बहुवचननिर्देशेनास्य न्यायस्य 45 यत्रार्घ तदधिकं वा विकृतं तत्राय न्यायो न प्रवर्तत इत्युपपादि क्वचिदौदासीन्यमयीत्यनुमीयत इति ॥ 8 ॥ तत्वेन तादृशस्थले वर्णभिन्नविकृतावयवत्वप्रतीतिरनेन न्यायेन कर्तु न शक्यत इति तदर्थ "स्थानीवा." [ 7.4.109 } इत्यादिसूत्र- *भूतपूर्वकस्तदुपचार* ॥ 8 ॥ 10 मावश्यकम् । *भूतपूर्वकस्तदुपचारः* इति न्यायश्च यत्रास्य त यत्त्वस्य न्यायस्य प्रण्यवधीदित्यत्र णत्वसिद्धिः फलन्यायस्य "स्थानीवा." [7. 4. 109.] इति सूत्रस्य च न : मित्युक्तं, तन्न शोभनम्, तत्र "स्थानीवावर्णविधौ" [7.4. प्रवृत्तिस्तत्र प्रवर्तत इति सर्वेषां विषयविभागो ज्ञेयः ॥ 7 ॥ 109.] इत्यनेन स्थानिवद्भावेनैव ग्तार्थ्त्वादेत्च्यायान्व्स्रात्। 50 न च स्थानीवेति परिभाषाद्वयमस्यैव न्यायस्य प्रपञ्च इति न *भूतपूर्वकस्तदुपचार:* ॥ 8 ॥ तयाऽस्यान्यथासिद्धिरिति वाच्यम् , अग्रेऽस्य विषयस्य विवेचयिसि0-पूर्व भूतो भूतपूर्वः, स इवेति भूतपूर्वकः, तदुप-ष्यमाणत्वात् , एवमत्र ज्ञापकत्वेन "ने dA0" [ 2. 3. 15 चारः तस्य-सम्प्रति विद्यमानस्यभूत पूर्वस्थानेप्र युज्यमानस्य, / 69.] इति सूत्रे वधेरपाठ इति यदुक्तं तदपि न चारु, नहि उपचारः-कार्यार्थ व्यवहारः, अथवा तस्य पूर्व प्रयुक्तस्य, स्थानिन आदेशाश्च सूत्रेषु पल्यन्ते । किञ्च तत्र बंधेरपाठात् कथं उपचारः-भूतपूर्वकः, यथा पूर्व भूतस्तथैव सम्प्रति तदभावे- न्यायो ज्ञापयितुं शक्यते ? ज्ञापनं तेन विनाऽनुफ्पनेन pramANa'yItyarthaH; कार्यप्रवृत्तिसमये तत्तन्निमित्तस्यासन्निधानेऽपि तत्त- सिद्धेन वस्तुना तस्याक्षेप एव, यथा दिवा भुखानस्य देवदत्तस्य द्वचनसामर्थ्यात् भूतपूर्वमपि तादृशधर्ममादाय तत् तत् कार्य । पीनत्वं रात्रिभोजनेन विनाऽनुपपद्यमानं रात्रिभोजनमाक्षिप20 प्रवर्तनीयमिति भावः । अयं च न्यायो यत्र "स्थानीवा" | तीति, नहि तथा वधेः पाठाभावानुपपत्तिः केनापि प्रमाणेन [7. 4. 108.] इत्यादिना प्रसिद्धातिदेशशास्त्रेण कथमपि । सिद्धा, सा च तदा सिद्धधेत यदि क्वचित् प्रण्यवधीदिति प्रयोगः 60 शास्त्रप्रवृत्तिनिमित्तभूतो धर्मो न लभ्यः, तेन च शास्त्रानर्थक्य- शास्त्रकृता कृतः स्यात् , सोऽपि च वधेर्णत्वविधायकसूत्रेऽपाठाशङ्का, तत्र शास्त्रारम्भसामर्थ्यादेव तथोपचारं करोतीति नात्र दनुपपद्यमानो भूतपूर्वकमुपचार कल्पयेत् स्वयमेव, न च तत्र ज्ञापकविशेषापेक्षा; तथापि यदि ज्ञापकापेक्षा स्यात् तर्हि पाठाभावस्य कल्पकतोचिता, पूर्वप्रदर्शितरीत्या च तस्यापि प्रयो25 "ऋदुदितः" [1.4.70,] इति पृथग्योग एवास्थ न्यायस्य गस्य नानुपपद्यमानत्वं बधेरादेशत्वात् । न च न बंधेरादेशत्व ज्ञापको बोध्य्ः। तथा हि-तत्र वत्तौ प्रथग्योगो भ्वादिष्यदासार्थ । मपि तु प्रकृत्यन्तरमेवेदं प्रत्ययविशेषप्रकृतित्वेन नियम्यते-वधिर्हि 65 इत्युक्तम्, न हि घुटि परे भ्वादिर्धातुः सम्भवति, धातोर्नाम- हिंसार्थकोऽन्यत्रोच्यते स एव तत्र प्रयोक्तव्यो न हन्तिरिति स्वाभावाद् घुटश्च नानो विधानात्, ततश्च भ्वादेरन्यथैव तात्पर्यादिति वाच्यम् , तर्हि भूतपूर्वन्यायास्याप्यप्रसरापत्तेः, वारणसम्भवे तदर्थ योगविभागस्यानावश्यकत्वम् , तथा च । तस्माद् वधेरादेशत्वमेव खीकार्य, तथैव च तत्र "i-कि-श्तिव् 30 सम्प्रति नाम्नोऽपि भूतपूर्वस्य भ्वादेरपि नोऽन्तो मा भूदित्येत- स्वरूपार्थे" [5.3. 132.] इति इरपि सिद्धयति । अथ दर्थकः पृथग्योग एतल्यायसरवमनुमापयति । *नानिष्टार्था । स्थानीवेत्यादयोऽस्यैव प्रपञ्च इति चेत् ? तासां परिभाषाणां प्रत्य-70 शास्त्रप्रवृत्तिः इति न्यायेन यत्रैतक्यायप्रवृत्ताविष्टं कार्य सम्प- क्षसिद्धतयाऽनुमानिकेनानेन न्यायेन गतार्थत्वाभावात् , न्याया द्यते तत्रैवाय न्यायः प्रवर्तते, यन्त्र चैतत्प्रवृत्याऽनिष्टसम्भावना । हि लोकशास्त्रव्यवहारादिभिरनुमीयन्त इत्यानुमानिकाः, स्थानी तत्र न प्रवर्तत इति न तदर्थमपि ज्ञापकापेक्षा, तेन 'विज्ञपय्य' | चेत्यादयश्च शास्त्रकृता स्वयमेवोक्ता इति प्रत्यक्षसिद्धाः, नहि 35 इत्यादौ "मारण-तोषण-निशाने ज्ञश्च" [4. 2. 30.] इति प्रत्यक्षसिद्धमानुमानिकेन बाधितुं shkyte। तथा च यत्रानयोः कृतबस्वस्य ज्ञपेभूतपूर्वज्ञापिरूपत्वोपचाराभावात् "लघो- परिभाषयोन प्रवृत्तिरस्ति च किमपि तादृशं वचनं येन भूतपूर्व-75 यपि" [4. 3. 86.] इत्यनेन लघूपान्त्यधातुलक्षणो ! धर्माश्रयणं विना न कार्य सिद्धयति तत्रैवास्य न्यायस्य विषय गेरय सिद्धः । एवं च न्यायस्वभावादेवानिष्टेऽथे औदासीन्य- इति स्वीकार्यमिति । पाणिनीयव्याकरणे च परिभाषेन्दुशेखराख्ये सिद्धावपि यदि ज्ञायकापेक्षा स्यात् तर्हि "संख्यानां आम्" | न्यायसंग्रहग्रन्थे नागेशोपाध्यायः *साम्प्रतिकाभावे भूतपूर्व
Page #36
--------------------------------------------------------------------------
________________ 16 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । गतिः* इति न्यायाकारः सूचित्ः। "नामि" [pA0 sU0 6. | इत्यमरकोशानुसारमोदनं सिद्धम पक्कमम] मुच्यते, यदि च 40 4, 3.1 इति सूत्रे भाष्येऽस्य न्यायस्योल्लेखः समुपलभ्यते, तत्र तत पक्वं कथं तत पक्तव्यमिति व्यवहियते । तथा च तत्र च केवलमेतदेव दृश्यते-'तत्र वचनाद्भूतपूर्वगति विज्ञास्यते' इति, भाविनि स्वरूप भूतवदपचारेणउदनशब्दप्रयोगः, तथैव भाविनि तावता च भूतपूर्वगतिरित्यतावदेव न्यायविधेयम् , साम्प्रतिका-.. पदेऽपि पदत्वव्यवहारः, एवं च नात्र ज्ञापकापेक्षा । अयं च 5 भाव इति तु स्वरूपकथनम् , साम्प्रतिकाभावे सत्येव तद्गतेरा भाविधर्मोपचारो लक्ष्यानुरोधादेवेति नानिष्टेऽर्थे भवति, श्रयणस्थावसरात् । तत्रास्य न्यायस्य उल्लेखप्रसङ्गश्चायमासीत्... नानिष्टार्था शास्त्रप्रवृत्तिः इति न्यायाञ्च, तथा च 'अपाठीद'45 "नामि" [पा. sU0 6. 4. 3.] इति हि स्वरान्तानां नानां इत्यादौ अटि भाविनि सति स्वरादित्वसंभावनायामपि पूर्व षष्ठी बहुवचने दीविधायकं सूत्रम्, यथा स्वमते "दी|ना स्वरादित्वोपचाराभावेन "व्यञ्जनादेर्वोपान्त्यस्यातः" [4. म्यतिसृचतसृषः" [ 1. 4. 48.] इति सूत्रम् । तत्रेद शङ्कितं 10 पूर्वपक्षिणा-'आमि इत्येवोच्यताम् , दीर्धे कृतेऽपि भूतपूर्वगत्या रपि स्वत एवं सिद्धेति न तदर्थमपि ज्ञापकापेक्षेति ॥ 9 ॥ | 3. 47.] इति वृद्धिः सिद्धा। तथा चानिष्टे viSaye'pravRtti"hasvApazca" [1.4.32.] इति नुट् [स्वमते नामादेशः] भविष्यति' इति, तत्र च बहु विचार्य अन्ते उत्तरसूत्रे "नोप- | *भाविनि भूतवदुपचार:* ॥ 9 ॥ 50 धायाः [pA0 sU0 6. 4.7.] इत्यत्रानुवृत्त्यर्थमावश्यकः सन ta0-अयं न्यायः संज्ञा विषय एव प्रवर्तते, लोकन्यवहारकारपाठः स्पष्टप्रतिपत्तये इहैव कृत इति समाहितम् । अनेन हि मूलकतया लोके संज्ञा विषय एव तथा व्यवहरणात् , उपपादयि15 सूत्रेण नकारान्तस्य शब्दस्योपान्त्यस्य नामिदी? विधीयते, स ष्यते चैत्द्प्रे। तथा च संज्ञाविषयकमेवोदाहरणं-रवणं तक्षणआमि चेत् विधास्यते तर्हि 'चर्मणाम्' इत्यादावपि भविष्यतीति मिति । अत्र ज्ञापकापेक्षा नेत्युक्तं वृत्ती, तेन कैश्चिदत्र यज्ज्ञातत्र मा भूदित्येतदर्थ नामि दीर्घविधानमावश्यकमिति । तथा च पकमुपन्यस्तं tdnaavshykm। किञ्च न तज्ज्ञापकं भवितुमर्हति, 55 तत्रत्य भाष्यस्थ संग्राहकं वार्तिकम्-"नामि दीर्घ आमि चेत तथा हि-तेषां प्रन्थः-निवेदकन्त्वस्य "रवर्णात्0" [2 3. स्यात् कृते दीर्घे न नुड् भवेत् वचनाद् यत्र तन्नास्ति, नोपधा 63.] इत्यनेन पदे एव णत्वविधानम् , तथा हि-णत्वं तावन्नृ20 याश्च चर्मणाम् ॥ इति । अनेन च स्थानीवेति परिभाषातोऽस्य । णामित्यादिपदेष्विव रवणादिनामन्यपि दृश्यते, "रघुवर्णात्." न्यायस्य विविक्तविषयत्वमपि सूचितं भ्व्ति। नहि देवशब्दस्य । / पत्य[2 3. 63.] इति सूत्रेण च पदे एव विहितम्, ततो ज्ञायते आमि दीर्धे कृते 'देवा-आम्' इति स्थिते स्थानिवद्भावेन तत्र नाम्नां णत्वे कर्तव्ये ऽएष न्यायोऽस्तीति धिया सूत्रे पदें इत्यु-60 ह्रस्वान्तत्वं संभवति, अत्र देवशब्दस्य स्थानित्वाभावात् , देव }क्तम्, इति । अत्रेदमुच्यते-'पदे' इति हि निमित्त-निमित्तिनोशब्दाकारस्य स्थानित्वेऽपि तस्येह नामकार्यित्वाभावात् , तथा च मिन्नपदस्थत्वव्यावृत्तये समुपादीयते, न च तत्प्रयोजनं 'पद25 नात्र स्थानिवद्भावविषय इति न्यायस्यास्यावश्यकता भ्व्तीति॥8॥ | ! इत्यस्याभावे सम्पद्यते इति तदर्थ सार्थक तत् कथमिदं ज्ञापयितुं प्रभवेत् , ज्ञापनं हि तेन विनाऽनुपरमानेन वस्तुना भवतीति *भाविनि भूतवदुपचार:* ॥ 9 ॥ प्रागपि प्रतिपादितम् । तथा च निमित्त-निमित्तिनोमिन्नपदस्थत्व-65 si0-भाविनि आगामिनि-अग्रेऽवश्य सम्पद्यमाने व्यावर्त्तकमिदं न रवणादिषु णत्व प्रवृत्ती बाधकं स्यात्, पदत्वधर्मे, भूतवत् सम्पन्नवत् , उपचारः व्यवहारः, स च कार्य- | वत्येव प्रवृत्तिरित्यंशे तात्पर्याभावात्, भवति चात्र पदसंज्ञायां निमित्तक एवेति भाविधर्मादिनिमित्तकमपि कार्य क्वचिल्लक्ष्या- सत्यामपि णत्वप्रवृत्तिखीकारे बाधकाभावः । कृत्प्रत्ययोत्पत्ति30 नुरोधाद् वचनसामर्थ्याच कार्यमित्यर्थः, यथा नृन्नामित्यादौ। मात्रेण तस्य नामत्वे सति स्यादौ सति च पश्चात् कार्यान्तरकरणे पदे "रवर्णावोण एकपदेऽनन्त्यस्य." [2. 3. 63.]] दोषाभावादिति नात्र तस्य न्यायस्याश्रयणीयता । लौकिकव्यव- 70 इत्यादिना पात्वं क्रियते, तथा रवण तक्षणमित्यादौ स्याद्युत्पत्तेः हारेण सिद्धे च तस्मिन् नामत्वादितः पूर्वमपि णत्वप्राप्तिरित्यन्यपूर्व पदत्वाभावेऽपि भाविपदवमाश्रित्य णत्वं क्रियत एव । पूर्व- देतत् । तथा चेदं ज्ञापकत्वकथनं चिन्त्यमेव ! पाणिनीयादितवे च न्यायवदस्यापि साम्प्रतिकाभावे एव प्रवृत्तिः, तथा च यत्र यो नेदृशो न्यायोऽवलम्बितः, न चायं न्यायः परिभाषेन्दुशेखरा35 धर्मः सम्प्रति नास्ति कार्यानुरोधात् सूत्रादिसार्थक्याय च ख्यन्यायसंग्रहे सङ्गृहीतः । यद्यपि भाष्यकृता क्वचिद् भाविन्याः तस्याश्रयणमावश्यकं तत्र भाविनोऽपि धर्मस्याश्रयणम् । अय- संज्ञायाः समाश्रयणं भवतीति प्रतिपादितम्-'इग्यणः सम्प्रसार-15 मपि न्यायो लोकसिद्ध एव, दृश्यते हि लोके ऽओदनं पचति । णम्" [pA0 sU0 1. 1. 45.] इति सूत्रे भाष्ये, तथापि न देवदत्तः' इत्यादिप्रयोगे भाविनो धर्मस्य भूतवदुपचारः, तत् तादृशन्यायवचनकल्पनापरं किन्तु लोकसिद्धविषयकथनमातथाहि-"भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री स दीदिविः" | त्रम्, तथा हि-तत्र भाष्येऽनेन सूत्रेण वाक्यस्य संज्ञा क्रियते?
Page #37
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । उत वर्णस्येति प्रश्ने वर्णस्य संज्ञेति सिद्धान्तपक्षे दूषणवार्तिकमिद- zlo0 5] इत्यादौ संख्याशब्दस्य बुद्धिवाचकत्वस्य दृष्टत्वात् । 40 मुक्तम्-'वर्णसंज्ञा cennivRttiH'iti, व्याख्यातं चेत्थम् - "वर्णसंज्ञा- | बुद्धिकर्तृत्वप्रतिपादकत्वेनैव च 'सांख्य शास्त्रस्य तच्छब्देन चेन्निर्वृत्तिने सिद्धयति व्यङः "सम्प्रसारणम्" [pA0 sU0 6. 1. | व्यपदेशः । समानां साम्यवताम् , साम्यं च संख्यया । तथा 13.] इति स एव तावदिह दुर्लभो यस्य संज्ञा क्रियते । अथापि । | च समसंख्यावतामुद्देशिनाम्, अनदेशः पश्चाद्ववाक्यार्थ5 कथंचिल्लभ्येत, केनासौ यणः स्थाने स्यात्, अनेन हासौ व्यवस्था- | कालिकः सम्बन्धः, यथासंख्यं संख्या-बोधक्रममनतिक्रम्य प्यते, तदितरेतराश्रयं भवति, इतरेतराश्रयाणि कार्याणि च न । भवतीति न्यायार्थः । संख्या-गणनमिति वा, तथा च यथा- 15 प्रकल्पन्ते" इति, अयमाशयः-'यणः इक् भवति' (यवराणां म्वत् । गणनं वाक्यार्थबोधकालिकः सम्बन्धो भवतीति वाऽर्थ्ः। संख्याभवति) इति वाक्यं न 'samprasAraNa'saMjJa, किन्तु तत्तत्स्थाने विधी- शब्दस्यैकत्वादौ रूढस्य तु नेह ग्रहणं तथा सति वाक्यार्थानु यमाना इकारोकार-ऋकारा एवं 'samprasAraNa'saMjJA भवन्ति' 'पपत्तेः । अत्रोद्देशिनोऽनुदेशिनश्च उच्चार्यमाणा उच्चार्यमाण10 इत्यर्थस्य समाश्रयणे "ध्यङः सम्प्रसारण पुत्रपत्योस्तत्पुरुषे प्रतिपाद्याश्च गृह्यन्ते । उद्देश्यनुदेशिशब्दौ पूर्वोच्चार्यमाण-पश्चा[pA0 sU0 6.1.13.] इत्यादिविधिसूत्रैः सम्प्रसारणसिद्धिर्न दुचार्यमाणपरौ न तूद्देश्यविधेयपरौ, तथा सति अनूद्यमानानां 50 स्यात् , यणः स्थाने विधीयमानत्वे सति तस्य सम्प्रसारणसंज्ञा । यथासंख्यमन्वयो न स्यात् । यथा "कर्तुर्जीव-पुरुषानश-वहः" स्यात् , संज्ञायां च सत्यां विधान स्यादिति परस्पराश्रयत्वात् , [5.4.69. ] इति सूत्रे जीव-पुरुषयोर्नश-वहोश्चानूद्यमान परस्पराश्रयं च कार्य न सम्पद्यत इति कार्यशब्दवादे सम्प्रसा- योरेव यथासंख्यं भवति, न तु विधीयमानेन तस्यैकत्वेन, यथा15 रणविधानमसम्भवि स्यादिति । ततः परमनेकानि समाधानि दत्त्वा । समाधानि दत्त्वा । संख्यान्वयासंभवात् । एतदुदाहरणं तु-"डे-डस्योर्या-'ऽतो" दूषयित्वा चान्ते इत्यमुक्तम्-"एवं तर्हि भाविनीयं संज्ञा विज्ञा- 1.4.6.1 इत्यादि, अन्न हि पूर्व द्वन्द्वसाधुत्वाय 'डे-डस 55 स्यते, तद्यथा-कश्चित् कंचित्तन्तुवायमाह-अस्य सूत्रस्य शाटकं समुदायस्य 'याऽसमुदायेन सहान्वयबोधविवक्षा भवति, वय' इति, स पश्यति-'यदि शाटकः, न वातव्यः, अथ वातव्यो पश्चाल्लक्ष्यसंस्कारकवाक्यार्थबोधकाले डेर्यकारेण डसेराता च न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम् , भाविनी खल्वस्य । सम्बन्ध एतन्यायकृतः, अन्यथा इतरेतरयोगनिर्दिष्टतया प्रत्ये20 संज्ञाऽभिप्रेता । स मन्ये वातव्यो यस्मिन्नुते 'शाकट' इत्येतद् भव- कमादेशद्वयापत्तिः । समानामिति किम् ? "नमस्-पुरसो तीति । एवमिहापि स यणः स्थाने भवति यस्याभिनिवृत्तस्य 'संप्र- | गतेः क-ख-प- फिरः सः" [2. 3. 1.] अन्न नमस्-पुरसो.60 sAraNa'mityeSA संज्ञा भविष्यतीति अयमाशयः-नित्यशब्दवादे तुक-खाद्यैः सह समानवचननिर्देशेऽपि वस्तुनः समसंख्यत्वायत्र यणः स्थाने इक् प्रयुक्तो दृश्यते तत्र 'samprasAraNa'zabdena व्यव- ! भावेन समत्वाभावान यथासंख्यम् , संख्या चेह वचनरूपा हारः कार्य इत्याश्रयणे नान्योन्याश्रयः । कार्यशब्दवादेऽपि सूत्र- | गणनारूपा च गृह्यते, इत्युभयथा साम्य एव समत्वव्यवहारा25 शाटकन्यायेन भाविनी संज्ञामाश्रित्य व्यवहारः कार्यः, यथा- दिह वचनेन साम्येऽपि गणनया साम्याभावात् ; एवं "तो मु-मो 'अस्य सूत्रस्य शाटकं वय' इति तन्तुवायं प्रति कथिते वाक्ये व्यञ्जने स्वौ"1.3. 15.] मु-मयोरनुस्वारा-नुनासिक-65 यस्मिन्नुते सति 'शाटक' इत्येषा संज्ञा भवतीति विज्ञायते, तथा- त्वाभ्यां संख्यासाम्येऽपि वचनसाम्याभावाम यथासंख्यं किन्तु त्रापि यस्य यणः स्थाने विधीयमानस्य संप्रसारणसंज्ञा भवि- पर्यायेण द्वयोरेव सर्वत्र विधानम् । ज्ञापकं त्वस्य "च-ट-ते ध्यति स विधेय इत्येवं विधिप्रदेशेषु भाविसंज्ञायाः समाश्रयण- | सद्वितीये" [1.3.7.] इति गुरुसूत्रकरणम्, अन्यथा 30 मिति । अनेन च भाष्यसन्दर्भण संज्ञानिमित्तके कार्ये क्वचिद्भा- | "च-छ-2-3-त-थे" इति लघुभूतमेव सूत्रं कुर्यात् , तदकृत्वा बिनी संज्ञामादायापि व्यवहारो भवति लोकवदिति विज्ञ्याय्ते। गुरुसत्रकरणं ज्ञापयति-यदिह विधेयानां श-ष-सानां त्रित्वेन 70 तथा च भाविनि भूतवदुपचार इति न्यायोऽपि संज्ञा विषय एव पडिः सह यथासंख्यमन्वयो न स्यादिति य एव सूत्रे प्रयोक्तव्यो नान्यत्रेति 'अपाठीत्' इत्यादी व्यानादित्वं स्वरादित्वं निर्दिष्टाः तेच त्रयो यथायथै स्वकीयेन द्वितीयेन सह पर्यावा न संक्षेति न तद्विषयेऽस्य प्रवृत्तिसंभावनेति नानित्यत्वकल्प येण स्वोद्देश्यकमादेशमनुभवन्ति, तथा चैतन्यायस्य सत्ताऽनेन 35 नाऽवश्यकीति विज्ञेयमिति ॥ 9 ॥ गुरुसूत्रकरणेनानुभूयते । लक्ष्यानुसारं च क्वचिद् वचनसाम्या भावेऽपि गणनामात्रसाम्येन न्यायोऽयं प्रवर्तते, यथा-"भुज-75 यथासंख्यमनुदेश: समानाम्* ॥ 10 ॥ पत्यादिभ्यः कर्मा-'पादाने" [5. 3. 128.] इत्यत्र, भत्र si0-सम्यक् ख्यान-संख्या, बुद्धिः, ज्ञ्यान्मित्य्र्थ्ः। न च हि वचनवैषम्येऽपि गणनासाम्येन भजादिभ्यः कर्मणि पत्यासंख्याशब्दस्य बुद्धौ न प्रयोग इति वाच्यम्, "यत् सांख्यैः दिभ्योऽपादाने इति यथासंख्यमन्वयो भवति । क्वचिञ्चोभय. प्राप्यते स्थानं तद् योगैरपि गम्यते [ भगवद्गीता a0 5, / सत्वेऽपि नास्य प्रवत्तिः, यथा "पूर्वा-'वरा-उधरेभ्योऽसस्तास्तो 3 न्यायसमु0
Page #38
--------------------------------------------------------------------------
________________ 18 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । AAPPPRPATTPAPAMPARAruipmarwa na- raininearereaminenera raamrrrrrrr पुरवधश्चैषाम्"7.2.115.] इत्यत्र, अन हि "दिक्-मित्रादिपदानामर्था जयेत्यादिपदार्थः सम्बध्यन्ते तथा शास्त्रेऽपि 40 शब्दाद् दिग्-देश-कालेषु प्रथमा-पञ्चमी-ससम्याः" [7. 2. स्थानाख्यलौकिकप्रमाणादेव ऋमिकान्वये सिद्धेऽयं न्यायो नाव113.] इति सूत्रादनुवर्तमानैर्दिग-देश-कालैः सह गणन- | श्यकः, तथापि "डेङस्योर्याऽऽतौ' [1. 4. 6. ] इत्यादिसूत्रेषु वचनसाम्येऽपि पूर्वा-'वरा-'धराणां न यथासंख्यमिति ॥ 10 ॥ समासनिर्देशे साहिये द्वन्द्वविधानादुभयोः सहैवैकत्रान्वयः स्यादित्यप्राप्तऋमिकान्वयविधानार्थमस्य न्यायस्यावश्यकत्वमिति 5* यथासंख्यमनुदेशः समानाम् * ॥ 10 ॥ ज्ञेयम् ; किञ्च "इवर्णादेरखे स्वरे यवरलम्" [ 1. 2. 21.] 45 ta0-अनुपूर्वकदिशधातोः पश्चाद्भवनमर्थः, उत्पूर्वकदिश्- इत्यादौ यत्रोदेशिनां न साक्षाश्चारणं किन्तु शब्दान्तरराख्यानं धातोः सिद्धज्ञानमर्थः, एवं प्रतिनिपूर्वकदिश्धातोरपूर्वज्ञानमर्थः, ! तत्र सूत्रे स्थानस्याश्रुतत्वात् स्थानाख्यप्रमाणस्याप्रवृत्तावप्राप्तततश्च करणे घनि-अनुदेशोद्देशप्रतिनिर्देशशब्दानां सिद्धिः । तथा , क्रमान्वयबोधार्थ चास्य न्यायस्यावश्यकत्वम् । अयं च न्यायो च न्याये अनुदेशपदेनोपस्थितिः पश्चाद्भववाक्यार्थबोधविषयीभू- | धर्मसाम्य एव प्रवर्तते न व्यक्तिसाम्ये, व्यक्तीनामानन्त्येन 10 ताकासाभास्यसम्बन्ध उच्य्ते। समानामिति चावतते, एकत्रानु- | तत्साम्यस्य दुरुपपादत्वात् ॥ 50 योगित्वमपरत्र प्रतियोगित्वं च षष्ठ्यर्थः । समानामित्यस्य तुल्य पाणिनीयतात्रे सूत्ररूपेणायं न्यायः पठितः, तच्च सूत्रमष्टासंख्यावतामित्यर्थः । यथासंख्यमित्यस्य संख्याकर्मकातिक्रमण- ध्याय्याः प्रथमाध्यायस्य तृतीये पादे दशमम्, तत्रापि महाभाष्ये कर्तृत्वाभाववानित्यर्थः । तथा च तुल्यसंख्याप्रतियोगिकस्तुल्यसं- लौकिकस्थानप्रमाणेनास्य गतार्थत्वमाशङ्कय संज्ञया समासेन च ख्यानुयोगिकश्चाकाङ्क्षाभास्यसम्बन्धः संख्याकर्मकातिक्रमणकर्तृ- | यत्रोच्यते तदर्थमिदमिति समाहितम् , तथा हि-"किमर्थं पुनरिद15 स्वाभाववान् भवतीति वाक्यार्थः । अत्र पक्षे संख्या कमः, क्रमश्चा- ! मुच्यते' इत्याक्षेपभाष्यम् , तस्याशयः-सूत्रं विनापि लोकसिद्ध-55 पेक्षाबुद्धिविशेषविषयता, आकाङ्खाभास्यसम्बन्ध सङ्ख्याकर्मकाति- | स्थानाख्यप्रमाणेनैव "शत्रु मित्रं विपत्तिं च जय रञ्जय भन्जय" क्रमणकर्तृत्वं च स्वप्रतियोगिवृत्त्यपेक्षाबुद्धि विशेषविषयताविजाती-| इतिक्त् सिद्धिरस्तीति नावश्यकता सूत्रस्येति, तत्र समाधानवार्तियापेक्षाबुद्धिविषयतावदनुयोगिकत्वम् ,तदभावश्च स्वप्रतियोगिवृत्त्य- कम्-"संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य, तत्र यथासंख्यपेक्षावुद्धिविशेषविषयतासजातीयापेक्षाबुद्धिविशेषविषयतावदनुयो- | वचनं नियमार्थम्" इति, तद्भाध्यम्-"संज्ञया समासैश्च निर्देशाः 20 गिक्रत्वम् , साजात्यं च स्वनिरूपकापेक्षाबुद्धिनिष्ठजनकतानिरूपि- क्रियन्ते, संज्ञया तावत्-परस्मैपदानां पालतुमुस्थलतुसणल्वमाः" 60 तजन्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नजन्यतानिरूपितज- 'इति, पा. सू. 3. 4. 82.] समासैः "तूदीशलातुरवर्मतीनकतावच्छेदकत्वम् , खवृत्ति-स्वनिरूपकापेक्षाबुद्धीयैकत्वनिष्ठप्रका- | कूचवाराड्-ठक्-छण-ढब्-यकः" {pA0 sU0 4.3. 94.] रतानिरूपितैकत्वविशिष्टत्वावच्छिन्नधर्मितात्व-स्ववृत्ति-स्वनिरूप- | इति, समाससंज्ञानिर्देशादेतस्मात् कारणात् सर्वप्रसङ्गः, सर्वस्योकापेक्षावुद्धीयैकत्वनिष्ठप्रकारतानिरूपितैकत्वावच्छिन्नधर्मितात्वैत- | देशस्य सर्वोऽनुदेशः प्राप्नोति, इष्यते च यथासंख्यं स्यादिति, दन्यतरवत्त्वम्-एतदुभयधर्माभ्याम् , यथा "कजीवपुरुषान्नश- | तच्चान्तरेण यत्नं न सिद्धयतीति तत्र यथासंख्यवचनं नियमा-65 वहः" [5.4. 69.] इत्यादौ तुल्यसंख्यावत्-जीवपुरुषप्रतियो- | र्थम् , एवमर्थमिदमुच्यते" इति कैयटेनेत्थं प्रदीपितम्-"परस्मैगिकः, तुल्यसंख्यावत् नशवहानुयोगिकश्च य आकाङ्क्षाभास्याव्य-, पदानां गलतुस्" [पा. सू. 3. 4. 82.] इत्यत्र संज्ञया सर्वे वहितोत्तरत्वादिः सम्बन्धः,तत्र म्वप्रतियोगिजीववृत्त्यपेक्षाबुद्धिविशे- युगपत् प्रत्याय्यन्ते इति नास्ति पाठक्रमाद् व्यवस्था, लोकेऽप्यजाषविषयतासजातीयापेक्षावुद्धिविशेषविषयतावन्नशनुयोगिकत्वम्, विधनी देवदत्त-यज्ञदत्तौ इति समासनिर्देशे नास्ति क्रमनियमः, एवं स्वप्रतियोगिपुरुषवृत्ति-अपेक्षावुद्धिविशेषविषयतासजातीयापे- | द्वन्द्वेऽनेकावयवात्मकः समुदायः एकेनैव शब्देन प्रत्याय्यते इति 70 क्षाबुद्धिविशेषविषयतावद्वहनुयोगिकत्वमिति संख्याकर्मकातिक्रमण- कुतः क्रमनियमः स्यात् ?" इति । "यद्यपि संज्ञा प्रत्येक पर्याकर्तृत्वाभावः । संख्याकर्मकातिक्रमणकर्तृत्वं च स्वप्रतियोगिजीव-तेति न संज्ञाकृतं युगपत् प्रत्यायनं, किन्त्वेकशेषप्रमाणबललभ्यं वृत्त्यपेक्षाबुद्धिविशेष विषयता विजातीयापेक्षाबुद्धिविशेषविषयताव- तत् 'ब्राह्मणानामर्धपाद्याचमनीयानीतिवत् , तत्र ब्राह्मणत्रित्वे दनुयोगिकत्वम् , ननिष्ठापेक्षाबुद्धिविशेषविषयताया जीवनिष्ठा-'पि नार्यादीनां क्रमनियमः, तथापि संज्ञाया नवकसाधारण्य1.पेक्षाबुद्धिविशेषविषयतासजातीयत्वात् बहुनिष्ठापेक्षाबुद्धिविशेष- ' मेव तत्र मूलमिति संज्ञानिर्देशादित्युक्तम्" इति च नागेशेन वि-13 विषयतायाश्च जीवनिष्ठापेक्षाबुद्धिविशेषविषयताविजातीयत्वाच्च । तम् । तत्र चैतावत् सारम्-संज्ञया विधीयमानेषु कार्येषु सर्वेषां साजात्यलक्षणसमन्वयश्चान्यत्रप्रदर्शितरीत्योहनीय इति नेह प्रत- ' संशिनां युगपदेवोपस्थितो तैः सह क्रमान्वयः स्थानाख्यप्रमाणे. न्यते । यद्यपि स्थानिताख्यलौकिकप्रमाणेन यथा "शत्रु मित्रं नासिद्ध इति तदर्थ, समासस्थले च समासावयवानां समुदायोविपत्तिं च जय रजय भञ्जय" इत्यादौ स्थानानुसार क्रमेण शत्रु- / एसजनतया समुदायस्यैव पदान्तरार्थनान्वयात् तत्राऽपि स्थाना
Page #39
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । ख्यप्रमाणस्य न प्रसर इति तत्र यथासंख्यमन्वयनियमार्थमिदं प्रदर्शन वार्तिकम् - "अर्थतश्वेल्ललुटोर्नन्द्यरोहण सिन्धुतक्षशिलादिषु सूत्रमिति ॥ दोषः" इति, तद्भाष्यम् - "अर्थतश्चेल्ललुटोर्नन्द्यरीहण सिन्धुतक्षशिलादिषु दोषो भवति, "स्यतासी ऌलुटोः " [ pA0 sU0 3. 1. 33. ] स्यतासी द्वौ, ललुटोरित्यस्य त्रयोऽर्थाः, वैषम्यात् संख्यातानुदेशो न प्राप्नोति । "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" 45 [ pA0 sU0 3.1.134. ] इति नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः, वैषम्यात् संख्यातानुदेशो न प्राप्नोति । "अरीहणादयः " [ pA0 sU0 42.80 ] पठिताः बहवः, बुलादयः सप्तदश, वैषम्यात् संख्यातानुदेशो न प्राप्नोति । "सिन्धुतक्षशिलादिभ्योऽणनौ" [pA0 sU0 4. 3.93 ] सिन्धुतक्षशिलादयो बहवः, 50 अणञौ द्वौ, वैषम्यात् संख्यातानुदेशो न प्राप्नोति" इति। अस्यायमाशयः - गृह्यमाण [ उच्चार्यमाण ] शब्दार्थभूतानां संख्यया साम्यं विवक्षितमित्यर्थो विज्ञायते चेत् तदा यत्र गणेन निर्देशः क्रियते तत्र तदर्थभूता बहवो भवन्ति, प्रत्ययाश्च न तावन्त इति संख्यातानुदेशो न प्राप्नोति यथा "भौरिक्याद्यैषुकार्यादेर्विध- 5 भक्तम्" [ 6.2. 68.] भौरिक्यादयो बहवः, इषुकार्यादयश्च बहवः प्रत्ययौ द्वाविति संख्यातानुदेशो न प्राप्नोतीत्युभयोः पक्षयोर्दोष इति, इत्थमुभयोः पक्षयोर्दोषान् प्रदर्श्य शब्दतः साम्यं स्वीकृत्य तस्मिन् पक्षे प्रसक्तान् दोषान् "स्थानेऽन्तरतमः " [ pA0 sU0 11.50 ] इति सूत्रेण [ "आसन्नः " 74. 120.60 / अथ 'समानाम्' इत्यस्य साम्यवतामित्यर्थः, तत्र साम्यं शब्दतो ग्राह्यमर्थतो वेति निर्णयाय - " किं पुनः शब्दतः साम्ये 5 संख्यातादेशो भवत्याहोस्विदर्थंतः" इत्येवं विचाराधिकरणमा रब्धम्, तदाशयश्च कैयटेनेत्थं प्रकटितः- "यद्यप्यर्थे शब्दस्य गुणभावादर्थत एव साम्यं न्याय्यं तथापि शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा-भ्रमरशब्दस्य द्विरेफत्वात् द्विरेफी भ्रमर इति, तथा द्वयक्षरं मसिं, द्वयक्षरमस्थि, तस्माच्छन्दतोऽपि साम्यम - ! 10 त्राशङ्कितम्", तस्यायमाशयः -- यद्यप्यर्थप्रत्यायनार्थमेव शब्दः प्रयुज्यत इति शब्दस्य गुणत्वमर्थस्य प्राधान्यमित्यर्थत एव साम्यं ग्राह्यमिति नास्ति संदेह इति न विचारारम्भावश्यकता, तथापि वाच्यवाचकयोरभेदोपचारात् शब्दधर्मेणाप्यर्थस्य व्यवहारो लोके भ्रमरादिपदार्थे द्विरेफवत्त्वादिव्यवहारविधया क्रियत एवेति शब्द15 स्यापि तत्र प्राधान्यदर्शनादस्ति शङ्का [5. 3. 1 ] इति, शब्दतः साम्यविवक्षापक्षे चायमर्थः - शब्दतः संख्यया समानां योऽनुदेशः पश्वाद्भव उच्चार्यमाणेन सम्बन्धः स यथासंख्यमिति, तथा च संज्ञया निर्दिष्टानां प्रतिनिर्दिष्टेन सह न शब्दतः साम्यं भवति, संज्ञाया एकरूपत्वात् तेषां चानेकत्वादिति तत्र दोषः 20 स्यादित्याह - उभयोः पक्षयोर्दोष गुणी विवेचयन् भाष्यकृत् । तथा च शब्दसाम्यपक्षदूषणवार्तिकम् - "संख्या साम्यं शब्दतवेण्णला- | इति परिभाषासूत्रेणेत्यर्थः ] परिजहार । ततश्च यत्र यथासंख्यमदयः परस्मैपदाना, डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः " निष्टं तत्र कुत्रचिदुपायान्तरमपि च प्रक्रियानुसारं प्रदर्श्य इति [ तद्भाष्यम्,] अगमको निर्देशोऽनिर्देशः, "परस्मैपदानां । स्वरितत्वप्रतिज्ञया " खरितेनाधिकारः " [ pA0 sU0 1.3. णलतुसुस्थलतुसणल्वमाः" [pA0 sU0 3.4.82 ] इति पलादयो 11.] इत्यग्रिमसूत्रस्थस्खरितेनेति पदमनुवर्त्य नवासमानयोग25 बहवः, 'परस्मैपदाना' मित्येकः शब्दः, वैषम्यात् संख्यातानुदेशो । वचनादिति वार्त्तिकेन च समाहितम्, एकस्मिन् योगे उच्चारिता- 65 न प्राप्नोति । डारौरसः प्रथमस्य "लुटः प्रथमस्य डारौरसः" नामेव यथासंख्यं भवति, न त्वन्यत्रोच्चारितानामित्यर्थत्वेन तस्य [ pA0 sU0 2.4.85.] डारौरसो बहवः प्रथमस्येत्येकः शब्दः, वार्त्तिकस्य सर्वदोषाः परिहृताः । तस्यायमाशयः - अनुदेश उच्चावैषम्यात् संख्यातानुदेशो न प्राप्नोति । "एचोऽय वायावः" [pA0 रणम्, योगान्तरे तु शब्दस्योच्चारणेऽपि अत्र तस्यानुमानमेवेति sU0 6.1.78.] अयवायावो बहवः, एच इत्येकः शब्दः, वैषम्यात् नानुदेशप्रा सिरिति न्यायसिद्धैव तत्रास्य न्यायस्याप्रवृत्तिरिति स्वमते 30 संख्यातानुदेशो न प्राप्नोतीति । अयमाशयः - परस्मैपदशब्देन चानिष्टस्थलेऽप्रवृत्तयेऽस्यानित्यत्वमेवाश्रीयते, तदपि समानयोग- 70 परोक्षास्थानिका नव त्यादय आदेशा उपस्थाप्यन्ते इति तेषां पठितानामेत्र यथासंख्यमिति स्वीकारेणैव सिद्धम्, तथाहि - 'दिग्देशनवानां गलादिभिर्नवभिः सह साम्यमर्थत एवास्ति, न तु कालेषु' इति हि पदं "पूर्वापराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् " शब्दतः, इति शब्दतः साम्यस्य ग्रहणे संख्यातानुदेशो न [ 7.2.115. ] इति सूत्रे न पठितमपि तु "दिक्शब्दाद् प्राप्नोति । एवम्-लुटः [ श्वस्तन्याः ] प्रथमपुरुषस्य स्थाने विधी दिग्देशकालेषु प्रथमा पञ्चमी - सप्तम्याः" [ 7.2.113.] इति 35 यमानाः डारौरसः [ ता-तारौ तारसः ] बहवः प्रथमस्येत्येकः सूत्रादेवानुवृत्तमिति तेन सह न यथासंख्यं भविष्यतीति ॥ 10 ॥ 75 शब्द इति संख्यातानुदेशो न प्राप्नोति । एवम् एचोऽयवायावः [ pA0 sU0 6.1.78 ] इति सूत्रे अयवायावश्चत्वारः, एच इत्येकं पदमिति शब्दतः साम्याभावात् संख्यातानुदेशो न प्राप्नोतीति शब्दतः साम्याश्रयणं न युक्तमिति । अथास्त्वर्थतः साम्य । *विवक्षातः कारकाणि ॥ 11 ॥ si0 - 'विवक्षातः' इत्यत्र तस्प्रत्ययस्था निन्याः पञ्चम्याः प्रयोज्यत्वमर्थः कारकत्वं च क्रियायां जनकत्वेनान्वयित्वम्, 40 मिति चेत् ? अत्रापि पक्षे दूषणसद्भावात् तथाहि तत्र दूषण । तद्वन्ति च यद्यपि पदानि न भवन्ति, पदानां शब्द रूपत्वेन क्रिया 19
Page #40
--------------------------------------------------------------------------
________________ 20 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । जनकत्वासंभवात्, तथापि स्वार्थद्वारा क्रियाजनकत्वं तेषामिति पदमपि कारकं निगद्यते । वस्तुतस्तु इह शास्त्रे स्यादिविभक्तिसमुदाय एव कारकत्वव्यवहारो दृश्यते तासां कारकत्वनिमित्तकत्वात्, तथा च तानि कारकाणि कारकविभक्तयः, विवक्षा5 प्रयोज्यानि, इत्यर्थः, विवक्षा च वक्तुरिच्छा । तथा च वक्ता यत्राकार केस्पि कारकत्वं विवक्षति तदकारकमपि कारकं भवति, कारकान्तरमपि कारकान्तरतां गच्छति, कारकत्वं न वा लभते इति न्यायार्थः पर्यवस्यति । कारकविशेषाणां लक्षणानि नियतानि तानि च न परस्परं व्यभिचरन्तीति न हेत्वादेः कदाचि 10 दपि कारकत्वं ( कर्तृत्वं ) प्रामोति, विवक्षायाः कारकत्वप्रयोजकस्वाङ्गीकारे च हेतोरपि कर्तृत्वं विवक्ष्यते चेत् तदा भवति स कर्तापि, यथा- 'भिक्षा वासयति भिक्षुकं ग्रामें' इति, अत्र हि भिक्षावास हेतुभूताऽपि विवक्षावशात् कर्तृत्वं प्राप्ता, हेतोश्च व्यापारशून्यत्वेन कारकत्वं नास्त्येव तदभावाच्च तत्र कर्तृत्व15 मप्राप्तमेव विवक्षावशादेव [ कर्तृत्वं ] भवति भिक्षाया वासं प्रति कारकत्वे सति तु 'भिक्षयोषितः' इति प्रयोगे "कारकं कृता" [ 3. 1. 68. ] इति समासः स्यात् । एवं कारकस्यापि कारकत्वेनाविवक्षायां सम्बन्धमात्रबोधिका षष्ठयेव भवति, यथा- माषाणामभीयादिति । कचिच्च कारकान्तरं कारकान्त20 रतां गच्छति, यथा-'ओदनः पच्यते स्वयमेव' इति, अन्न कर्मकारकमपि ओदनो विवक्षावशात् कर्तृतां यातः; तथा असिरिछनत्ति' इति, अत्र करणस्यासेः कर्तृत्वविवक्षा । "स्मृत्यर्थदयेशः" [ 2. 2. 11. ] इत्यस्य वृत्तिकृता नियमार्थत्वोपवर्णनेन ज्ञापितोऽयं न्यायः । तथा हि-तत्र सूत्रे वृत्तिः 25 "ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषषष्ठी सिद्धैव तत् किमनेन ? सत्यम्, किन्तु "षष्ठ्ययत्नाच्छेषे [ 3. 1. 76. ] इत्ययत्रजे शेषे षष्ठ्याः समासो वक्ष्यते, ततो मातुः स्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्राच्छेषो विधीयते, नियमार्थं च" इति, नियम प्रकारचेत्थं वर्णितः - एषां 30 धातूनां कर्मैव शेषत्वेन विवक्ष्यते न कारकान्तरमिति तथा चास्य न्यायस्यासवे सूत्रं विना पाक्षिककर्मत्वस्यासिद्ध्या सूत्रस्य नियमार्थत्वं न संघटेत इति तस्य विध्यर्भवमेव स्यादिति मात्रा स्मृतमित्यादावपि कर्तृत्वाद्यविवक्षा स्यादिति तत्रापि षष्ठी स्यात् । अनेन च न्यायेन संभवत्कारकत्ववत एव कारकविशेष35 त्वेन विवक्षाविवक्षा वा क्रियते, न त्वपूर्वं कारकत्वं तत्रो त्पाद्यते, अतश्च षध्या वाच्यस्य सम्बन्धस्य न कारकत्वेन विवक्षेति बहूनामिदं वस्त्रमित्यादौ कारकत्वविवक्षाभावेन । "बह्वल्पार्थात् कारकादिष्टानिष्टे शस्" [7 2 150 ] इति प्रासू प्रत्ययो न भवति, विवेचितं चैतदन्यत्र ॥ 11 ॥ | | / | * विवक्षातः कारकाणि ॥ 11 ॥ * 40 ta0 - नायं न्यायः पाणिनीये तन्त्रे न्यायत्वेन सङ्गृहीतः, किन्तु क्रियते च तदनुकूलो व्यवहारः सर्वत्र, भाष्यकृता च "कार के" भाष्यकारादिव्यवहारबलादयमर्थः स्वतः सिद्ध एवेति प्रतीयते, [ pA0 sU0 1.4.23.] इति सूत्रं व्याचक्षाणेन कारकाणां विवक्षाधीनत्वमिति सूचितम् । पाणिनीयतो हि अपादानादीनां 45 तत्तत्संज्ञाभिः सह कारकसंज्ञापि विधीयत इत्याश्रीयते, तथा च सर्वत्रापादानादिविधायकसूत्रेष्वस्य सूत्रस्य " कारके" इत्यस्याधिकारो भवति, तथा च कारकसंज्ञं सदपादानसंज्ञमित्यर्थो भवति । अत्र च सूत्रे प्रथमार्थे सप्तमी निर्दिष्टा, तथा च संज्ञाधिकारत्वमस्येति सिद्धान्तः, तस्यैव स्फोरणाय प्रसङ्गेन कारकाणां 50 विवक्षाधीनत्वं सूचितम् । तथा हि-कारकशब्दार्थनिर्णयमधिकृत्य शङ्कते - "किमिदं 'कार के' ? [ भाष्यम् ] इति, अयमाशयः - इह सूत्रे विधेयानिर्देशेन 'कारके' इति सप्तम्यन्तपदस्य स्वार्थत्वा संभवादयमधिकार एव स्यात्, तत्र सप्तमीनिर्देशान्न संज्ञाधिकारत्वसंभवः, संज्ञाया भाव्यमानत्वाद् भाव्यमाने च प्रथमा निर्देशस्य 55 न्याय्यत्वात् । अथ विशेषत्वेन कारकपदमधिक्रियत इत्याख्यायते तर्हि कारकसंज्ञारहितस्यापि कारकत्वं प्राप्नोति तादृशस्थले च कर्मादिषधिस्यैव कारकत्वेन ग्रहणं दृश्यते कारकत्वं च क्वचिदहेतुत्वेन नटस्यात्र कारकत्वम्, किन्तु तस्य कारक संज्ञाभावान्न तत्र 60 न्यत्रापि दृश्यते, यथा नटस्य गाथां शृणोतीति, अस्ति क्रिया कारकत्वव्यवहारः । उक्तशङ्कायां समाधानमाह-"संज्ञा निर्देशः" इति प्रथमायाः स्थाने सप्तमीं विधाय संज्ञानिर्देश एवायं कृत विना वचनं सप्तम्यन्तस्यास्य 'संज्ञाधिकारत्वं न विज्ञास्यतैति इति भावः । पुनरनुयोगभाष्यम् - " किं वक्तव्यमेतत् ?" इति, वक्तव्यं संज्ञाधिकारोऽयमित्यनुयोगः । समाधानभाष्यम् " नहि, 65 कथमनुच्यमानं गंस्यते ?, इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दा स्तैर्निदेशाः क्रियन्ते, या वा एता कृत्रिमाः 'टि' 'घु' 'भा' दिसंज्ञाः, न चायं लोके धुवादीनां प्रतीतपदार्थकः शब्दः, न खत्वपि कृत्रिमसंज्ञाः, अन्यत्राविधानात्, संज्ञाधिकारश्रायम् तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः 70 संज्ञायाः ? इति । अयमाशयः - इह व्याकरणशास्त्रे लोकप्रसिद्धैरपत्यसमूहादिशब्दैर्व्यवहारो दृश्यते कृत्रिमैश्च 'टि' 'घु' 'भ' आदिशब्दैः । कारकशब्दश्च धुवादीनाम् [ अपादानसंज्ञोदेश्यभूतानाम् ] लोके न प्रसिद्धो वाचकः, न वा शास्त्रे कारकमिति कृत्रिमा संज्ञाकृता, अस्ति चात्र संज्ञाधिकारेऽस्य पाठ इति शास्त्रे 75 लोके च प्रसिद्ध्यभावात् भूतविभक्त्यनुपपत्त्या भाव्यमानविभक्तेः प्रथमायाः स्थाने सप्तमीकृतेति मत्वा संज्ञानिर्देश एवायम स्वीकार्यमिति, तत्राक्षेपवार्तिकम् - " कारक इति संज्ञानिर्देशश्चेत् संज्ञिनो निर्देशः" इति, तद्भाष्यम् - 'कारक इति संज्ञानिर्देशश्चेत्
Page #41
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । संशिनोऽपि निर्देशः कर्तव्यः, साधक निवर्त के कारकसंशं भवतीति अकथितशब्दः, अप्राधान्यं च प्रधानभिन्नत्वमेव, न तु वर्जितवक्तव्यम्" इति, अयमाशयः यद्यपि "अपायेऽवधिरपादानम्" | प्राधान्यकत्वम्, प्रधानत्वसंभावनावत्यपि लोकेऽप्रधानशब्दप्रयो[2. 2. 29.] इत्यादौ संज्ञिनोऽवध्यादयो निर्दिश्यन्त एव । गात् । अत्र चेप्सिततमत्वात् पन्थाः प्रधानं, न पुत्रो नापि तथापि क्रियाहेतुत्वेन विशिष्टोऽवधिः संज्ञी वक्तव्य इति; तथा ब्राह्मण इति, अकथितशब्दस्याप्रधानत्वपरत्वे ब्राह्मणस्याप्यकथि5 च यत् क्रियायाः साधकमवभ्यादि तत् कारकसंझं सदपादनसंज्ञ तत्वेन कर्मत्वं प्राप्नोति कारकसंज्ञाया vishissttvissytvaabhaave| एव- 45 भवतीति फलति । अन्यथानुपपत्तिप्रदर्शनकार्तिकम्-इतरथा माक्षेपान्तरमायाह-"अपादानं च वृक्षस्य पर्ण पतति" इति, ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य" इति, तद्भा- | तद्भाष्यम्-"अपादानसंज्ञा च प्राप्नोति, क? वृक्षस्य पर्ण पतति" ध्यम्-इतरथा ह्यनिष्टं प्रसज्येत, अकारकस्याप्यपादानसंज्ञा प्रस- | इति । अयमाशयः-पूर्वोक्त ग्रामस्य समीपादागच्छतीत्यत्र समीप ज्येत, क ? प्रामस्य समीपादागच्छति" इति । अयमाशयः- | स्थावधेः सत्त्वाद् ग्रामस्यापादानसंज्ञाऽभावेऽपि वृक्षस्य पर्ण पत10 क्रियायां साधकं कारक सदपादान संशं भवतीत्यनुक्ताववधिः । तीत्यत्रान्यस्याक्धेरभावाद् वृक्षस्यापादानसंज्ञा स्यादेवेति । एत-50 कारकसंज्ञमपादानसंज्ञं च भवतीत्यर्थों लभ्यते, तथा च यथा त्समाधानवार्तिकम् - "न वाऽपायस्याविवक्षितत्वात्" इति, तद्भायो वृक्षशाखायाः पतति वृक्षादप्यसौ पततीति, तथा यो ग्राम- ध्यम्-"न वा एष दोषः, किं कारणम् ? अपायस्याविवक्षितत्वात्, समीपादागच्छति प्रामादप्यसावागच्छतीति प्रामस्याप्यपायावधि- | नानापायो विवक्षितः, किं तर्हि ? सम्बन्धः, यदा चापायो विव त्वेनापादानत्वं स्यात् ; क्रियासाधकमित्युक्ती चागमेन निवर्तक- | क्षितो भवति, भवति तदापादानसंज्ञा, तद्यथा-वृक्षात् पर्ण पत15 स्वाभावादेव न दोषः, ग्रामस्य समीपविशेषणत्वेनासाधकत्या- तीति । सम्बन्धस्तु तदा न विवक्षितो भवति, न ज्ञायते कङ्कस्य 55 दिति । आक्षेपप्रतिक्षेपभाष्यम्-"नैष दोषः, नात्र ग्रामोऽपाय- वा कुररस्य वा" इति । अयमाशयः - वृक्षस्य पर्ण पततीत्यनेन युक्तः, किं तर्हि ? समीपम् , यदा च ग्रामोऽपाययुक्तो भवति, वाक्ये वृक्षसम्बन्धित्वमेव पर्णे विवक्षितं, न तु वृक्षस्यापायावधिभवति तदापादानसंज्ञा, तद्यथा-ग्रामादागच्छतीति" इति । अत्र त्वम्, यदा चावधित्वं विवक्ष्यते तदाऽपादानसंज्ञा भवत्येवेति कैयटः "समीपविशेषणत्वेनोपादानादेव ग्रामस्यापाययोगो । नात्र दोष इति । एवं सति ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्य20 नास्ति, स हि संश्लेषपूर्वकः, संश्लेषश्च सन्नसन् वा बुद्धया । त्रोक्त दोषं पुनः स्मारयति [भाष्ये ]-"अयं तर्हि दोषः-कर्म-60 कल्प्यते, स च ग्रामसमीपस्यैव विवक्षितो न ग्रामस्येत्यर्थः । संज्ञाप्रसङ्गश्चाकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति" इति । ग्रामात् सभीपादिति चोक्त वस्त्वन्तरापेक्ष ग्रामस्यैव सामीप्य आक्षेपबाधकभाष्यम्-"नैष दोषः, महतीयं संज्ञा क्रियते 'कारक' प्रतीयते, न तु प्रामापेक्षमस्य सामीप्यम्" इति । तत आक्षेपा- | इति, संज्ञा च नाम यतो न लघीयः; कुत एतत् ? लघ्वर्थ हि न्तरवार्तिकम्-"कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थान संज्ञाकरणम्, तत्र महत्याः संज्ञायाः करणे एतत् प्रयोजनमू25 पृच्छतीति" इति। तद्भाष्यम्-कर्मसंज्ञा च प्राप्नोत्यकथितस्य, व? | अन्वर्था संज्ञा यथा विज्ञायेत-करोतीति कारकम्" इति। अय-65 ब्राह्मणस्य पुत्रं पन्थानं पृच्छत्तीति । आक्षेपबाधकभाष्यम्-"नैष । माशयः-अन्वर्था हि संज्ञा महती संज्ञोच्यते, संज्ञायाः संक्षेपेण दोषः, अयमकथितशब्दोऽस्त्येवासंकीर्तिते वर्तते, तद्यथा-कश्चित् । कथनमेव प्रयोजन मिति 'टि-घु-म' आदिसंज्ञावत् लघ्वी काचित् कञ्चित् संचक्ष्याह-असावत्राकथितः-असंकीर्तित इति गम्यते" संज्ञा कृता स्यात्, सा च न कृतेति कारकमिति महासंज्ञाकरणाइति । अयमाशयः-ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीस्यत्राकारकस्या- दनुमीयते यत्-क्रियानिवर्तकत्वरूपविशेषयुक्ता अवध्यादयः 30 कथितत्वेन [पाणिनीयेऽप्रधानकर्मणो ह्यकथितत्वं समाश्रित्य । संज्ञित्वेन निर्दिष्टा इति । तथा च ब्राह्मणस्य क्रियानिवर्तकत्वरूप-70 "अकथितं च" [पा. सू. 1.4.51.1 इत्यनेन कर्मसंज्ञा । कारकत्वाभावेन न कर्मत्वमिति । इत्थं कारकाधिकारस्य संज्ञाविधीयते] कर्मसंज्ञा स्यात्, इति शङ्का, तत्राकथितशब्दस्या- | धिकारत्वं संसाधितम्, कारकपदस्य क्रियासाधकपरत्वमिति च संकीर्तितपरत्वेनासंकीर्तितत्वं च वर्जितत्वं, वर्जनं च प्रसक्तस्य महासंज्ञया साधितम्, एतेन च प्रबन्धेन कारकाणां विवक्षा सजातीयस्यैव भवतीति कारकस्यैव कर्मसंज्ञा भवति, न तु । धीनत्वमित्यपि स्पष्टमेव प्रतिपादितम्, इतोऽग्रे च प्रतिकारक 35 ब्राह्मणस्य पुत्र प्रतिविशेषणस्येति न दोष इत्युत्तरम् । पुनराक्षेप- क्रियाकर्तृत्वं कथमिति शोभनतया प्रदर्शितं, तच्चान्ततः कार-75 साधकभाष्यम्-"अस्त्यप्राधान्ये वर्तते, तद्यथा-'अकथितोऽसौ काणां विवक्षाधीनत्वमित्यर्थपर्यवसाय्येव भवतीति तावानेवांशो ग्रामे, अकथितोऽसौ नगरे' इत्युच्यते यो यत्राप्रधानो भवति, विलिख्यते । सर्वत्रापि कारके यथाकथञ्चित् कर्तृत्वं विद्यत एवेति तद्यदा अप्रधानेऽकथितशब्दो वर्तते तदैष दोषः "कर्मसंज्ञाप्रस- | प्रदर्शिते सर्वस्यापि कर्तृसंज्ञा कुतो नेत्याशङ्कायां समाधानवार्ति नोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति" इति । अयमा- | कम्-"न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनं, वचना40 शयः-'अयमत्र प्रामेऽकथित इति लौकिकप्रयोगेणाप्राधान्यवाची । श्रया च संज्ञा" इति, तद्भाष्यम्-"म वा एष दोषः, किं कार-80
Page #42
--------------------------------------------------------------------------
________________ 22 न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः । णम् ? स्वतन्त्रपरतत्रत्वात् , सर्वत्रैवात्र खातव्यं पारतयं च । अत्र कैयटः--"सर्वेषां कारकाणां साध्यत्वेन साधारणी किया, विवक्षितम् ,तयोः पर्यायेण वचनम् ,तयोः खातच्य-पारतव्ययोः । ततश्च सर्वेषां तस्यां कर्तृत्वम्, अवान्तरव्यापारविवक्षायां तु कर. पर्यायेण वचनं भविष्यति, तद्यथा-बलाहकाद् विद्योतते विद्युत्, | णादिरूपत्वम् , यथा मात्रापित्रोरपत्योत्पादने कर्तृत्वम् , भेदविवबलाहके विद्योतते, बलाहको विद्योतत इति" इति, सर्वत्र कारके । क्षायां तु असमस्यामियमस्माजनयतीत्यधिकरणत्वमपादानत्वं च 5 खातव्य-पारतध्ययोर्विवक्षाधीनं कर्तृत्वादि, तदधीनाश्च विभक्तयः । व्यवतिष्ठते । कर्तृसंज्ञा तु करणत्वाद्यवस्थायां न भवति "खतन्त्रः 45 यथा-निःसरणाङ्के विद्योतने दुतेर्वाच्ये पृथग्भावे च विवक्षिते कर्ता" [2. 2. 2.] इत्यत्र कारकत्वादेव स्वातब्ये लब्धे पुनः बलाहकाद् विद्योतते विद्युदिति; स्थित्यङ्गे द्योतने द्युतेर्वृत्तौ 'वला- ! खतनश्रुतिनियमार्था, तेन स्वतः स्वातथ्यमेव यस्य कर्तृसंज्ञा हके विद्योतते' इति, बलाहके स्थित्वा ज्योतीरूपा विद्युद् विद्यो- | तस्य, न तु पारतश्यसहितस्वातत्र्ययुक्तस्य, कारकसंज्ञा तु वस्तु तते इत्यर्थात् ; विद्युतो बलाहकस्य चाभेदविवक्षायां बलाहको स्थित्या विद्यमानमनुद्भूतत्वेना विवक्षितमपि स्वातथ्यमाश्रित्य कर10 विद्योतत इति प्रयोगः । एवमेव स्थालीस्थे यत्ने कथ्यमाने स्थाली । णादीनां विधानसामर्थ्यात् प्रवर्तते । यत्र च शक्तीनां निमित्त-50 स्वतन्त्रेति स्थाली पचतीति प्रयोगः, कर्तस्थे यत्ने कथ्यमाने च । निमित्तिवद्भावेन युगपद्विवक्षा तत्र संज्ञानां विप्रतिषेध उच्यते. स्थाली परतन्त्रेति स्थायां पचतीति प्रयोग इति । अत्राक्षेप । यथा-धनुषा विध्यतीति, विनापायविवक्षया धनुषः साधकतमत्वभाष्यम्-"ननु च भोः कर्तृस्थेऽपि यत्ने कथ्यमाने स्थालीसम्भा भावात् संज्ञाद्वयप्रसङ्गे परत्वात् करणसंज्ञा । असिश्छिनत्तीति वनकियां धारणक्रियां च करोति, तत्रासौ स्वतन्त्रा, क्वेदानीं सत्येव साधकतमत्वे स्वातन्यस्य विवक्षितत्वात् परत्वात् कर्तृसंज्ञा, तदा तु तैक्ष्ण्याधीनं करणत्वम्, तैक्ष्ण्यादीनां तु कर्तृत्वविवक्षाया-55 15 परतन्त्रा स्यात्" इति । अत्र समाधानभाष्यम्-"एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा, व्यवाये स्वतन्त्रा, तद्यथा मात्मनः करणत्वम् , तैक्ष्ण्यमेव हि विवक्षावशाद् द्वेधाऽवामात्यानी राज्ञा सह समवाये पारतभ्यम्, व्यवाये स्वातत्र्यम्" तिष्ठते कर्तृत्वेन करणत्वेन च । वस्तुस्थित्या त्वेक एवार्थात्मेति कर्तृत्वं करणत्वस्य बाधकमुच्यते" इति । एतेन प्रदर्शितेन इति । अयमाशयः-धात्वथोनाश्रयायाः स्थाल्याः प्रधानधात्व भाष्य-कैयटग्रन्थेन कारकाणां विवक्षाधीनत्वं न्यायतः प्राप्तमिति र्थाश्रयेण समवाये पारतच्यमिति तत्र देवदत्तः स्थाल्यां पचतीति । 20 प्रयोगः, प्रधानविरहे च स्थाल्या एवं धात्वर्थाश्रयत्वमिति तत्र । / न तत्र वचनावश्यकतेति प्रतीयते । खमते चास्यैवार्थस्य संक्षे-60 पतः प्रतिपादनाय न्यायोऽयं समाश्रीयते । एवं च विवक्षाया तस्याः प्राधान्येन स्थाली पचतीति प्रयोग इति । अत्र शङ्कते- ! अपि वस्तुस्वभावमूलत्वादेव सम्बन्धे कारकत्वविवक्षा न भवति. "किं पुनः प्रधानम्" इति, सामग्रीतः कार्योत्पादे सर्वेषां तत्र । कारकविभक्तिभिः सम्बन्धार्थस्य बोधयितुमशक्यत्वात् , सम्बसमानत्वान कस्यचित् प्राधान्यं प्रतीयत इति प्रश्नाश्रयः । समाधानभाष्यम्-"कर्ता, कथं पुनर्जायते कर्ता प्रधान मिति, यत् सर्वेषु न्धस्य च कारकत्वायोग्यत्वादिति तत्र कारकत्वविवक्षाभावार्थ 25 साधनेषु सन्निहितेषु कर्ता प्रवर्तयिता भवति" इति । अत्र कैयटः न्यायस्य व्यभिचारित्वाश्रयणमकिञ्चित्करमेव, विवक्षायां वक्तु: 65 "तदधीनप्रवृत्तित्वात् करणादीनां तस्य च प्रागन्यतः शक्ति प्राधान्येन तत्र न्यायस्य खातच्याभावादित्यास्तां विस्तरः ॥ 11 ॥ लाभात्, प्रतिनिध्यदर्शनात्, करणाभावेऽपि 'आस्ते, शेते' इत्यादी केवलस्य कर्तुदर्शनात् कर्तृरहितानां करणादीनामदर्श *अपेक्षातोऽधिकारः ॥ 12 ॥ नात् प्राधान्यं कर्तुरित्यर्थः" इति। अत्राक्षेपभाष्यम्-"ननु च si0-अपेक्षणमपेक्षा आकाङ्क्षा, तस्या इति पञ्चम्यर्थे तस, 30 मोः प्रधानेनापि वै समवाये स्थाल्या अनेनार्थाऽधिकरण कारक- पञ्चम्याचेह ज्ञापकत्वमर्थः । अधिकरणमधिकार इति भावमिति, नहि कारकमित्यनेनाधिकरणत्वमुक्तम. अधिकरणमिति । साधनोऽधिकारशब्दः, अधिक्रियत इति वाधिकार इति कर्म-70 वा कारकत्वम्, उभौ चान्योन्यविशेषको भक्तः, कथम्? एक- साधनोऽपि भवितुमर्हति । लोके नियोगः प्रेरणं तद्विषयीभूतं द्रव्यसमवायित्वात् , तद्यथा-'गायों देवदत्त' इति, नहि गार्ग्य । कार्य वाधिकारशब्देनोच्यते स तत्राधिकृतः, तत्र कार्ये विनि इत्यनेन देवदत्तत्वमुक्तम् , देवदत्त इत्यनेन वा गाठत्वम् , उभौ युक्त इत्यर्थः, तत् तेनाधिकृतम्, विनियोगवशादधिष्ठित33 चान्योन्यविशेषको भवत एकद्रव्यसमवायित्वात्" इति । अस्या- | मित्यर्थः, इत्युभयथाऽधिकारशब्दस्य प्रयोगदर्शनात् । तत्र यमाशयः-प्रधानेन का सह प्रयोगेऽपि स्थाल्या अधिकरणत्व. | शब्दस्य द्विविध कार्यम्-अर्थबोधः स्वरूपबोधो वा, तत्रार्थ-75 सिद्धये कारकत्वमभिप्रेतम. कारकत्वं च क्रियाप्रवर्तकत्वमेवेति । बोधस्य वचनान्तरेणानपेक्षितत्वाद द्वितीये स्वरूपबोधरूपे तस्यापि कर्तृत्वमावश्यकम्, अन्यथाऽधिकरण कारकमिति । पर्यवसानमिति वचनान्तरेणाकाशितस्य पदस्य योगे योगे समुविशेषणविशेष्यभावो न स्यादिति । अथ समाधानभाष्यम्-"एवं पस्थानमधिकारशब्दार्थः फलति । तच्चोपस्थान प्राय उत्तर40 तर्हि सामान्यभूता क्रिया वर्तते, तस्या निर्वर्त के कारकम्" इति । योगेष्वेव भवति, क्वचित् पूर्वयोगेऽपि लक्ष्यानुरोधादपकर्ष
Page #43
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । रूपोऽधिकारो भवति । तथा च वचनान्तरापेक्षाज्ञाप्योऽधि- / यनान्तरेण लभ्यत्वमिति सूच्यते । अपेक्षावशादेव च मध्ये कार:-उत्तस्त्र समुपस्थानमिति न्यायार्थः । एवं चाधिकारस्य ! विशेषातिदेशाद् विच्छिन्नोऽप्यधिकारोऽग्रेऽपेक्षितश्चेत् तर्हि ज्ञापकापेक्षा न भवति, लक्ष्यानुसारिभिर्वचनैराकान्तित्वमा- प्रवर्तत एव । अधिकारस्यैव विषयत्वादेवाधिकारविषये मण्डूत्रेणापेक्षितं पदमधिकृतं विज्ञायत इति भाव्ः। तत्रापेक्षया कलुतिभ्यायोऽपि स्वीक्रियते, अयमाशयः-अधिकारस्य द्वयी 45 प्रवृत्तिवदनपेक्षया निवृत्तिरपि स्वतः सिद्धा भवतीति न तदर्थ- | गति:-धाराप्रवाहन्यायेन मण्डूकप्लुतिन्यायेन च, यत्रावि. मपि ज्ञापकाद्यपेक्षेति सूचयितुमेवायं न्यायः प्रवृत्तः, यथा-! च्छिन्न एवाधिकारो यथाऽपेक्षं प्रवर्तते परत्र निवर्तते च तत्र "णषमसत् परेस्यादिविधौ च." [2.1.60.] इति सूत्रस्थं धाराप्रवाहगतिराश्रीयते, यत्र च मध्ये विच्छिद्य पुनः प्रत्रासत् परे इति पदं "रात् सः" [2.1. 90.] इति सूत्र- तेते तत्र मण्डूकगतिः । तत्र धाराप्रवाहानुवृत्तिः प्रसिद्वैव, पर्यन्तमेवाधिक्रियते, न तत ऊर्ध्वम् , 'स्यादिविधौ' इति च मण्डूकप्लुतानुवृत्तिश्च यथा-"धातोरिवर्ण" [2. 1.50.]50 10 "नोर्यादिभ्यः" [2. 1. 99.] इति यावदित्येषोऽर्थोऽनेन इत्यतोऽनुवर्तमानो धातोरित्यधिकारो "भ्रश्नोः" [2. 1. न्यायेन ज्ञापकं विनाऽपि साधितः । एतत्यायज्ञापकं तु- | 53.] इत्यादिसूत्रत्रये विशेषातिदेशसद्भावादसम्बद्धोऽपि "समानानां तेन दीर्घः" [1. 2. 1.] इति सूत्रस्थं समा- "योऽनेकस्वरस्य" [2. 1. 56.] इत्यत्रापेक्षातः पुनरनुनानामिति पदम् , समानानामिति पदे हि "हस्वा-'ऽपश्च" | वृत्तः । इत्थं चानेनैव न्यायेनेदृशस्थलस्यापि निर्वाहे विशेषा [1. 4. 32.] इति सूत्रेणामो नाम् विहितः, "हस्वापश्च" | तिदिष्टो विधिः प्रकृताधिकारं न बाधते इति न्यायान्तर-55 15[1. 4. 32.] इति सूत्रे चामोनामिति न श्रूयत इति कथं । स्वीकारेन किमपि फ्ल्म्। केचित्तु "धातोरिवर्ण." [2. तेन तस्य स्थाने तस्य विधानं स्यात् 'आमो नाम्' इति पद-!1.50.] इत्यतो धातोरित्यस्यानुवृत्तिः धाराप्रवाहन्यायेनैव द्वयं च "आमो नाम् वा" [1. 4. 31.] इति पूर्वसूत्रे चलति, मध्ये च सूत्रत्रयेऽसम्भवादसम्बध्यमानोऽप्यविच्छिन्न एव पठितम् , ततश्च तदधिकारं विना तत्सम्बन्ध इह सूत्रे , एवेति न मण्डूकलुतिरत्रेत्याहुः, तन्मते च मण्डूकप्लुतेरुदाहरण हिस्वापश्चैत्यन्त्र] दुर्लभः, तदसम्बन्धे च समानानामिति । यथा-"अनवर्गात् स्वरे वोऽसन्" [1.2.40.] इति 60 20 निर्देशोऽनुपपन्न इति तं विनाऽनुपपद्यमानः स पूर्वसूत्रस्थ- सूत्रस्थोऽसन्नित्यधिकारः "ऐउवर्णस्यान्तेऽनुनासिकोऽनी. पदानामपेक्षावशादधिकार इत्यर्थकमिमं न्यायमाक्षिपत्येव, दादेः" [1. 2.31.] इति सूत्रं मध्ये लङ्कयित्वा "तृतीतदुपपादकान्तरस्यानुपलम्भात् ; एतच्चानुवृत्तौ ज्ञापकम् । / यस्य पञ्चमे" [1. 3. 1.] "प्रत्यये च" [1. 3. 2.] निवृत्तौ तु-"ऐदौत् सन्ध्यक्षरैः" [1. 2. 12.] इति सूत्रे ' इति सूत्रयोर्गत इति तेन 'ककुम्मण्डलम्, अम्मयः' इत्यादौ सन्ध्यक्षरैरिति पदमेव ज्ञापकम् , अन हि उपसर्गसम्बन्धि- समासाम्तर्वतिविभक्त्या "नामसिदरच्यञ्जने"[1.1.21.] 65 भिन्नस्याकारस्यैव विधानम् "ऋत्यारुपसर्गस्य"1.2. 9.1: इत्यनेन च क्रमात् पदसंज्ञासत्त्वे पदान्तस्यापि मस्यासत्वात् इत्यतोऽनुवर्तमानस्य 'उपसर्गस्य' इत्यस्य पदस्य निवृत्ति विना "तो मु-maH0" [1.3.14.] इत्यनुस्वारा-'नुनासिकौ न न सिध्यति, न च तन्निवृत्तौ किमपि ज्ञापकान्तरमुपलभ्यते, भवतः । एतच्चावश्यमेव स्वीकार्य यदुभयत्रपक्षे [धाराप्रवाहे ततश्चापेक्षाभावादेव निवृत्तिरिति कल्प्यते; तथा चैतन्यायस्य मण्डकप्तौ च अपेक्षात एवाधिकार इति नैतन्याय विना प्रवृत्ति निवृत्योरुभयोरपेक्षाप्रयोज्यत्वबोधकत्वं सुसम्पन्नम् । तयोः सिद्धिरिति ॥ 12 ॥ 70 30 अयं च न्यायोऽपेक्षामाश्रित्यैव प्रवर्तत इति यत्र निरपेक्षा- बोधकं किञ्चिलिङ्गं भवति तत्र स्वभावत एव न प्रवर्तते, य्था। * अपेक्स्सातोऽधिकार्ः॥ 12 ॥ * "प्रत्यये च" [1.3.2.] इत्यत्र चकारोऽनुवर्तमानवा- ta0-सूत्राणि हि यथासम्भवमल्पाक्षराणि विधीयन्ते, "अल्पाग्रहणस्य स्वस्मिन् विषये निवृत्तिबोधक इति तत्र निवृत्तोऽपि । क्षरमसन्दिग्धम्" इत्यादिना सूत्रस्य लक्षितत्वेनाल्पाक्षरत्वस्य वाशब्द उत्तरत्रानुवर्तते, तन्मूलक एव चकारस्योत्तरत्र वा: तत्र गुणत्वात् , किन्तु असंदिग्धत्व-सारवत्त्व-विश्वतोमुखत्वानां 35 ग्रहणनिवृत्यर्थत्वव्यवहारो वृत्तौ कृतः, तत्र हि विनाऽपि सिद्धयर्थं तत्र पदान्तराणामपेक्षा भवत्येव, तत्रैकप्रकरणपठिताना 75 चकारं पूर्वसूत्रस्थपदयोस्तत्रानुवृत्तानां 'वा' 'पदान्ते' 'अनु-, सूत्राणां मध्ये तत्प्रकरणसामान्यार्थसूचक पदमेकत्रैव पठ्यते, नासिक' इति पदानामनुवृत्तिसिद्धौ क्रियमाणश्चकारः किमपि । आकासावशाच तस्य प्रतियोगमुपस्थितिर्भवति स एव चाधिकारवैलक्षण्यं सूचयति, तच्च स्वघटितयोगस्य नित्यत्वमेव, एवं च शब्देन प्रयुज्यते; लोकेऽपि प्रथमे वाक्ये समुपात्तं पदमाकाङ्क्षावाग्रहणनिवृत्यर्थत्वेन क्रियमाणश्चकारो वाग्रहणस्याधिकारत्वं वशादग्रिमवाक्येष्वपि सम्बन्ध्यत एव, यथा अत्र विद्यालये 10 सूचयति, तत्फलं चोत्तरत्रानुवृत्तिरेव । तथा चानेन चकार- देवेन्द्रः पठति, महेन्द्रोऽध्यापयति, सुरेन्द्रो वाचयति' इत्यादि-80 करणरूपेण लिङ्गेनैतन्यायप्रवृत्तिं विनाऽप्यनुवृत्ति-निवृत्त्यो- वाक्येषु पूर्ववाक्यस्थे 'अत्र विद्यालये' इति पदे अनुवर्तते एव ।
Page #44
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । इत्थच विनाऽपि ज्ञापकमपेक्षातः प्रतियोगं शब्दोपस्थानं सम्भा । मधिकार इत्यस्यार्थस्य निर्णयाय व्याख्यानस्यैव शरणीकरणीयतया , | " / व्यत एवेति लोकसिद्धोऽयं न्यायस्तथापि स्वशास्त्रसम्मतत्वसूचनाय पूर्वाचार्यादिप्रक्रियामनुसृत्य ज्ञापकादिकमुपन्यस्तम् । पाणिनीये तन्त्रे चैतत्स्थानीयं परिभाषासूत्रमेव पाणिनिना कृतम्, 5 तच्च "स्वरितेनाधिकारः" [ pA0 sU0 1.3.11. ] इति, भाष्यकृता च सूत्रस्य प्रयोजनस्फोरणायेत्थं शङ्कासमाधी कृते, तथाहि - "किमर्थमिदमुच्यते ?" इति सूत्रप्रयोजनाक्षेपभाष्यम्, तदाशयक्ष आकाङ्क्षादिवशात् प्रस्तुतपदस्य सम्बन्धो लोक इव व्याकरणशास्त्रेऽपि भविष्यत्येवेति न सूत्रप्रयोजनं किमपीति । 10 ततः समाधानवार्तिकम् "अधिकार: प्रतियोगं तस्या निर्देशार्थः" इति, तद्भाष्यम् - " अधिकारः क्रियते प्रतियोगं तस्यानिर्देशार्थ" इति । किमिदं प्रतियोगमिति ! योगं योगं प्रति प्रतियोगमिति, योगे योगे तस्य ग्रहणं मा कार्षम्" इति । पुनराक्षिपति - " किं गतमियता सूत्रेण" इति, किमयमर्थोऽधिकारशब्देन वक्तुं शक्यते 15 उत नेति तदाशयः, समाधत्ते -- गतमित्याह कुतः ? लोकतः, तद्यथा लोके ऽअधिकृतोऽसौ ग्रामे अधिकृतोऽसौ नगरे' इत्युच्यते यो यत्र व्यापारं गच्छति, शब्देन चाप्यधिकृतेन कोऽन्यौ व्यापारः शक्योऽवगन्तुमन्यदतो व्यापारात्" इति अधिकारशब्दो व्यापारार्थकः, शब्दस्य चार्थबोधनं व्यापारः, स च स्वस्थान 20 एव परिक्षण इति कोऽन्यस्ततोऽधिको व्यापारः स्यात् प्रतियोगमुपस्थितिभिन्न इति प्रतियोगमुपस्थानमेवात्राधिकारशब्दार्थ । इति तदाशयः समाधानबाधकवार्त्तिकम् - "न वा निर्दिश्यमाना धिकृतत्वाद् यथा लोके" इति । तद्भाष्यम्-"न वा एतत् प्रयोजनमस्ति, किं कारणम् ? निर्दिश्यमानाधिकृतत्वात्, यथा लोके 25 निर्दिश्यमानमधिकृतं गम्यते, तद्यथा- 'देवदत्ताय गौदयसामू, यज्ञदत्ताय, विष्णुमित्राय' इति गौरिति गम्यते । evamihApi"padarujabizaspRzo घय्" [ pA0 sU0 3. 3.16.] "सृस्थिरे" | [ pA0 sU0 3. 3. 17. ] "भावे" [ pA0 sU0 3. 3. 18. घत्रिति गम्यते" इति, वचनं विनाऽपि लोकव्यवहारादेव 30 सूत्रसाध्योऽर्थः सिद्ध इति वृथा सूत्रमिति भाष्याशयः । अथ समाधानवार्त्तिकम् - "अन्यनिर्देशस्तु निवर्त्तकस्तस्मात् परिभाषा" इति । भाष्यम्-"अन्यनिर्देशस्तु निवर्त्तको भवति, तद्यथा-'देवदत्ताय गौर्दीयताम्, विष्णुमित्राय कम्बलः' इति कम्बलो गोर्निवर्त्तको भवति; एवमिहापि "अभिविधौ भाव 35 इनुण्" [ pA0 sU0 3. 3. 44.] घञो निवर्त्तकः स्यात् तस्मात् परिभाषा" इति । अयमाशयः - धाराप्रवाहेनानुवृत्तिस्थले लोकन्यायेन सिद्धावपि यत्रान्यविधेयादिसम्बन्धात् प्रकृतविधेया- 'गोटा ग्रहणं कर्तव्यम्, तत्र च टाप्रत्याहारः, टापः टाशदिनिवृत्तिर्भवति, तत्र तदग्रे पुनः प्रकृतसम्बन्धाय परिभाषासूत्र । ब्दादारभ्य ष्यङो ङकारं यावदिति तेनेष्टसिद्धिरित्यादि तत्र सूत्रे मिदमावश्यकमिति, एषा च युक्तिः खकीये न्याये [ अपेक्षा- महाभाष्ये प्रतिपादितम्, स्वरितेनाधिकार गतिरित्यर्थमाश्रित्य च 80 40 तोऽधिकार इत्यत्रा ]पि वक्तुं शक्यत एव । अत्रैवान्ते कियत्पर्यन्त- | तत् खण्डितम् । तथा च "गोस्त्रियोः " [ pA0 sU0 1.2.48 ] लोकन्यायव्याख्यानाभ्यामेव सर्वार्थसिद्धावेतत् सूत्रं व्यर्थमिति प्रस्तुत्य फलान्तरतया स्थापितं सूत्रम्, तथाहि - "न तहींदानीभयं योगो वक्तव्यः" इत्याक्षेपभाष्यम् । "वक्तव्यश्च किं प्रयोजनम् ? स्वरितेनाधिकारगतिर्यथाविज्ञायेत । अधिकं कार्यम् 45 अधिकः कारः " / अयमाशयः - प्रतियोगमुपस्थितार्थस्य तस्य परिभाषासूत्रस्यानावश्यकत्वेऽपि अधिकारबोधायेदमावश्यकम्, स्वरितत्वं हि निर्दिश्य एतदधिकारपठितानां ग्रहणमिति बोधनं यथा स्यात् इत्येकं प्रयोजनम्, स्वरितत्वयुक्तेन शब्देनाधिक कार्यं यथा स्यात् इत्यर्थबोधनायापि सूत्रमिदमावश्यकम् 50 स्वरितत्वयुक्तस्य चाधिकोव्यापारो यथा बुध्येत तदर्थमपीदमावश्यकम् इति । क्रमेणोदाहरति- 'अधिकारगतिः " गोलियोरुप - सर्जनस्थ" [ pA0 sU0 1.2. 48 ] इत्यत्र 'गोटा' ग्रहणं चोदितं तन्न कर्तव्यं भवति, स्त्रीग्रहणं स्वरयिष्यते, स्वरितेनाधिकारगतिर्भविष्यतीति "स्त्रियाम्" [pA0 sU0 4 1.3.]55 इत्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते, तत्र खरितेनाधिकारगतिर्भवतीति न दोषो भवति" [ अधिकार गतिः ] / द्वितीय फलोदाहरणम् - "अधिकं कार्यम्, अपादानमाचार्यः किं न्याय्यं मन्यते ? यत्र प्राप्यनिवृत्तिः, तेनेहैव यथा स्यात्ग्रामादागच्छति, नगरादगच्छति सांकाश्यकेभ्यः पाटलिपुत्रा 60 अभिरूपतरा इत्यत्र न स्यात्, स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । तथा अधिकरणमाचार्यः किं न्याय्यं मन्यते ?, यत्र कृत्स्र आधारात्मा व्याप्तो भवति, तेनेद्दैव स्यात् - तिलेषु तैलं दनि सर्पिरिति गङ्गायां घोषः, कूपे भवति [ अधिकं कार्यम् ] तृतीय फलोदाहरणम्-"अधिकं कारः, गर्गकुलमित्यत्र न स्यात्, स्वरितेनाधिकं कार्यमित्यत्रापि सिद्धं 65 पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति । "गुण-वृद्धयौत्वतृज्यद्भावगुणेभ्यो नुम्पूर्वविप्रतिषिद्धम्" "नुमचिरतृज्वद्भावेभ्यो नुद्र" इति, नुम्नुटौ स्वरयिष्येते, तत्र स्वरितेनाधिकः कारो भव नुम्नुटी भविष्यतः" इति । अयमाशयः स्वरितत्वं नाम स्वर- 70 विशेषः, स च यत्रार्थविशेषो बुबोधयिषितस्तत्र करिष्यते, तेन च यत्र स्त्रीप्रत्ययग्रहणमिष्टं यथा "गोश्चान्ते हवोऽनं शिसमा से ] | यो बहुव्रीहौ" [ 2.4.96 ] इत्यादौ, तत्र च व्याद्यन्तस्य इति क्रियते, तेनान्येषां 'स्त्रियां क्तिः" इत्यादिस्त्रीप्रत्ययानां ग्रहणं न भवति, तथा 'अतितन्त्रीः' इत्यादिशब्दानामपि हखत्वं न 75 भवति, तथैव पाणिनीयेऽपि तद्विषयके "गोस्त्रियोरुपसर्जनस्य" [pA0 sU0 1.4.48 ] इति सूत्रेऽतितन्त्ररित्यादौ हस्वव्यावृत्त्यर्थं । 24
Page #45
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । "स्त्रियाम्" इति सूत्रस्थस्त्रीशब्दे स्वरितत्वं विधाय तत्र वशात् आनुकूल्यात्, विभक्तेः- पूर्वनिर्दिष्टायाः, विपरिणामः[ 4. 1. 3. ] इति सूत्राधिकार विहितानामेव प्रत्ययानां स्त्रीप्रत्य- परावृत्तिः, भवतीति शेषः । पूर्वसूत्रे निर्दिष्टस्य पदस्यानुवृत्तित्वेन ग्रहणमिति बोधनेन दोषाभाव इति एतच्चाधिकारगतिरि-स्थलेऽनुवर्तनादेवार्थान्तरस्य प्रत्यायकत्वं न सम्भवति तदनुत्यस्योदाहरणम्, स्वरितेनाधिकं कार्यमिति चार्थः खीक्रियते, कूलविभक्तेरभावात् न चानुवर्तनादेव विभक्त्यन्तरोत्पत्तिः अधिशब्दस्याधिकार्थकत्वात् कारशब्दे बाहुलकात् कर्मणि घञि सम्भवति, अनुवृत्तिक्रियायां तादृशसामर्थ्याभावात्, 'नहि 45 तस्य कार्यार्थपरत्वात् । तथा चाधिकारेण स्वरितत्वसमधिगते. गोधा सर्पन्ती सर्पणक्रियावत्वात् सर्पतां याति' इति दृष्टत्वात्, नाधिकं कार्यं भवतीत्यपायेऽवधिभूतस्यापादानत्वमिति वस्तु- तथा च विभक्तिविपरिणामाय कश्चिद् यतः करणीय इति स्थितौ सत्यां ग्रामादायातीत्यादावेवापादनत्वं स्यात्, न तु तदर्थमयं न्यायः समाश्रीयते । एवं च स्वीकृतेऽस्मिन् न्याये सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यादौ, अत्र हि "भत AH स्यादौ जस्- भ्याम् ये" [1.4 1.] इत्यतो10 बुद्ध्या सांकाश्यकैः सह विषयीकृताभेदाः पाटलिपुत्रका अभि 'नुवर्तमानस्य षष्ठयन्तस्याप्यत इति पदस्य "भिस ऐसू" [1.50 रुपतरस्वरूपप्रकर्षाश्रयेण तेभ्यो विभज्यन्ते इति मुख्यापाया- 4. 2. ] इत्यत्र पञ्चम्यन्ततया विपरिणामः सम्पद्यते, अन्यथा भावादपादानत्वमप्राप्तमित्यपादानशब्दे खरितत्वप्रतिज्ञाने सति तात्पर्यविषयीभूतार्थाईनवगमापत्तेः । ज्ञापकं त्वस्य न्यायस्य बुद्धिपरिकल्पितापायाश्रयणेनापि भवति । एवमधिकरणमपि "अद् व्यञ्जने" [2.1.35. ] इत्यत्र स्थानिनोकृत्स्नव्याप्तावेव भवति - यथा तिलेषु तैलमित्यादी, गङ्गायां गावः । 'नुपादानम्, अत्र च स्थानित्वेन पूर्वसूत्रादनुवर्तमान 15 कूपे गर्गकुलमित्यादौ च कृत्स्नस्याधारस्य व्यात्यभावान्नाधि । 'इदम् ' शब्द इष्टः, स च तत्र षष्ठ्यन्तः, अत्र च षष्ट्यन्तत्वे 55 करणत्वं प्राप्नोति, अधिकरणशब्दे च खरितत्वप्रतिज्ञाने तेनाधि तस्याश्रीयमाणे "षष्ठ्यान्त्यस्य " [7 4 106 ] इति कस्यापि कार्यस्थलाभाद् भवति तत्राप्यधिकरणसंज्ञेति । एतच्चा- परिभाषासूत्रप्रवृत्या मकारस्य स्थाने एचाकारादेशः स्यादिति पायानां त्रैविध्यमाधारस्य च षोढात्वमाश्रित्य वृत्तावपि 'भाभ्याम्' इत्यादीष्टरूपासिद्धिः स्यादिति सम्पूर्णस्य स्थाने संगृहीतमेवेति- "अपायेऽवधिरपादानम्" [ 2. 2. 29 ] | आदेशः स्यादित्येवमर्थमत्र प्रथमान्त 'इदम् 'शब्दः पठनीयः, 20 इति "क्रियाश्रयस्याधारोऽधिकरणम्" [ 2. 2. 30. ] इति स च न पठित इति पूर्वतोऽनुवृत्तस्यैवार्थवशाद् विभक्तिविप - 60 सूत्रयोर्वृहद्वृत्तौ स्पष्टम् । एतच्चापादानाधिकरणशब्दयोरधिक- रिणामेनेह प्रथमान्तत्वमिति सिद्धं भवति, तथा चास्य ज्ञापनं कार्यकारित्वमूलकमेवेति भाष्यतो ज्ञायते । तथा चैतत् स्वमतेऽपि स्पष्टमेव । एवं चाग्रिमसूत्रे "अनक्" [ 2. 1. 36. ] इत्यत्र संग्राह्यमेवेत्यधिकं कार्यमिति स्वमतेऽयुदाहर्तव्यमेव । 'अनकू' इति प्रथमान्तविशेषणेनापि विभक्तिविपरिणामः sama'adhikaH कार' इति च कचित् पूर्वशास्त्रस्याऽपि परशास्त्रबाध- र्थितः । अयं च न्यायो यत्र विभक्तिविपरिणामार्थं न यत्रः 25 कत्वस्य लक्ष्यानुसारमाश्रयणीयस्य सिद्धयर्थं स्वीक्रियते, तदपि कृतस्तत्रैव प्रवर्तते, न तु तदर्थं यत्र यत्रः कृतस्तत्रैतत्र्यायानु- 65 स्वशास्त्रे संग्राह्यमेव यदि तादृशं लक्ष्यं लक्षणीयं स्यात् । 'अधिकः सरणेन तस्य यत्रस्य वैयथ्यं शङ्कनीयम्, 'नासूया तत्र कर्त्तव्या कारः' इति विग्रहेऽधिकारस्य कथं परबाधकत्वमित्याशङ्कामपि यत्रानुगमः क्रियते' इति भाष्योक्तेः तेन च " तृतीयस्य लौकिकदृष्टान्तेनापनुनोद भाष्यकृत, तथाहि - [ आक्षेपभाष्यम्--] पञ्चमे " [1. 3. 1] इत्यतोऽनुवर्त्तमानस्य तृतीयस्येति कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठि पदस्यैतन्यायेन पञ्चम्यन्ततया परिणाम संभावनायां सत्यामपि 30 तुम् ? [ समाधानभाष्यम्- ] लोकतः, तद्यथा-लोकेऽधिकमयं " ततो हश्चतुर्थः" [ 1. 3. 3. ] इत्यत्र तत इति करणस्य 70 कारं करोतीत्युच्यते - योऽयं दुर्बलः सन् बलवद्भिः सह भारं नासङ्गतत्वम्, 'ततः' इति निर्देशादस्यानित्यत्वं तु नाशङ्कयम्, वहति, एवमिहाऽप्यधिकमयं कारें करोतीत्युच्यते-योऽयं पूर्वः अन्यत्र फलाभावात् । ज्ञापकसिद्धस्य न्यायस्य सूत्राक्षरवैय सन् परं बाधते ॥ इति, स्पष्टमिदं भाष्यम् । तथा च अपेक्षा र्थ्यापादनसामर्थ्याभावात् तस्माज्ज्ञापकसिद्धं न सर्वत्रेति तोऽधिकारः* इति न्यायो न केवलं पदानामनुवृत्तिनिवृत्त्योरेवा- सामान्यन्यायेनैवेशस्थले निर्वाह इति ॥ 13 ॥ 35 ख्यायकः, किन्तु यादृशेऽर्थे यत्पदस्य शक्तिर्निर्धारिता, यावच्च येन शास्त्रेण स्वभावतः कार्यं क्रियते, ततोऽधिकस्यापि कार्यस्य लाभार्थः कचिद् बाध्यस्यापि बाधकत्वार्थश्चेति प्रकृतमहाभाष्यैकयोगक्षेमत्वालभ्यत इति बोध्यम् ॥ 12 ॥ *अर्थवशाद्विभक्तिविपरिणामः ॥ 13 ॥ 40 si0 - अर्थः- प्रकृते तात्पर्यविषयी भूतोऽभिधेयः, तस्य 4 न्यायसमु0 25 अर्थवशाद् विभक्तिविपरिणामः ॥ 13 ॥ 75 ta0 - शास्त्रेष्वेकस्यैव पदस्य क्वचिद् द्वयोरर्थयोर्बोधनायोचारणं क्रियते, तत्र च न शक्यतेऽर्थद्वयस्य विभिन्नविभक्तिविषयस्य बोधनाय युगपद् विभक्तिद्वयमुञ्चारयितुम्, एकत्र पदेऽनेकविभक्तेरसंभवात् : तथा च तस्यैव पदस्य विभक्तिविपरिणामेनाऽन्वयः क्रियते लोकवत्, लोकेऽपि यथा 'सर्वे छात्रा गमिष्यन्ति, 80
Page #46
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । अध्यापकश्च' इत्युक्तेऽध्यापकेऽन्वयार्थ गमिष्यतीति विभक्तिवचन- विहितस्य सार्थकस्य तीयप्रत्ययस्यैव ग्रहणम्, न तु 'जातीयर' विपरिणामः क्रियते, तत्रैव 'अहं च' इत्युक्ते पुरुषस्यापि विपरि- प्रत्ययघटकस्य तीयस्य, तस्यैकदेशत्वात् प्रकारार्थस्यावाचकत्वे- 40 जामो भवति-गमिष्यामीति । तथा चायमप्यर्थो लोकसिद्ध नानर्थकत्वात् , तेन पटुजातीयायेत्यादी "तीय डिन्कार्ये वा" एवेति पाणिनीये तन्त्रे नायं न्यायः परिभाषेन्दुशेखरे सहीतो 1.4.14.] इति मायादयो न भवन्ति । प्रकृतिग्रहण 5 दृश्यते । भाष्यादिपर्यालोचनया चायमर्थस्तत्र तत्र समाश्रित यथा-"in-han-पूषा-'यम्णः शि-स्योः" [1. 4. 87.] इति ज्ञायते, तथाहि-"अङ्गस्य" [पा. स. 6. 4. 1.] इत्यत्र 'han'ityAdInAM ग्रहणम् , एतल्यायबलाच तत्रार्थवत इत्यधिकारसूत्रमर्थवशात् क्वचित् षष्ट्यन्तमपि पञ्चम्यन्तं सम्प एव हनो ग्रहणेन निरर्थकस्य "प्लीहन्' इत्यादि शब्दनिष्टस्य 45 द्यते, यथा-"अतो भिस ऐस्" [पा. स. 6.1. 9. / 'हन्' इत्यस्य न ग्रहणं भवति, तेन 'वृत्रहणौ' इत्यादाविव इत्यत्र, तथा हि-अदन्तादशादित्यर्थः सम्पद्यते. अन्यथा विशेषण- "प्लीहानी' इत्यादी नियमाप्रवृत्तिरिति "नि दीर्घः" [1. 4. 10 विशेष्यभावाभावात् तदन्तविधिर्न स्यात् ; यद्यपि तत्र सूत्रे 25. 3 25.] इति दीर्घः सिद्धयति । अत्र च ज्ञापकं "तृ-स्वस[अङ्गस्येति सूत्रे] महाभाष्ये उपायान्तरमपि प्रदर्शितं तथापि नप्तृ0" [1. 4. 38.] इति सूत्रे नप्त्रादीनां वन्तानामेव दीक्षितादिभिर्विभक्तिविपरिणाम एव स्वीकृत्ः। किञ्च "भ्यसो- पृथगुपादानम् । तच्चोणादीनामव्युत्पन्ननामत्वपक्षे तत्रत्यतृ-50 शब्दस्यानर्थकत्वेनानेन न्यायेन तृशब्देन ग्रहण न स्यादिति तत्र 'भ्यम्" [pA0 sU0 7.1.30.] इति सूत्रे महाभाष्ये "shesse। पक्षे नप्त्रादीनामाविधानार्थ क्रियते, एतच्यायाभाये तु तत्र लोपः" [pA0 sU0 7. 2. 90.] इति सूत्रेण शेषस्य लोप [अव्युत्पन्ननामत्व ] पक्षेऽपि तेषां वन्तत्वसत्त्वादेवारि सिद्धे 15 इत्यर्थोऽपि समाश्रितः, स च विभक्ति विपरिणामेनैव सिद्धयति तद्वैयर्थ्यं स्पष्टमेव स्यात् । अनित्यचाय "संख्याडतेश्चाशत्तिष्टेः नान्यथा, तत्र मपर्यन्ताच्छेषस्य लोप इत्यर्थः समाश्रितः, "मप कः" [6. 4. 30.] इति सूत्रे डतिग्रहणात्, तद्धि तत्रति यन्तस्य" [पा. स. 7. 2. 91.] इत्यधिकारसूत्रे च षष्टी वर्जनेन डत्यन्तस्य ग्रहणं न स्यादिति शङ्कयैव कृतम्, अन्यथा श्रूयते, साऽपि प्रकृतार्थानुरोधेन पञ्चम्या विपरिणमयितव्या; | "डत्यतु संख्यावत्" [1.1.35.] इति सूत्रेण डतिप्रत्यएवं च बहुषु स्थलेषु विभक्तिविपरिणामेन कार्य सम्पादितम् । यान्तस्य संख्यावद्भावविधानात् संख्याग्रहणेनैव डत्यन्तस्यापि 20 "स्थानिवदादेशोऽनविधी" [pA0 sU0 1. 1. 56.] सूत्रे ग्रहणे सिहे. किं तेन कृतं स्यात् , एतन्यायधौग्ये तुडत्यन्तस्य च महाभाष्ये-"यां काञ्चिद् विभक्तिमाश्रयितुं बुद्धिरुपजायते त्यन्तत्वेन ग्रहणं न स्यात्, विंशत्यादिशब्देऽर्थवतस्तिशब्दस्य 60 सा सा आश्रयितव्या" इति स्पष्टमेव प्रतिपादितम् । तथा च पाणि संभवेनानर्थकस्य डत्यवयवतिशब्दस्याग्रहणात्, इति डत्यन्तनीयेऽपि तन्त्रे सिद्धवदस्य न्यायस्यार्थः समाश्रीयते ॥ 13 ॥ स्यावर्जने सिद्धे संख्यात्वेन तस्य ग्रहणे पृथक् डतिग्रहणवैयर्थ्य ___ *अर्थवद्रहणे नानर्थकस्य* ॥ 14 ॥ ! स्पष्टमेव, तच्च व्यर्थं सत् अस्य न्यायस्यानित्यवं ख्यापयति । 25 si0---इह हि व्याकरणशास्त्रे शब्द एव कार्या, स्च्। एवं च *अनिनस्मिन् ग्रहणान्यर्थक्ता चानर्थकेन च तदन्तविधि प्रयोजयन्तिः इति न्यायोऽप्यस्य स्वविषये निवारको युक्त 65 द्विविधो दृश्यते-सार्थको निरर्थकश्च, तत्र समुदायस्य सार्थक एवं ॥ 14 ॥ स्वमवयवस्य च निरर्थकत्वम् , समुदाय एव शक्तिग्रहात् । तत्रैकः शब्दः कचित् समुदायरूपः क्वचिच्चैकदेशरूपः, यथा *अर्थवधणे नानर्थकस्य ॥ 14 ॥ 'जातीयर' प्रत्ययघटक-'तीय शब्दः, क्वचित् समुदायरूपोऽपि, ta0-अयमत्राभिसन्धिः -'घटमानय, घटमुच्चारय' इत्युभय30 यथा-'द्वितीय' इत्यादौ, इह चावयवयरूपतयाऽनर्थकः । तत्र विधप्रयोगदर्शनात् , प्रथमेऽर्थस्य द्वितीये शब्दस्य चबोधदर्शनात्, 'tIya'grahaNe विनिगमकाभावात् कीदृशस्य ? सार्थकस्यैव निरर्थ शब्दानामर्थे शब्दे च शक्तिरिति प्रतीयते । अर्थे शक्त्यभावे 70 कस्यैव उभयस्य वा ग्रहणमित्याशङ्कायामयं न्यायः पठ्यते, 'घटमानय' इति वाक्याद् घटकर्मकमानयनं न प्रतीयेत, तदनुतत्र च 'सम्भवति ग्रहण कार्यम्' इति च पदत्रयमध्याहृत्य न्यायस्य व्याख्या सम्पद्यते । अर्थवतः शब्दस्य प्रत्ययभूतस्य रोधेनार्थमात्र शक्तिस्वीकारे 'घटमुचारय' इति कथिते घट शब्दकर्मकमुच्चारणं न प्रतीयेत, प्रतीयते चोभयमित्युभयत्र 35 प्रकृतिभूतस्य वा ग्रहणे सम्भवति सत्यनर्थकस्य तस्य ग्रहणं शब्दस्य शक्तिरिति स्वीकार्यम् । न चार्थे शक्तिः शब्दे च लक्षन कार्यमित्यर्थः । तत्र प्रत्ययग्रहणं यथा-"तीयं डिस्कार्य गेति वाच्यम् , विनिगमनाभावाच्छब्द एव शक्तिरर्थे लक्षणे-75 वा" [1. 4. 14.] इत्यत्र सीयस्य ग्रहणम्, तत्र । त्येव कुतो न स्यात् ?; न चेष्टापत्तिः कर्तुं शक्या, बाधप्रतिचैतन्यायसहकारात् "द्वेस्तीयः" [7.1.165.] इत्यनेन । सन्धानाभावेऽपि घटादिपदात् कम्बुग्रीवादिमतोऽर्थस्य प्रतीत्या
Page #47
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । लक्षणाऽसंभवात् , शक्यार्थबाधे हि लक्षणा भ्व्ति। न च 'घट- महाभाष्ये-"लादेशे सर्वस्य प्रसङ्गोऽविशेषात् [वार्तिकम् ]" 40 mAnya'ityAdau घटशब्दस्य-शब्दार्थकतामाश्रित्य शब्दस्यानयनं । "लादेशे सर्वस्य प्रसङ्गः, सर्वस्य लकारस्य प्राप्नोति, अस्यापि कथं स्यादिति बाधं प्रतिसन्धाय तस्य कम्बुग्रीवादिमति लक्षणेति । प्राप्नोति-लुनाति लभते, किं कारणम् ? अविशेषात्, न हि कस्यचित् प्रतिपत्तुर्गोचरी भवति; एवं 'घटमुचारय' इत्यत्रापि । कश्चिद् विशेष उपादीयते-एवंजातीयस्य लकारस्यादेशो भवतीति, 5 योजनीयम् । न चार्थे प्रचुरः प्रयोगः शब्दे चाल्प इति प्रयोग- अनुपादीयमाने विशेषे सर्वप्रसङ्गः, ततः समाधानवार्तिकम्प्राचुर्येणार्थे [कम्बुग्रीवादिमति] घटपदस्य शक्तिः, शब्दे तस्य ! 'अर्थवधणात् सिद्धम्' इति, भाष्यम्-"अर्थवतो लकारस्य 45 लक्षणेति निर्णेयम्, प्रयोगप्राचुर्यस्य प्रसिद्धयप्रसिद्धिनियामकत्वेऽपि । ग्रहणम्, न चैषोऽर्थवान्" इति ततः, आक्षेपवार्तिकम्-"अर्थशक्तिनियामकत्वस्यादर्शनात् , लक्षणामूलस्य बाधप्रतिसन्धानस्य बधणात् सिद्धमिति चेन्न वर्णग्रहणेषु' इति, भाष्यम्--"अर्थ शब्दार्थत्वपक्षेऽप्यदर्शनाच्च । न च व्यवहारेण शक्तिनिर्णयः, / वधणात् सिद्धमिति चेत् ? तन्न, किं कारणम् ? वर्णग्रहणमिदम् , 10 व्यवहारस्य पूर्वरीत्योभयत्र तुल्यत्वात् । एवं च । न चैतद्वर्णग्रहणेषु भवति-'अर्थवधणे नानर्थक्रस्य" इति । अत्र "न सोऽस्ति प्रत्ययो लोके, यः shbdaanugmaarte| कैयट:-"लस्येत्यत्र लकारेऽकार उच्चारणार्थः, ततश्च वर्णमात्र-50 अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते ॥ " स्यायं निर्देशः, वर्णनिर्देशेषु विद्यमानाऽप्यर्थवत्ता शब्देन नाश्रिता, इति वाक्यपदीयेनार्थबोधेऽपि शब्दस्यापि शाब्दबोधे भान- | वर्णरूपमात्रस्याश्रयणात् । तथा च यस्येति लोपोऽनर्थकस्याऽपि मिति प्रमाणतयोदाहर्तुं शक्यमेव, एवं च शब्दस्य शब्देऽर्थे च ! भवात भवति-daivadattiriti"iti / अयमाशयः-पाणिनीये तन्त्रे लडा15 शक्तिरभ्युपेयैव । तथा च 'घटमानय' इत्यादौ घटशब्दवाच्यं । दयो दश लकारा आस्थिताः, तेषां स्थाने एव त्यादय आदेशा कम्बुग्रीवादिमन्तमर्थमानय घटमचारय' इत्यादी घटरूपार्थबोध ! भवन्ति, तत्र चादेशविधायक "लस्य" [pA0 3. 4. 77.155 'ghaTa'zabdamuccArayeti क्रमेण बोधो जाय्ते। तत्र शब्दविशिष्टेऽर्थे, . म. इति सूत्रं, तत्रेयमाशङ्का-इहाविशेषेण लस्यादेशो विधीयत इति अर्थविशिष्टे शब्दे च शब्दानां शक्तिकल्पने शक्यतावच्छेदके ! 'लुनाति, लभते' इत्यादिषु धात्ववयवलकारस्यापि त्यादय गौरवात्, लाघवात् सर्वेषां शब्दाना खवृत्तिश्रूयमाणानुपूर्व्य- | / आदेशाः स्युरिति, तत्र *अर्थवधणे नानर्थकस्य* इति 20 वच्छिन्ने, घटत्वादितत्तद्रूपावच्छिन्ने च खण्डशः शक्तिः कल्प्यते, परिभाषया-न्यायेन वारण न सम्भवति, तत्र वर्णमात्रस्याखवृत्तीत्यत्र स्वपदं शक्तपदपरम्, यथा-'घट' इति शक्तं पदम् , श्रितत्वेनास्य न्यायस्याप्रवृत्तेरिति, तत्र च [लस्येति ] विशिष्ठ- 60 रूपोपादानमाश्रितं तदर्थमिति वर्णग्रहणे नास्य प्रवृत्तिरिति सिद्धम् , तद्वृत्तिः श्रूयमाणा या आनुपूर्वी-घकारोत्तराकारोत्तरटकारोत्तरा-! एतद्भाष्यप्रकरणाच वर्णानामर्थविशिष्ट वर्णे एका शक्तिरपरा च कारत्वरूपा, तयाऽवच्छिन्नं घट इति पदम् , तत्र घटत्वादि यत् प्रातिखिक रूपं प्रवृत्तिनिमित्तभूतं तदवच्छिन्ने च कम्बुग्रीवादि वर्णमात्रे । तथा च शास्त्रे वर्णो यत्र उपात्तो वर्तते तत्र लोक 25 मति व्यक्तिविशेषे खण्डशः शक्तिरिति तात्पर्यम् । लोके आनय इवार्थविशेष्यकबोधे कार्याणां बाधादपरा या वर्णमात्रनिरूपिता नादिकार्यस्य शब्दे बाधादर्थस्य विशेष्यतया शब्दस्य चार्थे शक्तिस्तयैव वर्णमात्रस्य बोधः, न तु विशिष्टस्पोपादान इवार्थ-65 विशिष्टवर्णबोधः, इति तत्रानर्थकस्यापि वर्णस्य ग्रहणं भवति । विशेषणतया बोधः, शास्त्रे च "जातौ राज्ञः" [6. 1. 92.] | अर्थवैशिष्टधं च शब्दे स्वविषयकबोधजनकत्वेन तात्पर्यविषयत्वैत्यादौ मांसपिण्डविशेषरूपस्यार्थस्य प्रत्ययेन सहान्वयासंभवात् सम्बन्धेन, तथा च "तीयं हित्कार्ये वा" [ 1. 4. 14.] इति शब्दस्य विशेष्यतयाऽर्थस्य च शब्दे विशेषणतया बोधः । तथा च सूत्रे समुपादीयमानस्तीयशब्दः पूरणार्थविषयकबोधजनकत्वेन 30 तत्तदर्थविशिष्टे शब्दे तत्तत्कार्यमिति व्याकरणशास्त्रे निर्णयः । तथा तात्पर्यवानिति तत्र तदर्थवैशिष्टयं सिद्धमिति जातीयरिघटितस्य 70 चायं न्यायः फलित इति नात्र ज्ञापकाकासा, तदुक्तं नागेशेन तीयस्य तादृशार्थबोधजनकत्वाभावेन न तस्य ग्रहणम् । एतेन परिभाषेन्दुशेखरे एतत्परिभाषाव्याख्यानावसरे ऽविशिष्टरूपो. : "बोधकत्वसम्बन्धेनार्थवैशिष्ट्ये यदि बोधकता फलोपधायकतापादाने उपस्थितस्यार्थस्य विशेषणतयाऽन्वयसम्भवे तत्त्यागे कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्तित्वरूपा, तदा मानाभावोऽस्या मूलमिति, विशिष्टरूपोपादान इत्युक्त्या च यदा प्रतिबन्धकक्शाद् बोधाभावस्तदा 'द्वितीयस्मै' इत्यादावपि 35 आनुपूर्व्यवच्छिन्नविषयताप्रयोजकपदोपादान एवायं न्यायः । स्मायादेशो न स्यात्, यदि च खरूपयोग्यतैव बोधकता, सा च 75 प्रवर्तते, न तु वर्णोपादाने, एकस्मिन् वर्षे पूर्वापरवर्णान्तराभावेन ! बोधजनकतावच्छेदकानुपूर्वीरूपा, तर्हि पटुजातीयायेत्यादावपि विशिष्टरूपत्वाभावात् । तथा च यत्र वर्णमात्रोपादानं तत्र नायं : तादृशानुपूर्व्याः, सत्त्वेन स्मायादेशप्रसङ्गः" इत्यपास्तम् , तात्पीन्यायः प्रवर्तत इति वर्णानामनर्थकानां सार्थकानां च ग्रहणं । यविशेष्यतापर्याप्तेर्जातीयशब्दघटकतीयशब्देऽभावात् सिद्धान्ते भवति, तदुक्तं "लस्य" [pA0 sU0 3. 4. 77.] इति सूत्रे दोषाभावात् । यद्यपि लोकेऽर्थबोधकता 'द्वितीय' इत्यादिसमुदाय
Page #48
--------------------------------------------------------------------------
________________ 28 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 30 स्यैव, न तीयमात्रस्य " न केवला प्रकृतिः प्रयोक्तव्या नापि केवलप्रत्ययः" इति भाष्यादिसिद्धान्तात्, तथापि शास्त्रीयकार्यनिर्वाहाय शास्त्रप्रामाण्यात् 'तीय' शब्देऽप्यर्थबोधकता कल्प्यते, तदुक्तं परिभाषेन्दुशेखरे एतन्यायव्याख्यावसरे नागेशेन - "अत्रार्थः विशिष्टे कशब्दे परे इत्याद्यर्थो न स्यात् । प्रत्ययजन्यबोधे प्रकृतिसमभिव्याहारस्य कारणत्वात्, अन्यथाऽणादिशब्दादप्यपत्याद्यर्थबोधप्रसङ्गात् । यदि तु लौकिके प्रयोगे शब्द प्रकार ककुत्साद्यर्थविशेष्यकबोधस्यैव सत्त्वेन तादृशबोध एव प्रकृतिसमभि । ! ' कल्पितान्वय-व्यतिरेककल्पितः शास्त्रीयोऽपि गृह्यते" इति । व्याहारस्य कारणत्वम् सूत्रे तु "ड्यादीदूतः के" [ 2. 4. 45 अस्यार्थः - अत्र न्यायेऽर्थपदेन न केवलं लौकिकप्रयोगप्रसिद्ध । 104.] इत्यादावर्थ प्रकारकशब्दविशेष्यकबोधस्य सत्त्वेन न तत्र एवार्थे गृह्यते, किन्तु कल्पितौ यावन्वयव्यतिरेको ताभ्यां प्रकृतिसमभिव्याहारापेक्षेत्युच्यते, तथापि कार्यतावच्छेदके कशकल्पितः शास्त्रकारैरारोपितः शास्त्रीयोऽप्यर्थो गृह्यत इति । अयब्दनिष्ठप्रकारता निरूपित कुत्साद्यर्थनिष्ठविशेष्यतायाः प्रवेशे गौरवम् । माशयः -- वैयाकरणसिद्धान्ते शब्दानां नित्यत्वेन तत्र भागस्यातथा चेदृशस्थले स्वं रूपं शब्दस्याशब्दसंज्ञा इति न्यायेनैव 10 भावात् स्फोट रूपमखण्डमेव पदं वाक्यं वार्धबोधकमिति प्रकृतीनां निर्वाह इत्यास्थेयम् तेन च न्यायेन शास्त्रघटकशब्देऽपूर्वः 50 प्रत्ययानां चार्थवत्त्वमसम्भवि, तथाऽपि शास्त्रकारैः शास्त्रीयप्रक्रि सतो बोध्यते स चार्थत्वावच्छिने स्ववृत्तिरूपावच्छिन्ने च । यानिर्वाहायान्वयव्यतिरेकाभ्यां यत्सत्त्वे यादृशार्थबोधो भवति, तथा च "गोश्चान्ते हवो 0 " [ 2. 4. 96. ] इत्यादावर्धविशि यदसत्त्वे च सादृशार्थबोधो न भवतीति रूपाभ्यां प्रकृति - प्रत्यययो- ष्टस्य गोशब्दस्येत्यर्थेन सर्वत्रार्थे प्रयुज्यमानस्य गोशब्दस्यैकै नैव रावापोद्धाराभ्यां शक्तिः कल्पिता, सापि शास्त्रीयप्रक्रियानिर्वाहा ! सूत्रेण ग्रहणनिर्वाह इति नावृत्तेरावश्यकता, "ब्यादीदूतः के" 15 यालमिति तयस्य पूरणार्थे " द्वेस्तीयः " [ 7. 1. 165. ] [ 2.4 104 ] इत्यादावप्यर्थविशिष्टे कशब्दे परे इत्येवार्थः, OM इति शास्त्रेण विहितत्वात् तस्य पूरणार्थवाचकत्वमास्थीयते इति तत्र न प्रकृतिसमभिव्याहारस्य कारणत्वम् अपि तु कुत्साद्यर्थतेनैवार्थेनार्थवत्त्वं तस्येति तदर्थविहीनो 'जातीय' घटितस्तीयो न बोधे एवेति न विशेषरूपेण कार्यकारणभावकल्पनप्रयुक्तमपि गृह्यत इति । यत्र कल्पितावप्यन्वयव्यतिरेकौ न स्तः, यथा गौरवमिति विभावनीयं सुधीभिरिति । 'यावक' इत्यादौ कप्रत्ययाभावे योऽर्थः प्रतीयते स एव कप्रत्यय20 सत्त्वेऽपि तत्र प्रत्यय इति महासंज्ञा [ अन्वर्थसंज्ञा ] बलेन क प्रत्ययस्य प्रकृत्यर्थेनैवार्थवत्त्वं स्वीक्रियत इति सोऽप्यर्थः शास्त्रीय प्रक्रियानिर्वाहाय स्वीक्रियते । परं चैतन्मते "गोश्चान्ते हवो0 ' [2. 4. 96. ] इत्यादौ गोपदेन कोऽर्थो विवक्षितः ? यदि गोत्वावच्छिन्नस्तर्हि पशुतात्पर्येण प्रयोगे चित्रगुरित्यादौ ह्रखः 25 स्यात्, किरणादितात्पर्येण प्रयुक्ते च न स्यात्, ततश्च लोके यावन्तोऽर्धा गोपदेन बोध्यन्ते तत्सकलार्थतात्पर्यकोऽयं सूत्रस्थो गोशब्द इति वक्तव्यम्, अन्यथा किरणादितात्पर्यके हस्वत्वं न स्यात्, / ! अत्रेदं प्रविचार्यते - अस्य न्यायस्य चञ्चलत्वमास्थेयं न वेति ?, विधिपक्षस्तु वृत्तावेवोपपादित इतीह निषेधपक्ष एवोपपादयितु- 60 मिष्टः । तथाहि यदस्य चञ्चलत्वं तत्रोक्तं तत् प्राचामनुरोधादेव । तथा हि-- लघुन्यासकारैः "संख्याडते श्वाशत्तिष्ठेः कः " [ 6.4. 130 ] इति सूत्रव्याख्यायामित्यमुक्तम्- ननु उतिग्रहणं किमर्थं ? संख्याद्वारेणापि गतत्वात् त्यन्तद्वारेण प्रतिषेधः स्यादिति न वाच्यम्, अर्थवद्धहणेति न्यायेन तेः सार्थकस्यो - 65 पादानात् उच्यते- श्यन्तद्वारेण षष्टिवर्जनं ज्ञापयति-अत्रीव्युत्पत्तिपक्ष इति, अव्युत्पत्तिपक्षे च न्यायस्याप्रवृत्तिः, थ न्यायस्यानित्यत्वज्ञापनार्थं उतिग्रहणम्, तेनैकसप्ततिरित्यत्र त्यन्तद्वारेण प्रतिषेधः सिद्धः, अन्यथा सप्ततिरित्येव त्यन्तो नैकसप्ततिरिति न स्यात्, अव्युत्पत्तिपक्षश्च कस्मान्निश्चीयते ? 70 षष्टिप्रहणात् [ ष्टिग्रहणादित्युचितम् ], अन्यथा षष्टिशब्दस्य तिप्रत्ययान्तत्वात् त्यन्तद्वारेण प्रतिषेधे सिद्धेऽस्योपादानमनर्थकं स्यात्" इति । अत्रेदमुच्यते यदि षष्टिवर्जनार्थं कृतेन ष्टयन्त "स्वर्गे रमौ च वज्रे च बलीवर्दे च गौः पुमान् । स्त्री सौरभेयी दिग्बाणदृग्वाग्भूष्वसु भूनि च ॥ " इति कोशरीत्या गोशब्दस्यानेकार्थवाचकत्वं प्रसिद्धमेव । तथा च सकलार्थवान्चिगोशब्दबोधतात्पर्येणेह गोशब्दो गृहीत इति सर्वस्य ग्रहणमिति; तदपि न सर्वेषामर्थानां सकृदुच्चरिताद् गोशब्दाद् बोद्धुमशक्यत्वात् सकृदुचरितः शब्दः सकृदेवार्थं । वर्जनेनात्रा व्युत्पत्तिपक्ष एवाश्रीयत इति समाश्रीयते, तदा च 35 गमयतीति न्यायात् । एवं च प्रतिशक्यतावच्छेदकं सूत्रमावर्त्त- तेरनर्थकत्वेनार्थवतस्तिशब्दस्य सम्भवाभावेनैवास्य न्यायस्या - 75 नीयम्, तथा च किरणतात्पर्यकस्य गोशब्दस्य, पृथिवीतात्पर्यकस्य प्रवृत्तौ उतेरपि वर्जने प्राप्ते संख्यात्वेन नैव सिद्धिरिति कथमिव गोशब्दस्य, गोत्वावच्छिन्न [पशु ] तात्पर्यकस्य गोशब्दस्येत्यादिक्रमे । इतिग्रहणेनैतनयायस्यास्थिरत्वं ज्ञापयितुं शक्यम्, एतन्यायस्यामार्थः कर्तव्यः, न त्वर्थवाचकस्य गोशब्दस्येत्येवंरूपेण, अर्थत्वेन नित्यत्वे सत्यप्यप्रवृत्तिरेवेष्टा सा चाव्युत्पत्तिपक्षाश्रयणेनैव रूपेणार्थे गोपदशक्तेरभावात्, एवं रील्या नानार्थकस्थले सर्वत्रावृत्तौ । साधितेति विध्यर्थं उतिग्रहणस्यावश्यकत्वेन वैयर्थ्याभावात् । 40 गौरवम् । एवं "यादीदूतः के" [ 2.4.104.] इत्यादावर्थ- न चानेन इति ग्रहणेनास्य न्यायस्यानित्यत्वं ज्ञाप्यतां, ष्टिवर्जने- 80
Page #49
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 29 M अ rwadA अ r ... ....... ............ . . . नाव्युत्पत्तिपक्षो वेत्यत्र विनिगमकाभाव इति वाच्यम् , ष्टिग्रहण- रणविहितबहुबीहेरेव ग्रहणार्थम् । एतव्यायाभावे तु-प्रति- 40 वैयापत्तेरेव विनिगमकत्वम् । अयमाशयः-डतिग्रहणेनास्य । पदोक्तस्यैव ग्रहणमित्यर्थस्याभावे "एकार्थ चानेकार्थं च" न्यायस्यानित्यत्वज्ञापने कृतेऽपिष्टिवर्जनस्य सार्थक्यं न सम्भ[3. 1. 22.] इति विहितसमासेनैव सिद्धौ प्रतिपदोक्ततया वति, तद्विषये एतच्यायच्यापाराभावात् , नहि षष्टिशब्दे । समासविधानस्य वैयर्थं स्पष्टमेव । ज्ञापिते स्वस्मिन् "आसन्ना जतिशब्दस्यानर्थकत्वं केनाऽपि मन्यते व्युत्पत्तिपक्षे. टिवर्जनेना- 'दश येषां ते आसन्नदशाः' इत्यादावेव "प्रमाणी-संख्याडः" व्युत्पत्तिपक्षज्ञापने कृते तु डतेरपि सार्थक्यं लघन्यासरीत्या । [7. 3. 128.] इति डो भवति, न तु 'प्रिया दश येषां ते 45 सम्भवतीति तस्यैव ज्ञापकन्वमचितम: किश्च यथाकथञ्चित । प्रियदशानः' इत्यादी सामान्येन "एकार्थे चाने च" [3. डतिग्रहणस्याप्येतन्यायानित्यत्वज्ञापकत्वं स्वीक्रियताम, किन्तु 1. 22.] इति विहितसमासस्थले, तस्य सामान्येनैकार्थत्वातथा स्वीकारे फलाभावः न च एकसप्ततिरित्यन कप्रत्ययाभावः दिलक्षणेन विधानात् , आसन्नदशा इत्यत्र च "आसन्नादूरा10 फलत्वेनोक्त एवोदाहृते लघुन्यासग्रन्थे इति वाच्यम्, तत्कथन धिक0" [3.1.20.] इति प्रतिपदोक्ततया संख्याशब्दस्याप्यविचारितरमणीयत्वात् , सप्ततिशब्दे तिशब्दः सार्थकः, मुच्चार्य] विधानात् । एवं "नोऽप्रशानोऽनुस्वारा-'नुनासिकौ 50 एकसप्ततिशब्दे च सनिरर्थक इति विचारस्य buddhaya'nArohAta / / च पूवस्याघुटपर" [1.3.8.] इति सूत्रे प्रतिपदोक्तस्यैव नकारस्य ग्रहणात् त्वन्तत्रेत्यादौ "तौ mu0"[1. 3. 14.] किं प्रत्ययग्रहणे प्रकृत्यादेरेव ग्रहणमिति वत् अयमपि न्यायो यतः । इति विहितानुनासिकस्य नकाररूपस्य न ग्रहणमिति नात्र स विहितस्तदन्तत्वे सत्यवार्थवत्त्वमन्यथा नेति बोधयति येनैत15 च्यायप्रवृत्तावेकसप्ततिशब्दस्य त्यन्तत्वं न स्यात्, न चैवम् , , 'नकारस्य सकारो भवति, अत्र हि नकारो न प्रतिपदोक्ततया विहितोऽपि तु अनुनासिकत्वेन रूपेण लक्षणेनेति लाक्षणिकत्वं 55 तस्मादेतत् फलकथनमविचारितमेव रमणीयमिति प्रतीमः । न च तस्य स्पष्ठमेवेति, यत्र च नकारः प्रतिपदोक्ततया विधीयते तन्न *अनिनस्मन् ग्रहणानि0* इति न्यायेनापोह्यमानत्वमेवास्यास्थिरत्वे च भवत्येव, यथा-भवांस्तत्रेत्यत्र, अन्न हि 'नोन्त' इति नकारमूलमिति वाच्यम् , तत्र ज्ञापकान्तरस्याने प्रतिपादितत्वेनैतद मेवोक्त्वा विहितो नकार इति प्र्तिप्दोक्त्ः। अस्य च लक्ष्यास्थिरत्वस्य तत्राप्रयोजकत्वात् , तथा चास्यास्थिरत्वे न किञ्चित् नुसारित्वेन क्वचिदप्रवृत्तिरपि, अत एव "स्वस्य गुणः" [1. 20 फलमिति वृत्तौ तत्प्रतिपादनं प्राचामनुरोधेनैवेति विज्ञ्येय्मिति॥14॥ 4. 41.] इत्यादौ प्रतिपदोक्तो लाक्षणिकश्व हस्त्रो ह्रस्वशब्देन 60 *लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्त- / गृह्यत इति । हे कर्तः! इत्यत्रेव हे निष्कौशाम्मे ! इत्यत्रापि गुणः सिद्धो भवति, अन्यथा कर्तृशब्दे "शक-तृचौ" [5. स्यैव ग्रहणम्* ॥ 15 ॥ 1. 49.] इत्यनेन तृशब्दस्य प्रतिपदोक्ततया विहितत्वात् तत्र si0-समानशब्दयोः कस्यचिद् ग्रहणेऽभिप्रेतेऽन्यस्य । गुणसत्त्वेऽपि निष्कौशाम्बिशब्दे निर्गतः कौशाम्ख्या इत्यर्थे चानभिप्रेते तत्राभिप्रेतग्रहणसिद्धयर्थं पूर्वम् अर्थवद्रहणे नान- | समासे "गोश्चान्ते." [2. 4. 96.] इति हस्वत्वे इकारस्य 65 25 थेकस्य* इति न्याय उक्तस्तत्प्रसङ्गेन तत्समान एवायं न्यायः लाक्षणिकत्वान्न स्यात् । लक्षणशब्दस्य सूत्रपरत्वेन व्याख्यान स्मृत्ः। लक्ष्यतेऽनेनेति लक्षणं लिङ्ग सूत्रं च, तदाश्रित्य फलं च हन्तेईस्तन्यां दिवि 'अहन्' इत्यत्र लाक्षणिकस्वेन सम्पन्न रूपमपि लक्षणमुपचारात् तथा च लक्षणपदं लाक्ष- "अल [2. 1. 74. इति लक्षणपदं लान- "अह्नः" [2. 1. 74.] इति रुत्वं न भवति, किन्त्वम्युत्पणिकार्थकम् । पदं पदं प्रति निर्दिश्य उक्तः प्रतिपदोक्तः स सस्य दिनार्थकस्थाहन्शब्दस्यैव भवति । लक्षणेन-शस्तनीरूपेण च क्वचिच्छब्दस्वरूपरूपः क्वचिच्च विधिरूप इति यथाप्रयोग चिह्न निर्वृत्त इत्यर्थाश्रयणेऽप्यन्त्र दोषवारणमिति केचित् 170 30 व्यवस्था विज्ञेया । लक्षणं च प्रतिपदोक्तश्चानयोरितरेतरयोग वस्तुतस्तु लक्षणेन-सूत्रेण निष्पन्न लाक्षणिकमित्येकस्यैवार्थस्यास्तयोरित्यर्थः । उभयोरपि रूपयोर्विध्यो सम्भवतोः सतोः श्रयणेऽपि दोषाभाव इति लक्षणशब्दस्य चिह्वार्थकत्वमपि किमर्थमास्थेयम् ? नहि व्याकरणे लक्षणं विना किमपि कार्य प्रतिपदोक्तस्यैव विघे रूपस्य वा ग्रहणमिति न्यायार्थः । तत्र -: भवति, तथा चाग्रे प्रतिपदोक्तत्व-लाक्षणिकत्वलक्षणयोआख्याप्रतिपदोक्तस्यैवेत्येवकारेण लाक्स्स्न्निक्ग्र्ह्न्न्व्युदास्ः। ततश्च यत् सोभितलव लाणिकत्वमिति प्रतिपाटयि-76 सामान्येन केनचित् लक्षणेन विहितं, यच्च तच्छन्दमनूद्य व्य्ते। तथा च न लक्षणपदस्येह चिह्नपरत्वमास्थ्यमित्येव 35 विहितं, तयोर्मध्ये तच्छब्दानुवादेन विहितमेव बलवदिति । साधु । यद्यपि प्रतिपदोक्तस्यापि लक्षणनिष्पन्नत्वं भवति, कार्य तदेव ग्राह्यमिति फलति । अत्र च ज्ञापकं "भासवादूराधि-मात्रस्य व्याकरणे लक्षणाधीनस्वात् , तथापि लक्षणेन पदं पदं काध्या दिपूरणं द्वितीयाद्यन्यार्थे" [3. 1. 20.] इत्या- प्रति निर्दिश्य विहितत्वं प्रतिपदोक्तत्वम् , तद्भिनरवं लाक्षणिकदिसूत्रैः प्रतिपदोक्ततया बहुवीहिविधानम्, तद्धि "प्रमाणी- / स्वमित्येव तयोर्भेद इत्यवधेयम् । विस्तरतश्चार्य विवरणे समव-80 संख्याः " [7.3. 128.] इति इसमासान्तविधावेतत्प्रक- लोकनीय इति ॥ 15 ॥ चित् लक्षणेन विलिदासः । ततश्च यत् भवति, तथा चा 35 विहितं,
Page #50
--------------------------------------------------------------------------
________________ 30 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । *लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ 15 ॥ si0 "> ta0 - अत्र लक्षणशब्दोऽभ्रादित्वादप्रत्ययान्तः, लक्षणमस्त्यस्येति विवक्षितत्वात्; लक्षणया वा लक्षणपदं लाक्षणिकपरम्, तत्त्वं च लाघवात् प्रतिपदोक्तभिन्नत्वमेव, लक्षणशब्दस्य चिह्नसूत्रोभयार्थकत्वेनेह विवक्षितत्वात् तस्यानेकार्थकत्वेनानुगतलक्ष. णासंभवात्, प्रतिपदोक्तत्वस्य चानुगतत्वात् । तथा च यद विशेषणतया प्रतिपदोक्तत्वं विवक्षितं तद्विशिष्टत्वं प्रतिपदोक्तत्वम्, वैशिष्टयं च स्ववृत्त्यानुपूर्व्यवच्छिन्न विधेयताश्रयत्व - स्वार्थान्वय्य10 र्थंकपदवृत्त्यानुपूर्वीमत्पदप्रयोज्योद्देश्य तानि रूपितविधेयताश्रयत्वैत- | तद्विषये, दन्यतरसम्बन्धेन, पूर्वसम्बन्धो यत्र विधेयस्य विशेष्यत्वेन ग्रहणं । पदेन लिङ्गविशिष्टस्यापि लिङ्गबोधकप्रत्ययविशेषसम्बद्धतादृशस्थलपरः, द्वित्तीयश्च यत्र विधेयस्य विशेषणतया ग्रहणं स्यापि ग्रहणं बोधनं भवतीति न्यायार्थः । लिङ्गप्रत्ययकृत- 50 वैरूप्येन शब्दभेदालिङ्गविशेष बोधकत्वरूपार्थभेदाच्च सामातादृशस्थल परः । प्रथमस्य लक्ष्यं यथा- "नोऽप्रशानो0 [1. | 3. 9.] इत्यत्र न-पदम्, तदर्थे एव प्रतिपदोक्तत्वस्य विवक्षि- न्येन विशेषेण वा निर्दिष्टस्य नाम्नस्तत्तल्लिङ्गविशेषबोधकप्रत्यय15 तत्वात् तेन नपदवृत्त्यानुपूर्व्यवच्छिन्नविधेयताश्रयत्वं यत्र स्यात्, विशिष्टस्य तस्य ग्रहणं न स्यादित्यप्राप्तस्य तद्ग्रहणस्य प्रापणार्थोऽयं यथा भवानित्यादौ नोन्त इति नशब्दमुच्चार्य विधीयमाने नकारे न्यायः अत्र च ज्ञापको "राजन् सखे: 0" [ 7. 3. 106] इति तत्रैव प्रतिपदोक्तत्वं तस्य त्वन्तत्रेत्यत्र न । द्वितीयसम्बन्धस्य सूत्रस्थो नान्तनिर्देशः, सहि यत्रास्य नकारान्तमेव रूपं तत्रैव 55 लक्ष्यं च-"ऋते तृतीयासमासे" [ 1.2.8 ] इत्यत्र तृतीयासमासान्तोस्ट् स्यादित्येवमर्थं कृतः, स च महती चासौ राज्ञीत्यर्थे समासपदम्, तथाहि तत्र तृतीयान्तमुद्दिश्य विहितः समास एव । महाराज्ञीत्यत्राट् मा भूदित्येवमर्थ एव । यदि चायं न्यायो न 20 गृह्यते, न तु यथाकथञ्चित् तृतीयान्तस्य विहितः समासः, तथा स्यात् तर्हि 'राज- सखेः 0" इति करणेऽपि राज्ञीशब्दस्य च - परमेण ऋतेनेति परिनिष्ठितविभक्त्या समासे परमत्र्त्तेनेत्यत्रार्न स्वरूपत एव राजशब्दत्वाभावेन प्रत्ययाप्राप्तौ तग्रहणं व्यर्थमेव भवति, तत्र समासपदान्वयितृतीयार्थकतृतीया पदवृत्त्यानुपूर्वीम- स्यादिति प्रकृतन्यायस्य सत्तां सूचयति, ज्ञापिते त्वस्मिन् 60 स्पद[तृतीयापद] प्रयोज्योद्देश्यतानिरूपित विधेयताश्रयत्वाभावात्, राजग्रहणे स्त्रीप्रत्ययविशिष्टस्य तस्या [राज्ञीत्यस्या ] 'पि एवमन्यत्रापि यथायथं लक्षणं सङ्गमनीयम् । परिभाषेन्दुशेखरे च । ग्रहणं प्राप्तमिति तद्वारणार्थो नान्तनिर्देशः स्वांशे चरितार्थः । 25 नागेशेनास्य न्यायस्य नापूर्वार्थविधायकत्वमपि तु न्यायसिद्धार्था- | फलं च "त्यदामेन देत दो द्वितीयाटयैस्यवृत्त्यन्ते" [ 2.1.33] इत्यत्र त्यदामिति बहुवचनेन तदादिगणपठितनाममात्र निर्देशेऽपि त्यदाद्यधिकारे सर्वत्र स्त्रीत्वादिविशिष्टानामपि त्यदादीनां 65 ग्रहणम्, तेन 'सा, स्या' इत्यादौ "तः सौ सः [ 2.142. ] इति ते कर्तव्ये त्यदादेः सेवापाव्यवधानाभावेन सत्प्रवृत्तिर्भवति, अन्यथा आपा व्यवधाने सिपरत्वाभावेन सत्वं न स्यात्, लिङ्गविशिष्टस्यापीत्यनेन लिङ्गबोधकप्रत्ययाविशिष्टस्यापि ग्रहणे बोधिते आपच लिङ्गबोधकप्रत्ययत्वेन तद्विशिष्टस्यापि 70 नामत्वेनैव ग्रहणे 'ता, त्या' इत्यनयोस्त्यदादित्वानपायात् । नामग्रहणे इत्युक्त्या च यत्र लिङ्गप्रत्ययविशिष्टस्य ग्रहणं न तत्र नामग्रहणं भवति, यथा-"अतः कृकमि कंस-कुम्भ-कुशा- कर्णीपात्रेऽनव्यस्य " [ 2. 3. 5. ] इत्यत्र 'कुशा' इति लिङ्गप्रत्ययविशिष्टस्य ग्रहणे 'कुश' इत्यविकृतस्य नाम्नो ग्रहणाभावे 'अय: 75 कुशः' इत्यत्र रः सो न भवति । न्यायान्तरवदयमपि न्यायश्च wwwww इत्याहुः, तदसत् - उणादीनामव्युत्पन्नत्वपक्षे 'गो' इत्यादिशब्दानां 40 लाक्षणिकत्वाभावेन तत्रात्त्वव्यावृत्त्यर्थं धातोरित्यस्यानुवृत्तेरावश्यकत्वेन ज्ञापकत्वासंभवात्, अत एव " औत्" [ pA0 sU0 1. 1. 15.] इति सूत्रे महाभाष्ये वर्णग्रहणेऽप्यस्य न्यायस्य चर्चा कृता ॥ 15 ॥ * नामग्रहणे लिङ्गविशिष्टस्यापि [ ग्रहणम् ] ॥ 16 ॥ नाम्नो ग्रहणं बोधनं येन तन्नामग्रहणं पदं, तंत्र नामबोधकपदे समुच्चारिते सति प्रत्यासत्त्या तेनैव । नुवादकत्वमेवेति प्रतिपादितम्, तथा हि तत्रत्यो ग्रन्थः- लक्षणं लाक्षणिकमुपचारात्, तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तः, तस्यैव ग्रहणं, शीघ्रोपस्थितिकत्वात् द्वितीयो हि विलम्बोपस्थितिकः । + + + + इदमेव ह्येतत्परि30 भाषाबीजम् । " इति । अयमाशयः - यद्धि लक्षणानुसन्धानपूर्वकं विज्ञायते तस्य विलम्बेनोपस्थितेः तच्छब्दानुवादेन विहितस्य शीघ्रमुपस्थितस्य ग्रहणे सति शास्त्रस्य कृतार्थत्वात्, विलम्बेनोपस्थितस्य ग्रहणे मानाभाव एवैतन्न्यायमीजभूत इति नात्र ज्ञापका पेक्षा, तथापि दार्व्यप्रदर्शनाय ज्ञापक्रमप्युपन्यस्तमेतद्वृत्तौ । यत्तु - 35 "आत्सन्ध्यक्षरस्य" [4.2.1.] इति सूत्रे वृत्तौ धातोरित्यस्य सम्बन्धस्य कृतत्वेनास्य न्यायस्य वर्णग्रहणेऽप्रवृत्तिः, अन्यथा अन्ते सन्ध्यक्षरस्य नामसु लाक्षणिकस्यैव सत्त्वेनानेन न्यायेन तत्र दोषाभावात् धातोरनुवृत्तिर्व्यथैव स्यात्; वर्णग्रहणे चाप्रवृत्तौ । पल इति "सर्वादि- विष्वग्-देवाडुद्रिः" [ 3. 2. 122. ] इति नामान्तस्य सन्ध्यक्षरस्यापि स्यादिति धातोरित्यनुवृत्तिः सार्थिका" | सूत्रस्थ - विष्वक्शब्देन 'विषूची' इति लिङ्गप्रत्ययविशिष्टः शब्दो 45
Page #51
--------------------------------------------------------------------------
________________ 50 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । mmmmmmmmmmmmmmmruartermarrirmirmirrorariomurariwarrrrrrrrrrrr rrware न गृह्यत इति विषूचीमञ्चतीत्यर्थ न तस्य सूत्रस्य प्र्वृत्तिः|, | म्बन्धावच्छिन्नत्वेन तद्भिन्नत्वाभावात् । अस्य च न्यायस्या- 40 तत्प्रवृत्तौ च तत्रापि डद्यादेशेऽनिष्टरूपप्रसक्तिरिति ॥ 16 ॥ नित्यत्वं "स्त्रियाम्" [3.2.69.] इति सूत्रेण ज्ञायते, अन्यथा महत्याः करः-महाकर इत्यादावपि "महतः कर-घास*नामग्रहणे लिङ्गविशिष्टस्यापि विशिष्टे DAH"3.2.69.1 इत्यनेनैव सिद्धे किमेतेन प्रयोजन [ग्रहणम् ]* ॥ 16 ॥ स्यात् , यत् तु कृतमिदं सूत्रं तेन ज्ञायतेऽस्यानित्यत्वमेव शङ्कित5 ta0-अत्र लिङ्गपदं लिङ्गबोधकप्रत्ययपरं लक्षणया । प्रत्यय- | मिति । तथा च यत्र प्रवृत्तिरस्य न्यायस्य नेष्टा तत्रानित्यत्वा-45 विशिष्टस्य हि रूपान्तरत्वेनाग्रहणे प्राप्त एवं न्यायप्रवृत्तेरावश्यक- | श्रयणं कार्यम् । अत एव-"ब्याप् प्रातिपदिकात्" [pA0 sU0 लम्, प्रत्ययाभावे हि लिङ्गार्थमात्रवैशिष्टयेऽपि तदहणे बांधका-4, 1.1.] इति सूत्रे महाभाष्येऽस्य न्यायस्य प्रयोजनानि भावादर्थभेदेन शब्दभेदस्यासति विशेषवाधकेऽत्र शास्त्रेऽस्वीका- doSA~zca प्रदर्शयित्वा--- रात् । न च *एकदेशविकृतमनन्यवत् इति न्यायेनैव लिङ्ग "एतेऽस्याः परिभाषाया दोषाः, 10 बोधकप्रत्ययविशिष्टस्यापि ग्रहणे सिद्ध किमर्थोऽयं न्याय इति एतानि च प्रयोजनानि स्युः । शङ्कनीयम् , नामग्रहणस्य परिच्छिन्नपरिमाणग्रहणत्वेन परिच्छिन्न एते दोषाः समा भूयांसो वा-, परिमाणग्रहणे चोक्तन्यायाप्रवृत्तेस्तव्याख्यावसरे प्रतिपादितत्वात् । तस्मान्नार्थोऽनया परिभाषया । किचात्रैकदेशविकृतत्वमपि नास्ति, किन्तु वर्णान्तराधिक्यमिति नहि दोषाः सन्तीति परिभाषा न कर्तव्या लक्षणं वा न । तच्यायस्यावसराभावाच्च । ननु "अत इञ्"[6.1.31.] | परिणेयम्, नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न च 15 इत्यादौ 'अदन्तानाम्नः' इत्यर्थात् तस्यापि नामग्रहणवेन तत्रा- | मृगाः सन्तीति यवा नोप्यन्ते । दोषाः खल्वपि साकल्येन 55 प्येतच्यायप्रवृत्ती रमा गौरीत्यादिस्त्रीप्रत्ययविशिष्टादप्येतच्यायसह- परिगणिताः, प्रयोजनानामुदाहरणमात्रम् । कुत एतत् ? नहि कारेण प्रत्ययः स्यादिति चेत् ? न-नामत्व-तव्याप्यानुपूर्वी- दोषाणां लक्षणमस्तीति । तस्माद् यान्येतस्याः परिभाषायाः प्रकारेण बोधके नामग्रहणे सतीति निवेशेनादोषात् । अत्पदं चा- | प्रयोजनानि, तदर्थमेषा कर्तव्या, प्रतिविधेयं च दोषेषु" इत्युक्तम् । दन्तत्वप्रकारेण बोधकम् , अदन्तत्वं च न नामवरूपं तयाप्य । तस्यायमाशयः-यद्यपीह दोष-प्रयोजनयोः समत्वमेव प्रतिभाति, 20 वेति तेन रूपेण [ अदन्तत्वेन ] ग्रहणे नामग्रहणस्वाभावेन । दोषाणामेव भूयस्त्वं वा, तथापि प्रयोजनानां लक्षणवत्त्वेन 60 प्र्कृत्न्यायाप्र्वृत्तेः। नन्वेवं "कुमारः श्रमणादिना"3.1.115 तेषामिह साकल्येन परिगणनं न कृतमतोऽपि बहुतराणि इति सूत्रनिर्दिष्टे श्रमणादिगणे श्रमणा-प्रबजिता-कुलटा-गर्भिणी प्रयोजनान्यस्याः सन्ति । सन्ति चेमे दोषा अपि, किन्तु दोषत्यादीनां स्त्रीलिङ्गविशिष्टानां शब्दाना पाठात् नामग्रहणे लिङ्गः सत्त्वमात्रेण प्रयोजनवकार्यस्याननुष्ठानं न लोकसिद्धम् , सत्यपि विशिष्टस्यापि ग्रहणम् इति खीकृत्य कुमारीशब्देनैव सह श्रमणा- भिक्षुकादिसंभवे पाकादिकृतेः सत्यपि च मृगाद्युपद्रवसम्भवे 25 दीनां समास इति यदुक्त वृत्तौ तन्न संगच्छेत, "कुमारण् । कृष्यादिकृतेश्च दर्शनात् । तथा च प्रयोजनवत्त्वादयं न्यायः 65 क्रीडायाम्" इति क्रीडार्थकधातोरपि सत्त्वेन कुमारत्वस्य नामत्व- कर्तव्य एव, दोषाणां च प्रतिविधानं कर्तव्यम्, प्रतिविधानं व्याप्यत्वाभावेन कुमारत्वेन रूपेण बोधके कुमारशब्दे न्याया चानित्यत्वाश्रयणमेवेत्युक्तं कैयटेन तत्रैव, अनित्यत्वेन चानिष्टप्रवृत्तेरिति चेत् ? न-नामत्वव्याप्यशाब्दबोधीयविषयताप्रयोजक- स्थले न प्रवृत्तिरिति भावः । स्यैव नामग्रहणपदेन ग्रहणात्, प्रकृतसूत्रे [ "कुमारः श्रमणा- अत्र कैश्चित्-'स' इति पुंल्लिंगेऽप्येतच्यायप्रवृत्त्यैव "A 30 दिना" इति सूत्रे] कुमारप्रकृतिकस्याद्यन्तस्यैव बोधेन तत्रत्यकु- द्वरः" [2. 1. 41.} इत्यत्वप्रवृत्तिः, 'ते' इति नपुंसक-70 मारपदप्रयोज्यविषयताया नामत्वव्याप्यत्वेनादोषात् । नन्वेवम् द्विवचनेऽपि न्यायेनैवात्त्वमिति तयोरपि पुस्लिम-क्लीवयोरेतदुदा. "अत इब्" [6.1.31.] इत्यत्रापि "सन्तादपत्ये' [6. | हरणत्वमाहुः, तन्न-लिङ्गपदस्य लिङ्गप्रत्ययविशिष्टपरत्वेन vyAkhyA1.29.] इत्यस्योपस्थितत्वान्डसन्तत्वस्य नामत्वव्याप्यत्वात् । तत्वात् । पुंलिङ्ग-क्लीबयोस्तु स्वाभाविक्येव प्रवृत्तिः, यत्र हि 'अदन्तान्ङसन्तनाम्नः' इत्यर्थस्यैव स्वीकार्यत्वेनादन्तत्वावच्छिन्न- प्रत्ययादिवेशिष्टयेन शब्दभेदसंभावनयाऽप्रवृत्तिशका तत्रैव nyAyaOM शाब्दबोधीयविषयताया अपि नामत्वव्याप्यत्वेनात्पदस्यापि नाम- प्रवृत्तेरावश्यकत्वात् , पुंल्लिङ्ग-क्लीबयोस्तु शब्दस्वरूये भेदाभावेन 75 ग्रहणत्वापत्तिरिति न्यायप्रवृत्त्या रमादिशब्देभ्योऽपि प्रत्ययः स्या- प्रवृत्तौ बाधकाभावात् । अयस्कुशेत्यत्र विकारत्वाविवक्षायां दिति चेत् ? न-नामत्वावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धा- / "भाज-गोण-नाग-स्थल-कुण्डकाल-कुश0" [2. 4. 30.] वच्छिन्नप्रकारताभिन्न विषयताया एव ग्रहणेनादोषात् । अदन्त-! इति डोने, तत्र हि अयः-प्रधाना कुशा, अयःसहिता वा स्वावच्छिन्नविषयताया नामत्वावच्छिन्नविशेष्यतानिरूपिताभेदस- कुशेत्यर्थः, मयूरव्यसकादित्वाच प्रधानपद स्य सहितपदस्य वा
Page #52
--------------------------------------------------------------------------
________________ 32 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । लोपः । यथाऽऽअन्तस्य ग्रहण तथैव ङीप्रत्ययान्तस्यापि ग्रहण- | प्यम् । तथा च द्विर्वचनस्य द्विःप्रयोगमात्रत्वमिति द्विःप्रयोगो मेतन्यायसहकारेण बोध्यम् । तथा च "अतः कृकमि0" | द्विवचनं घाष्टमिति महाभाष्येऽप्युक्तम् । तथा च प्रयोगद्वयरूपे 40 [2.3.5.] इति सूत्रे कुम्भपदेन कुम्भीत्यस्यापि ग्रहणे-अय-समुदायेऽनेन प्रकृतित्वबोधनमित्स्यायाति । तच्च युक्तिसिद्धमेवेति स्कुम्भीत्यत्रापि सः सो भवतीति विज्ञेयम् ॥ 16 ॥ नात्र ज्ञापकापेक्षा, नह्येकमेव रूपं द्विधोचारितं स्वस्माद् भिद्यते, तथा च वृत्ती ज्ञापकोपन्यासः प्राचामनुरोधेनैव, किञ्च ज्ञापितेऽपि 5 *प्रकृतिग्रहणे यङ्लबन्तस्यापि न्याये 'एकम्बरात्' इत्यस्य खांशे चारितार्थ्याभावः, तिवा [ग्रहणम् ]* ॥ 17 ॥ शवाऽनुबन्धेन.* इत्याद्यग्रिमन्यायेनेकखरनिमित्तकस्य कार्यस्य 45 si0-प्रकृतिशब्दस्यान्यन्न प्रधानपुरुषादौ रूढत्वेऽपि यङ्लुबन्तेऽप्रवृत्त्या तन्निवृत्त्यर्थ स्यैकस्वरग्रहणस्य वैययं स्पष्टमेव, शब्दशास्त्रे प्रत्ययविधावुद्देश्यत्वेनाश्रीयमाणः शब्दः प्रकृति- | अवधीदित्यादीनां तनिवृत्त्यर्थत्वस्य पूर्वमेवापनोदितत्वात् । न च रित्युच्यते । तत्र प्रत्यासत्या यस्य प्रकृतित्वेनाश्रितस्य ग्रहणमिष्ट । ज्ञापिते न्याये यङ्लबन्तस्यापि निवृत्तये तस्य सार्थक्येनाग्रि10 तत्र यङ्लुबन्तस्यापि तस्य ग्रहण विज्ञेयमित्यर्थः । यद्यपि प्रकृति मन्याये एकस्वरनिमित्तस्य ग्रहणं न कार्यमिति वाच्यम् , अस्यापदं नाम-धातूभयवाचकं प्रत्ययविधौ यथायथमभयोरेवोहेश्य- भावे यङलुबन्ते खत एव निषेधाप्रवृत्तेरेतज्ज्ञापकस्यैकस्वरादि-50 त्वेनाश्रीयमाणत्वात् तथापि यो धातोरेव विधानेनेह प्रत्या- त्यस्य वेयर्थ्यतादेवस्थ्यात् । तस्मात् स्वतः सिद्धमिमं न्यायमाश्रित्य सत्या यत्र यप्रकृतिभूतो धातुर्गृह्यते तत्र यङ्लबन्तोऽपि यङ्लुबन्तस्यापि प्रकृतिग्रहणेन ग्रहणे तत्रापीयनिषेधः स्यादित्यगृह्यते इति विज्ञेयम् । अत्र च ज्ञापकम् "एकस्वरादनुस्वारेतः" | ग्रिमन्याये एकस्वरनिमित्तस्य कार्यस्य यलुपि न प्रवृत्तिरित्या15 [4. 4. 56.] इति सूत्रे 'एकस्वराद्' इति वचनम् , थितमित्यास्थेयम् । तथा च प्रकृतसूत्रस्थमेकखरादिति पदमेकानुस्वारेतां धातूनां स्वभावत एकस्वरत्वेन व्यावाभावात् स्वरनिमित्तकार्यस्य यङ्लुबन्तेऽप्रवृत्तिरित्यशे एव ज्ञापक्रमिति 'एकस्वराद्' इति विशेषणस्य वैयर्थ्याद् व्यर्थीभूतं च तदेत- / खीकार्यम् , अत एव पाणिनीये तन्त्रे "एकस्वरानुम्बारेतः" न्यायसत्ता ज्ञापयति । सति चास्मिन् यङलुबन्तस्यानेकस्वरत्वेन । [4. 4.56.] इत्येतत्सूत्रसमानार्थके "एकाच उपदेशेऽनुतयावृत्तये एकस्वरग्रहणस्य चारितार्थ्यम् । न च hntervdhaadeshe| दात्तात्" [pA0 sU0 7. 2.10.] इति सूत्र महाभाष्ये 'एक20 तस्यादन्तत्वादनेकस्वरत्वेन स्थानिवद्भावाच्च तस्यानुस्वारेवेन स्वरात्' इत्येतत्स्थानीयस्य 'एकाचः' इति पदस्य प्रयोजनकथ तत्र प्राप्तस्येणूनिषेधस्याप्रवृत्त्यर्थमेकस्वरादिति चरितार्थमिति नावसरे यङ्लुकव्यावृत्तिरेव प्रयोजनत्वेनोक्ता, न तु प्रकृतिग्रहणे 60 वाच्यम्, तावन्मात्रप्रयोजनकत्वे "अवधानुस्वारेतः" इति यङ्लुबन्तस्यापि ग्रहणमिति न्यायो ज्ञापितः, तथाहि-तत्र वधिवर्जनादेवावधीदित्यादिसिद्वौ सामान्येनानेकस्वरवर्जनार्थ भाष्येऽन्यानि प्रयोजनानि प्रदर्शयित्वा, तेषां खण्डनं च विधाय स्यैकस्वरादित्यस्य वैयर्थ्यस्य दुरपह्नवत्वात् , सति हि वधातिरि- वध्यर्थहन्तेर्वधादेशस्थले इप्रतिषेधाभावार्थत्वमेकाजग्रहण25 तानेकस्वरनुस्वारेद्वातुबाहुल्ये तदर्थ सामान्यसूत्रकरणस्यौचित्यं । स्योक्त्वा तस्य श्रूयमाण काचपरत्वमाश्रित्य च यङ्लुबन्तेऽपि स्यात्, न तु तथाऽस्ति, तञ्च तदैव स्याद यदि यङलुबन्तस्यापि निषेधाप्रवृत्तिरिति सूचितम्, यङ्लुबन्ते च प्रकृतेरनुदात्तत्वे67 प्रकृतिग्रहणेन ग्रहणं स्यात्, तच्चानेनैव न्यायेन सम्पाद्यमिति । [अनुखारेत्वेऽपि श्रूयमाणैकच्चा एकस्वरत्वा भावात् । व्यर्थमेकस्वरादिति वचनं न्यायमिमं ज्ञापयतीति युक्तमेव । | प्रकृतिग्रहणेन यङ्लुबन्तस्य ग्रहणं च द्विःप्रयोगो द्विवचनम्' ज्ञापिते चास्मिच्याये 'चर्क' इत्यादीनां बहनामनेकस्वराणा । इत्याश्रित्यैव कैयटेनोक्तम् , तथाहि तत्रत्यकैयटग्रन्थः-द्विःप्रयोगे 30 मनुस्वारेतां सद्भावेन तव्यावृत्त्यर्थमेकस्वरादित्यस्य सार्थक्यम् । द्विवचने भवति भिदिरुपदेशेऽनुदात्त उपदेशे एकाजिल्यतो लोपे तथा च 'चर्क' इत्यादीनामनेकस्वरत्वेन तत्र नेण निषेध इति । कृते [ 'बेभिदिता' इत्यत्र ] सम्प्रत्यनेकाच्त्वेऽपि प्रतिषेधप्रसङ्गः,70 अस्य च चापल्येनाग्रिमन्यायेन बाधः सिद्धो भवति । फलं । श्रूयमाणे त्वेकाच्याश्रीयमाणे आवृत्तिसंख्ययैकत्वसंख्याया बाधचास्य न्यायस्य 'प्रणिदादेति' इत्यत्र "नेमादा"[2.3. | नात् प्रतिषेधाभावः" इति । इत्थं चैतन्यायं विनापि द्वित्वस्य 79.] इति नेर्णत्वसिद्धिः, अन्यथा कृतद्वित्वस्य रूपभेदेन द्विःप्रयोगमावल्यमाश्रित्य प्रकृतित्वं यङलुबन्ते स्वाभाविकमिति 35 दामहणेनाग्रहणं स्यात् ॥ 17 ॥ तदाश्रित्य प्रवर्तमानमिनिषेधं वारयितुमेकखरादिति पदं श्रूयमाणैकखरबोधनपरमिति समाश्रयणीयमित्येकवरनिमित्त कार्य 75 *प्रकृतिग्रहणे यङ्ग्लुबन्तस्यापि । यङलुपि न भक्तीति तिवा शवा* इत्यादिन्यायोक्तकस्वर[ग्रहणम् ]* ॥ 17 ॥ निमित्तस्य यङ्लुप्यभावोऽपि सिद्ध इतीदमपि 'एकस्वरात्' इति ta0-यब्लुबन्तस्थले हि प्रकृतिद्धिरुच्यत इत्येतावदेव वैरू- / पदमग्रिमन्याये प्रमाणभूतमिति स्वीकार्यम् । एषैव च सरणिः
Page #53
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 33 पाणिनीयानामपि सम्मता । परिभाषेन्दुशेखरे च-इमं न्याय । स्याद्यभाव इति वाच्यम् , अनुकरणत्वे तत्सम्भवात् ; वस्तुपूर्वपक्षत्वेन प्रक्रम्यास्य भाष्ये वाप्यनुहखादखीकार्थत्वमुक्तम, तस्तु श्तिवा इत्येव निर्देशो युक्तो व्याख्यानाद' वरं करणमिति 40 तथाहि-"यदपि-ननु हन्तेर्यबलुकि आशीलिडि बधादेशो न । न्यायात् , ईतवो लुप्तत्वं च सौत्रनिर्देशलभ्यम् । तत्रालुसेन स्थादत आह-प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणम् 100, तिवा निर्देशो यथा-"न कवतेर्यङः" [4. 1. 47.] इति, पाहिला दिप्रियोगनिदान प्रयोगदयको समाये प्रति । अनेन च कस्य चत्वनिषेधो यथा कोकूयत इति यङि भवति रूपत्वबोधनेनेदं सिद्धम् , अत एव 'जुहधि' इत्यादी द्वित्वे कृते । तथा चोकवीतीति यङ्लुपि न भवति, अनेन न्यायेन निषेधित्वसिद्धिरिति. तदपि न-भाष्येऽदर्शनात् । किञ्च तेन सिद्धा-! धात् । लुप्तेन तिवा निर्देशो यथा-"डे पिब पीप्य" [ 4.45 न्तेन प्रत्येक द्वयोस्तत्त्ववोधनेऽपि समुदायस्य तत्त्ववोधने माना- 1. 33. ] इति, अत्र पिबतेरिति निर्देष्टव्ये पिव इति निर्देशः भावात्" इति । अयमाशयः-द्विवचनस्य द्विःप्रयोगरूपत्वे प्रत्ये- सौत्रत्वात् तेर्स्पो विधानेन, स चाय पीप्यादेशः पिबन्तं 10 कस्य प्रकृतित्वानपाय एव बोधयितुं शक्यते, तथा च तस्मिन् । प्रायुक्त-अपीप्यदित्यत्र यथा भवति तथा पापतं प्रायुक्त परतः तस्मात् परतथ यत् कार्य भवेत् तत्पूर्वभाग-परभागाभ्यां सेद्धं । 'अपापयत्' इत्यत्र न भवति, प्र्कृत्न्याय्प्र्वृत्तेः। शवा निर्दिष्टं शकुयादपि, किन्तु समुदायस्य प्रकृतिरूपत्वं न प्राप्तुं शक्यत इति । यथा-"निसस्तपेऽनासेवायाम्" [2. 3. 53.] इति निसः 50 नाय न्यायस्ततः सिद्ध्यति, भाष्ये क्वाप्यस्यादर्शनाचास्याश्रयणमनु सस्य षत्वम् , तच्च यथा निष्टपतीत्यादौ भवति तथा 'भृशं चितमिति । एतत्साध्यानां कार्याणां च पूर्व-परभागाभ्यां पृथक् प निष्टपति' इत्यर्थे निस्तातपीतीत्यादि यङ्लुबन्ते न भवति । 15 पृथक् सिद्धिः। यथा 'प्रणिदादेति' इत्यत्र दापरतः कारस्य णत्वं अनुबन्धनिर्देशो यथा-"गा-पा-स्था-सा-दा-मा-हाकः" [4. विधीयमानं 'दा' इति पूर्वभागस्य दासंज्ञकत्वमाश्रित्य कार्यम.. 3. 96.] इति, अन हि हाक इति ककारेणानुबन्धेन सह एवं "हुघुटो हेर्थिः" [4. 2. 83.1 इति विधीयमानोऽप्या. | निर्देशात् हेयादित्यादी विहितमत्वं जहायादित्यादि यलुबन्ते 55 देशः 'जुहुधि' इत्यत्र परभागस्य हुरूपत्वमाश्रिय विधेयः, एवं । न भवति । गण न भवति । गणेन निर्देशश्च विधा-सङ्ग्य या, आदिशब्देन समयोजन किया गया । बहुवचनेन च । तत्र "रुत्पञ्चकाच्छिदयः" इत्यत्र पञ्चकादिति 20 यङ्लुबन्ते परभागस्यैकस्वरत्वमनुस्वारेत्वं चादायेण मा भदि संख्यया गणनिर्देशेनेड विहितः, स च यथा--स्वपित्तीत्यादौ लेकखरपदं यस्येनिषेधो विधिस्सितस्तत्प्रकृतेः श्रूयमाणैकवरत्व- | भवति तथा सोषोप्तीत्यादौ न भवति, आदिशब्देन गणविज्ञानार्थमिति न दोषो भवतीति विज्ञेयमिति विभाव्नीय्म्॥17॥ निर्देशो यथा-"सृदिधुतादिपुष्यादेः परस्मै" [3. 4.64.] 60 इति, एतच्च सूत्रं यथाऽद्युतदित्यादौ प्रवर्तते यथाऽदेद्योती*तिवा शवाऽनुबन्धेन, निर्दिष्टं यद्गणेन दित्यादौ न प्रवर्तते । बहुवचनेन गणनिर्देशो यथा-"तेर्ग्रहाच । एकस्वरनिमित्तं च, पञ्चैतानि दिभ्यः' [4. 3. 33.] इति, अनेन ग्रहादिभ्यः परस्याशित5 न यङ्लुपि* ॥ 18 ॥ स्तिप्रत्ययस्यादौ "स्ताद्यशितः" [4. 4. 32.] इत्यनेन प्राप्तस्येटोऽनुज्ञा विधीयते, ग्रहादिभ्य एच परस्य तेरादिरिट 65 si0---पूर्वेण न्यायेन प्रकृतेर्ग्रहणे यङ्लुबन्तस्यापि ग्रह- नान्यधातुभ्यः परस्येति नियमविधायकत्वादस्य सूत्रस्य ग्रहाणात् प्रकृतिमुहिश्य विहितानां सर्वेषां कार्याणां यलुप्य- दिभ्यः परस्य ते विषये इटोऽनजापकत्वमेव. नियमसत्राणां पि प्राप्तिः, सन्यायानङ्गीकर्तृमते च द्विःप्रयोगमाश्रित्य विधिमुखेनापि प्रवृत्तः स्वीकारात् , ग्रहादिभ्योऽन्यत्र निषेध यङ्लुबन्तपूर्वपरभागयोः प्रकृतिरूपत्वमाश्रित्य तत्र कार्य-मुखेन प्रवृत्तिरिति तत्र निवर्तकत्वमिति, अन्यत्रापि तु नियम30 प्राप्तिरिति तेषां कार्याणां यङ्लुबन्तेऽभावायायं न्याय आश्री- शास्त्रस्थले व्यवस्था विज्ञेया; तथा च ग्रहादिभ्य इति गण-70 यते । अत्र निर्दिष्टमिति पदं तिवाऽऽदिभिः चतुर्भिरपि सम्ब-निर्दिष्टत्वादयं यङ्लुपि न प्रवर्नते, यथा-बम्माण्टिरिति । एक. ध्यते, चकारण प्रत्येकस्य तत्राम्वयित्वकल्पनात् , यथा-ईश्वरं । स्वरनिमित्तं यथा-"एकस्वरानुस्वारेतः" [4. 4.56.] इति गुरुं च भजस्वेत्यत्र, तथा च तिवा शवा अनुबन्धेन गणेन च ! सूत्रविहित इनिषेधः, स च यथा 'शक्त' इत्यादी भवति निर्दिष्ट कार्यमेकस्वरनिमित्तं च कार्य निर्दिष्टधातोर्यदि यङ्- तथा शाशकित इत्यादौ यलुबन्ते न भवति, तस्य प्रकृति35 लुए स्यात् तदा म स्यादिति न्यायार्थः । तत्र तिवा निर्दिष्टं : ग्रहणे यङलुबन्तस्यापि ग्रहणम् इति पूर्वन्यायानुसारमेक-16 द्विधा-अलुप्तेन तिवा, लुप्तेन च, तिविह 'इ-कि-श्तिव् स्वरू- | स्वरत्वस्याप्यतिदेशेनेह प्राप्तिरिति केचित् , द्विर्वचनस्य द्विःप्रपा-'र्थे" [5. 3. 138.] इति सूत्रविहितो धातुस्वरूप- योगमूलिका प्राप्तिरिति परे, विवेचितं चैतत् पूर्वन्यायविवरणानिर्देशकार्थ एच, न तु वर्तमानाया व्याख्यानात् ; न च तदने बसरे । एतच्यायज्ञापकं तु तत्र तत्र तिवादिनिर्देशकरणमेव, 5 न्यायसमु0
Page #54
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तेषां च प्रायेण प्रयोजनान्तराभावाद् यङ्लुप्यप्रवृत्त्यर्थत्वमे- न तु तावताऽननुबन्धनिर्देशनिमित्ताया यडलप्यप्रवृत्तरनित्यत्वम्वेति विज्ञायते । अस्य न्यायस्य च पञ्चांशाः, तत्राद्यं पञ्चमं । भ्यूहितुं शक्यम् , अनुबन्धकरणसामर्थेनास्य बाध इति कल्पचांशं बिहाय शेषेषु त्रिवंशेष्वस्यानित्यत्वमिति लक्ष्यानु नादनुबन्धनिर्दिष्टत्वस्य प्रकृतसूत्रे ["डीयध्यैदितः0" इत्यत्र ] 40 अभावस्योपपादितत्वाच, आचार्येण 'नरीनृत्त' इत्यादाविण्रोधादवगम्यते, ततश्च द्वितीयांशस्यास्थिरतया "पिबति-दा- | निषेधाभावायोपायान्तरमनाश्रित्यानुबन्धनिर्देशसामर्थ्यस्याश्रय5 भू-स्थः सिचो लुप् परस्मै न चेत्" [ 4. 3. 66.] इत्यनेन |M णादेवास्य न्यायस्यानुबन्धांशेऽनित्यत्वमायाति, यदि ह्यस्य शवूनिर्दिष्टोऽपि सिचो लुबिनिषेधश्च यथा-अपादित्यत्र । स्थिरत्वमिष्टं स्थादाचार्यस्य तर्हि नानुवन्धसामर्थ्यमाश्रितं स्यादिति भवति तथा-अपादित्यादियङ्लुबन्तेऽपि भवति, अस्य स्थिरत्वे यदुक्तं तदपि परास्तं वेदितव्यमस्यानुबन्धनिर्देशत्वाभावादेव । 45 तु तत्र न स्यात् । तृतीयांशानित्यत्वस्योदाहरणम्-नरीनृत्त एवं चैतद्विषयकः सर्वोऽपि प्राच्यो विचारो निर्मूलः प्रतिभाति । इति, अत्र "डीयश्वैदितः" [4.4.61.1 इत्यनुबन्ध- यदि चानुबन्धनिर्देशोऽपि द्विधा-खरूपेण, उपसर्जनतया 10 निर्दिष्टोऽपीडूनिषेधः 'नृत्तः' इत्यादाविव भवत्येव, अस्य [ 'ऐदितः' इत्यादिपदेन] चेति खीक्रियते, अत एव यड्टुपि इडितः कतरि" [3. 2. 22.] इति विहितस्यात्मनेपदस्य स्थिरत्वे तु न स्यात् । चतुर्थांशानित्यत्वे तु पस्पष्टि' इति फलम् , यलुप्यप्रवृत्तिरिति मन्यते, तदाऽत्रत्यानुबन्धनिर्देशस्यैकखर-50 अत्र "स्पृशादिसृपो वा" [4. 4. 112.] इति गणनिर्दिष्टो निमित्तत्वस्य चोभयांशस्य बाधायेदित्क्र्न्न्मित्यास्थ्य्म्। न च 'प्यदागमो भवति, अस्य स्थिरत्वे तु न स्यात् ॥ 18 ॥ / *प्रकृतिग्रहणेन यलुवन्तस्यापि ग्रहणम् इति न्यायेनैकस्वरत्व स्यापि यङ्लुबन्तेऽतिदेश इति वाच्यम् , एकस्वरत्वस्याशास्त्रीयत्वेन *तिवा शवाऽनुबन्धेन, निर्दिष्टं यद् गणेन च । तस्यातिदेशेनातिदेष्टुमशक्यत्वात् , अनेकस्वरत्वस्य साक्षाद्विद्य15 एकस्वरनिमित्तं च, पञ्चैतानि न यङ्-- मानत्वेन तत्रैकस्वरत्वस्य बोधयितुमशक्यत्वात् , परिच्छिन्न-55 लुपि ॥ 18 ॥ परिमाणस्यातिदेशाभावाच । ननु तर्हि किमतिविश्यतेऽनेन ta0----अत्र बहुवचनेन गणनिर्देशस्य "तेग्रहादिभ्यः" | न्यायेन[*प्रकृतिग्रहणे यकलुबन्तस्यापि ग्रहणम् इत्यनेन ] इति [4. 4. 33.] इति यदुदाहरणं वृत्तौ दत्तं तत् प्राचामनुरोधेन, चेत् ? प्रकृतिनिष्ठमनुखारेत्त्वादिकमेवातिदिश्यत इति गृहाण, वस्तुतस्तु इदमप्यादिशब्देन गणनिर्देशस्यैवोदाहरणम्,बहक्चनेन । यथा-प्रणिदादेतीत्यादौ प्रकृतिनिष्ठं दात्वं 'दादा' इति समुदा20 गणनिर्देशश्च "कर्तयनद्यः श"[3.4.71.7 इत्येवमादिः, ! येऽतिदिश्यते, तथा चकवरत्वस्यातिदेष्टुमशक्यत्वात् 'नरीनृत्त' 60 स च यङ्लुबन्ते प्रवर्तत एव, यङ्लुपामदादौ पाठसामादि- | इत्यादौ "वेटोऽपतः" [4. 4. 63.] इत्यस्याप्राप्त्या इणत्यन्यदेतत् । तथा च बहुवचनेन गणनिर्देशाद् यङलुबन्ते । निषेधो न स्यादिति ऐदित्करणसामर्थेन "डीयश्येदितः." प्रवृत्त्यभावस्य फलं मृग्यम् । एवम्-अनुबन्धनिर्देशांशस्यानित्य- [4.4.61.] इत्यस्य प्राप्तिरिह साध्यते, तत्रापि चैकस्वरादित्य त्वफलं यदुक्तम्-"डीयश्येदितः क्तयोः" [4. 4. 61.] | स्यानुवृत्तिः स्वीकार्यव, अन्यथा तदग्रिमे "वेटोऽपतः" [ 4.4. 25 इति, तदपि प्राचामनुरोधेनैव, अस्यानुबन्धनिर्देशत्वाभावात् , 63.] इति सूत्रेऽपि तदनुवृत्तिनं स्यात् । एवं च डीयश्यैदितः0"65 अनुबन्धनिर्देशो हि "गा-पा-स्था-दा-मा-हाकः" [4.3.96.] इति सूत्रस्था बृत्तिरपि समञ्जसा स्यात् , तथाहि तत्र वृत्तिःइत्येवमादियंत्र खरूपत एवानुबन्धो निर्दिश्यते, प्रकृते चानुबन्ध "कृत-नृतै-तै-इत्येतेषां वेट्वेन क्योरिट्प्रतिषेधे सिद्ध ऐदित्त्वं स्योपसर्जनतयोपादानं न तु स्वरूपेणेत्यस्यानुबन्धेन निर्दिष्टत्वा यङ्लुवर्थम् , तेन चरीकृतः चरीकृत्तवान्++++इत्यत्रानेक स्वरत्वेऽपीटप्रतिषेधः सिद्धः" इति । तथा चानेकवरत्वेऽपीभावः सुतरामिति यलपि प्रवृत्तिरव्याहतैव, ईदृशस्यानुवन्ध30 निर्दिष्टत्वस्वीकारे च "एकखरानुस्खारेतः" [4. 4. 56] हैकस्वरनिमित्त इदप्रतिषेध इत्यायाति, तथा चैकखरनिमित्तस्य 70 बाधित एव । तत्रायं इत्यस्याप्यनुबन्धानादष्टत्वमवात तन्मूलकमवतश्यायादाहरण तत् विवेकः-यओण्ंदित्करणसामादेदित्त्वनिमित्तक एवं तत्र प्रतिषेधः, स्यान्न त्वेकस्वरनिमित्तस्योदाहरणम् । "डीयश्वि0" [4. 4. : तीतभ्यायस्थोभयांशस्य [अनुबन्धनिर्देशविषयस्य, एकस्वर61.] इति सूत्रे वृत्तौ नृतादीनामै दित्त्वस्य यङलुवर्थत्वकथनं तु निमित्तविषयस्य च ] वाधरूपमस्थिरत्वमायाति, यदि चैदित् केवले 'नृत्त' इत्यादिस्थले "वेटोऽपतः" [ 4. 4. 62.] इति । करणसामर्थ्यादनेकवरत्वेऽप्येकस्वरनिमित्तस्य "वेटोऽपतः"10 35 निषेधेनैव सिद्धेऽनुबन्धस्याचारितार्थ्यात् , समुदायरूपस्य यङ्- [4. 4. 63.] इत्यस्य प्रवृत्तिरित्याश्रीयते, तदा एकस्वरलुबन्तस्येव्यावृत्त्यर्थमेव विज्ञायत इल्याशयकं *केवलेऽचरितार्था । निमित्तांशमात्रस्य वाध इति केवलमनुवन्धानिर्देशांशस्यास्थिरताअनुबन्धाः समुदायस्योपकारका भवन्ति इति न्यायमूलकम् , | सूचकमिदमिति प्राचामुक्तिश्चिन्तनीयवेति प्रतिभाति । /
Page #55
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । पाणिनीये तन्त्रे च दीक्षितादिभिर्मध्यवर्तिभिराचार्यः "एक- बाहुलकाद् यप्रत्ययः, तस्य यो विरोधो नाशानुकूलो व्यापारः खरानुस्खारेतः" | 4. 4.56.1 इति सत्रस्थानीये "एकाच स उपजीवकेन कर्तुमशक्य इति लौकिक्न्यायार्थ्ः। लोके 40 उपदेशेऽनुदात्तात्" / pA0 sU0 7.2.10.7 इति सत्रे एक- पितृघातकादीनां निन्दितत्वस्य darzanAcchAva'pi तस्यायुक्तत्व खरादित्यर्थकस्य 'एकाचः' इत्यस्य सामर्थ्यादयं न्याय एकदेशा-मिति न तद् विधेयमिति भाव्ः। यत्तु लोके पितृघातकपुत्रादौ 5 नुमत्या सिद्धः, तत्र च 'शितप्' आदिनिर्देशा अपि समर्थका इति । कार्यादपि कारणविघातस्य दर्शनाद् च्याकरणे तथात्वनिषेधार्थीस्वीक्रियते, किन्तु नवीनैनागेशादिभिरय न्यायोऽस्वीकृतः,तथा- 'यमारम्भ इति, तन्न युक्तम्--लोकेऽपि तस्यायुक्तत्वेनैव हि-परिभाषेन्दुशेखरे पूर्वपक्षरूपेणेमं न्यायं व्याख्याय 'तदपि । प्रसिद्धेः, तन्मूलकत्वस्यैवात्रापि कल्पनौचित्यात् । ज्ञापकं चास्य 45 : "धातोरनेकस्वरात्" [4. 4. 6.] इत्यत्र सामान्यरूपेणान-भाष्यानुक्कत्वात् , वधिव्यावृत्त्यर्थमे kaajgrhnnsyaavshyktvaac|| " नेकस्वरादित्युक्तिः, द्विधा हि धातोरनेकस्वरत्वं स्वाभाविक न च वधिः स्थान्युपदेशे एकाजेवेति वाच्यम् , साक्षादुपदेश परोक्षानिमित्तं च, तत्र स्वाभाविकादनेकस्वरादाम् भवति10 सम्भवेनैतद्विषये स्थान्युपदेशाग्रहणात्, उपदेशावच्छेदेनैकाजित्य-! - | चकासामासेत्यादौ, पपाचेत्यादौ परोक्षाहेतुकादनेकस्वराच्च न थाच्च । ++++ अजर्घा बेमिदीतीत्यादौ नम्-श्यनादयस्तु, भवति तथा च तदर्थ विशिष्य सूत्रे किमपि वचनमावश्यक-50 चर्करीतं चेत्यदादौ पाठेन यङ्-लुगन्ते गणान्तरप्रयुक्तविकरण मिति तदनुक्त्वा सामान्येनानेकस्वरादिति कथनं परोक्षानिमिस्याप्राध्या न भवन्ति, छान्दसत्वादेव कार्यान्तराणामपि छन्दसि । तकस्यानेकस्वरत्वस्येहाग्रहणं न्यायसिद्धमेवेति सूचयति, न दृष्टप्रयोगेष्वदृष्टानामभावो बोध्यः, भाषायां तु तादृशानामभाव चान्यः कश्चन न्यायः पूर्वसिद्धस्तादृश इति सन्निपातलक्षणो 15 एव्। श्चिप-शपादिनिर्देशास्तु-"भवतेरः" [pA0 sU0 7.4. 73.] इत्यादिनिर्देशा इव नार्थसाधकाः" इति । अयमाशयः विधिरनिमित्तं तद्विघातस्येति न्यायमेव ज्ञापयतीति विज्ञायते; यद्धि प्राचीनरेतन्यायज्ञापक्रमास्थीयते "एकाच उपदेशेऽनु- 1 अस्ति चात्र णवरूपांपरोक्षा निमित्तीकृत्य जातमनेकस्वरत्वमिति 5 तत्स्थाने आमादेशरूपं तद्विघात न करिष्यतीति पपाचेत्यस्य दात्तात्" [pA0 sU0 7. 2. 10.] इति सूत्रस्थमेकाच इति पदं तस्य भाष्यकारेण फलान्तरपरतया कथनादेतच्यायस्याना- / सिद्धिर्भवति । "भिस ऐस्" [1. 4. 2.] इति सूत्रे ऐसकरणसामर्थ्याच्चायमनित्य इति विज्ञायते, अन्यथा es20 श्रयणाच नायं न्यायो भाष्यकृतामभिमत इत्यायाति । यङ्लुपश्च प्रायश्छन्दस्येव प्रयोगेश छन्दसि च दृष्टस्यैवानुविधानाच 1 करणेऽपि "ऐदौत् सन्ध्यक्षः" [1. 2. 12.] इत्यस्य कोऽपि दोषः, क्वचिद् भाषायामपि यङ्लुपः प्रयोगस्य ज्ञापका प्रवृत्या देवैरित्यादिसिद्धौ सत्यामैस्करणं व्यर्थमेव । न च 60 दिना लब्धत्वेऽपि यत्रैतन्यायं विना न निर्वाहस्तादृशप्रयोगाणां एस्करणे 'देव-एस्' इति स्थितौ "लुगस्यादेत्यपदे" भाषायामनभिधानमेवेति स्वीकार्यम् । शितवा शपा वा निर्देशस्तु ॥2. 1. 113.] इत्यल्लोपे देवेरिति स्यात्, न तु देवैरिति 25 धातुमात्र निर्देशपर इति तेन नैतच्यायसिद्धिरुचितेति ॥ 18 ॥ वाच्यम्, देवेरिति तु इस्करणेनापि सिध्यति, अथापि यद ---- : 'एस्' क्रियते तत्सामर्थ्यादेवाल्लोपस्य बाधात् ; एवं च "भिस *सन्निपातलक्षणो विधिरनिमित्तं ऐस"1. 4. 2.] इति सूत्रे ऐसकरणमतिजरसैरित्याद्यर्थ- 65 तद्विघातस्य* ॥ 19 ॥ मिति प्रतीयते, तत्र हि जरामतिक्रान्तैरित्यर्थे समासे जरासि0-सन्निपातः-द्वयोः सम्बन्धः, सनिपतनम्-एक- शब्दस्य "गोश्चान्ते हस्योऽनंशि0" [2. 4. 16.] इति स्मिन् कार्य सम्बन्धनं सन्निपात इति व्युत्पत्तेः, स लक्षणो-| हस्ते कृते भिस ऐसादेशे *एकदेशविकृत*न्यायेन जराशब्दत्वं 30 निमित्तं यस्य तादृशो विधिः, तद्विघातस्य तस्य-निमित्त मत्वा जरसादेशे सति अतिजरसैरिति भवति, तत्र च एस्करणे भूतस्य सम्बन्धस्य, विधातः नाशः; तं विहन्ति इति तद्विघातः, | "ऐदोत् सन्ध्यक्षरैः" [ 1. 2. 12.] इत्यस्याप्राप्त्या अतिज-70 निमित्तविघातको विधिर्वा, तस्य अनिमित्तम् , भवतीति shessH॥ रसेरिति स्यात् , एवं चातिजरबैरिस्यादिसिद्ध्यर्थ विधीयमानमैसकेचित्-सनिपतति संगच्छते कार्यमस्मिन्निति सन्निपातः- | करणमेतस्य न्यायस्यानित्यतां विना नोपपद्यते, अस्यानित्यत्वानिमिर्स, तल्लक्षण-चिह्नं यस्य स सन्निपातलक्षण इत्यर्थमाहुः, भावे हि ऐसि कृते अदम्तत्वानामत्तस्य तस्य अदम्तत्वविघातक35 तन साधु-सन्निपात-लक्षणशब्दयोरेकार्थत्वापातात् , लक्षणं हि । जरसादेश प्रति निमित्तत्वाभावेन अतिजरसैरित्यस्यासिद्धिः चिह्नत्वेन निमित्तमेवेति निमित्तनिमित्तक इत्यर्थ एव पर्यवस्येत् , ! स्पष्टैवेति तदर्थकस्यैस्करणस्य वैयर्थ्यमपि स्यादेवेति व्यर्थ सत् 75 स च न साधुः। उपजीच्यविरोधस्यायुक्तत्वमिति लौकिक- तदस्य न्यायस्यानित्यत्वं ज्ञापयितुमलम् । तथा चानित्यतान्यायमूलोऽयं न्यायः, उपजीवयतीत्युपजीव्यः, ण्यन्तात् कर्तरि ज्ञापनस्यातिजरसैरिति फलं सम्यगेवेति विज्ञेयम् ॥ 19 ॥
Page #56
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । *सन्निपातलक्षणो विधिरनिमित्तं तद्वि- सङ्कोचः, यथा "भिस ऐस" [1. 4. 2. ] इत्यत्र ऐस्करणे- 40 घातस्य ॥ 19 ॥ 'नास्यानित्यत्वेन ऐसादेशशास्त्रीयाभ्यनुज्ञावाक्यघटकसन्निपात । विघातकपदे जरसादेशविधायकशास्त्रातिरिक्तत्वेन सङ्कोचात् 'अतित0--अत्र तद्विघातशब्दस्य द्विधा सिद्धिः-विहनन-विधातः, तस्य विघात इत्येका, अन च पक्षे विपूर्वकाद्धन्तेर्भावे घयत जरसः' इत्यत्र जरसदिशे कर्तव्ये नास्य प्रवृत्तिः माधवादग्रस्तु5 विहन्तीति तद्विघातः इलथै कर्मण्यपपदे कर्तरि अणप्रत्ययेन अनित्यत्वविषये एतच्यायकृतसङ्कोचाभाव एवेत्याहुः । अथास्मिन् तद्विघातशब्दसिद्धिरिति द्वितीया विधा, तत्र द्वितीयपक्षे विधिरिति न्याये तद्विघात इत्यत्र विघातशब्दो भावधजन्तः, विधिशब्दश्च 45 करणे 'कि' प्रत्ययान्तम, विधीयतेऽनेनेति विधिरित्यर्थात् . तथा कर्मकिप्रत्ययान्तो 'विधीयते इति विधिः' इत्यर्थको विधेयपरः, च शास्त्रपरं तत् । तदा सन्निपातलक्षणशास्त्रीयाभ्यनुज्ञादानवाक्ये तदा सन्निपातविघातकशास्त्रविधेये सङ्कोचो भवति, येन स्वस्योपकृतं तद्विघातकातिरिक्तशास्त्रत्वेन संकोचः, अयमेव नीतिशास्त्र प्रयक्तः तस्य विघातोऽयुक्त इति हि धर्मशास्त्रम् । तथा च खोपजीव्य10 सङ्कोचः कथ्यते. नीतिशास्त्रज्ञो हि राज्याधिकारी स्वापेक्षया सन्निपातविघातः स्वेन न न्याय्य इति न्यायार्थः । तथा गुणवत्तरं विद्वांसं खोन्मुलन भिया न प्रवेशयिष्यति । तत्रादौ च तत्तच्छास्त्रविधेये खनिमित्तभूतसनिपातविघातकातिरिक्तत्वेन 50 तत्तच्छास्त्रैः खोत्तरप्रयत्तिमच्छास्त्रस्याभ्यनुज्ञानमपि विधीयते । स्वनिमित्तसन्निपातसम्पादकशास्त्रीयकसन्निपातविघातकातिरिक्तयथा-"इवर्णादेरखे खरे य-व-र-लम्" [1.2.21.] इत्यादि- | त्वेन च सङ्कोचोऽनेन क्रियते । स्वोपकारकनाशकर्तुरभ्यनुज्ञाविधिशास्त्रैस्तादृशविधेयघटितस्य साधुत्वमितरस्य तदर्थकस्या- दाने स्वयं वा खोपकर्तु शकरणे उपजीव्यविरोधः स्पष्ट 15 साधुत्वं बोध्यते, तेनैकरूपेण सुधी+उपास्यः सुध्यपास्यत्यादीनाम- / एव । एवं चानयोः पक्षयोरेकतरपक्षाश्रयणेनेष्टसिद्धावपि साधुत्वं सिद्ध्यति, एवं गोशब्दस्य साधुत्वबोधनाद् गाव्यादीनाम- द्वितीयपक्षः [विधातशब्दा भावधजन्ता विधिशब्दथ द्वितीयपक्षः [ विधातशब्दो भावधजन्तो विधिशब्दश्च कर्मसाधुत्वं भवति । तथा च परिनिष्ठितस्यापि सुध्युपास्य इति विस- साधन इति ] एव भाष्यादिसम्मतः । अस्य न्यायस्योपजीव्यगोन्तरूपस्यासाधुत्वापत्तिः । 'उदिते जुहोत्यनुदिते जहोति' इति । विरोधस्यायुक्तत्वमूलकत्वादेवात्र न केवलं पूर्वपरयोः सम्बन्ध वत् शास्त्रद्वयप्रामाण्यात् पर्यायापत्तिर्वा स्यादिति "इवर्णादेरखे । एव सन्निपातशब्देन गृह्यते, अपि तु विशेष्यविशेषणसन्नि । पातोऽपि । ज्ञापकसिद्धत्वस्वीकारे च तत्साजात्यात् पौर्वापर्यरूपः 20 स्वरे यवरलम्" [1.2.21.] इत्यादिशास्त्राणां तदुस्तर सन्निपात एव गृह्येत, विशेषणविशेष्यभावसन्निपातस्यापि ग्रहणे 60 प्रवृत्तिमता शास्त्रेण यस्य साधुत्वं बोध्यते तदपि साध्विति स्वोत्त च 'ग्रामणि कुलम्' इत्यादौ "क्लीबे" [2. 4. 97.] इति रप्रवृत्तिमच्छास्त्रस्याभ्यनुज्ञादानमपि विधेयम् । तत्तच्छास्त्रैः साधु ह्रस्वे कृते "हस्वस्य तः पित्कृतिः" [4. 4. 113.] इति त्वविधानफलं च "शब्दशास्त्रीयसाधुत्वविधायकशास्त्र साधुष्वेव तागमो न भवति, स्वरान्तनामत्वरूपविशेष्यविशेषणभावसन्निप्रवर्तते" इति नियमपरिरक्षणमेव, तेनासाधुगगरीत्यादिशब्द-पातेन जातस्य हस्वस्य तद्विघातकतागमेऽनिमित्तत्वात् , तांगमे 25 घटककारादिषु नैत्च्छास्त्र्प्र्वृत्तिः। अयं भावः-साधुत्वं द्विविधम् , सति हि खरान्तत्वविघातः स्पष्ट एव । न च हवस्य नपुंसकत्व-65 एक शास्त्रप्रवृत्यर्हत्वरूपं शास्त्रप्रक्रियानिहाय परिकल्पितं प्रकृति-' - रूपार्थाश्रयत्वेन बहिरगतयाऽसिद्धत्वमिति तत्र तागमस्य प्राप्तिरेव प्रत्ययादिगतार्थवत्त्वरूपमिव अपरं पुण्यजनकतावच्छेदकीभूतो । नेति वाच्यम् , अर्थकृतबहिरङ्गत्वस्याश्रयणं न भवतीत्यप्रे निरूप की व्याकरणशास्त्रज्ञानाभिव्यङ्ग्यः शब्दनिष्ठो जातिविशेषो मुख्यमेव.' , यिष्यमाणत्वात् । यदि च 'प्रामाणि कुलम्' इत्यत्र "दृतोऽनतञ्च 'यदिह परिनिष्ठितत्वेन ज्ञाप्यं तत् साधु' इत्यर्थापत्तिकल्पित व्ययम्वदीच्डीयुवः पदे" [2. 4. 98.] इत्यनेन हवः, स 30 वाक्येन बोध्यते इति । तदुक्तं मञ्जूषायां नागेशभट्टेन-साधूना-: चोत्तरपदनिमित्तक इति तागमे सति पूर्वोत्तरपदयोः सन्निपात-70 मेव प्रत्ययविधावुद्देश्यत्वेन प्रकृतित्वम् , खण्डसाधुत्वबोधनद्वारा विघात इह न शयः, पदद्वयाश्रयत्वेन बहिरङ्गस्य हम्बस्य समुदायसाधुत्ववोधकं व्याकरणमर्थवत्त्वबोधनवदिति । एतेन तागर्म प्रत्यसिद्धत्वादित्युच्यते, तदा वृत्रहभिभ्रूणहभिरियादों साधुत्वाऽसाधुत्वस्पविरुद्धधर्मावच्छिन्नस्य बोधनादिदं शास्त्रम- मनोरो बाधनाआदद शस्त्रमा नलोपे कृते नान्तनामस्वरूपसन्निपातविघातमादायाऽयं न्यायः प्र्मान्न्मेवेत्य्पास्त्म्। स्वोत्तरप्रवर्तमानशास्त्रान्तरबोधिताऽसाधु प्रवर्तत इत्याश्रयणीयम् , तथापि विशेष्यविशेषणभावरूपस्य 35 त्वासमानाधिकरणं च साधुत्वं पुण्यजनकतावच्छेदकमिति वैया- सन्निपातस्याश्रयणमित्यायातमेवेति । पाणिनीये च तन्त्रे "कृन्मे-75 krnnsmyH। एवं चानेन न्यायेन तत्तच्छास्त्राभ्यनुज्ञावाक्यी- जन्त."[पा. सू. 1.1.39.] इति सूत्रे महाभाध्येऽयं न्यायो यस्खोत्तरप्रवृत्तिमत्पदार्थे मदीयसन्निपातविघातकातिरिक्तेनेति गुणदोषप्रदर्शनपूर्वक व्याख्यातः, तत्रान्ते इत्थं निणींतम्-"यद्यपि, सङ्कोचः क्रियते । अनित्यत्वविषये तु-एतन्यायप्रयोज्यसङ्कोच- अस्य न्यायस्य स्वीकारे बहवो दोषा अपि सन्त्येव, तथापि स्वरूपघटकखसन्निपातविघातकशास्त्रे तत्तच्छास्त्रातिरिक्तत्वेन न्यायोऽवश्यं स्वीकार्यः. दोषेषु प्रतिविधानं कर्तव्यम्" इति ।
Page #57
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । प्रतिविधानं चानित्यत्वाश्रयणमेव 1 अनित्यत्वे ज्ञापकं च पूर्व ' इत्यादि, 'पटु+ I+A' इतिस्थिते समकालप्राप्तिकमपीकारस्य 40 प्रदर्शितमेव । अस्य च न्यायस्य सन्निपातलक्षणविधित्वं लिन्ग्ग्म्॥ यादेशं बहिरङ्गतयाऽसिद्ध बाधित्वा पूर्वमुकारस्य वादेशे तथा च यो यः सन्निपातलक्षणविधिस्तत्र सर्वत्रास्य प्रवृत्त्या : पश्चादीकारस्य यादेशे च 'पदव्या, मृद्ध्या' इति सिद्ध्यतः, पूर्वोक्तरूपेण सङ्कोचः क्रियते, यत्र चास्यानित्यत्वादप्रवृत्तिरिष्टा अन्यथा परत्वादीकारस्य यादेशे उकारस्य वकारो न स्यात् । तत्रैतत्कृतः सङ्कोचो नेति विज्ञेयम् । स्वप्रवृत्तः प्राक् स्वनिमित्त- यथा वा 'अयजे इन्द्रम्' इत्यत्र 'अयज++इन्द्रम्' इति भूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्त- * स्थिते वाक्यसंकारपक्षे "समानानां तेन दीर्घः"1.2.1.]45 मित्यर्थोऽस्य न्यायस्य फलति, एवं च देवायेत्यादौ आत्वस्य सिद्ध- इति दीर्घ समकालप्राप्तिकं बहिरङ्ग प्रबाध्यान्तरङ्गत्वादेकारेयेऽनित्यत्वमेवाश्रयणीयम्, एक्मन्येष्वपि दोषेषामिति ॥ 19 ॥ अयजे इन्द्रमिति सिध्यति । समकालप्राप्तिकस्यापि बहिरङ्ग स्यानेन न्यायेनासिद्धत्वबोधनादेव "ओमाङि' [1.2.18.] ___ *असिद्धं बहिरङ्गमन्तरङ्गे* ॥ 20 ॥ मन्तरङ्ग* / / 20 ॥ इति सूत्रे आग्रहणं चरितार्थम् , तद्धि 'अद्य+A+कढा' इति 10 si0-सिद्ध निष्पन्नं लब्धसत्ताकमिति यावत्, तदेव च स्थिते धातूपसर्गयोः कार्यमन्तरङ्गमित्यन्तरङ्गत्वाद् 'आ+3 50 सच्छब्देनोच्यते, तद्भिन्नमसिद्धम्-अनिष्पन्नमलब्धसत्ताकमस- इत्यनयोरोत्वे पश्चात् "ऐदोत् सन्ध्यक्षः"[1.2.12.] दित्यर्थः । तत्र अन्तरेणापि वति बत्यों गम्यते, यथा-'अब्रा- इत्यस्याप्रवर्त्तनाथ कृतम्, अन्यथा पूर्व मद्यशब्दाकारेण ह्मण ब्राह्मण इत्याह, ब्राह्मणवदिति गम्यते' इति भाष्यरीत्या सहाकारस्य "समानानां तेन दीर्घः" [1.2.1.] इति सिद्धमप्यसिद्धमित्याहेत्यसिद्धवदिति गम्यत इत्यसिद्धमित्यस्या- दीर्घत्वे पश्चादोत्वे 'अद्योढा' इत्यस्य सिद्धौ व्यर्थमेव स्यात्, 15 सदिवेत्यर्थः प्र्य्व्स्न्न्ः। अन्न बहिरङ्गस्योद्देश्यतयाऽन्तरङ्गात् पूर्व अत्र साधनबोधकक्तप्रत्ययोत्पत्यनन्तरं पूर्व धातोरुपसर्गयोगे 55 निर्देशेऽपि बहिरङ्गत्वस्यान्तरङ्गत्वज्ञानाधीनत्वात् पूर्वमन्तरङ्ग-पश्चादद्यशब्दस्य समुदायसम्बन्ध इति ओल्वस्थान्तरङ्गत्वमिति त्वमेव विज्ञेयं, पाठक्रमादर्थक्रमो बलवानिति न्यायरीत्याऽप्य- ! "सम्प्रसारणाच" [pA0 sU0 6.1.108.] इति सूत्रे महाअन्तरङ्गस्यार्थज्ञानकाले पूर्वमुपस्थितत्वात् । तथा चोक्तमभि- भाष्ये स्पष्टम् । यतु-'विशेषापेक्षात् सामान्यापेक्षमन्तरङ्गं विशे युक्तैः प्रथममन्तरङ्गालक्षणं ततो बहिरङ्गलक्षणम् , तथा हि- / षापेक्षे विशेषधर्मस्याधिकस्य निमित्तत्वात्' इति, तन्म-विशेषस्य 20 "प्रकृतेराश्रितं यत् स्याद्, यद्वा पूर्व व्यवस्थितम् । , व्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे 60 यस्य चाल्पनिमित्तानि, अन्तरङ्गं तदुच्यते ॥ 1 ॥ मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भाग्ये एवंप्रत्ययस्याश्रित यत् स्याद्, बहिर्वा यद् व्यवस्थितम् । विधान्तरङ्ग बहिरङ्गभावस्य क्वाप्यनुल्लेखाच । पूर्वोपस्थितनिमिबहूनि वा निमित्तानि यस्य तदू बहिरङ्गकम् ॥ 2 ॥ इति। त्तकस्य बलवत्त्वबोधकोऽयं न्यायो लोकतोऽपि सिद्ध इति एतञ्चान्तरङ्गबहिरङ्गशब्दाभ्यामपि लभ्यते । तथा हि- महाभाष्यकारेणोक्तम्-"अचः परस्मिन् पूर्वविधौ" [pA0 sU025 अन्तः मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तभूतानि, : 1.1.57.इति सूत्रे "सा चाप्येषा [ परिभाषा] लोकतः 65 अङ्गानि-निमित्तानि यस्य तदन्तरङ्गम् , एवं तदीयनिमित्तसमु- सिद्धा, कथम् ? प्रत्यङ्गवर्ती लोको लक्ष्यते, तद्यथा-पुरुषोऽयं दायाद् बहिर्भूताङ्गक च बहिरङ्गम् नित्यादन्तरङ्गम् [बल- * प्रातरुत्थाय यान्यस्य प्रतिशरीरं कार्याणि तानि तावत् करोति, वत् * इति वक्ष्यमाणे न्यायेऽन्तरङ्गस्य बलवत्वमुच्यते, तञ्च ततः सुहृदाम्, ततः स्म्ब्न्धिनाम्। प्रातिपदिकं चाप्युपदिष्टं बहिरङ्गस्य दौर्बल्यज्ञानाधीनमिति तद्दौर्बल्यहेतुसाधकोऽयं सामान्यभतेऽथै वर्तते, सामान्ये वर्तमानस्य व्यक्तिरुपजायते, 30 न्यायः, यतश्चान्तरङ्गे कार्य कर्तव्ये बहिरङ्गमसदिव भवति, , व्यक्तस्य सतो लिङ्गसङ्ख्याभ्यामन्वितस्य बाह्यार्थेन योगो 70 ततोऽन्तरङ्ग बहिरङ्गान्नित्यादपि बलवद् भवतीत्युभयोरेक- ' भवतीति । ययैव चानुपूआर्थानां प्रादुर्भावः, तयैव शब्दा. वाक्यतया बोधः । अन्तरङ्गे कर्तव्ये जातं समकालप्राप्तिकं च नामपि तद्वत् कार्येऽपि भवितव्यम्" इति । अयमर्थः-अङ्गमङ्गं बहिरङ्गमसिद्धमिति न्यायार्थः तत्र जातस्य बहिरङ्गस्यासिद्धत्वं । प्रति प्रत्यङ्गम् , अङ्गशब्देन प्रत्यासत्तिर्लक्ष्यते, अङ्गानां प्रत्या यथा-गिर्योरिति, अत्र 'गिरि ओसू' इति स्थितौ यत्वे कृते सनत्वात् , एवं च प्रत्यासबवाची प्रत्यङ्गशब्दः तथा च लोको 35 "भ्वादेनोमिनो दीर्घावोद्याने" [2.1.63.1 इति दीर्धे यथा प्रत्यासत्तिमपेक्ष्यैव कार्याणि करोति, यथा सुप्तोत्थितः 75 कर्तव्ये जातस्यापि यत्वस्य प्रत्ययाश्रितत्वाद बहि तनिमित्त- पूर्व स्वशरीरकार्याणि करोति, शरीरस्य सकलाम्यापेक्षया कत्वाद्वा बहिरङ्गत्वेन प्रकृत्याश्रितत्वादन्तर्भूतनिमित्तकत्वा- सामीप्यात् सकलभोगसाधनत्वाच्च, ततः सुहृदां सौहार्दस्याद्वाऽन्तरङ्गदीर्घ प्रत्य सिद्धत्वं भवतीति दीर्थो न भवति । सत्तिहेतुत्वात् , ततः सम्बन्धिनाम् , असम्बद्धजनापेक्षया समकालप्राप्तिकस्य बहिरङ्गस्यासिद्धत्वफलं तु 'पद्व्या मृद्ध्या' तेषामालमत्वात् , तथा शब्दशास्त्रेऽपि येन क्रमेणार्थानां सामीप्यं
Page #58
--------------------------------------------------------------------------
________________ 38 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । *असिद्धं बहिरङ्गमन्तरङ्गे ॥ 20 ॥ तेनैव क्रमेण शब्दोपस्थितिः, शब्दोपस्थितिक्रममनुरुध्यैव चार्थो पस्थितिः, तथा च लिङ्ग-संख्यादिवासन्नार्थयुक्तस्य बाह्यार्थेन योग इति बाह्यार्थवाचिशब्दसम्वन्धोऽपि तेनैव क्रमेणेत्युपसर्गसम्बन्धादिभ्यः पश्चादन्यशब्द सम्बन्ध इति विज्ञेयम् । ननु 5 अन्वितस्य बाह्यार्थयोगो भवतीत्ययुक्तम्, शब्दार्थसम्बन्धस्य नित्यत्वेन प्रतिपादितत्वात् शब्दस्य विरम्य व्यापाराभावाद् युगपदेव सकलार्थप्रतीतेः क्रमाभिधानमप्यसङ्गतमिति चेत् ? / यद्यपि "न सन्धि0" [ 7. 4.111. ] इति सूत्रस्थं नन् उच्यते - नित्येऽपि शब्दार्थसम्बन्धेऽक्रमेऽप्यर्थप्रतिपादने उपाय पदं प्रकरणप्रासेन स्थानी वेत्यनेनैव सम्बद्धमित्येतस्यायप्राप्ताभावेनासन्तमपि क्रमं प्रकृत्याद्यर्थं चानित्योपेय व्यवस्थापनात्, सिद्धत्वनिषेधाय नालमिति शङ्कितुं शक्यते, तथापि द्विग्रहण10 तत्र नागृहीतविशेषा बुद्धिः सामान्य उपजायते इति प्रथमं सामर्थ्यनाप्रकरणस्थस्यानुमानिकस्याप्यस्य निषेध इत्याश्रीयते । 50 सामान्यं [ प्रवृत्तिनिमित्तम् ] अभिधीयते, ततस्तदनुरक्ता द्रव्ये । वस्तुतस्तु एतन्यायसिद्धौ तत्सार्थक्यम् । तेन चैतन्यायप्रतीतिः, लिङ्ग सङ्ख्या शक्तीनामाश्रयोऽपि द्रव्यमेवेति तदेव सिद्धिरिति परस्पराश्रयत्वप्रसङ्गः तथापि लोकसिद्वस्यास्य पूर्वमभिधातव्यम्, ततः संख्यापेक्षया लिङ्गं समासन्नमिति न्यायस्य निषेधार्थं तदित्याश्रित्य व्याकरणेऽपि तथ्प्रवृत्तिर्द्विग्रहणेतदभिधीयते, द्वयादिसङ्ख्या हि वस्त्वन्तरापेक्षोपजायते, एकत्व । नानुमीयत इत्याश्रयणीयमिति चारु ॥ 20 ॥ 15 सङ्ख्याऽपि वस्वन्तरापेक्षद्वित्वा दिव्यवच्छेदं करोतीति बहिरङ्गा, साऽपि सजातीयपदार्थापेक्षत्वादन्तरङ्गा, कर्मादीनि तु विजातीयक्रियापेक्षणाद् बहिरङ्गाणि इति न्यायप्राप्तः क्रमः इति, तथा च 'पदव्या' इत्यादौ पूर्व स्त्रीत्वनिमित्तको ङीरुत्पद्यते इति तन्निमित्तको वकारादेशः, पश्चात् कारकविभक्त्या तृतीयया 20 योग इति तन्निमित्तको यकारादेश इति न्यायसिद्धमेवैतत्परिभाषा [ न्याय ] निमित्तभूतं पूर्वोपस्थितनिमित्तकस्यान्तरङ्गत्वमिति समुदितार्थः । एतञ्च " यद्वा पूर्वं व्यवस्थितम्" इत्यनेनोक्तम् } प्रकृत्याश्रितस्यान्तरङ्गत्वं तु पूर्वोपस्थित निमित्तकत्व मेव, अङ्गशब्देन निमित्तस्यैव ग्रहणात्, उद्देश्यत्वेन प्रकृत्याश्रि25 तत्वं नेह ग्राह्यम्, अन्तरङ्गशब्दमर्यादया तदलाभात् । एवमल्पापेक्षस्यान्तरङ्गत्वं बह्वपेक्षस्य बहिरङ्गत्वमित्यपि न, तदर्थ स्यापि शब्दमर्यादया लाभात्, विवेचयिष्यते चैतदग्रे विवरणे । बहिर्निमित्तकत्वरूपवहिरङ्गत्वस्य 'तश्चारु' इत्यप्युदाहरणम् । अत्र चवर्गयोगजं चत्वमुभयपदाश्रितत्वाद् बहिरङ्गमित्ये30 कपदाश्रिते "च-जः कन्गम्" [2.1.86 . ] इति कत्वे कर्तव्येऽसिद्धमिति कत्वं न भवति । ज्ञापकं त्वस्य न्यायस्य "न सन्धि-DI-य-वि-द्वि-दीर्घासद्विधावस्कूलुक " [ 7.4.111. ] इति सूत्रे सन्धिविधित्वेन द्वित्वविधौ स्थानिवद्भावनिषेधे सिद्धेऽपि द्विग्रहणम्, तद्धि दध्यत्रेत्यादौ यत्वादेरेतन्याय-ममनुनासिकादिं च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः, तत्र कृ ta0 - अन्तरङ्ग - बहिरङ्गशब्दयोः परस्परापेक्षार्थनिरूपकत्वेन तलक्षणेऽन्योन्याश्रयः स्यादिति मत्वाऽभियुक्तैः प्रकृतेराश्रितं यत् स्यादित्यादि परस्परानाश्रितमेव लक्षणमुक्तम् । तत्र प्रकृत्याश्रितस्यापि पूर्वोपस्थितनिमित्तकस्वरूपमेवान्तरङ्गत्वमिति प्रतिपादितं वृत्तौ । तथा च पूर्वं व्यवस्थितमित्येवान्तरङ्गलक्षणम् । 'यस्य 60 वाऽल्पनिमित्तानि' इत्यनेनोक्तमल्पापेक्षस्यान्तरङ्गत्वं तु नवीना न स्वीकुर्वन्ति, तथा हि- परिभाषेन्दुशेखरे संज्ञाकृत बहिरङ्गत्वस्यानाश्रयणस्थापनमुखेन नागेशेनेत्थं खण्डितं तत्-"ननु "येन विधिस्तदन्तस्य " [ pA0 sU0 1.1.72. ] इति सूत्रे भाष्ये "इको यणचि " [ pA0 sU0 6. 1.77 ] इत्यादावपि तदन्त- 65 विधौ ' स्योन' इत्यत्रान्तरङ्गत्वाद् यद्यणो गुणबाधकत्वमिष्यते, तन्न सिद्ध्येत्, ऊनशब्दमाश्रित्य यणादेशो न शब्दमाश्रित्य गुण इत्यन्तरङ्गत्वाद गुण एव स्यादित्युक्तम् । अत्र कैयटः - सिवेर्बाहुलकादौणादिके नप्रत्यये गुणवलोपोठां प्रसने ऊठ् अपवादत्वाद् वो बाधते, गुणं त्वन्तरङ्गत्वाद् बाधते, गुणो व्यहसम्बन्धि- 70 नीमिग्लक्षणां लध्वीमुपधामार्धधातुकं चाश्रयति; ऊठ् तु वकारान्त व्यञ्जनसन्धिविधित्वेन तृतीयपादस्थस्य द्वित्वस्य व्यञ्जनसन्धिविधित्वात् सन्धिग्रहणेनैव निषेधात्, ततश्च द्विग्रहणं व्यर्थं सत् शास्त्रान्तरेणापि प्राप्तं स्थानिनिमित्तकं कार्यं न स्यादित्येवमर्थतया पर्यवस्यति, तच शास्त्रं नान्यदुपलभ्यते ऋतेऽस्मात्र्यायादिति न्यायस्यास्य सत्त्वमाक्षिपति द्विग्रहणमिति, एतन्यायप्राप्ता- 45 सिद्धत्वमूलक स्थानिसत्वनिषेधाय द्विग्रहणं स्वांशे चरितार्थम् । 55 35 प्राप्तासिद्धत्वद्वारेणापि जायमानस्य स्थानिवद्भावस्य निषेधार्थम्, यतो दध्यत्रेत्यादौ "भदीर्घाद् विरामैकब्यञ्जने" इति 1.3.32. ] द्वित्वे क्रियमाणे "स्वरस्य परे प्राविधौ" [ 7. 4. 110. ] इति प्राप्तं स्थानिवत्त्वं प्रतिषेद्धमेव तत्र सूत्रे [ " न सन्धि 0 " इति सूत्रे ] द्विर्ग्रहणं क्रियते तच्चान्तरेणापि । यण्- गुणौ प्राप्त इति; एवं च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति चेत् ? न तदन्तविधावपि बहुपदार्थापेक्षत्वरूपबहिरङ्गत्वस्य गुणे सत्त्वेन तत्र दोषकथनपर भाष्यासङ्गतेः, बहिरङ्गान्त-75 रङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च । तथा सति असिद्धं बह्वपेक्षमल्पापेक्ष इत्येव वदेत्' इत्यादिना । / 40 द्विग्रहणं सेत्स्यत्येव द्वितीय तृतीयपादयोर्विधीनां क्रमशः स्वर- तथा च 'ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुण इत्य
Page #59
--------------------------------------------------------------------------
________________ 39 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 5 10 20 न्तरङ्गत्वाद् गुण एव स्यादिति भाष्यस्य क आशय इति चेत् ? चामंशेऽर्थोपस्थितावपि तत्रत्यार्थत्वधर्मतस्त्रिशब्दांशे उपस्थितार्थऊनशब्दे परे यणो विधानाद् गुणनिमित्तकस्य नकारस्य तदन्त- त्वरूपधर्मस्य भेदाभावेनाधिकधर्मस्यानाश्रयणात्, अवच्छेदक र्गतत्वमिति गुणस्यान्तरङ्गत्वमित्यन्त भूतनिमित्तकत्वमन्तरङ्गत्वमि भेदेन विषयताभेदादर्थत्वावच्छिन्नविषयताया अप्येकत्वेनानाधित्यत्रैव भाष्यतात्पर्यात् । तथा च बहिरङ्गत्वेन विवक्षितं यच्छास्त्रं क्यात् । तथा च त्रयादेशे त्रित्वमर्थत्वमा मूसंज्ञा, तिस्रादेशे त्रित्वतद्धटकेन सप्तम्यन्तेन पञ्चभ्यन्तेन षष्ठयन्तेन वा प्रथमान्तभिन्नेन मर्थत्वं विभक्तिसंज्ञेति धर्मं त्रयनिमित्तकत्वं समानम् अधिकं स्त्रीत्वं 45 येन केनचित् पदेनास्स्श्रीयमाणो यावान् शब्दसमुदायस्तद्धरको निमित्तमिति तस्य बहिरङ्गत्वमिति नार्थनिमित्तकस्य बहिरङ्गत्वयच्छास्त्रीयसप्तम्यन्तपञ्चम्यन्तान्यतरपदेन गृह्यते तदन्तरङ्गमिति मिष्टम् 'अतिसृचतसृ' इति पर्युदासं कुर्वतो ग्रन्थर्तुरिति युक्तभाष्याशयः । यकार विधायक[] यण् ] शास्त्रीय सप्तम्यन्तेनाचीति मेवेत्याहुः । वस्तुतस्तु - अन्तर्भूतनिमित्तकत्वं, शीघ्रोपस्थितनिमित्तपदेनाश्रीयमाण 'ऊन' इति समुदायस्तद्घटको नशब्दो गुणशास्त्र- कत्वम्, अपरनिमित्तकत्वमित्याद्यनेकविधमन्तरङ्गत्वं तत्तलक्ष्यानु) स्थेन सप्तम्यन्तेन गृह्यत इति गुणशास्त्रमन्तरङ्गमिति फलितम्, रोधात् स्वीक्रियते । अथापरनिमित्तकस्यान्तरङ्गत्वे किं मानमिति 50 न तु बलपेक्षत्वं वहिरङ्गत्वमल्पापेक्षत्वमन्तरङ्गत्वमिति । एतेन चेत् ? अत्रोच्यते - " अतः स्यमोऽम् " [ 1.4. 57.] इति सूत्रे संज्ञानिमित्तकस्यापि बहिरङ्गत्वं नेति सिद्धं मन्तव्यम्, अन्यथा तपरकरणमेव मानम्, तद्धि दीर्घादकारात् परयोः स्यमोरमादेशो ऽत्र गुणस्यान्तरङ्गत्वं न स्यात्, तत्रानेकसंज्ञाया अपेक्षितत्वात् माभूदित्येवमर्थम्, क्लीबे च "क्लोबे" [ 2. 4.97.] इत्यनेन एवमर्थनिमित्तकस्यापि न बहिरङ्गत्वम्, अङ्गशब्देन 'शब्द' रूप- हस्खविधानाद् दीर्घस्याभावेन तद्वयावृत्त्यर्थस्य तस्य वैयर्थ्यमेव 15 निमित्तस्यैव ग्रहणात् शब्दशास्त्रे तस्यैव प्राधान्यात् । अत एव तच्च व्यर्थं सत् 'अपरनिमित्तकमन्तरङ्गम्' इति ज्ञापयति, ततश्च 5 "दीर्घो नाम्यतिसृचतसृष्टः" [ 1.4. 47 ] इति सूत्रे ऽअति- अश्व आश्वेति द्वन्द्वे [ समाहारे ] स्यादेर्लुकि 'अ + A' इति स्थिते सुचतसृ' इति पर्युदासः सार्थकः, अन्यथा तिसाद्यादेशस्य स्त्रीत्व- समानदीर्घापेक्षया अपरनिमित्तकत्वेनान्तरङ्गत्वात् पूर्व क्लीवत्वरूपार्थनिमित्तकत्वेन बहिरङ्गत्वात् तयोरसिद्धतया "त्रेस्त्रयः " निमित्तके हखत्वे ततः समानदीर्घे लक्ष्ये लक्षणं सकृदेव प्रव[ 1.4. 34. ] इति त्रयादेशे तस्य वैयर्थ्य स्पष्टमेव । न च र्त्तते इति न्यायेन पुनर्हस्वत्वाप्राप्त्या 'अतः' इति तपरकरणेन ) त्रयादेशोत्तरं तिस्रादेशे दीर्घवारणाय 'अतिसृचतसृ' इति पर्यु. सेरमादेशाभावे " अनतो लुप्" [14. 59 ] इति लुपि 60 दासकरणं सार्थकमिति वाच्यम्, त्रयादेशस्येव दीर्घस्याप्यन्तरङ्गत्वेन 'आ' इति सिध्यति, अन्यथा कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्व पूर्व प्रवृत्तौ पश्चात् तिस्रादेशे लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते दीर्घे ततो ह्रस्वत्वे व्यावर्त्यालाभेन तस्य [ 'अत:' इति तपरकरैति न्यायेन पुनर्दीर्घाप्राहया तद्वैयर्थ्यस्य दुर्वारत्वात् । न च त्र्] वैयर्थ्यमेव स्यादिति । ननु jJApite'pyaparanimittakasyA"trestrayaH" [ 1.4. 34.] इत्यादावुद्देश्य निमित्तयोर्विशिष्टरूप- न्तरङ्गत्वे ' अ + A' इति स्थिते हखस्यापर निमित्तकत्वेनान्तरङ्गत्वं, त्वेन विशिष्टरूपाने चार्थवग्रहणन्यायोपस्थित्या प्रकृतिप्रत्ययो । समानदीर्घस्यान्तर्भूतनिमित्तकत्वेनान्तरङ्गत्वमित्युभयोः साम्य- 65 भयार्थस्य निमित्तत्वेन तिस्रादेश -त्रयादेशयोरुभयोरप्यर्थनिमित्त मेवेति नान्तरङ्गत्वेनेह व्यवस्था शक्या कर्तुमिति चेत् ? न-बहिकत्वेव बहिरङ्गत्वं सममेवेति वाच्यम्, तिस्रादेशे तत्परिभाषोप- रङ्गत्वेन विवक्षितशास्त्रघटक सप्तम्यन्तपदेनाश्रीयमाणसमुदाय घटकस्थितार्थस्य विभक्तिसंज्ञारूपार्थस्य च साम्येऽपि स्त्रीत्वरूपार्थस्या- वृत्तिविषयताप्रयोजकसप्तम्यन्तपदघटितत्वस्यैवान्तरङ्गत्वरूपत्वात्, धिक्येन वैषम्यात् वस्तुतस्तु तित्रादेशविधायकस्याल्पनिमित्त- हस्व विधायके च तादृशसप्तम्यन्तपदाभावेन दीर्घस्यान्तरङ्गत्वा - 30 करमेन, न साम्यम्, तथा हि तत्रार्थवग्रहणन्यायोपस्थाने भावात् । अयमाशयः - यदा दीर्घस्यान्तरत्वं ग्राह्यं तदा हखे 70 'अर्थाश्रयः, अर्थत्वम् अर्थः' इत्यंशत्रयोपस्थितिः, स्त्रीत्वरूपार्थस्य बहिरङ्गत्वं विवक्षणीयं [ साधनीयं ] ह्रस्वविधायकं शास्त्रं च स्त्रीत्वजातेश्चेति द्वयस्येति पञ्चानामुपस्थितिः, "त्रेस्त्रयः " [ 1. "ली" [ 2.497 ] इति, तत्र च सप्तम्यन्तपदमपि तदेव, 4. 34. ] इत्यत्र च त्र्यंशे आमंशे चार्थवद्रहणन्यायोपस्थित्यातच क्लीबत्वरूपार्थपरं न तु शब्दपरमिति तादृशसप्तम्यन्तपदेन प्रत्ये कर्म शत्रयोपस्थिति रित्यंशषको पस्थितिरिति त्रयादेशस्यैवाधिका । समुदायस्याश्रयणाभावात् तटकरत्तिविषयताया एवाप्रसिद्धेस्त35 पेक्षत्वमिति तत्र कर्तव्ये तिसादेशस्य नानेन न्यायेनासिद्धत्वं दपेक्षया दीर्घस्यान्तरङ्गत्वं दुरुपपादमिति । तथा च ह्रस्वस्यैवान्त- 75 शक्यते वक्तुमिति, न तेन [ अतिसृचत ] इति पर्युदासेनार्थ- / रङ्गत्वमपरनिमित्तकत्वरूपमिति पूर्वं ह्रस्वे ततो दीर्घे 'आ' इति निमित्तकस्य न बहिरङ्गत्वमिति समर्थयितुं शक्यते परे तु-अर्था- तपरकरणव्यावर्त्य स्थिरमेवेति । यदि च "अतः स्यमोम्" पेक्षमन्तरङ्गत्वं बहिरङ्गत्वं च वदता नार्थगतताल्पत्वाधिकत्वे [ 14. 57 ] इति सूत्रे तपरकरणं न समकालग्रहणार्थम्, अपेक्षणीये, अर्थव्यक्तीनामानन्त्यात् तयोनिर्धारयितुमशक्यत्वात्, अपि तु "आत् स्यमोऽम्" इति करणे क्लिष्टत्वापत्त्या मुखसुखा40 किन्त्वर्थगतधर्मे विषयत्वे वा न्यूनत्वाधिकत्वे अपेक्षणीये, तथा धमेव, अश्व अश्वेति समाहारद्वन्द्वे 'अम्' इत्येवरूपं युक्तमिति 80 ! 25
Page #60
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । मन्यते तदा अपरनिमित्तकत्वमन्तरङ्गत्वं माऽस्तु, अन्तर्भूतनिमि- माह-"इतरो लब्धस्वरूपा क्रिया विशेषणमाकावतीति मत्वाहत्तकत्वेनापि तत्र तत्र [अपरनिमित्तकत्वोदाहरणस्थले] ज्ञापका- नेतदिति" इति । सत्यमेवमेतदिति भाष्यावतरणमित्थमाहदिनापि निर्वाहसंभवात् । अथवा न स्वरानन्तये इत्यग्रिम-: "इतरो विशिष्टा क्रिया साधनेन साध्यते, न तु साधनालन्धन्यायेनैव तत्र सर्वत्र निर्वाहः, स्वरनिष्ठान्यानन्तर्यनिमित्तके कार्य स्वरूपाऽन्यतो विशेष लभते इति मत्वा बुद्धिनिरूपितविशिष्ट5 कर्तव्ये कृते च यदन्तर प्राप्नोति तत्र कर्तव्ये बहिरङ्गासिद्धत्व : साध्यभाविसाधनसम्बन्धाश्रयेणाह-सत्यमिति" इति, उक्त-45 नेत्यर्थात् । ननु समकालप्राप्तबहिरङ्गस्यासिद्धत्वे यत् "ओमाडि" , कैयटरीत्या भाष्यकृतामाशय इत्थमायाति-यद्यपि क्रियायोग [1. 2. 18.] इति सूत्रे आङ्ग्रहणं मानत्वेनोक्तं वृत्तौ तन्न ! एव सत्युपसर्गसंज्ञा भवति, क्रिया च साधनसाध्यैवेति साधनशोभनम् , 'अद्य+A+ऊढः' इति स्थिते "समानानां तेन ! सम्बन्धः प्रथमं तत उपसर्गसम्बन्ध इति प्रतिभाति, तथापि दीर्घः"1.2.1. 1 इति प्राप्त दीर्घत्वं परत्वात् प्रवाध्य "अव-: साधनेनाप्युपसगार्थविशिष्टैव क्रिया साध्या, अन्यथा 'उपास्यते 10णस्येवादिनैदोदरल" [1. 2.6.] इत्यस्य प्रवृत्त्या ओत्त्वे , गुरुः' इत्यत्राकर्मकाद् 'आस्' धातोः कर्मणि लकारो न स्यात् 50 समानदीर्घाप्राप्त्या "ऐदौत् सन्ध्यक्षरैः"[1.2.12.इत्यस्य ! इति, भाविसाधनसम्बन्धसाध्यस्वरूपं बुद्धौ परिकल्प्योपसर्गयोगाबाधनार्थमाडीत्यस्य चारितार्थेन नोक्तार्थ ज्ञापकत्वं तस्य युक्त- नन्तरमेव साधनयोग इति धातूपसर्गयोः कार्यस्यान्तरङ्गत्वे बीजमिति चेत् ? न-परापेक्षयाऽपवादस्य बलवत्त्वेन पूर्व दीर्घस्यैव । मिति । उद्दयोते नागेशस्तु-नैतत् सारमित्यादिभाष्यमेवं वर्णयति प्रवृत्तौ तत ओत्त्वे रूपसिद्धौ व्यर्थस्य तस्य ज्ञापकत्वसंभवात् न "भाष्ये नैतत् सारमिति-वक्ष्यमाणोऽभिप्रायः । तस्यासारतां 15 च ज्ञापनोत्तरमपि न खांशे चारितार्थ्यमन्तरजापेक्षयाऽप्यपवा- | दर्शयन् 'पूर्व धातुः साधनेन' इत्यस्य युक्तत्वं दर्शयति-साधनं 55 दस्य बलीयस्त्वादिति वाच्यम् , अपवादस्यापि दीर्घस्यान्तरङ्गबहि- हीति । क्रियां-तत्प्रतीतिम् । साधनयोगेन हि साध्यत्वेन धात्वरङ्गभावाभावविषये दैत्यारिरित्यादौ चरितार्थस्य प्रकृतेऽन्तरङ्गेण र्थप्रतीतिः, साध्यत्वस्य साधननिरूप्यत्वात् क्रियायोगे चोपसर्ग ओत्त्वेन बाधसंभवात् , तदुक्तम्-"अपवादोऽपि यद्यन्यत्र चरि- त्वमिति भावः । तदाह-तामुपसर्ग इति । ता-साध्यत्वेन प्रतीतार्थस्तीन्तरङ्गेण बाध्यते" इति । ननु आयूर्वकेण्धातोः ताम् । तत्र विशेषणीभूतमर्थमुपसर्गो द्योतयतीत्यर्थः । अभि20 एहि' इति रूपं, तदनुकरणे एहिशब्देऽनुकार्यघटकैकारे पूर्वान्त- निवृत्तस्य-साध्यत्वेन ज्ञातस्य, विशेषः-विशेषणम्, उपसर्गेण 60 बद्भावनाङ्त्वात् *अनुकरणं प्रकृतिवत् इत्यतिदेशेनाङ्वेऽनु- / शक्यो द्योतयितुम् । एवं च पूर्व धातुरुपसर्गेणेति नैतत्सारमिति करणैकदेशभूतैकारे देवादिशब्दयोगे प्राप्त ऐत्वबाधनपुरःसरमवर्ण- भावः । इतर एतदगीकुर्वन्नेवान्तरङ्गत्वं व्युत्पादयितुमाह-सत्यलोपार्थमाङ्ग्रहणस्यावश्यकत्वेन न ज्ञापकत्वसम्भव इति चेत् ? / मेवमेतत् , यस्त्वसाविति-उपसर्गसंज्ञकशब्दयोगात् पूर्व साधनन-ज्ञापकतापरभाष्यप्रामाण्येनानित्यं प्रकृतिवदनुकरणमित्यतिदेश- योग इति सत्यमेव, परन्तु त्वदभिमतं धातूपसर्गसम्वन्धकृतमादाय लब्धाङ्वे प्रकृत[ "ओमाङि" इति सूत्राप्रवृत्तेः । अत्रेदं मर्थमभ्यन्तरं कृत्वा-खबोध्यं कृत्वा, धातोः पूर्वं नियमेना-65 विचार्यते-यदुक्तं वृत्तौ- 'पूर्व धातोरुपसर्गयोगे' इति, तत्र किं । कासितत्वात् साधन-तत्कार्यप्रत्यययोगे कृते क्रियात्वावगतामूलम् ? इति चेत् "सुट्कात् पूर्वः" [ pA0 sU0 6.1.135.] | बुपसर्गसंज्ञकशब्दयोगः, अन्यथा केवलधातुतः सर्वत्राप्रतीयमानः इति सूत्रस्थं भाष्यमेव मानमिति गृहाण, तत्र हि सूत्रशेषे धातूप- सोऽर्थः, कथं श्रोत्रा बुध्येतेति भावः । यो हि मन्यत इति सर्गयोः कार्य यत् तदन्तरङ्गम्' इत्युक्तम्, तत्र शङ्कते-"कुत शब्दसम्बन्धवदर्थसम्बन्धोऽपि पश्चादिति यो मन्यत इयर्थः । " 30 एतत्" इति, उत्तरमाह-"पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साध- / इति । अत्रलम्वमतसार इत्थं प्रकटितो नागेशेन परिभाषेन्दुशेखरे 70 नेन' इति । नैतत् सारम्-'पूर्व धातुः साधनेन युज्यते पश्चादुप- एतश्यायविवरणावसरे-"यत् तु पूर्व धातुरुपसर्गेण युज्यते पश्चात् सर्गेण. साधनं हि क्रियां निर्वत्तेयति, तामुपसगों विशिनष्टि, | साधनेन, उपसर्गेण-तत्संज्ञकशब्देन, साधनेन-कारकेण तत्प्रयुक्ताभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम्, सत्यमेव-कार्थण, अत एवानुभूयत इत्यादौ सकर्मकत्वात् कर्मणि लकारमेतत्-यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरं कृत्वा धातुः । सिद्धिरिति, तन्न-क्रियायाः साध्यत्वेन बोधात् साध्यस्य च साधनेन युज्यते, अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते पूर्व साधनाकाङ्क्षतया तत्सम्बन्धोत्तरमेव निश्चितक्रियाबोधेन साधन-75 धातुः साधनेन युज्यते पश्चादुपसर्गेणेति, तस्य 'आस्यते गुरुणा' ' कार्यप्रवृत्त्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचीत्यकर्मक उपास्यते गुरुरिति केन सकर्मकः स्यात् ?" इति । तत्र त्यात् । +++++ उपसर्गद्योत्यार्थान्तभावेण धातु वाथोंकैयटः पूर्व धातुरिति प्रतीकमादाय "विशिष्टा क्रिया साधनेनार्थ- भिधानादुक्तषु । अनुभूयते आनन्दः, उपास्यते गुरुरित्यादिषु ] लाभाय सम्बध्यत इति पूर्व विशेषणेन ( उपसर्गद्योत्यार्थेन ] : कर्मणि लकारसिद्धिः, पथाछोतुर्योधायोपसर्गसम्बन्ध" इति । 40 युज्यत इत्यर्थः" इत्याह ! नैतत् सारमिति प्रतीकावतरणमित्थ- अयमाशयः-पूर्व धातुरुपसर्गेण युज्यत इति भाष्यस्योपसर्गसंज्ञक-80 Forma
Page #61
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । शब्देन पूर्व धातोर्योग इति नार्थः, क्रियायोग एवोपसर्गसंज्ञायाः । त्वेनाश्रीयमाणो यावान् शब्दसमुदायस्तद्विशिष्टं शास्त्रं 'स्वाऽपेक्षसम्भवेन, क्रियायाश्च साध्यरूपत्वात् साधनसम्बन्धोत्तरमेव । यान्तरङ्गम् , वैशिष्ट्यं च खघटकनिमित्तकत्व-खघटकेतरानिमित्त[साधन-कारकवाचकप्रत्ययसम्बन्धोत्तरमेव ] साध्यत्वलाभात् पूर्व कत्वोभयसम्बन्धेनेति । तथा च 'गिर्योः' इत्यत्र बहिरङ्गत्वेन साधनसम्बन्धस्यैवौन्चियात् । तथा चोपसर्गद्योत्यस्यार्थान्तरस्य विवक्षितं शास्त्रं यत्व विधायक, तदेव स्वपदेन ग्राह्यम्, तत्प्रवृत्ती 5 धात्वर्थेऽन्तर्भाव कृत्वा धातुनैव कर्मादीनामभिधानात् सकर्मक- निमित्तत्वेनाश्रीयमाणः शब्दसमुदायः 'गिरि+ ओस्' इति, 45 स्वप्रयुक्तकार्योपपत्तेश्च, उपसर्गेणेत्यस्योपसर्गद्योत्यार्थेनेत्यर्थः । उप. तद्विशिष्टत्वमन्तरङ्गत्वेन जिघृक्षिते "भवादे मिनो दी??र्यसर्गद्योत्यार्थसम्बन्धस्यान्तर्भावमात्रेण सकर्मकत्वादिसिद्धर्न तदर्थ- जने" [2. 1. 63.] इति दीर्घविधायके शास्त्रेऽस्लेव, स्वद्योतकशब्दसम्बन्धस्यापि पूर्वमुपगमावश्यकत्वम् । शब्दार्थसम्ब- बहिरङ्गशास्त्रीयनिमित्तभूतशब्दसमुदायः, तटकरेफनिमित्तत्वेन ग्धस्यानादित्वाद् भूधातोर्ज्ञानार्थत्वस्य 'As'dhAtorupAsanArtha- : तदितरघटकोदासीनवर्णानिमित्तत्वेन चोभयसम्बन्धेन तादृश10 त्वस्य चोपसर्गसम्बन्धात् प्रागपि सत्त्वेन सकर्मकत्वात् कर्मणि समुदायविशिष्टत्वस्याक्षतत्वात् । इत्थमेवान्यत्रापि लक्षणं सङ्ग-50 लकारे बाधकाभावः, उपसर्गः पश्चात् सम्बध्यमानः प्रयोक्तुर्ता-मनीयमिति संक्षेपः ॥ 20 ॥ नोपासनाद्यर्थतात्पर्य श्रोतारं ग्राहयति, अत एव श्रोतुर्बोध उपसर्गसम्बन्धोत्तरमेव, नहि श्रोतृबोधः कर्मसंज्ञायां कर्मणि लकारे *न स्वरानन्तर्येण ॥ 21 ॥ वा कारण येन पूर्व कर्मणि लकारो न स्यात्, अत एच वृत्ती- si0--पूर्वन्यायोऽनुवर्तते, अन्यथा 'न' इत्यस्यासम्बद्त्वं 15 साधनबोधकप्रत्ययोत्पत्त्यनन्तरे पूर्व धातोरुपसर्गयोग इति प्रति- स्यात् । यद्यपिन्यायानामेषां ज्ञापकसापेक्षतया न पौर्वापर्यमपादितमित्यवधेयम् । धातूपसर्गकार्यस्यान्तरङ्गत्वोपपत्तिश्चेत्थम्- 'स्ति, ततश्चन पूर्वेण परस्य न्यायस्य कोऽपि सम्बन्धः, सर्वेषामेषां 55 बुद्धयारुढानामेवार्थानां बोधनाय शब्दप्रयोगात् सर्वेषामर्थानां । स्वातच्यात् , तथापि प्राचां व्याख्यानमनुरुध्य पूर्वन्यायसम्बन्धः तत्तदर्थबोधकशब्दप्रादुर्भावात् प्रागेवास्थितत्वात्, साधनबोधक- परिकल्पनीय एव । तथा च स्वरयोरानन्तर्य स्वरानन्तर्य तस्मिन् शब्दनिमित्तककार्यापेक्षयोपसगेनिमित्तककार्यस्य शीघ्रोपस्थितनिमि- / स्वरानन्तर्य इति निमित्तार्थ स्प्त्मी। स्वरयोरानन्तर्यनिमित्तके 20 सकत्वेनान्तरङ्गत्वात् पूर्वमेवोत्पत्तिरिति । तथा च 'अद्य+A+ | अन्तरङ्गे [ कर्तव्ये ] बहिरङ्गमसिद्धं न भवतीति न्यायार्थः । ऊठः' इत्यादावुपसर्गनिमित्तककार्यस्यान्यकार्यापेक्षयाऽन्तरकत्वेन आनन्तयं च व्यवधानाभावः, यथा-'इयेष, बभूवुषा' 60 समकालप्राप्तिकं बहिरङ्ग समानदीधैं बाधित्वा प्रवृत्तिरुचितेति, | इत्यनयोः क्रमशो बहिरङ्गयोर्गुणोषादेशयोरन्तर्भूतनिमित्तकयोतत्र औत्वबाधनार्थमाङ्ग्रहणं स्वांशे चरितार्थमिति बोध्यम् । अत यथाक्रम "पूर्वास्यास्वे स्वरे बोरियुत्" [1. 1. 37.] एव च पूर्व धातुरुपसर्गेण सम्बध्यते पश्चात् साधनेनेति द्विर्वच- इति "धातोरिवर्ण" [2.1.50.1 इति च सत्राभ्यां 25 नादडागमाच पूर्वः स्सडेवेति प्रतिपादितं "सं-परेः कृगः स्सट" / विहितयोरियुवादेशयोरन्तरङ्गयोः कर्तव्ययोरसिद्धत्वं न [4. 4. 91.] इति सूत्रवृत्ती । तस्याप्ययमेवाशयः-संचस्का- भवति, उभयोरपि स्वरस्थानिकत्वेन स्वरादिनिमित्तकत्वेन च 65 रेत्यादौ परोक्षापेक्षया भूषणरूपोपसर्गार्थस्य प्रथमतरमेवोपस्थित- स्वरानन्तर्यनिमित्तकत्वात् , तथा च तावादेशौ भवतः । त्वेन तन्निमित्तकः स्सट् परोक्षादिनिमित्तकद्वित्वादितोऽन्तरङ्गतरक एतस्य न्यायस्थ ज्ञापन सत्रकला वयसोडस",.. इति । अत्रेदं बोध्यमू-देशिक-कालिकादिभेदादन्तरजत्वमनेक- 25.1 इति निर्देशकरणमेव, अन्न हि वृत्त्यन्तशब्दात 30 विधम् , तत्र दैशिकं प्रथमोपस्थितनिमित्तकत्वरूपमन्तरङ्गत्वं 'पट्दया । परस्य से रोः "अतोऽति रोरुः" [1.3.20.] इत्यनेन मृदया' इत्यादौ, कालिकं प्रथमोपस्थितनिमित्तकत्वम् 'अद्योढा' विहितस्य उत्वस्य पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गत्वात्, 70 इत्यादी. नव्यमते-अपरनिमित्तकत्वेनाप्यन्तरङ्गत्वं 'पचावेदम्' ! एकपदस्थितवर्णद्वयापेक्षत्वेनान्तर "अवर्णस्येवर्णादिनदोदैत्यादौ पाणिनीयमते, स्वमते च-अश्च आश्चेति द्वन्द्वे हस्खत्व- रल" [1.2.6.] इत्यनेनैत्वे कर्तव्येऽसिद्धत्वं यदि स्यात् स्यापरनिमित्तकत्वेनान्तरङ्गत्वमुक्तमेव । एवमेकपदसम्बन्धिवर्ण- तर्हि ओत्वं न स्यादिति स निर्देशोऽसङ्गत एव स्यात् , पश्यति 35 यापेक्षत्वम् , प्राचां मतेऽर्थकृतसंज्ञाकृताल्पापेक्षत्वं पूर्व पूर्वम- च लक्ष्यैकचक्षुष्क आचार्यः स्वरानन्तर्ये पूर्वस्य न्यायस्याप्रवृत्तिन्तरजत्वमित्यादि च यथासंभवं लक्ष्यानुरोधादन्तरङ्गत्वं, तद्भि. मिति तादृशं निर्देश करोति, तथा च पूर्वन्यायस्य स्वरानन्तर्ये-75 नत्वं च बहिरङ्गत्वमाश्रयणीयमिति, स्वयमूहनीयं सुधीभिरिति 'प्रवृत्ति विनाऽनुपपद्यमानोऽयं निर्देशः पूर्वन्यायप्रतिषेधकम, नेह प्रपश्चितम् । न्यायमाक्षिपतीति सिद्धम् । अयं च न्यायो वस्तुतः पूर्वन्यायपरिष्काररसिकाश्चैतेषु सर्वप्रधानमन्तर्भूतनिमित्तकत्वमन्तरगत्वं स्यानिष्टस्थले प्रवृत्तिसूचक एवेति नास्यानित्यतासंभावना 40 शब्दमर्यादालन्धमिति तदित्थं परिष्कुर्वन्ति-वप्रवृत्ती निमित्तु- | यथा-"स्थानी वा." [7.4.109.] इति "स्वरस्य परे" 6 न्यायसमु0
Page #62
--------------------------------------------------------------------------
________________ 42 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । वाविति शक्यमिति शङ्का निरालम्बनैव, तथास्स्याः शङ्कायाः 'यतः स्थानिवद्भावेन स्थानिवत् कार्यमेव स्यात् न तु स्थानिवद्रूपम्, वत्करणस्यैतावन्मात्रार्थकत्वात्' इति समाधानमापे चिन्त्यमेव, स्थानिवद्भावेन स्थानिकार्याति देशे आदेशप्रयुक्तकार्यस्याभावात्, आदेशस्वरूपसच्चेऽपि तस्याकिञ्चित्करत्वात् । 45 अतिदिश्यमानधर्मविरुद्ध स्वाश्रयधर्मप्रयुक्त कार्याभावस्यातिदेशस्वभावसिद्धत्वात्' इत्येवमत्रत्यत्तह्रन्थः सर्वोऽपि काशकुशावलम्बनमिव प्रतीयते । अन्ते च 'स्थानिवद्भावपुंवद्भाव" इत्यादिन्यायेन नानिष्टार्थी शास्त्रप्रवृत्तिः इति न्यायेन वा यत् समाधानमुक्तं तत् कथञ्चित् स्वीकार्य स्यात् ; किन्त्वत्र सूत्रारम्भ- 50 सामर्थ्यादेव स्थानिवद्भावाभावस्योपपादयितुं शक्यत्वेन वृथागतिकगत्याश्रयणम् । अत एव परिभाषेन्दुशेखरे नागेशेन "पूर्वस्यास्चेस्वरे0 " [ 4. 1.37. एतत्सूत्र स्थानीयस्य "अभ्यासस्यासवर्णे" [वा. सू. 6.4.78.] इति सूत्रस्यारम्भसामर्थ्यादेवाभ्यासकार्ये [ द्वित्वे पूर्वस्य कार्ये ] तदुत्तरखण्ड- 55 स्वरादेशस्य न स्थानिवत्त्वमिति सामान्येनैव ज्ञापितम् ॥ 21 ॥ | / [ 7.4. 110. ] इति परिभाषयोः सजातीयः पूर्वन्यायस्तथा तत्परिभाषयोर्निषेधरूपाया " न सन्धि0" [ 7. 4. 111] इति परिभाषायाः सजातीयोऽयं न्याय इति बोद्धव्यम् । वस्तुतस्तु 'इयेष' इत्यत्र स्वे स्वरे परे इयुवा देशविधान - 5 सामर्थ्यादेव तत्र नासिद्धत्वं न वा "स्वरस्य परे प्राविधौ" [ 7. 4. 110 ] इति स्थानिवद्भाव इति विनाऽपि न्यायं तत्र सिद्धिरिति 'बभूवुषा' इत्येव न्यायोदाहरणं विज्ञेयम् । यत्विह "स्थानिवद्भावमाशङ्क्य " स्वरस्य परे0" [ 7. 4. 100 ] इत्यत्र सप्तमीनिर्देशेन "सप्तम्या [ निर्दिष्टे ] पूर्वस्य" 10 [ 7. 4. 105. ] इति परिभाषया अनन्तरपरनिमित्त एवादेशः स्थानिवत्, इह च णवा सह गुणस्थानिन इकारस्य व्यवहितत्यान स्थानिवद्भावः इति केचिदूचुः, तन्न युक्तम् - "लघोरु पान्त्यस्य" [4. 3. 4. ] इति सूत्रे समुपस्थितस्याक्तितीत्यस्य क्विद्भिन्नप्रत्ययवाचकस्य सप्तम्यन्तत्वेन तत्र च "सप्तम्या पूर्वस्य" 15 [ 7. 4. 105. ] इत्यस्योपस्थितिरवश्यं स्वीकार्येति तद्विहितो गुणोस्पि प्रत्ययानन्तरस्यैव भवति, किन्तु उपान्त्यस्य कदाचिदपि प्रत्ययान्तरत्वासम्भवेन येन नाव्यवधानं तेन व्यवहितेस्पि भवति इति न्यायेनैकवर्णव्यवधानेऽपि प्रवृत्तिर्भवति, न तावता तस्य परनिमित्तकादेशाभावत्वम् । किञ्च "स्वरस्य 20 परे0 " [ 7. 4. 110 ] इति सप्तम्या पूर्वस्य" [ 7. 4. 105. ] इति चोभे अपि परिभाषे, परिभाषाणां च विधिसूत्राणि प्रति शेषतया गुणत्वम् गुणानां व न परस्परं सम्बन्धः, गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायात्; युक्तं चैतत् यथा राजसेवकानां राजानं प्रत्येव सेव्यसेवकभावो 95 न परस्परं सेव्यसेवकभावः, तथा परिभाषासूत्राणामपि परस्परमुपकार्योपकारकभावाभावात् । इत्थं च "स्वरस्य परे0" [ 7. 4. 110.] इत्यत्र "सप्तम्या [ निर्दिष्टे 0" 7. 4. 105] इत्यस्योपस्थितिरसम्भविनी, तथा च नात्र तत्परिभाषाया उपस्थितिः । किञ्च 'अस्व' इत्यस्य नमा निर्दिष्टत्वेनानित्यत्वेन समा30 धानमपि न रमणीयम्, नजा निर्दिष्टस्यानित्यत्वे मानाभावात्, प्रत्युत निषेधाश्च बलीयांस इत्यस्यैव युक्तत्वात् किञ्च तथा सति ईषतुः, ईषुः' इत्यादावपि समानदीर्घं प्रबाध्येयादेश एव स्यात् : एवं भवतु वा स्थानिवद्भावस्तथापि स्वेऽपि परेऽत्रेयादेशो भविष्यतीत्यपि निर्युक्तिकमतिप्रसङ्गावहं च वचनम् । पर्जन्यब35 लक्षणप्रवृत्त्या समाधानमपि निरालम्बनमेव, तेन हि न्यायेन निमित्तसद्भावे फलाभावेऽपि लक्षण प्रवृत्तिरित्यायाति, यथा पर्जन्यो जले स्थले वा फलमसमीक्ष्यैव जलं वर्षति तथैव फलाभावेऽपि लक्षणानां प्रवृत्तिरित्यत्रैव तत्तात्पर्यात् । एवं नत्रा निर्दिष्टस्यानित्यत्वेन पूर्वं समाधाय पश्चात् "न च स्थानि40 वद्भावेनादेशस्य स्थानिस्वरूपभवनादस्वस्व रास्थित्या कथमियु *न स्वरानन्तर्ये* ॥ 21 ॥ ta0 - अत्र वृत्तौ पूर्वन्यायस्थपदयोः 'वहिरङ्गम्, अन्तरङ्गे' इत्यनयोरनुवृत्तिः सूचिता सा चावश्यक्येव । यद्यपि न्यायाना परस्परनिरपेक्षत्वं ज्ञापकसिद्धत्वेन भिन्नदेशस्थत्वं च तथा हि- 60 पूर्वन्याय: "न सन्धिडी 0 " [ 7. 4. 111.] इति सूत्रस्थद्विग्रहणेन ज्ञापितः, अयं च "वृत्त्यन्तोऽस" [ 1. 1. 25.] इति निर्देशेनेति *यथोद्देशं संज्ञा - परिभाषम् इति पक्षेऽनयोबहुव्यवहितत्वमिति नानुवृत्तिः सम्भवति, तथाप्याचार्यैरुभयोन्यययोः सहैव पठिततयाऽव्यवहितत्वमिति तदभिसन्धा- 85 यैव पदानुवृत्तिः स्वीकृता । दृश्यते चैतन्यायस्थानीये * नाजानन्तर्ये बहिष्प्रकृप्तिः * इति न्याये नागेशादिनापि 'अन्त' रने' इति पदानुवृत्त्याश्रयणम् । तथा हि- तथ्यायव्याख्याने तेनोतम् " परिभाषार्थस्तु - अचोऽन्यानन्तर्यनिमित्त केऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रकृतिर्न, बहिष्पदेन बहिरङ्गम्, तस्य 70 टत हरवं [तस्य ], तत्प्रयुक्तासिद्धत्वस्य न प्रकृतिःन प्राप्तिरिति । 'असिद्धं वहिरङ्गम्' [ अन्तरङ्गे ] इत्युक्त्वा नाजानन्तर्येः इति वक्ष्यामीति भाष्योत्त्या तत्रत्यस्य 'अन्तरङ्गे' इत्यस्यानुवृत्तिसूचनात् " इति । तथा च यथा तत्र नये भाष्योक्तिप्रामाण्यादनुवृत्तिः कल्प्यते तथा खमतेऽपि सहपाठसामर्थ्यात 75 साध्या । केचित्तु - "न्याययोर्ज्ञापकदेशस्थत्वस्यौचित्येनोभयोर्भिन्नदेशस्थतया तत्र परस्परमसामीप्यान्न पदानुवृत्तिसम्भवः । * नाजानन्तर्ये बहिष्टुप्रकृप्तिः इति न्याये च 'अन्तरङ्गे' इत्यतावन्मात्रमेवानुवर्तनीयं तच बहियपदार्थस्य नित्यसाकाङ्क्षत्वेन सा
Page #63
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 43 लभ्यत एवेति न भाष्यव्याख्यानेन तदनुवृत्तिः कल्पनीया" इत्याहुः । नश्चरणाः कठादयः; प्रमाणान्तरप्रतिपन्नार्थस्य शब्देन सङ्कीर्तन परं स्वमते त्वेवं न सम्भवति बहिष्वपदस्यापि तत्रासत्त्वादिति न्याययोरिह पाठकृतमेव पूर्वपरत्वमाश्रित्यानुवृत्तिः साधनीयैव गत्यन्तराभावात् । न्यायार्थे च जातस्य बहिरङ्गस्येत्युक्त्या 5 समकालप्राप्तिकस्य बहिरङ्गस्य पूर्वन्यायेनासिद्धत्वं भवत्येव, अन्यथा 'अयजे + इन्द्रम्' इत्यादौ 'अयज + इ + इन्द्रम्' इति स्थितौ समकालप्राप्तिकस्य बहिरङ्गस्य समानदीर्घत्वस्याऽपि स्वरानन्तर्यनिमित्तककार्यत्वादसिद्धत्वाभावे शब्दपर विप्रतिषेधेन समानदीर्घे कृते तन्न सिद्ध्येत् । किञ्च समकालप्राप्तिकस्यापि 10 बहिरङ्गस्यानेनासिद्धत्वाभावबोधने "ओमाङि" [1.2.18 ] इति सूत्रे आडूग्रहणस्य वैयर्थ्यमेव स्यात्, 'अञ्च + आ + ऊट' इति स्थितौ समान दीर्घस्यापि स्वरानन्तर्यनिमित्तकत्वादसिद्धत्वा भावे पूर्व दीर्घे ओवे च रूपसिद्धेः । 'स्वरानन्तयें' इति पदस्य 'स्वरयोरान्तयें' इति यद् व्याख्यानं कृतं तत् प्राचामनुरोधेन 15 वस्तुतस्तु-खरस्यान्यानन्तर्यमेवापेक्षितम्, तत्रान्यः स्वरो वा भवतु व्यञ्जनं वा, न तत्राग्रहः, तथा च सति लक्ष्ये क्वचिदन्यानन्तर्यनिमित्त केऽपि कार्येऽस्य न्यायस्य प्रवृत्तिरुपपादयितुं शक्यते । एतत्र्यायज्ञापकेन च पूर्वन्यायस्यानित्यतामेव ज्ञापयन्ति केचित् परन्तु तन्न शोभनम् - अननुगतानि यत्व कल्पनापेक्षया वचन20 ज्ञापनस्यैव साधीयस्त्वात् ; किञ्चैत्रं पूर्वन्यायस्यानित्यत्वकल्पनादेव सिद्धे *अन्तरङ्गानपि विधीन् बहिरङ्गो यप् बाधते इत्यादि - न्यायानामपि वैयर्थ्यप्रसङ्गादिति ॥ 21 ॥ / मनुवादः, यज्ञकर्मणि संशितानुशंसनमित्येके, अनुकरणमित्य - 40 परे, अद्यतन्यां परभूतायां यो स्थेणौ तयोरनुकथने कर्तृत्वेन सम्बन्धिनो ये चरणास्तद्वाचिनां शब्दानां स्वैर्द्वन्द्वोऽनुवादविषये एक एकार्थो भवति" इति, यथा- उद्गात् कठकालापम्, प्रत्यष्टात् कठकौथुमम् एषामुदयप्रतिष्ठे कश्विदिहानुवदति, तत्र प्रतिष्ठोदयौ प्रति कठादीनां कर्तृत्वेन सम्बन्धित्वम्, सूत्रे 45 च चरणस्येति सम्बन्धसामान्यमुक्तम्, तथापि क्रियावाचकयोः स्थेणोः सम्बन्धित्वं कर्तृत्वादिना कारकेण भवतीति तत्र कारकचक्रप्रयोक्तृत्वेन कर्तुरेव सम्बन्धित्वेन ग्रहीतुमौचित्यं मुख्यत्वादिति तादृशव्याख्यानमेतन्नयाय सत्त्वमूलकमेव । कर्तृत्वेन सम्ब न्धित्वस्य ग्रहणाच करगत्वादिना सम्बन्धित्वे न भवति 50 समाहारद्वन्द्वः, यथा प्रत्यष्ठात् कठ-कलापाभ्यां कचिदित्यादौ । अत्रैतन्यायवलादेव कर्ताऽपि यत्र मुख्यस्तत्रैव समाहारो भवति, गौणत्वभाजा च कत्रो सम्बन्धे सत्यपि न भवति, यथा प्रत्यष्ठायि कठ- कालापाभ्याम्' इत्यादाविति । अत्र हि भावे प्रत्ययस्य विधानात् कठ - कालापयोः कर्तृत्वे सत्यपि भावस्यैव 55 प्राधान्येन, कर्तुस्तदनुयायित्वान्न प्राधान्यमिति केचिदाहुः, तन रोचयामहे, द्विधा न्यायव्यापाराभावात्, एकदा हि न्यायव्यापारेण कर्तृत्वेन सम्बन्धित्वमिति लब्धं पुनः कर्तुः प्राधान्यलाभार्थं न्यायप्रवर्तनाभावात् । किञ्च भावे प्रत्यये सति कर्तुरप्राधान्यमिति कुतः समायातम् ? कर्ता हि तादृश्याम - 60 वस्थायामपि कारकेषु प्रधानमेव क्रियां प्रत्यपि तस्य प्राधान्यमक्षतमेव केवलं भावार्थकप्रत्ययेन तदनभिधानात् कथं तस्य प्राधान्यं व्याहन्येत तथा च सति कर्मणि प्रत्ययेऽपि तत्प्राधान्यं न स्यात्, तत्रापि प्रत्ययेन कर्तुरनभिधानस्य सत्त्वात्, कर्त्रनुकूलसंख्याद्यभावोऽप्युभयत्र समान एच, तथा च यदीह 65 भावे प्रयोगः प्रसिद्धस्तर्हि प्रत्यष्टापि करुकौथुमेनेत्येव भवितव्यं विपरीतप्रयोगे प्रमाणाभावात् । लोकसिद्ध एवायं न्याय इति यद्यपि नास्त्यत्र ज्ञापकापेक्षा तथापि प्राचां रीत्या ज्ञापकमपि प्रदर्श्यते, तथा हि-"चरणस्य " [ 3. 1. 138. ] इति सूत्रे सम्बन्धविशेषानुल्लेख एव तत्र ज्ञापकः, कर्तृत्वेन सम्बन्ध 70 एवेहेष्ट इति जानतापि लक्ष्यैकचक्षुष्केणाचार्येण सम्बन्धविशेष । *गौण-मुख्ययोर्मुख्ये कार्य सम्प्रत्ययः ॥ 22 ॥ 25 si0 - गुणादागतो गौणः गुणादिति पञ्चमी हेतौ, आङ्पूर्वकगमधातोर्ज्ञानमर्थः, क्तप्रत्ययार्थो विषयताश्रयः, ज्ञानं चेहारो पात्मकं हेतुबोधकपदसान्निध्यात्, गुणपदं गुणज्ञानपरम्, तथा चगुणप्रतिसन्धान प्रयोज्यारोपीयविषयताश्रयोऽर्थः -- गौणोऽर्थः यथा गोशब्दस्य जाड्यादिगुणनिमित्तो वाहीकार्थः 'गौर्वाहीकः' 30 इत्यादौ, अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुध्यते । मुखमित्र प्रधानत्वान्मुख्यः प्रथमः प्रधान इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुख्यार्थारोपेण प्रवर्तते, एवं चाप्रसिद्धत्वं गौण । निश्चायकस्य कर्त्रादिपदस्याप्रयोग एतन्यायस्य व्याकरणेऽपि लाक्षणिकत्वं चात्र गौणत्वम् । तथा च गौणमुख्ययोरर्थयोः : नियामकत्वमिति ज्ञापयतीत्यवगम्यते । किञ्चायं न्यायो न सम्भवतोर्मध्ये मुख्य एवार्थे कार्य सम्प्रत्ययः, मुख्यार्थबोधक एव नामसम्बन्धिनि कार्ये प्रवर्तते, किन्तूपात्तं विशिष्यार्थोपस्थापकं 35 शब्दे कार्यप्रवृत्तिरिति न्यायार्थः । एतन्यायोपष्टम्भादेव विशिष्टरूपं यत्र तादृशपदकार्ये एव प्रवर्तते, परिनिष्ठितस्य पदा- 75 "चरणस्यस्थेणोऽद्यतन्यामनुवादे" [ 3. 1. 138. ] इति सूत्रं न्तरसम्बन्धे हि गौणत्वप्रतीतिर्न स्वपरिनिष्ठितस्येति " धातोरिस्थेणोः कर्तुःश्चरणस्येत्यादिना व्याख्यातम्, तथाहि - " तत्रत्योऽयं वर्णोवर्णस्य0" [ 2.1. 50. ] इत्यादीनां यथा 'शिश्रियतुः, वृत्तिग्रन्थः --- " शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मा लुलुवतुः' इत्यादौ प्रवृत्तिस्तथैव 'नियो भुवौ' इत्यादौ क्किबन्त !
Page #64
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । - ------नरवर्नर्.nw.krinarpronwrranAmAvanAnnaroornivernmRA.. .....आना त्वप्रयुक्तगौणधातुसम्बन्धिनोरपीवर्गोवर्णयोः, तत्र धातोरित्यस्य व्यवहारः, वस्तुतः शब्दे गौणत्व-मुख्यत्वयोरभावात् 140 विशिष्टार्थोपस्थापकत्वेऽपि कार्यिणोरिवर्णोवर्णयोविशिष्टार्थोप- / तथा च गौणशब्दार्थों वृत्तौ निरूपितः गुणप्रतिसन्धानस्थापकत्वाभावात् । एवं चैतदर्थ न्यायानित्यत्ववर्णनक्लेशो न ; प्रयोज्यारोपीयविषयताश्रय इति, तस्य च स्वशक्यतावच्छेदककर्तव्यः, सकललोकसिद्धस्य च न्यायस्यानित्यत्वं तु वर्णयितुमपि समानाधिकरणगुणप्रतिसन्धानप्रयोज्यस्वशक्यतावच्छेदकप्रकार5 न युक्तम् । एवं च वसु इच्छतः-वसूयतः, ततः किपि "अतः" कारोपीयविषयताश्रयोऽर्थः खस्य गौशोऽर्थ इति तात्पर्यम् । यथा [4.3. 82.] इत्यल्लोपे "योऽशिति" [4.3.80] इति गौर्वाहीक इत्यादी गोपदशक्यतावच्छेदकं गोत्वं, तत्समानाधि-45 यलोपे नामत्वादौकारादिषु स्यादिषु 'वस्वी, वस्वः' इत्यादौ करणं यजाज्यमान्यादिक, तस्य वाहीके-संस्कारहीने पुरुषविशेष धातोरिवर्ण0" [2. 1. 50.] इत्यस्य प्रवृत्तिनिरायाधेति ज्ञानात् गोपदशक्यतावच्छेदक गोत्वं तत्रारोप्यत इति वाहीको तद्वाधनार्थस्य "स्थादौ वः" [2.1.57.] इत्यस्य सार्थक्यं गोपदस्य गौणोऽर्थः । एवं-'महद्भूतश्चन्द्रमाः' इत्यत्र महत्त्व10 स्पष्टमेवेति नानित्यताज्ञापकत्वमित्यपि विज्ञेयम् । किञ्च क्लिब- समानाधिकरणस्य शिवशिरोवहनकर्मत्वस्य कल किन्यपि चन्द्रे न्तेषु धातुत्वं न गौणम् , गौणत्वस्य पूर्वन्दर्शितस्य तेष्वभावात् , , दर्शनात् तत्र महत्त्वारोप इति चन्द्रतात्पर्यको महच्छन्दः प्रकृते 50 तत्र हि धातुत्वस्य क्लिबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च ! गौण इति "महतः कर-घास-विशिष्टे DA" (3.2.68.7 प्रतिपद्यन्ते इति न्यायेनैव लब्धत्वात् । प्रधानानुयोगिनो । इति DA न भवति एवं यः कश्चित् पुत्रादेः रामेति कृष्णेति वा व्यवहारा* *प्रधानानुयायप्रधानम् इति न्यायावेतच्याय- नाम करोति स रामादिगतपित्राज्ञापालनकर्तत्वादिकं गुण 15 समानार्थकतया प्रतिभासमानावनेन न्यायेन गतार्थो न चेति पुत्रादावारोप्य तद्धतोश्च रामत्वादिकमारोप्य रामवादिना बोधं विवेचने प्रस्तुते गौणशब्दस्यात्र मुख्यभिन्नपरत्वमास्थायानेनैव करोति । तथा च गुणप्रतिसन्धानप्रयोज्यशक्यतावच्छेदक-55 गतार्थी ताविति केचित् । वस्तुतस्तु प्रथमस्य लक्ष्यं यदुक्तम् प्रकारकबोधविषयत्वरूपगौणत्वस्य तत्रापि समन्वय इति तदुपाऽमुनीमियादाविकारस्य शसोऽकारस्य चेत्युभयोः स्थानित्वेऽपि घिरीवाप्रसिद्धश्च संज्ञादिरपि तद्वणारोपादेव बुध्यत इत्युक्तं वृत्तो 'ई' दीर्घः स्थानत्वकारस्यासन्न AH, 'शतोऽता सह' इति इयाने विशेषो यदेका गुणप्रतिसन्धानं प्रमात्मकमपरत्र भ्रमा20 सहार्थनिर्देशेन शसोऽकारस्य गौणत्वाद्' इति, तद विचार त्मकमिति । ननु संज्ञा नाम शब्दो, गौणश्चार्थ इति संज्ञादिरपि णीयं-गौण-मुख्ययोरुभयोः पार्थक्येन कार्ययोगित्वे गौणस्य । गौण इत्यसंगतम्, इति चेत् ? न-संज्ञा दिरिति पदस्य संज्ञा 60 कार्य न स्यात् , मुख्यस्यैव स्यादिति तात्पर्यकस्यास्य न्यायस्य । : आदिः-प्रथमो बोधको यस्येत्सर्थपरत्वात् ,सम्यग ज्ञायते-बोध्यत तत्र कः प्रसर इति, अत्र हि उभयोः स्थाने कार्यमेकमेव । इति संज्ञेति व्युत्पत्त्याऽर्थस्यैव लाभाच्च । एतश्यायप्रवृत्तिविधेयमिति न गौणस्य कार्ययोगाभावः कर्तुं शक्यते । तथा च स्थलनिरूपणप्रसङ्गेन वृत्तौ 'उपात्तं विशिष्यार्थोपस्थाकं विशिष्टरूपं 25 षष्ठया निर्दिष्टस्यैव स्थानित्वं स्थानिन एव चासन्न आदेश इति यत्र तादृशे पदकार्ये एव प्रवर्तते' इत्युक्तम् , तत्र उपात्तमित्यस्य "भासतः" [7. 4. 120 ] इति परिभाषासहकारेणैव तत्र तत्र सत्रे उच्चार्यमाणमित्यर्थः, विशिष्यार्थीपस्थापकमित्यस्य स्ववृत्ति- 65 निर्णयो युक्तः, सति चानियमसन्देहे प्रधानानुयायिनो ' श्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नबोधकमित्यर्थः, विशिष्टव्यवहाराः इति लोकसिद्ध एव न्याय आलम्बनीयः, न च ' रूपमित्यनेन स्ववृत्तिधर्म आनुपूर्वीरूप एव बोध्यते, तथा च तावता गौरवमुद्भावनीयम् , स्वतः सिद्धस्य स्वीकारे गौरव खवृत्यानुपूर्यवच्छिन्नविषयताप्रयोजकपदोपादान एवं न्यायः 30 चर्चानवकाशात् । एवं प्रधानानुयायि अप्रधानम् *इत्यपि प्रवर्तत इति पदत्रयेण बोधितम् । "अत इम्" [6. 1.31.] चेन्यायस्तर्हि प्रधानानुयायिनो व्यवहाराः इत्यस्यैव रूपा इत्यादावत्पदस्य नामपदस्य वाऽऽनुपूर्वीरूपत्वाभावेन तदुपादानं 70 न्तरमिति स्वीकार्य, न पृथक् तस्य न्यायान्तरत्वम् , तदाग्रहे च : न विशिष्टरूपोपादानम्, अत एव गौणेऽपि तस्य प्रवृत्तिः । सोऽप्यास्तां नाम, न स्वतः सिद्धवस्तुस्वीकारे भार्ः। विवेचितं । नन्वेवं विशिष्टरूपोपादान एवास्य न्यायस्य प्रवृत्तिस्वीकारे चैतदन्यत्रेति ॥ 22 ॥ व्यन्तस्य निपातत्वेन चादि[अव्यय त्वेन च 'अगउअउः सम35 *गौण मुख्ययोर्मुख्य कार्यसम्प्रत्ययः ॥ 22 ॥ | पद्यत गोऽभवत्' इत्यादी "ओदन्तः [ 1. 2. 37.] इति सूत्रे णासन्धिवारणाय "ओत्" [pA0 sU0 1.1. 15.] इति 75 ta0-शब्दस्य हि द्विधा प्रयोगः-मुख्यो गौणश्च, मुख्यस्ताव- / MIT , सूत्रे महाभाष्ये गौण-मुख्यन्यायाश्रयणं विरुध्येत, ओत्पदस्य दनादिपरम्पराऽवगतार्थविषयः, गौणश्च गुणनिमित्तकः, कस्यचिद् निपातपदस्य [ चादिपदस्य ] वा पूर्वोक्तरीत्या ओदन्तत्वाद्यवच्छिगुणं क्वचिदवलोक्यारोप्य वातद्वाचकः शब्दस्तत्र प्रयुज्यते सनविषयताप्रयोजकत्वेन आनुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वाभाएव माणः शब्दः, तस्य चार्थनिष्ठगौणत्वमादाय गौणत्वेन । वेन विशिष्टरूपोपादानाभावादिति चेत् ? न-निपातपदं [चादिपदं]
Page #65
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । चादित्वेनैव चादीनामुपस्थापकमिति चादित्वस्यानुपूर्वी रूपत्वाद् रिति प्रियत्रयाणामिति दीक्षितादयः । पदकार्य प्रवृत्ती बीजविशिष्टरूपोपादानसत्त्वात् । ननु चत्वावच्छिन्ने वात्वावच्छिन्ने मुक्तम्-परिनिष्ठितस्य पदान्तरसम्बन्धे हीत्यादिना वृत्ती' अनेन एवंरूपेण शक्तिकल्पनायामपि स्व वृत्त्यानपूर्व्यवच्छिन्नविषयता- यस्मिन् समये गौणत्वप्रतीतिस्तस्मिन् समयेऽस्य न्यायस्य कार्याप्रयोजकत्वस्याभाव एवेति चेत् ? न-खवृत्तित्वं विहायानुपूर्व्यव- भाव इति सूचितम् , तेन च नामसंस्कारवेलायां गौर्वाहीक 5च्छिन्नत्वस्यैव लक्षणे प्रवेशात् । ननु तथा सति शक्यतावच्छेदक.. इत्यादौ न गौणत्वप्रतीतिरिति न्यायप्रवृत्त्यभावादौत्वं सिद्धयति । 45 भेदेन शक्तिभेदापत्त्या सर्वधर्मावच्छिन्नस्यैकदा बोधाभाव इति । यदि च तत्रापि कदाचिजामसंस्कारवेलायामेव गौणत्वप्रतीतिचेत् ? न-चाद्यन्यतमत्वावच्छिन्ने शक्तिकल्पनया शक्यतावच्छे- ताह स्तर्हि न्यायः प्रवर्तत एवेति 'गोर्वाहीक' इत्यत्र रूपमिति केचित् । दकभेदाभावेन शक्तिभेदाभावात् । नन्वानुपूआ साक्षादवच्छिन्न- ननु विभक्त्यानामत्तकत्वाशस्यतत्फालतत्वेऽपि स्त्र - ननु विभक्त्यनिमित्तकत्वांशस्यैतत्फलितत्वेऽपि स्त्रीत्वानिमित्तमुख्यविशेषताप्रयोजकपदोपादानं विशिष्टरूपोपादानमिति वक्त-; त्वांशे किं प्रमाणमिति चेत् ? न-"भाज-गोण-नाग0" 10व्यम्, अन्यथा नामपदवृत्तिविषयताया नामवरूपानुपूर्ध्या : [2. 4. 30.] इति सूत्रे नागग्रहणस्यैव तत्र मानत्वात् , 50 साक्षादवच्छिन्नत्वेन नामपदवत्त्वावच्छिन्नमुख्यविशेष्यतायाः पर. अन्यथा गजवाचिनागशब्दात् मुख्येऽर्थे "जातेरयान्तनित्यम्परयाऽऽनुर्व्यवच्छिन्नत्वेन नामपदोपादानस्यापि विशिष्टरूपो- स्त्रीशदात्" [2. 4. 54.] इत्यनेनैव DIH सिद्ध इति तस्य पादानत्वापत्तिः, उक्तनिवेशे वाद्यविशेष्यताया मुख्यविषयतात्व- वेयर्से स्पष्टमेत्र, उक्तांशज्ञापने तु गौणे चारितार्थ्य भवतीति न विरहात्, अन्यायाः साक्षादवच्छिन्नत्वाभावान्न दोषः, तथा च वैयथ्येम् । न च तत्रापि जातेरित्यवसिद्धमारोपितगजत्वजाति15 निपातपदस्य [चादिपदस्य] चाद्यन्यतमत्वावच्छिन्नत्वाङ्गीकारेऽपि प्रकारेणैव तत्र बोधादिति वाच्यम् , खसामानाधिकरण्य-स्वनिष्ठप्र-55 तत्पदीयमुख्यविशेष्यतायाश्चत्वाद्यानुपूर्त्या साक्षादवच्छिन्नत्वविर-; कारतानिरूपितत्वोभयसम्बन्धेन जातिविशिष्टविषयताकबोधजनहात्, चत्वादिना साक्षादवच्छिनायाश्च मुख्य विशेष्यतात्वाभा- कवरूपजातिवाचकत्वाभावात् । गांपाठयेत्यादौ मुख्यगोपदार्थस्य वात् नामपदस्थेवास्याप्युपादानं न तादृशम् , खेन साक्षादव- पाठनकर्मत्वासम्भवेन विभक्त्युत्पत्तिवेलायां प्रयोक्तभिर्गौणार्थच्छिन्नत्वं स्वावच्छिन्नत्व-स्वावच्छिन्नावच्छेदकतानिरूपितावच्छेद्य- त्वस्य प्रतीतावप्यपदस्याप्रयोगेण बोभिः सर्वत्र पदस्यैव गौणार्थ20 त्वाभाववत्योभयसम्बन्धन स्वविशिष्टत्वम्, मुख्यत्वं च विशेष्य- त्वस्य ग्रहेण, 'अत्वं त्वं सम्पद्यते, अमहान महान् भूतः' त्वद्भवती-60 तायां प्रकारत्वासामानाधिकरण्यम् । किञ्च निपातपद [चादि- त्यादौ भाष्यप्रयोगे त्वाद्यादेशदीर्घादीनां करणेन चास्य न्यायस्य पद ] इव नामपदेऽपि घटाद्यन्यतमत्वावच्छिन्ने शक्यापत्तिः ! ' पदकार्यविषयकत्वम् , अयमाशयः-यद्यपि 'गां पाठय' इत्यादौ न च घटादीनामानन्त्याच्चादीनां च परिसंख्यातत्वान्यायं दोष * कर्मत्वाय पाठनक्रियान्वयस्य विभक्त्युत्पत्तिवेलायामेवावश्यकत्वेन इति वाच्यम्, चादेरप्याकृतिगणत्वेनोभयोः साम्यादिति चेत् ? मुख्यगोपदार्थस्य पाठनान्वयासम्भवात् गोपदस्य गौणार्थकत्वस्य 25 अत्र वदन्ति "ओत्" [पा. सू. 1. 1. 15.1 इति सूत्रस्थ- - वक्तुमुचितत्वेन विभक्त्यनिमित्तकत्त्वांशस्य न फलमिति प्रति-65 महाभाष्यप्रामाण्यान्निपातपदस्य [चादिपस्य] खाश्रयसङ्केतवत्त्व- भाति, तथाप्युच्चारणानन्तरमेवार्थप्रतीतिः, उचारणं तु पदस्यैव, सम्बन्धेन निपातत्व-चादित्वरूपानुपूर्वी विशिष्ट शक्तिः क्ल्प्य्ते। 'अपदं न प्रयुजीत' इति भाष्यात् , तथा च पदत्वसिद्धथत्तरमेव तथा च निपात [चादि ] पदप्रयोज्यमुख्यविशेष्यतानिरूपिता श्रोतुगौणार्थत्वग्रहः, यदा च श्रोतुगौणार्थत्वग्रहसम्भवस्तदैव खाधयसङ्केतवत्त्वसम्बन्धावच्छिन्ना साक्षादवच्छेदकता निपातत्व- गौण-मुख्यन्यायप्रवृत्तिरिति कल्पनात् , प्रयोक्तुः पूर्व गोणार्थ30 रूपानुपूर्वीनिष्ठेति विशिष्टरूपोपादानत्वमुपपन्नम् । नामपदे च कत्वग्रहेऽपि न न्यायप्रवृत्तिः । ननु प्रयोक्तुरेव प्रयोजननिमित्त-70 खनिरूपितसङ्केतवत्त्वसम्बन्धेन नामपदविशिष्ट शक्तिरिति मुख्य- 'ज्ञानं भवितुं युक्तमिति तस्यैव मुख्यार्थ-तात्पर्ये शास्त्रप्रवृत्तिर्गौणाविशेष्यता नामपदेनैव साक्षादवच्छिन्ना न त्वानुपूव्येति न तत्र तात्पर्य च शास्त्राप्रवृत्तिरित्येव कल्पना ज्यायसीति विभक्तिविशिष्टरूपोपादानत्वमिति दिक्। पदकार्यत्वं च विभक्त्यनिमित्त- निमित्तकार्य न प्रवृत्तिरिति न फलितम, गां पाठयेत्यादौ कत्वे सति स्त्रीत्वानिमित्तकत्वम्, अत एव "ओत औः" [1. विभक्त्युत्पत्तिवेलायामेव गौणार्थतात्पर्यस्यावश्यकत्वादिति 354. 74.] "A अम्-शसोऽता" [1. 4. 75.] "भाजगोण- चेत? तर्हि 'अत्वं त्वं सम्पद्यते, अमहान् महान् सम्पद्यते' 15 नागस्थल." [2. 4. 30.] इत्यादीनां विभक्तिस्त्रीत्वानमित्त- इत्यादौ [युष्मच्छब्दस्य ] स्वाद्यादेश महच्छब्दस्य ] दीपोदीनां कत्वेन गौणेऽपि प्रवृत्तेः । तेषामुक्तरूपपदकार्यत्वाभावात् तत्रै- महाभाध्यकृता प्रयुक्तत्वेनास्य पदकार्यविषयकत्वं स्वीकार्यमिति । त्न्यायाऽप्र्वृत्तिः। स्थौल्यगुणयोगादू गजवाचिनागशब्देऽन्यत्र 'अत्वं त्वं सम्पद्यते' इत्यत्र चिप्रत्ययो वैकल्पिकत्वान्न भवति, प्रयुक्ते 'नागी स्थूला' इत्युदाहृतं वृत्तौ । एवं "स्त्रयः" एवम्-अमहान् महान् भूत इत्यत्रापीति बोध्यम् , चिप्रत्यया40[ 1. 4.34.] इत्यस्यापि पदकार्यत्वाभावाद् गौणेऽपि प्रवृत्ति- भावेऽप्यारोपितसम्बोध्यत्वादिप्रकारेणैव बोधाद् गौणत्व-80
Page #66
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । I मस्त्येव । ननु वाक्यसंस्कारपक्षाश्रयणे 'अत्वं त्वं सम्पद्यते' दाहरणप्रसङ्गे 'मुनीन्' इत्युदाहरणमुक्तं कैश्चित्, तत्र 'व्यवहारा:' इत्यादौ न्यायप्रवृत्त्यर्थं पदकार्य विषयत्वं न्यायस्येति । इत्यस्य यदि कार्याणीत्यर्थस्तदा तु न तस्यैतन्यायात् पार्थक्यकल्प्यते, तत्र युक्त पदसंस्कारपक्षाश्रयणेन तत्र दोषाभावात् । मिति यद्यपि प्रतीयते, तथापि न मुनीनित्यादिप्रयोगा एतदुदातथा हि-त्वाद्यादेशकरणेन पदं संस्कृत्याभूततद्भावविवक्षायां । हरणानि, उत्तरीयास्य न्यायस्य पदकार्यविषयकत्वस्य व्यवस्था5 जातसंस्कारस्य बाधायोगेनैतेषु दोषाभावः एकतरपक्षेण लक्ष्ये । पितत्वात् नहि मुनीनित्यत्र पदकार्ये न्यायोपयोगः अपि तु 45 सिद्धे पक्षान्तराश्रयणेन दोषदानस्यादृष्टत्वादिति चेत् ? अत्रोच्यते नामसंस्कारवेलायामेवेति तत्रास्य प्रवृत्तेरसम्भवात् । तथा च "शुक्रामित्युक्ते कर्मनिर्दिष्टं कर्तृ-क्रिये चानिर्दिष्टे इत्याद्युक्त्वा, व्यवहारा इत्यस्य व्यपदेशा इत्यर्थ इति स्वीकार्यम्, यथा- ब्राह्मणइदानीं गामभ्याज कृष्णा देवदत्तेत्यादौ सर्वं निर्दिष्टम्, गामेव ग्रामोऽयमिति वर्णान्तरेष्वपि ग्राममध्ये वसत्सु ब्राह्मणानामेव तत्र कर्म, देवदत्त एव कर्ता, अभ्याजैव क्रियेत्यर्थकेन " अर्थवत् 0 " प्राधान्येन ब्राह्मणग्रामत्वेन व्यपदेशो भवति । तथा च पृथगे10 [ pA0 sU0 1.2.45 ] सूत्रस्थभाष्येण 'कारकादिमात्रप्रयोगे वार्य न्याय इति नास्य न्यायस्य गौण - मुख्यन्यायेऽन्तर्भावः, 50 योग्य सर्वक्रियाध्याहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोगः । मुनीनित्यत्र "शसोडता शव नः पुंसि" [ 1.4 49. ] इति इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफ्लाश्रयत्वविवक्षायां । दीर्घो विधेयः, स कस्यासन्नः स्यादिति विचारणा, तत्र समानद्वितीयादीनां साधुत्वान्वाख्यानस्य लाभेन, पाठनक्रियान्वयकाले । स्येति षष्ठ्यन्तं स्थान्यनुवर्तते, 'अता' इति सहार्थतृतीयान्तप्रयोक्तुरपि पदस्यैव गौणार्थत्वप्रत्ययाद् गां पाठयेत्यादौ व्यभिनिर्दिष्टोऽकारः कथं कार्यभाक् स्यात् स्थानार्थबोधकषष्ट्य15 चाराभावेन पदकार्यविषयत्वस्य निर्बाधत्वात् । अयमाशयः- भावात् स च यदि स्थानिनि समान एवात्मानमन्तर्भावयेत् 55 'शुक्लाम्' इत्युक्ते कर्म निर्दिष्टमित्यादिप्रदर्शितभाष्येण सामान्यतः तदैव स्यादिति तत्रान्तर्भूतस्यास्य तद्ब्रहणेनैव ग्रहणमित्युचितक्रियाकर्मत्वविवक्षया द्वितीयादेः साधुता भवतीत्यर्थस्य लाभेन मेव समानमात्रस्य स्थानित्वमिति तदासन्न ईकार एव 'दीर्घः' गौणस्थलेऽपि मुख्यार्थ एव क्रियाकर्मत्वविवक्षया पदं संसाध्य स्यादेकवचननिर्देशाञ्चिति नात्र न्यायस्यावश्यकताऽनियमाप्राप्तेपश्चाद् गौणार्थविवक्षा प्रयोक्तुरपि भवतीत्ययमर्थः स्फुटं प्रती- रिति नेदमुदाहरणमुक्तन्यायस्येति बोध्यम् । एवं प्रधानानुया20 यते । तेन फलितमेवेदं- 'पदकार्येऽयं न्यायः प्रवर्तते, न प्राति य्यप्रधानम् इति न्यायः प्रस्तुतस्तत्रैव । तलक्ष्यं च - नीलोत्पल - 60 पदि [नाम ] कार्ये इति । एवमेतन्यायमूलकः --- मित्यादावुत्पलस्यापि विशेषणत्वविवक्षायाम् "विशेषणं विशेष्येणैकार्थं कर्मधारयश्च" [ 3. 1. 96. ] इति समासे उत्पलशब्दस्य पूर्वप्रयोगाभावः' इत्युक्तम् । अयमर्थः पाणिनीये तन्त्रे महाभाष्यैति प्राचीनश्लोकोऽपि पदकार्यविषयक एव । ध्वनितं चास्य कृता इत्थं निर्णीत:- "विशेषणं विशेषेण बहुलम् " [ pA0 sU0 25 न्यायस्य पदकार्यविषयकत्वम् सर्व-विश्वादीन् पठित्वा 'इत्यसंज्ञायां 2. 157 ] इति सूत्रे, तथाहि -"विशेषण विशेष्ययोरुभय- 65 सर्वादि:' इति गणनिर्देशेऽसंज्ञायामिति वदता वृत्तिकृता, तथा विशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः" [ आक्षेपवार्तिहि संज्ञाभूतानां सर्वादीनां मुख्यसर्वादित्वाभावेनैतन्यायेनैव कम् ], विशेषण- विशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वासंज्ञाभूतानां वारणसंभवे 'असंज्ञायाम्' इति कथनं व्यर्थमेव दुपसर्जनत्वस्याप्रसिद्धिः । कृष्णतिला इति कृष्णशब्दोऽयं तिलस्यात्, अस्य पदकार्यविषयकत्वे च नामकार्येषु स्मैस्मातादिषु । शब्देनाभिसम्बध्यमानो विशेषणवचनः सम्पद्यते, तथा तिल30 न्यायस्याप्रवृत्त्या संज्ञाभूतानामपि तत्र सर्वादित्वेन ग्रहणे प्रसक्के । शब्दः कृष्णशब्देनाभिसम्बध्यमानो विशेषणवचनः सम्पद्यते, 70 भवत्यसंज्ञायामित्यस्य सार्थक्यम् । ननु 'गौर्वाहीकः, गां पाठय' तदुभयं विशेषणं भक्त्युभयं च विशेष्यम् । विशेषण- विशेष्ययोस्त् इत्यादौ गौण-मुख्यन्यायेन वृद्ध्यात्वयोरप्राप्तिमाशय 'अर्था- | भयविशेषणत्वादुभयोश्च विशेषत्वादुपसर्जनत्वस्याप्रसिद्धिः [ भाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्वे' इति "ओत्" ष्यम् ], अयमाशयः -- विशेषणाभिमत- विशेष्याभिमतयोरुभयो । / 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ " ! [ pA0 sU0 1. 1. 15. ] इति सूत्रे भाष्ये समाधानकरणेन रपि विशेषणत्व - विशेष्यत्वरूपरूपयस्य सत्त्वात् समासे सति 35 नामकार्यत्वेन तत्र न्यायप्रवृत्तिवारणं तद्भाष्यविरुद्धमिति चेत् ? : तयोरुभयोरप्यनियतः पूर्वनिपातः प्राप्नोति । उपसर्जनाप्रसिद्धि- 75 न- 'लौकिकार्थवस्त्र योग्यपदाश्रय एष न्यायः, तद्रहितशब्दाश्रये । रित्यस्योपसर्जननियमाप्रसिद्धिरित्यर्थः । तत्र मते समासशास्त्रे प्रथमान्तत्वेनोक्तस्य उपसर्जन संज्ञा भवति, "प्रथमानिर्दिष्टं समास उपसर्जनम्" [ pA0 sU0 1.2.43. ] इति सूत्रेण, "उपसर्जनं पूर्वम्" [ pA0 sU0 2. 2. 30. ] इति सूत्रेण च तस्य पूर्वप्रयोगो विधीयते यथा खमते "प्रथमोक्तं प्राक्" [ 3.1.80 46 च वृद्धया' इत्येतत्तात्पर्यकत्वात् तस्य भाष्यस्य । अयमाशयः - लौकिकार्थवत्वस्य पदे एव सत्त्वेन 'अर्थाश्रय' इत्यस्य पदाश्रय स्चित्र तात्पर्यम् ' शब्दाश्रय' इत्यस्य च नामाश्रय इत्यत्र 40 तात्पर्यमिति । * प्रधानानुयायिनो व्यवहाराः इति न्यायस्यो ।
Page #67
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 148. ] इति सूत्रेण, समासविधायकं सूत्रं च "विशेषणं विशे- तद्यथा - खञ्जकुब्ज, कुब्जखञ्ज इति । यत्र ह्यन्यद् द्रव्यमन्यतरो ष्येणैकार्थं कर्मधारयव" [ 3. 1. 96. ] तत्र च प्रथमोक्तं विशे गुणः, तत्र यद् द्रव्यं तत् प्रधानम्, तद्यथा- 'शुक्लमालभेत, षणमेव, तोभयमपि पर्यायेण विशेषणं भवतीत्युभयोः पर्यायेण : कृष्णमालभेत्, न पिष्टपिण्डीमालभ्य कृती भवति, अवश्यं तद्गु पूर्वप्रयोगः प्राप्नोतीति कृष्ण-नीलयोः समासे कृष्णस्यैव, उत्पल : द्रव्यमाकाङ्क्षति । " इति भाष्यम् । अत्र कैयटः- " नायमिति OM नीलयोः समासे नीलस्यैव पूर्वप्रयोग इति नियमो न सिद्ध्यतीति नहि गुण-द्रव्यवाचिनोर्द्वन्द्व उपपद्यते, गुणवचनस्य द्रव्यापेक्ष- 45 प्रश्नाशयः । तत्रोभयोर्विशेषणत्वं विशेष्यत्वं चेत्थमुपपादितम् - त्वादसामर्थ्याद् द्रव्येण सह विवक्षाया असंभवात्, यदि तु द्वन्द्रः तिलशब्दोचारणे श्वेत रक्त कृष्णादिवर्णाः सर्वे तिला उपस्थिता । स्यात् स्यादेव तिलकृष्णा इति प्रयोग इति । न खल्वपीतिभवन्ति, कृष्णशब्दसम्बन्धाच कृष्णवर्णेष्वेव तिलेषु स नियम्यते । गुणेन सह षष्ठीसमासनिषेधादिति भावः । प्रधानशब्दाविति - एवं च कृष्णशब्दस्य व्यावर्तकत्वेन विशेषणत्वं तिलशब्दस्य प्रथमान्तावित्यर्थः, अनेन षष्ठीसमासविपरीतत्वं कथितम् । 'एक10 व्यावर्त्यत्वेन विशेषत्वम् एवमेव कृष्णशब्दे उच्चारिते भ्रमर- स्मिन्नर्थे' इत्यनेन तु द्वन्द्वविपरीतत्वं कथितम् । द्वन्द्वे हि सर्व - 50 कोकिल - काकादि द्रव्यमात्रं प्रतीयते, तस्य च तिलशब्देन सम्बन्धे पदार्थानां प्राधान्यान्नास्ति सर्वपदानामेकस्मिन्नर्थे ऽवस्थानम्, सति स भ्रमरादिभ्यो व्यावृत्त्य तिलेष्वेव स नियम्यते इति तिल- एतच्चावयवार्थापेक्षयोक्तम्, समुदायार्थापेक्षायां तु समुदायलक्षण शब्दस्य व्यावर्तकत्वेन विशेषणत्वं कृष्णशब्दस्य व्यावर्त्यत्वेन एकस्मिन्नर्थे सर्वेषां पदानां वृत्तिरस्येव । प्रधानशब्दयोरितिविशेष्यत्वमिति भवत्युभयोर्विशेषणत्वं विशेष्यत्वं चेति । अत्राह परस्परविशेषणत्वेनानुपकारकयोः स्वतन्त्रयोरित्यर्थः । यत्रो भाविति -- 15 " नवाऽन्यतरस्य प्रधानभावात् तद्विशेष्यत्वाच्चापरस्योपसर्जन- द्वयोरपि गुणत्वाद् द्रव्यव्यवधानेन क्रियासाधनत्वादिति भावः 155 सिद्धिः" [ समाधानवार्तिकम् ], "न वा एष दोषः, किं कार - यत्र त्यन्यतरद् द्रव्यमिति-तत्र नास्ति सन्देह इति वाक्यशेषः । णम् ? अन्यतरस्य प्रधानभावात्, अन्यतरदत्र प्रधानम्, तद्वि- यद्रव्यमिति - साक्षात् क्रियासाधनत्वादिति भावः । ननु तिलशेषकत्वाच्चापरस्य तद्विशेषकं चापरम्, अन्यतरस्य प्रधान- शब्दो जातिवाची न द्रव्यवाची, तत्र जातिविशिष्टद्रव्यवाचित्वाद् भावात् तद्विशेषकत्वाच्चापरस्योपसर्जनसंज्ञा भविष्यति । यदाऽस्य । यदि द्रव्यवाचीत्युच्यते तर्हि कृष्णशब्दोऽपि गुणविशिष्टद्रव्यवच20 तिलाः प्राधान्येन विवक्षिता भवन्ति कृष्णो विशेषकत्वेन ! नत्वाद् द्रव्यशब्द आपद्यते इति नानयोः कश्चिद् विशेषः, नैष 60 / दोषः - उत्पत्तिप्रभृत्याविनाशा जातिर्द्रव्यं न जहाति, नहि शब्देन द्रव्याद् व्यतिरेको जातेः प्रत्याय्यते, नहि भवति - शाबलेयस्य गौरिति, किं तर्हि ? गौः शाबलेय इति । तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यवचनत्वेनावस्थाप्यते गुणाः पुनरुपायिन श्वापायिनश्च, 'पटस्य शुक्रः' इति व्यतिरिक्ता अपि 65 द्रव्यात् स्वशब्देन गुणाः प्रत्याय्यन्त इति गुणात्मकत्वं द्रव्यस्य । तदा तिलाः प्रधानं कृष्णो विशेषणम् । " [ भाष्यम् ] इति अयमाशयः-द्रव्यस्यैवानयनादिक्रियासम्भवेन तस्यैव क्रियान्वयौचित्येन तस्यैव विशेष्यत्वम्, कृष्णस्तु गुणत्वाद् द्रव्यव्यवधानेन क्रियायामुपयोगात् तिलानां विशेषणं सम्पद्यते । भाष्यस्थौ 25 यदा-तदाशब्दौ यतस्तत इत्यर्थका विति ज्ञेयम् । भाष्यस्थ 'यदातदा' शब्दौ "विवक्षिताः" इति शब्दं च यथोक्ताभिप्राय । त्वेनाजानानः 'द्रव्यस्यैव विशेष्यत्वं गुणस्यैव विशेषणत्वम्' इति नास्तीति न गुणशब्दो द्रव्यवचनत्वेनावस्थानमर्हति । " इति । भाष्य कर्तुराशयमप्रतिपद्यमान इति यावत् विवक्षामात्रनिबन्ध : एताभ्यां भाष्य- कैयटयन्थाभ्यां जातिप्रवृत्तिनिमित्तकानां द्रव्यनत्वं विशेषण- विशेष्यभावस्य प्रतिपादितमनेन भाष्येण, विवक्षा-वाचिनां शब्दानां प्राधान्यम्, गुणक्रियादिप्रवृत्तिनिमित्तकानां 30 याश्च स्वातत्र्यादनियमात् प्रयोगनियम इति मन्यमानः पृच्छति । चाप्रधानत्वमेवेति न विशेषणविशेष्यभावे कामचारः । तथा च 70 "कामं तर्ह्यनेनैव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता तिलकृष्णा इत्यादिप्रयोगा असाधव एव । परिच्छेद्य-परिच्छेदकभवन्ति तिला विशेषणत्वेन तेन कर्तव्यं तिलकृष्णा इति" | भावाचान्य एव विशेष्य-विशेषणभावः, स हि प्राधान्याप्राधा[ आक्षेपभाष्यम् ], पूर्वमेव प्रदर्शितोऽस्याशयः । सिद्धान्ती स्वाशयं । न्यानुरोधी, तथा च कृष्णस्य परिच्छेयत्वेऽपि विशेषणत्वमेव न स्फोरयन् प्रतिक्षिपति-"न कर्तव्यम्, न ह्ययं द्वन्द्वः तिलाश्च । विशेष्यत्वमिति प्रधानानुयाय्यप्रधानमिति फलति । तथा च 35 कृष्णाश्चति, न खल्त्रपि षष्ठीसमासः - तिलानां कृष्णा इति, किं ! नायमर्थः *गौण-मुख्ययोर्मुख्ये कार्यसम्प्रत्ययः * इति न्यायेन 75 तर्हि ? द्वाविमौ प्रधानशब्दावेकस्मिन्नर्थे युगपदवरुध्येते, न च लभ्य इति नात्र तदन्तर्भाव इति समुदिताशयः । इत्थं च निर्णीते द्वयोः प्रधानशब्दयोरेकस्मिन्नर्थे युगपदवरुभ्यमानयोः किञ्चिदपि द्रव्यवाचकशब्दस्य प्राधान्ये 'अमुकदीक्षितः, देवदत्त सोमयाजी' प्रयोजनमस्ति । तत्र प्रयोगादेतद् गन्तव्यम् - नूनमन्यतरदत्र इत्यादयो लोके प्रचलिताः प्रयोगा असाधव एवेति विज्ञेयमिति । प्रधानं तद्विशेषकं चापरमिति । तत्र त्वेतावान् सन्देहः - किं प्रधानं एवमेव परिभाषेन्दुशेखरे नागेशेन पठितः प्रधानाऽप्रधानयोः 40 किं विशेषणमिति । स चापि क सन्देहः - यत्रोभौ गुणशब्दौ प्रधाने कार्यसम्प्रत्ययः * इति न्यायोऽपि भिन्न एव प्रधाना- 80 / * 47
Page #68
--------------------------------------------------------------------------
________________ 48 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । / नुयायिनो व्यवहारा इत्यतन्यायसमानः, तस्य न्यायस्य फल- शति । किम् ? तदित्यनुवर्तते, तदित्यनेन प्रकृती स्त्री-पुंसौ प्रतिस्वेन ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेत्यत्रैऋशेषाभाव उक्तः, अत्र: निर्दिश्येते, कौ च प्रकृती ? प्रधाने, प्रधानं या शब्दस्त्रीप्रधान हि "पुरुषः स्त्रिया" [3. 1. 126.] इति सूत्रेणैकशेषः या अर्थस्त्रीति" इति समाहितम् । अयमाशयः-स्त्री-पुंसयोः प्राप्नोति, पुंस्त्व-स्त्रीत्वमानकृत एव च भेद इत्येतच्यायप्रवृत्तेरा- | सहोक्तावेकशेषः, स च प्रधानयोरेव भवतीति यत्र प्रधानस्त्री. 5वश्यकता, प्रवृत्ते वास्मिन् न्याये प्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्य : कृतो विशेषस्तत्रैकशेषः, इहाप्रधान स्त्रीकृतोऽपीति नैकशेषः । इत्थे 45 प्रहणेऽपि वत्सविशेषणत्वादप्रधानब्राह्मणशब्दनिष्टस्त्रीत्वपुंस्त्वकृत- च *प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः* इति न्यायोऽत्र विशेषस्य सत्त्वात् तन्मात्रभेदाभावेन naikshessH। तथा चोक्त-भाष्यकृता सूचितः । एवं "napuMsakamanapuMsakenaikavacAsyAnyatara"pumAn स्त्रिया" [पा. सू. 1. 2.67.] इति सूत्रमुपक्रम्य । स्याम्" [pA0 sU0 1. 2. 69.] इति सूत्रे चायं न्यायः तदग्रिमसूत्रे महाभाष्ये-"इह कस्मान्न भवति ब्राह्मणवत्सा च । [प्रधानाप्रधानयोरित्यादि] वार्तिकरूपेण भाष्यकृता पठितः, 10 ब्राह्मणीवत्सश्चेति" इति [ भाष्यम् ], सूत्रे प्रधानाप्रधानादिपदो- एतच सूत्र "क्लीवमन्येनैकं च वा" [3. 1. 128.] इत्येत-50 पादानाभावेन (स्त्वस्त्रीत्वकृतविशेषस्य च भेदकत्वाभावेनेहेक- | त्सूत्रस्थानीयम् , तस्य च सूत्रस्य प्रत्याख्यानायायं न्यायो भाष्यशेषस्य प्राप्तिरिति प्रश्नाशयः । ततः "ब्राह्मणवत्सा-ब्राह्मणीवत्स- कृता समाश्रितः, तथा हि-"अयं योगः शक्योऽवक्तुम्" इति, योलिङ्गस्याविभक्तिपरस्य विशेषवाचकत्वादनेकशेषः"[इति समा- तत आक्षेपभाष्यम्-"कथं शुक्रश्न कम्बलः शुक्रं च वस्त्रम् धानवार्तिकम् ] "ब्राह्मणवत्सा-ब्राह्मणीवत्सयोर्लिङ्गस्याविभक्तिप- तदिदं शर्क, ते इमे shuke। शुक्रश्च कम्बलः शुका च बृहतिका 15 रस्य विशेषवाचकत्वादेकशेषो न भविष्यति, यत्र लिङ्ग विभक्ति- शुक्रं च वस्त्र-तदिदं शुक्म् , तानीमानि shukkaani|" इति । ततः 55 परमेव विशेषवाचकं तत्रैकशेषो भवति, नात्र लिई विभक्तिपरमेव । समाधानवार्तिकम्-"प्रधाने कार्यसम्प्रत्ययाच्छेषः । " इति । विशेषवाचकम् । " [इति भाष्यम् ] अयमाशयः-"स्यादाव- | "प्रधाने कार्यसम्प्रत्ययाच्छेषो भविष्यति । किं च प्रधानम् ?, संख्येयः" [3. 1. 119.] इत्यतः 'स्यादी' इति पदमनु- | नपंसकम. कथं पुनर्ज्ञायते नपुंसक प्रधानमिति, एवं हि दृश्यते वर्तते, तच तत्र सर्वस्मिन् स्यादौ विभक्कावित्यर्थपरतया व्याख्या- | लोके अनिझतेऽर्थे गुणसन्देहे च नपुंसकलि प्रयुज्यते-किं 20 तम् , तदेव चैकशेषनिमित्तम् , तेनैकशेषनिमित्त विभक्तो परतो जातमिति, द्वय चैव हि जायते-स्त्री वा पुमान् वा । तथा 60 यत्र स्त्री-पुंसमात्रकृतो विशेषस्तत्रैकशेषः, इह तु तस्यां चान्तर्व विदूरेऽव्यक्तरूपं दृष्ट्वा वक्तारो भवन्ति-महिषीरूपमिव ब्राह्मणीरूपतिन्यां च विभक्तौ स्त्रीत्व पुंस्त्वकृतो विशेष इति नैकशेष इति । मिवेति प्रधाने कार्यसम्प्रत्ययान्नपंसकस्य शेषो भविष्यति । " इति इत्थं च "पुरुषः स्त्रिया" [3. 1. 126.] इति सूत्रस्य यत्र । भास्स्य्म्। अत्र कैयटः-प्रधाने कार्यसम्प्रत्ययादिति-शब्देनार्थप्रकृत्यतिरिक्तैकशेषनिमित्तस्यादिविभक्तिपरशन्दगम्य एव स्त्रीत्व- / स्थाभिधानमिह कार्यम् , तच्च नपुंसकानपुंसकसनिधौ नपुंसकस्यैव 2 पुंस्त्वरूपो विशेषस्तत्रैकशेषो विभक्तो परतः समानानाम् . विभक्ती । भविष्यतीति नार्थः सूत्रेणेत्यर्थः, कथमिति-यथा लोके बहुषु 65 समानरूपत्वं च लिङ्गबोधकातिरिक्तकृतमेव बोध्यम् । एवं चात्रा गच्छत्सु राजा गरछतीति प्रधान राजा व्यपदिश्यते, राजश्व यमनुमानप्रयोगः-ब्राह्मणवत्सा-ब्राह्मणीवत्सौ पक्षः, एकशेषा प्राधान्यं तदधीनप्रवृत्तिनिमित्तत्वादन्येषाम् , इह तु नपुंसकस्य भावः साध्यम्, प्रकृत्यतिरिक्तैकशेषनिमित्तविभक्तिपरशब्दत्वसमानाधिकरण यत् स्त्रीत्वबोधकत्वं तद्वद्धटितत्वे सति तदितरस्त्रीत्व किं कृतं प्राधान्य मिति प्रश्नः । एवं हि लोके दृश्यत इति-व्यापि त्वानपुंसकस्य प्राधान्यमाह, स्थितिर्नपुंसक, सा च सर्वत्र विद्यत 30 बोधकत्ववाटितत्वं हेतुः, व्यतिरेके ब्राह्मण-ब्राह्मण्यादिशब्दसङ्घो दृष्टान्तः, पक्षे हेतुघटकविशेष्यदलं त्वेकशेषनिमित्तत्वाभावादन्त इति स्थितिरूपत्वेनैव-स्त्रीपुंसयोरपि विवक्षायां सिद्धो नपुंसकशब्द-70 प्रयोगः । aniqhate'rtha इति-सामान्यरूपेण ज्ञाते, स्त्रीत्वादिना वैर्तिविभक्तिपरशब्दत्वसमानाधिकरणस्त्रीत्वबोधकत्ववद्धटितत्व विशेषरूपेणाज्ञाते इत्यर्थः । गुणसन्देह इति-गुणाः स्त्रीत्यादयः । रूपं बोध्यम् । अयं चानुमानाकारः प्रकृतसमाधानवार्तिक द्वयं चैवेति-यद्यपि नपुंसकस्यापि जन्म, तथापि यत् प्रजननालभ्यः । अतोऽग्रे कथं पुनरिदं ज्ञायते शब्दो या स्त्री तहक्षण । समर्थ तन्नपुंसकमिति नेह नपुंसकलक्षणम्, किं तर्हि ? शब्दैक35 श्वेदेव विशेषः [तन्मात्रकृतश्चेदेव भेदः] इति, आहोखिदर्थोसोचो या । गोचरत्वमेव लिङ्गलक्षणम्, तथा च नपुंसको भवतीति प्रयोग 75 किला या स्त्री तलक्षणश्वेदेव विशेषः" इत्यादिना विचार्य गुणदोषी दाषा । उपपद्यते । महिषीरूपमिवेति-रूपशब्दः संस्थानवचनः, यत्र पर प्रदर्य "कचिच्छब्दस्त्रीकृतविशेषपरिग्रहः क्वचिदर्थस्त्रीकृतविशेष- दराद दृश्यमाने वस्तुनि निश्चयो नास्ति, केवल सम्भावनारूपः परिग्रह इति लक्ष्यानुसाराद् व्यवस्थति निश्चित्य "एवं च कृत्वा । सन्देहः, तत्रैकस्यापि शब्दस्य प्रयोगो भवति-स्थाणरयं इहापि प्राप्नोति-ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च" इति पुनरपि ! स्यादिति. एवमिहापि महिषीवैतत् संस्थानमित्यस्मिन्नर्थे 40 दोषमुद्भाव्य "एवं तहीदमिह व्यपदेश्य सदाचार्यों न व्य्प्दि-| महिषीरूपमिवेति प्रयुक्तम्, रूपशब्दोऽत्र नपुंसकलिङ्गो दृष्टान्त-80
Page #69
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । त्वेनोपात्तः, यत्र तु विशेषत्वेन निर्ज्ञानं-शुकाः शाट्यः, "भविकारोऽद्रवं मूत, प्राणिस्थं स्वान्ग्ग्मुच्य्ते। 40 शुक्लाः कम्बला इति, तत्र नास्ति नपुंसकप्रयोगः" इति । एवं च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ " च प्रदर्शितोदाहरणादिभिः क्लीवलिङ्गस्य प्राधान्येन, अप्रधानाभ्यां इति परिभाषितमेव स्वाङ्गं गृह्यत इति प्रकृतस्थले मुखस्य स्त्री-पुंल्लिंगाभ्यां तस्य सह विवक्षायामेकस्य शेषे विधीयमाने शालाया लोकप्रसिद्धस्वाङ्गत्वे सत्यपि प्राणिस्थत्वाभावेन परि5 न्यायत एवं क्लीबस्यैवैकशेषो भविष्यतीति तदेकशेषविधानार्थ भाषितस्वाङ्गत्वाभावान्न ढीर्भवति । अत्र ज्ञापकं च यद्यपि पृथवचनं नारम्भणीयमिति समुदितार्थः । कैयटेन चारभ्यमाणे सूत्रे 'अरण्यारण्यान्यो' इत्यत्र महत्त्वस्योपाधेराधिक्यानैकशेष नापेक्ष्यतेऽस्य स्वभावसिद्धत्वस्योपपादयिष्यमाणत्वात् तथाप्य-45 इति फलमुक्तम् । इत्थं प्रधानाप्रधानयोः प्रधाने कार्यसम्प्र. भ्युच्चयाय तदपि प्रदश्यते, तथा हि--"आङो यम-हनः स्वे'" त्ययः' इति न्यायः सर्वैराहतः, एवमेत्र *अन्तरोपजीव्या- [3.3. 86.] इति सूत्रेऽसमस्तयोः स्वशब्दाऽङ्गशब्दयो10 दपि प्रधान प्रबलम् * इति न्यायो "हेतुमति च" [पा. sU0 / ग्रहणमेव तत्र प्रमाण विज्ञेयम् , तन्द्वि 'आयच्छति पादौ मैत्रस्य' 3. 1. 26. J इति सूत्रे भाष्य-कैयटयोः सूचित इति प्रधान- | इत्यादावात्मनेपदवारणार्थं कृतम्, अत्र 'स्वाङ्गे' इत्युक्तेऽपि प्राबल्यबोधका बहवो न्याया लक्ष्यानुसारेणेह शास्त्रे खीकृताः, | वारण सम्भवत्येव, स्वस्याङ्गस्येह कर्मत्वाभावात् , किन्तु स्वाङ्ग-50 तेवस्य गौण-मुख्ययोर्मुख्य कार्यसम्प्रत्ययः* इत्यस्य विशेषाद- पदेन पारिभाषिकमेव स्वाझं गृह्यतेति तादृशस्वागत्वस्येह मैत्र राच्छास्त्रकृदादिभियाख्यातत्वमुपलभ्यते नान्येषाम् , तेषां पादयोरपि सत्त्वमेवेति स्वाङ्ग-पदेन तस्यापि ग्रहणप्रसक्तावात्मने15 लोकेऽतिप्रसिद्धत्वेनाव्याख्यानेऽपि कार्यार्थमुपादातुं शक्यत्वा- पदं दुर्वारं स्यादिति तद्वारणायात्र व्यस्ततयाऽभिधानम् , तथा दित्यलमतिगवेषणेनेति ॥ 22 ॥ च प्रकृतधातुकर्तुरेवाझं स्वाङ्गपदेनेह गृह्यत इति तादृशस्वाङ्ग कर्मकत्वाभावाद्भवति वारणमिति, तद्वारणार्थं कृतं व्यस्तग्रहण- 55 *कृत्रिमाऽकृत्रिमयोः कृत्रिमे* ॥ 23 ॥ मेतन्यायसत्तां विना न सार्थकमित्येतच्यायसत्तां ज्ञापयतीति । si0--क्रियया निर्वृत्तं कृत्रिमम् , तदिन्नमकृत्रिम, स्वाभा एतच्च क्वचिनापि प्रवर्तत इत्यग्रिमन्यायव्याख्यावसरे स्फुटी. विकम् । क्रिया च सङ्केतकरणादिरूपा, तथाहि-शब्दो यत्रार्थे भविष्यति । पाणिनीये तत्रे महाभाष्येऽयं न्यायो लोकन्यव20 नियम्यते सोऽर्थः कृत्रिमः, यश्च शब्दो यमर्थ स्वभावत एवाह हारेणैव साधितः, तथाहि-'बहु-गण-वतु-डति-संख्या" [pA0 सोऽर्थस्तस्याकृत्रिमः; तथा च कृत्रिमाऽकृत्रिमयोरुभयोः कार्ये 1.1.23.] इति सूत्रे महाभाष्ये लोकप्रसिद्धकादीनामपि 60 प्राप्ते कृत्रिम एव कार्यसम्प्रत्ययः कार्यः । अयमाशय:-'सवै संख्याशब्देन ग्रहणार्थ संख्या च संख्यासंज्ञा भवतीति बोधसर्वार्थवाचकाः' इति सिद्धान्तेन सर्वेषां शब्दानां सर्वार्थवाच नार्थमत्र सूत्रे संख्याग्रहणमप्युद्देश्यकोटौ कर्तव्यमित्याक्षिप्तम् , तत्साधनाय चोक्तम्-'इतरथा ह्यसंप्रत्ययोऽकृत्रिमत्वाद् यथा कत्वस्य स्वाभाविकत्वे यः शब्दो यत्र विशिष्टेऽथै व्यवहाराय 25 नियम्यते स तदा तत्रैव प्रतीति जनयति नान्यत्र । यत् तु लोके' इति [वार्तिकम् ] "अक्रियमाणे हि संख्याग्रहणे ऽकृत्रिमस्य परिभाषानिष्पन्नत्वेनौपाधिकत्वाद् गौणत्वमकृत्रिमस्य एकादिकायाः संख्यायाः संख्येत्येष सम्प्रत्ययो न स्यात् , किं 65 कारणम् ? अकृत्रिमत्वात्, बहादीनां कृत्रिमा संज्ञा, कृन्निस्वाभाविकत्वेन मुख्यत्वमिति पूर्वन्यायादकृत्रिमस्यैव कार्ये माऽकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति यथा लोके, प्राप्तेऽनेन कृत्रिमस्य कार्य प्राप्यते' इति, तन्न युक्तम्-कृत्रिमस्य । तद्यथा-'गोपालकमानय, कटजकमानय' इति यस्यैषा संज्ञा हि न गुणप्रयुक्तो व्यवहारः, नहि कञ्चिद् गुणमाश्रित्य स्वाग30 शब्दोऽर्थविशेषे परिभाषितः अपि तु स्वाभिमतप्रक्रियानिर्वाहा भवति स आनीयते, न यो गाः पालयति, यो वा कटे जातः" यैवेति न तत्र गौणत्वम् , अप्रसिद्धत्वं गौणलाक्षणिकत्वं च इति, अयमाशयः-यथा लोके कृत्रिमायां गोपालकादिसंज्ञायां 70 गौणत्वमिति पूर्वन्यायव्याख्यावसरे प्रतिपादितत्वात् । न चान्। ज्ञातायां तदुच्चारणे स एव ज्ञायते न तु यो गाः पालयतीति सिद्धत्वेनैव कृत्रिमस्य गौणत्वमिति वाच्यम्, लोकप्रसिद्वितः । स्वाभाविको गोपालः तथैव शास्त्रेऽपि यस्य या संज्ञा क्रियते शास्त्रप्रसिद्धबलीयस्वेनाप्रसिद्धत्वाभावात् , अन्यथा तस्य बल तेन शब्देन स एव ज्ञायते, न तु यौगिकाद्यर्थः । तथा च बहादीनां संख्यासंज्ञायां कृतायां त एव संख्यात्वेन गृह्येरन् न तु 35 वत्वमपि न स्यात् । न च तथैव [ शास्त्रप्रसिदैव ] बलवस्त्रे ' स्वाभाविका एकद्वयादिसंख्या इति तासामपि संख्यासंज्ञार्थ-75 सिद्धे किं न्यायेनेति वाच्यम्, न्यायस्यापूर्वार्थानवबोधकत्वात्, अस्य न्यायस्य स्वाभाविकत्वं चाग्ने निरूपित्म्। उदाहरणं चास्य ! मिह संख्याग्रहण कर्तव्यमिति, अग्रे चोभयगतेरिहाश्रयणात् 'दीर्घमुखा शाला' इत्यादि, तथाहि-"असहन-विद्यमानपूर्व । समाहितमित्यन्यत् । तथा चायं न्यायो लोकसिद्ध इति भाष्यपदात् स्वाङ्गादकोडादिभ्यः"[2.4.38.1 इत्यत्र स्वाङ्गेन ! तात्पर्यम् । विशेषश्चाग्रे प्रतिपादयिष्यते ॥ 23 ॥ 7 न्यायसमु.
Page #70
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । PARATPAR आ NPAPrarupr...... .....wwwhere *कृत्रिमा-'कृत्रिमयोः कृत्रिमे* ॥ 23 ॥ प्राह । तस्यायमाशयः-सर्वशब्देभ्यः केषाञ्चित् शक्तिभ्रमात् केषा- 40 ta0-.-न्यायानां परस्परनिरपेक्षत्वेऽप्याकालितपदानुवृत्ति- | चित्क्षणया सर्वार्थविषयकबोधोत्पत्त्या सर्वार्थबोधकत्वं सर्वेषां रेकत्र पाठसाध्येति पूर्व प्रतिपादितमेत्र *न स्वरानन्तर्य* इति । शब्दानां सिद्धम् । वैयाकरणमते च बोधकतैव शक्तिरिति सर्वार्थन्यायव्याख्यानावसरे, तथा चात्राऽपि पूर्वन्यायात् 'कार्यसम्प्र- निरूपितशक्तिमत्त्वं सर्वेषां शब्दानां सिद्धमेव । ननु 'शक्तिभ्रमाद् त्ययः" ityNsho'nuvrtniiyH| पूर्वन्यायापवादत्वमस्य प्राचीनैरुक्तं । बोधः, लक्षणया वोधः' इति-व्यवहारानुपपत्तिः, तब मते सर्वत्र नातीव युक्तमित्युपपादितमेव वृत्तौ । यत्तु-'अप्रसिद्धश्च संज्ञादिरपि । शक्तः सत्त्वादिति चेत् ? न-परमताभिप्रायेण तद्यवहारस्य 45 तद्गुणारोपादेव बुद्धयते, यथा-राम-कृष्णादिसाम्प्रतिकनामस्थले सत्त्वात् , अत एव सर्वे सर्वार्थवाचका इत्यभियुक्तानां व्यवहारः । प्रसिद्धरामादिगतपित्राज्ञापालकत्वादिगुणारोपाद् गौणो व्यवहारः एवं च शास्त्रसांकेतिकसंज्ञाशब्देषु तत्तदर्थनिरूपितशक्तरपि सत्त्वेन इत्यादि गौण-मुख्यन्यायव्याख्यावसरे प्रतिपादितं तल्लौकिक- | तत्तत्पदेन तत्तदर्थप्रतीतेलौक्रिकशक्तयैव सिद्धौ संज्ञासूत्राणां वैय10 संज्ञादिस्थलाभिप्राय न शास्त्रीयपारिभाषिकशब्दाभिप्रायमिति । आत् 'अस्मच्छास्त्रेऽनेन पदेन अत एव ग्राह्याः' इति नियमार्थविज्ञेयम् । प्रकृतन्यायबीजं तु प्रकरणस्याभिधानियामकत्वम् , त्वेन कृत्रिमा कृत्रिमयोरिति न्यायः सिद्ध इति कैयटाशयो न 50 उक्तं हि हरिणा युक्तः, उक्तरीत्या तत्तत्संज्ञापदे तत्तदर्थनिरूपितशक्तेः सत्त्वेऽपि लोके तत्पदेन तेषामर्थानां बोधाभावेन व्यवहारादिना zaktigrahA"saMyogo विप्रयोगश्च साहचर्य विरोधिता। सम्भवेन, अज्ञातशक्त्या बोधाभावेन च शक्तिज्ञान जननाय अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः । / संज्ञासूत्राणां विधायकत्वे सम्भवति नियामकत्वायोग इति नानेन सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । प्रकारेणोक्तन्यायसिद्धिरिति । नन्वेवं सर्वे सर्वार्थवाचका इत्यस्य 55 शब्दार्थस्यान वच्छेदे विशेषस्मृतिहेतवः ॥ " इति । का गतिरित्यत आह--सर्वे सर्वार्थवाचका इति तु योगिदृष्टेति तथा च संयोगादयः शब्दार्थत्वस्य सामान्यतोऽनेकत्र प्राप्तस्य । | योगिनां विशिष्य तत्तद्धर्माणां ज्ञानसम्भवादिति भावः । ननु विशेषे नियामका इत्यनेन लभ्यते, प्रकरणं च संयोगादिष्वेव । घटपदमर्थवाचकं पदत्वादित्यनुमानेन सामान्यलक्षणासहकृतेना पठितम् , अस्ति च शास्त्रे तत्तत्संज्ञा करणरूपं प्रकरणम् , तच्चत्वावच्छिन्नसकलार्थनिरूपितशक्तिज्ञानमस्मदादीनामपि सुलभ20 सर्वत्र अर्थाभिधानतात्पर्यमर्थविशेषे नियमयति, अत्र शास्त्रेऽनेन, मिति चेत् ?.न-अनुभवोपस्थितिशाब्दबोधानां समानप्रकारेणैव 60 शब्देनायमेवार्थों बोध्य इति । अभिधापदस्य तात्पर्यपरत्वमेव हेतहेतमद्धावेनार्धत्व प्रकारकशक्तिग्रहणे घटत्वादिविशेषधर्मप्रकाऽप्रकरणस्याभिधानियामकत्वम्' इत्यत्र, न तु शक्तिपरत्वम् , ! रकोपस्थिति-शाब्दबोधयोरजननात् । तथा च प्रकरणादेव कृत्रितस्याः शक्यतावच्छेदकमात्र नियम्यत्वात् । अयं भावः-यस्मिन् ! मस्य ग्रहणम, तदेव चैतन्यायमूलमित्यप्रेऽपि "बह-गण-क्तु शब्देऽनेका शक्तिस्तत्र श्रीतुः कीदृसशक्तिज्ञानाधीनार्थबोधनेच्छया । डति-संख्या" [पा. सू. 1. 1. 26.1 इति सूत्रे महाभाष्ये 20वक्रोचारितमिति निथयाभावात्, शाब्दबोधे समानविषयक ! स्पष्टीकृतम् । तथा हि- अर्थात् प्रकरणाद्वा लोके कृत्रिमाकृत्रि-65 तात्पर्यनिश्चयस्य कारणत्वात् , शाब्दबोधानुपपत्ती प्राप्तायां प्रक- | मयोः कृत्रिमे कार्यसम्प्रत्ययो भवति । अर्थो वाऽस्यैवंसंज्ञकेन रणादिना तात्पर्यनिर्णयोत्तरं बोधो भवति । एवं च शास्त्रे संख्या- भवति प्रकृतं वा तत्र भवति-इदमेवंसंज्ञकेन कर्तव्यम्" इति ! दिपदे एकत्वादिनिरूपिता लौकिकी, बह्वादिनिरूपिता शास्त्रीया तथा च लोकत एव सिद्धोऽयमर्थ इति भावः । अत एवार्य च शक्तिरस्तीति कीदृशार्थबोधनेच्छयोचरितमिदमिति जिज्ञासायांच्यायो नागेशादिभिर्न परिभाषारूपेण पठितः परिभाषेन्दुशेखरे, 30 स्वयमेव शास्त्रकारेण बह्वादिनिरूपितशक्ति बोधयित्वा कथमन्या । केवलमुभयगतिरिह भवतीति न्यायस्योत्थाने बीजरूपेण तदवतरणे 70 र्थबोधनेच्छयोचारितं स्यादिति ज्ञानरूपप्रकरणबलेन बहुगणादावेव तात्पर्यनिर्णयेन तद्विषयकबोधस्यैव शास्त्रे सम्भवेन लौकि-' प्रदर्शित इति ॥ 23 ॥ कार्थबोधाप्रसक्तिरित्येतत्कलितमेव कृत्रिमा-'कृत्रिमयोः कृत्रिमे *क्वचिदुभयगतिः ॥ 24 ॥ कार्यसम्प्रत्ययः* इति न्याय इति । यत्तु कैयटेन "संज्ञाशास्त्राणां 35 मच्छास्त्रेऽनेन शब्देनायमेवार्थों बोध्य इति नियमार्थत्वं कृत्रिमा si0-पूर्वन्याये कृत्रिमाऽकृत्रिमयोरुभयोः प्रकृतत्वादिहो भयपदेन तावेव गृह्येते, तथा च पूर्वन्यायेन सर्वत्र कृत्रिम एव कृत्रिमन्यायबीजम्" इत्युक्तं, तन्न- तेषामगृहीतशक्तिग्राहकत्वेन कार्यसम्प्रत्ययस्य बोधितत्वेन स्वाङ्गादिपारिभाषिकपदैः क्वापि 73 नियामकल्यायोगात, 'सर्वे सर्वार्थवाचकाः' इत्यभ्युपगमोऽपि स्वमङ्गं स्वाङ्गमिति योगार्थस्य ग्रहण न स्यादिति प्राप्तेऽयं न्याययोगिदृष्ट्या न त्वस्मदृष्ट्या विशिष्य सर्वशब्दार्थज्ञानासम्भवात् , | स्तदपवादत्वेन पठ्यते । क्वचिदित्यस्येष्टस्थले इति भाव्ः। उभयस्य सामान्यज्ञानं तु न बोधोपयोगि" इति नागेशः परिभाषेन्दुशेखरे कृत्रिमाऽकृत्रिमद्वयस्थापि, गतिः-विज्ञान कार्यित्वेन ग्रहणमिति mmwwww mmmwww.anam
Page #71
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । : इ । यावत्, भवति जायते । तेन " नाडी- तन्त्रीभ्यां स्वाङ्गे" पनासम्भवात् संज्ञिनो ग्रहणम् । प्रकरणं च प्रस्तावः - इदमेवं - 40 [ 7. 3. 180. ] इत्यनेन 'बहुनाडिः कायः, बहुतन्त्रीग्रीवा' संज्ञकेन कर्तव्यमिति, तत्र प्रयोजनं प्रकृतं प्रस्तुतं बुद्धिस्थं भवति इत्यनयोः परिभाषितस्वाङ्गवाचकयोर्नाडी-तत्रीशब्दयोर्यथा ! संज्ञाया बुद्धिस्थत्वात् । यश्चाचिरागतः स्वयमूहासमर्थः स चेत् ग्रहणं भवति, तथा च तत्र कच् निषिध्यते तथैव 'बहुना डिः केनाऽपि गोपालकमानयेत्यादि पूर्वोक्तवाक्यमुक्तः स कदाचिदु5 स्तम्बो, बहुतीर्वीणा' इत्यत्रापि प्राणिस्थत्वाभावेऽपि यौगि भयमपि तदाशयं जानानः सन्देग्धि-कोऽनेन समानेतुमभिकार्थमादाय स्वाङ्गत्वेन ग्रहणात् कन्द्र निषिध्यते । ननु स्तम्बस्य लषितः, किं गवां पालयिता, किं वा कश्चिदेतन्नामप्रसिद्ध इति 1 45 अद्भिर्विमा ग्लायमानत्वेनै केन्द्रियप्राणित्वस्य स्वीकृतत्वेन तत्र अथवा कदाचित् स योगार्थमनुरुध्य यष्टिहस्तं गवां पालकमेवाकथं प्राणिस्थत्वाभाव उक्त इति चेत् ? अन्रोच्यते- "प्राण्यौ नीय कृती भवतीति । तथा च न तत्र कृत्रिमस्यैव गतिरिति षधिवृक्षेभ्योऽवयवे च " [ 6. 1. 31.] इति सूत्रे प्राणिग्रहणे - नियम इत्युभयगतिः सिद्धा । अत्रत्यं भाग्यं व्याचक्षाणानां मध्ये 10 नैत्र वृक्षौषधिग्रहणे सिद्धेऽपि पृथक तहणेनेदं ज्ञाप्यते यत्- कश्चिद् भेद उपलभ्यते, तथा हि- गोपालकमानयेति श्रुतवतः प्राणिग्रहणे व्याकरणे त्रसा एव गृह्यन्ते, न तु स्थावरा इति, पांशुरपादस्योभयगतिः, किं संज्ञेयमुत यौगिकोऽर्थो विवक्षित इति 50 तथा च तत्र नाडीशब्दस्याप्राणिस्थत्वं सुस्थिरम् । भयं च न्याय- भवति, अथवा यष्टिहस्तविषयं तात्पर्यं पांशुरपादः सम्यग् ग्रहीस्तत्र तत्र शास्त्र-लोकयोरुभयोर्ग्रहणदर्शनेनैव सिद्ध:, तथाहि । ष्यतीति कैयटायभिप्रायः । अत्र केचित्--" उभयगतिस्तस्य भव* कृत्रिमा कृत्रिमयोः 0* इति न्याये सत्यपि यच्छास्त्रे वचि- तीति प्रकथनानन्तरं यष्टिहस्तविषयं तात्पर्यं ग्रहीष्यतीत्युक्तिर्म 15 दुभयस्य ग्रहणं दृश्यते, लोकेऽपि क्वचित् कृत्रिमस्य क्वचिद- सम्यक्, किन्तु भयप्रकारकमेव ज्ञानं भाष्यकार आह- साधीय कृत्रिमस्य कचिचोभयोर्ग्रहणं दृश्यते, तेनास्य न्यायस्य सिद्धीति, साधीयः - अध्यापयिष्यतीति वाक्यशेषज्ञानात् तात्पर्य 55 रिति । पूर्वन्यायस्यानेन बाधितत्वात् प्रकरणादिवशात् सर्वथा साधीयो ग्रहीष्यति, अथवा यष्टिहस्तविषयं तात्पर्य ग्रहीष्यति" इत्यकार्यं निर्वहति । अस्यापि च क्वाचित्कत्वं क्वचिदिति पदेनैवोच्यते, श्रमाहुः । तथा च यथा प्रकरणात् कृत्रिमस्यैव ज्ञानं तथा क्वचितथा च क्वचित् केवलस्याकृत्रिमस्यापि ग्रहणं भवति, यथा- दर्थात् प्रकरणाचोभयस्यापि ज्ञानं लोकसिद्धमेवेति भाष्याशयः । 20 "शिरोऽधसः par3हे समासैक्ये" [2. 3.4. ] इत्यत्र कृत्रिमं अग्रेऽपि पूर्वपक्षिणा- 'यत्रार्थः प्रकरणं च भवति तत्र केवलं कृत्रि विभक्त्यन्तं पदं विहाय स्वरूपस्यैव ग्रहणे- शिरस्पदम्, अधमस्यैव ग्रहणं स्याद् यथा लोके' इत्याक्षिप्ते ऽभाष्यकार आह- "न 60 स्पदमित्यादि सिच्यति ॥ 24 ॥ यथालोके तथा व्याकरणे, उभयगतिः पुनरिह भवति" इति । शास्त्रीयसंज्ञाशब्दो हि तन्नाम्ना लोकेऽप्रसिद्धस्यापि पदार्थस्य ग्रहणाय प्रयुज्यते, न तु लोकप्रसिद्धतदर्थनिरासाय संज्ञाकरणस्याधिकार्थप्रतिपत्त्यर्थत्वादित्युभयोर्ग्रहणं भवतीति । भाष्याशयमाह 51 *क्वचिदुभयगतिः ॥ 24 ॥ ta0--प्रकरणस्याभिधानियामकत्वाश्रयणेन हि पूर्वन्यायः 25 सिद्ध इत्यावेदितं तस्य न्यायस्य व्याख्यावसरे । तथा च यत्र प्रकरणेन कृत्रिमस्याकृत्रिमस्य वा ग्रहणमिति न निश्चेतुं शक्यते, अस्ति चोभयोपस्थितिः, तत्रोभयोरेव ग्रहणम् अत्र चाप्रकरण प्रति तदुच्चारणं तत्र केवलं कृत्रिमस्यैव ग्रहणमिति प्रतिपादितं "बहु-गण-वतु-डति-संख्या" [ pA0 sU0 1.1.23.] इति 30 सूत्रे महाभाष्ये लौकिकदृष्टान्तेन । तथा हि- [ पूर्वन्यायानुसारं दोषं प्रदर्य ] नैष दोषः, अर्थात् प्रकरणाद् वा लोके कृत्रिमाऽकृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवति । अर्थो वाऽस्यैवंसंज्ञकेन भवति, प्रकृतं वा तत्र भवति - इदमेवंसंज्ञकेन कर्तव्यमिति । आत- si0 - प्रमाणान्तरेण प्राप्तमेवार्थ यदि केनचिद् वचनेन वार्थात् प्रकरणाद्वा । अङ्ग हि भवान् ग्राम्यं पांशुरपादम- विदधाति शास्त्रकृत् तर्हि तस्य वैयर्थ्यशङ्कायां न्यायोऽयं पठितः । 35 प्रकरणज्ञमागतं ब्रवीतु - गोपालकमानय कटजकमानयेति, उभय- तथा च प्रमाणान्तरप्राप्तार्थविधायकं वचनं नियमार्थं भवतीति गतिस्तस्य भवति । साधीयो वा यष्टिहस्तं गमयिष्यति । " इति । न्यायार्थः । यथा दण्डीत्यादौ दीर्घार्थम् " इन - हन्- पूषा 0 ' अयमाशयः---लोके कृत्रिमग्रहणे न कृत्रिमत्वं कारणम्, किन्तु [ 1. 4. 87.] इति वचनम्, तथाहि - सामान्यतो घुटि 75 अर्थः प्रकरणं वा, अर्थः -सामर्थ्यम्, यथा- गोपालकमानय । दीर्घविधायकेन "नि दीर्घः" [ 1. 4. 85.] इत्यनेनैव माणवकमध्यापयिष्यतीति यष्टिहस्तस्य [ गवां पालकस्य ] अध्या- | शि-स्योरपि दीर्घो भविष्यत्येवेति विशिष्य शि-स्योः परतोऽनेन सिद्धे सत्यारम्भो नियमार्थः ॥ 25 ॥ 30 / कैयटः । नागेशोपाध्यायस्तु - " व्याख्यातृपरम्परावगतवक्तृतात्प- 65 यनुपपत्त्या प्रकरणाद्यनादरेणोभयगतिरिति भाष्यार्थ इत्यन्ये" इत्याह । एवं च क्कोभयगतिः ? क्वाकृन्निमस्यैव ? क कृत्रिम स्यैवेत्यर्थे लक्ष्यानुसारि व्याख्यानमेव शरणम्, न केवलन्यायानुसारमेव व्यवस्था संभविनी, उभयोर्न्याययोर स्थिरत्वात् ॥ 24 ॥
Page #72
--------------------------------------------------------------------------
________________ nyAyArthasindhu-taraGgakalito nyAyasamuccayaH / ["in-han" इत्यादिना सूत्रेण] दीर्घविधानं व्यर्थं सत् इना- "इन्-han0" [1. 4.87.1 इत्यादिशास्त्राणां शिस्योरन्यत्र दीनां शि-स्योरेव दीघी नान्यधुटीति नियमयति, तेन दण्डिना- दीर्घाभाव एव तात्पर्यम् । "अहो'" [5. 1. 91.] इत्या- 40 वित्यादौ दीपो न भवति । अयं च न्यायः पुनर्वचनेनैव दिषट्सूच्या बृहद्वृत्तौ लिहादिप्रपञ्चार्थत्वस्योक्त्या चास्य न्यायस्याविज्ञाप्यते, एतदभावे हि "इन् 0" इत्येवमादिसूत्राणां विधित्व- स्थिरत्वमुक्तं वृत्तौ, तत्र यद्यपि न लिहादिषु पाठः पूर्वकृतोऽस्ति 5 मेव स्वीकर्तव्यं स्यात् । तथा च सति तेषां वैययं स्पष्टमेव, | येन सिद्धे सत्यारम्भत्वमेषां स्यात्, लिहादिषु तथा पठित्वैतेषां etatsAdhyarUpANAM"ni दीर्घः"1.4.85.] इत्यनेनैव सिद्धे- तथात्वापादने च न कश्चिद् विशेषः, सूत्रैरप्राप्तांशपरिपूरणायैव रुक्तत्वात् । क्वचिच सिद्धे सत्यप्यारभ्यमाणो विधिनियमार्थों न गणेषु विशिष्टो विधिर्गणसत्रैरारभ्यते.सति च सूत्रैः प्राप्तौ तदा-45 भवति न्यायस्यास्थिरत्वात् , यथा "लिहादिभ्यः" [5. 1.50] | रम्भस्यैव प्रत्याख्येयत्वम्, तथा च यथास्थितलिहादिपाठे इति सूत्रेण लिहादिभ्य आकृतिगणेभ्योऽच विधीयते, तत्रैव गणे नास्त्येषां नियमत्वसंभावनेति प्रपश्चार्थत्वमुक्तमिति नैतावतास्य 10 कर्मोपपदेभ्योऽहादिभ्योऽपि भवतीति पाठेनैव पूजाही' इत्यादि- न्यायस्यास्थिरत्वं कल्पयितुं शक्यं, तथापि प्राचां रीत्या तथोसिद्धौ "मोऽच्" [5.1.91.] इत्यादिसूत्राणि वृथैवा- लेख आहतो वृत्ताविति विज्ञेयम् ॥ 25 ॥ रभ्यन्त इति नियमार्थानि स्युः, न च नियमः सम्भाव्यते, तथाहि-कोदशो नियमः स्यात् ? कर्मोपपदेभ्यो लिहादिभ्योऽजेव ___*धातोः स्वरूपग्रहणे तत्प्रत्यये 50 नाणिनि चेत् ! अस्यार्थस्य लिहादिपाठेनैव सिद्धः, कर्मोप कार्यविज्ञानम् ॥ 26 ॥ 15 पदेभ्योऽच् चेलिहादिभ्य एवेति चेत् ? तदपि न-अन्येभ्योऽचः si0-धातोः स्वरूपस्य ग्रहणं यस्मिन् स विधिः स्वरूपप्रमाणान्तरेणाप्राप्तरिति न प्रत्ययनियमो नापि प्रकृतिनियमः । ग्रहणस्तस्मिन् । यद्यपि धातोरित्यस्य स्वरूपेण सम्बन्धः, संभाव्यत इति लिहादिप्रपश्चार्थत्वमेवैयां सूत्राणामित्यास्थेय- / स्वरूपस्य च ग्रहणेनेति स्वरूपशब्दस्य धातुना साकाहत्वात् 55 मिति ॥ 25 ॥ साकाङ्कमसमर्थवदिति न्यायेनासामर्थ्यादिह समासोन प्राप्नोति, ___ *सिद्ध सत्यारम्भो नियमार्थः* ॥ 25 ॥ / तथापि 20 ta0-यद्यपि विधिरत्यन्तमप्राप्तौ. नियमः पाक्षिके सति । / "सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ " / वाक्यवत् सा न्यपेक्षा हि वृत्तावपि न हीयते ॥ इति मीमांसकरीत्या पाक्षिक्यां प्राप्तौ सत्यामेव नियमः, न । समुदायेन सम्बन्धो येषां गुरुकुलादिना । 60 तु सर्वथा प्राप्ती [ तत्र चान्यत्र च प्राप्तौ ] / "नि दीर्घः" [1.. ___ संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ " 4. 85.] इत्यनेन च शि-स्योरन्यत्र च प्राप्तिरेख, न तु पाक्षिकी इति हरिकथितरीत्या सापेक्षत्वेऽपि समासः कृत इत्यवधे25 प्राप्तिः, पाक्षिकी प्राप्तिर्हि विकल्पस्थाने भवति । यथा--'ग्रीहीन- यम् । प्रकृतहरिकारिकार्थस्तु-सर्वः, नित्यं सापेक्षः, सम्बन्धि वहन्ति' इति, अत्र हि यागीयचरुनिष्पादनार्थ वीहीणामवघातो ! शब्दः समस्यते, हि-यतः, सा व्यपेक्षा वाक्यवद् वृत्तावपिन विधीयते, अवघातश्च निस्तुषीकरणार्थ एव. शक्यते च निस्तषी- ! हीयते । अयमाशयः-सर्वे सम्बन्धिशब्दाः-ये कमपि सम्बन्ध 65 करणमुपायान्तरेण नख विदलनादिनाऽपि । तथा च चहनिष्पा- | प्रवृत्ति निमित्तीकृत्य स्वार्थमभिदधति ते शब्दाः सम्बन्धिशब्दा दनार्थे निस्तुषीकरणायावघातस्य न नियता प्राधिरपि तु पाक्षिकी । उच्यन्ते, ते च नियतमेव स्वसम्बन्धिपदार्थान्तरमाकाअन्त्येव, हाविध्यभावेद कटाटिपायान्तरेणापि तकरणयसवान यथाऽत्र स्वरूपशब्दः स्वसम्बन्धिनं धातुमाकाङ्क्षति,-तथा च इत्यनेन विधिना नियम्यते-अवधातेनैव व्रीहीन् निस्तुषीकुर्या- ते नित्यं साकाङ्क्षा इति तेषां वाक्य इव वृत्तावपि सामर्थ्य दिति । तथा च नात्र मीमांसकपरिभाषितो नियमः, किन्तु परि- तिष्ठत्येवेति समासो भवति । तथा च *सापेक्षमसमर्थवत्* 70 संख्याविधेरेवान शास्त्रे नियमपदेन व्यवहारः, तदुक्तं नागेशेन इत्यत्र नित्यसापेक्षातिरिक्तत्वं निवेशनीयमिति ॥ तत्रोदाहरणरूपेण द्वितीयकारिकामाह-समुदायेनेति-'येषां पस्पशाहिके महाभाष्यव्याख्यायाम्-"नन्यस्य परिसंख्यात्वात् गुरुकुलादीनां समुदायेन सम्बन्धः, ते, अवयवान- गुर्वादीन् , 35 कथं नियमत्वेन व्यवहारः, अस्ति च नियम-परिसंख्ययोर्भेदः. संस्पृश्य-तैः पूर्वसम्बन्ध्य, तद्वता अवयविना समुदायेन पाक्षिकाप्राप्तिकाप्राप्तांशपरिपूरणफलो नियमः, अन्यनिवृत्तिफला गुरुकुलादिना, युज्यन्ते-सम्बन्ध्यते' इत्यन्वयः । अयमाशयः-75 च परिसंख्येति चेत् ?, न-नियमेऽप्यप्राप्तांशपरिपूरणफलबोधन- देवदत्तस्य गुरुकुलमित्यादौ देवदत्तस्य गुरुणा गुरोश्च कुलेन द्वाराऽऽर्थान्यनिवृत्तः सत्त्वेनाभेदमाश्रित्योक्तेः" इति । तथा च । सम्बन्धः, गुरुशब्दो हि निरूपकत्वेन देवदत्तादिपदार्थ नित्यमा
Page #73
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । काङ्कत्येवेति नित्यसापेक्षः, देवदत्तस्य च कुलेन सह न साक्षा- | निमित्तत्वेनाश्रितेषु प्रत्ययेषु विशेषानुक्तिरेव, तथाहि-आचायः सम्बन्धः, अपि तु गुरुद्वारैव, तथा च देवदत्तशब्दो गुरुणा : "ऊद् दुषो णौ" [4. 2. 40.] "भः सृजि-दृशः" [4. 4. सम्बन्धमनुभूय पश्चात् कुलेन सह सम्बन्धमनुभवतीति तत्र , 111.] इत्यादिसूत्रेषु ण्यादीनां सामान्येन कथनं दूषयतीत्यादी समासो भवत्येव । तथैवेह स्वरूपशब्दो धातुमाकानपि तदप्रवर्तनं च यत् कृतं दृश्यते तेन विज्ञायते यत्-धातोः 5 धातुना सम्बन्धमनुभवन्नेव ग्रहणेन सह सम्बन्धमनुभवति, स्वरूपग्रहणे तत्प्रत्यय एव कार्य विज्ञायत इति, तथा चाचार्या-45 नित्यसापेक्षत्वाचासामर्थ्याभावेन समासो भवत्येवेति । तथा च चारादेवास्य न्यायस्य सिद्धिरिति ॥ 26 ॥ धातुत्वव्याप्येनानुपूर्वीरूपेण यत्र विधौ धातुरुपादीयते तव्र, तत्प्रत्यये-तस्माद्धातोर्यः प्रत्ययो विहितः, धातुत्वेन धातुं । *धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ॥ 26 ॥ प्रकृतित्वेनाश्रित्य विहित इति भावः, तस्मिन् प्रत्यये परे कार्यस्य । ta0-यत् कार्य प्रत्ययनिमित्तकं तत्रैव व्यवस्थापकोऽयं 10 विज्ञान-विधेयतावगमः, भवतीति शेषः । धातुस्वव्याप्यानु-! न्यायः । पदान्तत्वादिनिमित्तके च कार्ये नास्य प्रवृत्तिः, यथापूर्व्यवच्छिझोद्देश्यताकं काय, धातुत्वावच्छिन्नोद्देश्यतानि- : "नशहे वा" [2.1. 70.] इति विधीयमानो गकारादेशः 50 रूपितविधेयताश्रये प्रत्यये परे भवतीति यावत् । सर्व वाक्यं : पदान्तत्वनिमित्तक इति तत्र धातोः स्वरूपग्रहणेऽपि न तत्प्रत्यय सावधारणम् इति न्यायात् तत्प्रत्यय एव भवति नान्यस्मिन् ! एव कार्यम् , अपि त्वन्यत्रापि, अत एव प्रनग्भ्यामित्यादावपि प्रत्यये-नामत्वमुद्दिश्य विहिते इत्यर्थो लभ्यते । *क्विबन्ता । भवति; एवं "नहा-'ऽहोध-तौ" [2. 1. 85.] इत्यादिविष15 धातुत्वं नोज्झन्ति नामवं च प्रामुवन्ति* इति न्यायेन । येऽपि विज्ञेयम् । 'खरूपग्रहणे' इत्युक्ततया च "धातोरिवर्णोवर्ण विबन्तानां नामत्वदशायां ततो विहिते नामत्वोद्देश्य के प्रत्यये । स्येयुवौ स्वरे प्रत्यये' [2. 1.50.] इत्यादौ नास्य न्यायस्य 55 परतोऽपि धातुत्वव्याप्येन रूपेण धातुमुद्दिश्य विधीयमानं । प्रवृत्तिः, तत्र धातुत्वेनैव धातोर्ग्रहणं, न तु धातुत्वव्याप्यानुपूर्व्यकार्यम् "ऊदू दुषो णो" [4.2.40.] इत्यादिविहितं-! वच्छिन्नत्वेन, तथा च 'नियो नियः' इत्यादौ नानो विहिते स्यादिति तद्वारणार्थमयं न्यायः समाश्रीयते । तथा च दुष्यन्तं । प्रत्यये परतोऽपि भवति । पाणिनीये तत्रे च "मृजेईद्धिः" 20 प्रयुक्ते दूषयतीत्यत्रेव दोषणं दुद, तां करोतीत्यर्थे "णिज् । [pA0 sU0 7. 2. 114.] इति सूत्रे : बहुलम्0" [ 3. 4. 42.] इति णिजि, दूषयतीत्यत्र "ऊद् खरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इति न्यायखरूपमुक्त्वा 60 दुषो णौ" [ 4. 2 40 ] इत्यूत्वं न भवति, यतोऽत्र दुषो । यत्र केनापि धर्मेण धातुर्गृह्यते तत्रास्याप्रवृत्तिः स्यादिति स्वरूपधातुत्वव्याप्येन रूपेणाश्रयणमिति धातुत्वोद्देश्यक एवं णावत्वं : ग्रहणमपनीय *धातोः कार्यमुच्यमानं तत्प्रत्यये भवति* इत्येव स्थान तु "Niz2a बहलम्"[3.4.42.] इति विहित-; न्यायखरूपं स्वीकृतम् । स्वमते च प्रक्रियामेदेनैवं [प्रकृतरूपेण] 25 नामत्वोद्देश्य के जौ, एत्ल्याय्प्र्वृत्तेः। एवं-"H सृजि-दशो'- न्यायस्वरूपेऽपि क्षत्यभावः । किञ्च तथा सति "धातोरिवर्णोवर्ण किति" [4. 4. 111.] इति विधीयमानोऽकि डादिप्रत्यय- / स्येयुवी खरे प्रत्यये" [2. 1.50.] इत्यस्यापि धातुप्रत्यये 65 निमित्तकोऽकारो यथा 'स्रष्टा दृष्टा' इत्यादौ भवति तथा। एव प्रवृत्यापत्ती 'नियः' इत्यादावियादेशानापत्तिः, पाणिनीये च rajasRibhyAmityAdau न भवति । सृजि-दृशोहि धातुत्वव्याप्येन ! ज्ञापकेन तद्वारणं क्रियते इत्यन्यत् । ननु वृत्ती यत्-रजसड्भ्या रूपेणैवाकारविधाने उद्देश्यतेति धातुत्वव्याप्यानपूर्व्यवच्छिनो- | मित्यादौ किपः स्थानिवद्भावस्य वर्णाश्रयत्वेन वारणमुक्तं तन्न 30 द्देश्यताकं तत्कार्यमिति धातुत्वावच्छिन्नोद्देश्यतानिरूपितविधे-! युज्यते, "स्थानीवावर्णविधी" [7. 4. 109.1 इति सूत्रे यताश्रये प्रत्यये परत एव तत् स्यात्, न तु नामत्वावच्छिनो- 'अवर्णविधी' इत्यस्य स्थानिवर्णाश्रये विधौ नेत्यर्थस्याश्रयणात्, 70 द्देश्यतानिरूपितविधेयताश्रयेभ्यामि परतः, भ्यामोऽकि डादि- इह च न स्थानिनः क्विपः कश्चिद् वर्ण आश्रीयते डकारविधाप्रत्ययस्वसत्वेऽपि धातोर्विहितत्वाभावादिति । न चात्र क्विपः । विति न तस्य निषेधस्य प्राप्तिरिति स्थानिवद्भायो दुर्वार इति स्थानिवदावेनाकारस्य न प्राप्तिरिति नास्ति न्यायोपयोग इति चेत् 1, न-वर्णाश्रये नास्ति प्रत्ययलक्षणमू* इति न्यायान्तरा35 वाच्यम्, धुटो वर्णत्वेन तस्य चात्र विशेषणतयाऽऽश्रयणेन नुरोधेन तदाश्रयणात् । यदि च नायं न्यायः खप्रक्रियासम्मत वर्णाश्रयविधित्वात् स्थानिवद्भावाप्रवृत्तः, विशेषणतयाऽपि । इस्याश्रीयते तर्हि आचार्योक्तिप्रामाण्यादेव तत्र न स्थानिवत्त्व-75 वर्णाश्रये विधौ स्थानिवद्भावो नेत्यस्य पक्षस्य तत्सूत्रन्याख्यायां नित्य प्रियाय मित्याश्रयणीयम् । यदि च "स्थानीवा0" [5. 4. 109.] पिटास्तितालात चावभाविदासानासानायोइति सूत्रेण भावातिदेश एव क्रियते-'स्थानिनि सति यद् भवति नाचार्यमतपोषणमित्याशयकः प्राचां विचारो नावश्यक हत्य-तद् भवति' इत्याश्रयणात्, स्पष्टं चेतत् "स्थानीवावर्णविधौ" 40 वधेयम् । अत्र ज्ञापकं तु तत्र तत्र धातोः स्वरूपग्रहणे । [7.4. 109.] इति सूत्रस्थानीयस्य "स्थानिवदादेशोऽनल
Page #74
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । विधौ" [पा. sU0 1.1.56.] इति सूत्रस्य महाभाष्य इत्यु- ! ग्रन्थावत्यवृत्तिग्रन्थयोर विरोधात् काऽपि शङ्कव नास्ति, तथाहिच्यते, तदाऽत्र न स्थानिवद्भावप्राप्तिः, स्थानिनि विपि सतीह : "न वृद्धिश्याविति." [4. 3. 11.] इति सूत्रवृत्ती 'लोपोकस्यापि कार्यस्य प्रायभावात् । अकारागमबाधनार्थ हि स्थानि- : 'दर्शनमात्रमिह गृह्यते' इत्युक्तम्, तत्र अदर्शनमात्रमिति प्रतीकवद्धावकरणे स्पष्टमभावातिदेशस्याश्रयणप्रसङ्गात् , स्थानिनि किपि । मुपादाय न्यासकृता 'न तु लुक्-लुपावित्यर्थः, तहणे हि दध्ये5 सत्यभवतोऽकारस्य तल्लोपरूपे आदेशेऽप्यभावादिदेशस्येष्टत्वावधा- त्यादौ (? देद्य इत्यादौ) गुणप्रतिषेधो न स्यात् , अत्र हि किपो 45 रणात् । परसूत्रेण च भावाभावयोरुभयोरप्यतिदेशः, खरस्य परे । लुक् लुग् वा न, किन्तु "अप्रयोगीत्" [ 1. 1.37.] इति; प्राविधी [7. 4. 110.1 इति हि परसूत्रम्, तत्स्थानीये . ईर्यजनेऽयपि" [4. 3. 97.] इति सूत्रवृत्तौ "तेन vib"acaH परस्मिन् पूर्वविधौ" [पा. सू. 1. 1.57.] इति । लुपि स्थानिवद्भावनापि न भवति" इति उक्तम् । तत्र पूर्ववृत्तिपाणिनीये सूत्रे भावाभावयोरुभयोरप्यनेनातिदेश इति भाष्यकृता ग्रन्थस्यायमाशयः-'lopa'zabdena यदि कश्चिदेवं मन्येत यत10 सिद्धान्तितत्वात् । तथा च तत्र सूत्रेऽनुवृत्तं स्थानीवेति पदं । साक्षालोपार्थकेन पदेन विहितकार्यस्यैवेह लोपपदेन ग्रहणमिति 50 स्थानिनि सति यद् भवति तदादेशेऽपि भवति, स्थानिनि सति तन मन्तव्यम् , अपितु यथा-कथञ्चिददर्शन विधायकपदेन विहितं यन्न भवति तदादेशेऽपि न भवतीत्यर्थकम् । तथा हि-तत्रय कार्य ग्राह्यमिति, स एव चाशयो न्यासकृतोपन्यस्तः, नैतावता भाष्यम्-"काममतिदिश्यतां सच्चासञ्चापि नेह भारोऽस्ति । " | लुप्-लुकोरित्संज्ञायाश्च भेदो न्यासकारस्याभिमत इत्यायाति, अत एव गणयतीत्यादावकारलोपे कृतेऽपि तस्यानेन स्थानिवत्त्वे सर्वेषामप्यदर्शनार्थत्वाविशेषात् , अदर्शनस्य चादेशत्वमादिश्यत 15 नोपान्त्यवृद्धिर्न भवति, स्थानिन्यकारे सत्यभवन्त्या उपान्त्यवृद्धे- इत्यादेश इति योगार्थानुकूलमेव, तस्य च स्थानिवत्वमपि लुबा-55 raadeshe'pybhaavaatideshaat| न चैकेनैव स्थानीवेति पदेन कथमेकादिभिः सर्वैः शब्दैर्विहितस्य स्यादेव, नहि स्थानिवत्त्वमित्संज्ञकेवल भावातिदेशः, अन्यत्र भावाभावयोरुभयोरप्यतिदेश इति । कस्य न भवतीति न्यासकारेणाभिहितमिति नात्र तयोर्विरोध भिन्नार्थबोधन मिति शवयम् , शब्दाधिकाराश्रयणात्, द्विविधो । इति ॥ 26 ॥ ह्यधिकारः शब्दाधिकारोऽर्थाधिकाराश्च. तत्राधिकारे एव पूर्वत्र 20 योऽर्थों बोधितः स एव परत्रापि बोधनीय इति नियमः, शब्दाधि *नक्तं तत्सहशे* ॥ 27 ॥ कारे च तस्य शब्दस्यह लक्ष्यानुरोधान् भिन्नार्थकत्वमप्याश्रयितुं si0-नजा-नसहितपदेनोक्त कार्य तत्सरशे-न- 60 शक्यत इति लक्ष्यानुरोधिव्याख्यानादुभयार्थत्वसंभवात् । तथा सहितपदार्थसदृशे विज्ञेयमिति सम्बन्धः, पूर्वतः 'कार्यविज्ञानम्' च पूर्वसूत्रेण "स्थानीवा" [7.4.109.] इत्यनेनेह रज्जुसृड्भ्यामि- इत्यस्यानुवर्तमानतया तदनुकूलमेवार्थस्य कर्तव्यतौचित्यात् । त्यादावकाराभावाय स्थानिवद्भावो न स्यादित्यकारादेशवारणायेह नसहितपदार्थश्व व्याकरणे तत्पदस्वरूपमेव, शब्दानां स्वरूप25 न्यायोपयोगः स्फुट एवेति युक्तमेवात्राचायैस्तदुपयोगकरणमिति । बोधकत्वस्येह स्वं रूपं शब्दस्याशब्दसंज्ञा* इति न्यायेन युक्तं पश्यामः । अत्रेदं विचार्यते-किपः खमते लुक्लुपादेरवि- सिद्धान्तितत्वात् । यत्र च शब्दशास्त्रीयसंज्ञा नञ्युक्ता तत्र 65 धानम् , किन्तु "अप्रयोगीत" [1.1.37.] इति सूत्रेण तस्य । संज्ञिसदृशबोधकत्वं तत्पदस्येति तत्रैव कार्य विज्ञेयम् , यथा प्रयोगेऽदृश्यमानस्येत्संज्ञामात्रं विधीयते, इति तस्य न स्थानित्वं "प्रथमादधुटि शश्छः" [ 1.3.4.] इत्यत्र 'अधुटि' इति नवा तददर्शनस्यादेशत्वमिति कथं तस्य स्थानिवद्भावशङ्का, कुतश्च । नञ्युक्तं पदं धुभिन्ने तत्सदृशे वर्ण एव परतः कार्यविधायकम् , 30 तत्समाध्यर्थ चिन्तनम् । अत्र चार्थे "न वृद्धिश्चाविति." [4. | न तु घुभिन्ने तत्सदृशे पदे । " नजा उक्तं पदं नशुक्तपदसशे 3. 11.] इति सूत्रस्थो न्यासप्रन्थोऽप्यनुकूलः, तथाहि-तत्रो. विशेष्यभूते पदे विश्राम्यति" इति व्याख्यानमार्थिकम् , न तु 70 क्तम् "नहि कियो लुक् लुप् वा किन्तु अप्रयोगीत्" [1. 1. न्यायार्थः, सर्वत्र पदस्यैव पदार्थत्वाभावात् नजुक्तपदस्य च 37.] इति । तथैव वृत्तिकृता 'अदर्शनं लुक् लोपः लुप् वा' | पदार्थोपस्थापकत्वात् । एवं "यत् पदं नजा योगानिषिध्यते इति पूर्वतन्त्रसिद्धान्तमनुसरता "ईव्यञ्जनेऽयपि" [4. 3. तत्सदृशमेवापरं पदं ग्राह्यम्" इत्यपि बाहुल्याभिप्रायकम् , 3597.] इत्यस्य वृत्तौ 'शं सुखं तत्र तिष्ठतीति विपि शंस्थाः पुमान्' | व्याकरणे बाहुल्येन पदस्यैव पदार्थत्वात् । वस्तुतस्तु-नजा इत्यत्र क्लिप-लुकि तस्य स्थानिवत्त्वेन प्राप्तमपि "यजनेऽयपि" | योगान्न तत्पदं निषिध्यतेऽपि तु तत्पदार्थो निषिध्यते, नरूपदा-73 [4.3. 97.] इतीत्वं न स्यात्, साक्षाद् व्यजनस्याभावात् । र्थस्य निषेधस्य तत्प्रतिषेध्ये पदार्थ एवान्वयौचित्यात्, 'पदार्थः तत्सूत्रे च व्यजनग्रहणस्य साक्षाद्वधानप्रतिपत्तये कृतत्वादित्यु- | पदार्थेनान्येति' इति न्यायात्, उदाहरणं यथा-"य्यक्ये" तम् , एवं च न्यासानुसारं क्रिपः स्थानिवत्त्वशकैव न, वृत्तिकृ- 1.2.25.1 इत्यत्र नन्युक्तेन क्यप्रत्ययेन क्यसदृशस्य 40 दनुसारं च सेति किमत्र ज्याय इति । अत्रेदमुच्यते-तत्रत्यन्यास- यकारादेरपि प्रत्ययस्यैव ग्रहणात, 'गां नावं वेच्छति' इत्यर्थे
Page #75
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । - ... .." "---- wwwwwwwwwwwwwws क्यनि-'गाव्यति नाव्यति' इत्यादाववाचौ भवतः, न तु कार्य विज्ञायते । किञ्चान्यदतोऽच्चन्तं च्विसदृशम् , अभूतत- 40 गोयानं नौयानमित्यादौ यकारादौ पदे परे । अग्र ज्ञापकं द्भावः । " इत्युक्तम् । तथा च स्वाभाविकार्थगतेरेव नजयुक्तस्य स्वीरशस्थले विशेष्यानुक्तिरेव । 'क्यभिन्ने यादौ इति द्वयमपि । सदृशार्थपरत्वमित्यायात्येतेन भाष्येण । भाष्यस्थ न्याये च 'अन्यविशेषणमेवेति विशेष्यमेतच्यायेनैव लभ्यमिति 'प्रत्यये' इत्यर्थो । सदृशाधिकरणे' इति दृश्यते, तस्य चार्थ:--अन्यस्मिन् सदृशार्थे 5 लभ्यते । नजा सहोक्तं नजुक्तमिति समासाश्रयणादेवाय न्यायः चेति, अधिकरणशब्दस्यार्थपरत्वात्, अर्थे हि शब्दः प्रयुज्यत पर्युदासविषय एव प्रवर्तते, तत्रैव नजा सह प्रतिषेध्यस्य पदस्य । इति सोऽधिकरणं शब्दस्य, तथा चान्यस्मिंस्तत्सदृशेऽर्थे इति 45 सम्बन्धात् , अन्यत्र तु क्रियया सम्बन्ध इति क्रियायां कस्यापि ! कथनेनाभेदेऽपि सादृश्यं भवतीति सूचितम् । तथा च सादृश्यस्य कार्यान्तरस्याभावान्यायप्रवृत्तिरनर्थिका स्यात् । श्रूयते चैतदनु- न भेदघटितत्वमिति वैयाकरणसमयः सूचितो भवति, युक्तं चैतत् ; सारिणी प्राचामुक्तिः-"पर्युदासः सदृग्याही प्रसज्यस्तु निषेधः । तथाहि10 कृत् । " इति । सादृश्यं च क केन रूपेण ग्राह्यमित्यत्र लक्ष्यानु- तत्सादृश्यमभावश्च तदन्यत्वं त्द्ल्प्ता। सारि व्याख्यानमेव शरणम् । अतश्च "अनतो लुपू"[1.4. अप्राशस्त्यं विरोधश्च नार्थाः षट् प्रदर्शिताः ॥ " 50 59.] इति सूत्रेऽकारसादृश्ये गृह्यमाणे वर्णत्वेनैव सादृश्यं . इत्यभियुक्तोक्तदिशा सादृश्य-भेदयोरुभयोर्नमर्थत्वकथनं सजगृह्यते न तु स्वरत्वेन, ततश्च पय इत्यादावपि लुब् भवति । च्छते, अन्यथा सादृश्य एव भेदस्याऽपि समाविष्टत्वेन तस्य पार्थैत्यञ्च तत्र प्रसज्यप्रतिषेधमाश्रित्य तत्र न्यायाप्रवृत्तिकल्पना ! क्येन कथनं कर्थ सङ्गतं स्यात् । प्रकृतस्वसम्मतन्याये च 'तत्स15 प्राचामनावश्यकी किञ्च प्रसज्यप्रतिषेधस्थले नजः क्रियया-दृशे' इत्येतावन्मात्रोक्त्या सादृश्यस्य भेदघटितत्वमेव, भिन्नव्य 'न्वयस्य सत्वेन तत्रासामर्थ्यात् समासो न भवतीत्यसामर्थेऽपि : क्योरेव सादृश्यं भवतीति यावत् , इत्यभिप्रेत्यान्यार्थस्यानुक्तिः 155 सौत्रत्वात् समास इति क्लिष्टकल्पना समाश्रयणीया स्यात् । अत्र न्यायमञ्जषायाम्-'अस्य न्यायस्यानिर्णयात् पर्युदासे प्रवृत्तिने तदुक्तमन्यत्रापि प्रसज्यप्रतिषेधे' इति यदुक्तं तद् विवेचितमेव वृत्तौ। एतच्च "पर्युदासः स विज्ञेयो यत्रोत्तरपदेन न्न्। परिभाषेन्दुशेखरे नागेशोपाध्यायेनापि सूचितम् । 'अनित्यत्वे 20 प्रसज्यप्रतिषेधस्तु क्रियया सह यत्र नञ् ॥ " इति, भाष्यसम्मतफलाभावात् इति व्द्ता। तस्यायमाशयः-नो यत्रोत्तरपदेन सह नसमासो भवति तत्र पर्युदासः, यत्र 'भेदबोधकत्वमत्यन्ताभावबोधकत्वं च स्वतःसिद्धमेव, भेदस्थले 60 च क्रियया तस्य सम्बन्धस्तत्र प्रसज्यप्रतिषेधोऽर्थ इति कारि कार- सादृश्यमा लोकसिद्धमेव न्यायेन बोध्य्ते। तथा चास्यानित्यकार्थः । तथा च "अनतो लु"[1.4.59.] इत्यत्र मिटमेत चिटसटशोरपि भिन्नः प्रती पर्युदास एव, वर्णत्वेनैव च सादृश्यमिति च स्वीकार्यम् । ' "अनतो लप"[1. 4.59.1 इस्खग्रासदृशोऽपि वर्णः प्रती25 प्रसज्यप्रतिषेधवाचिनः प्रयोगे च नाय न्यायः, तत्र सादृश्या- : यते इत्येवानित्यत्वमास्थातरभिप्रायः । तत्र सोऽपि केनचिद नुपपत्तेरिति ॥ 27 ॥ वर्णत्वादिना रूपेण सदृश एवेति तेनैव रूपेण सादृश्यस्य लक्ष्या-63 नभुक्तं तत्सदृशे* ॥ 27 ॥ नुरोधादाश्रयणीयतया दोषाभावेनानित्यत्वाश्रयणे न किमपि ta0-अयं च न्यायो न विशिष्टवचनरूपोऽपि तु स्वाभा- फलमिति । लोकसिद्धतया चैतन्यायलभ्यार्थस्य न ज्ञापकापेक्षविक एव, प्रतीयत एव नसमभिव्याहारे तत्सदृशान्यार्थप्रतीतिः, त्वमिति ज्ञापकत्वेनाभिप्रेतमस्य फलमेवेति खीकर्तव्यमित्यपि 30 यथा-अब्राह्मणमानयेत्युक्तः कश्चिद् ब्राह्मणसदृशं क्षत्रियादि ! नागेशादीनामभिप्रायः । तथाहि-"श्यक्ये" [1. 2. 25.] पुरुषमेवानयति, न तु लोष्टकाष्ठादिकमानीय कृती भवति । / इत्यादी विशेष्यानुक्तिरेवैतज्ज्ञापिकेति यत् पूर्वमुक्तं तदिह फल-10 तथा हि-"भृशादिभ्यो भब्यत्वेर्लोपश्च हलः" [pA0 sU0 3.त्वेनैव योज्यं. यदेतन्यायबलादेव तत्र विशेष्योपलब्धिरिति । 1. 12.] इति सूने महाभाष्ये 'अच्वेः' इत्युच्यमाने ऽक्क दिवा सादृश्यस्य च भेदाघटितत्वमित्ययमर्थः स्पष्टतया प्रतिपादितो भृशा भवन्ति' इत्यर्थेऽपि भृशशब्दातू क्यङ्प्रत्ययः कस्मान्न वैयाकरणलघुमञ्जूषायां तेनेति विशेषजिज्ञासुभिस्तत एवावलोक35 भवतीत्याशवय-"नजिक्युक्तमन्यसहशाधिकरण तथा हथगतिः नीयम इह च स्वग्रन्थानपेक्षिततया न प्रपञ्चितम ॥ 27 ॥ [ वार्तिकम् ], नव्युक्तमिवयुक्तं वा यत् किञ्चिदिह दृश्यते, ततोन्यस्मिंस्तत्सदृशे कार्य विज्ञायते, तथा ह्यों गम्यते, अब्राह्मण- . *उक्तानामप्रयोगः* ॥ 28 ॥ .75 मानयेत्युक्ते ब्राह्मणसदृश एवानीयते, नासौ लोष्टमानीय कृती si0-उक्तोऽर्थो येषां ते उक्तार्थास्तेषाम्-उक्तार्थानां, भवति, एवमिहाप्यच्वेरिति प्रतिषेधादन्यस्मिन्नव्यन्ते च्चिसदृशे परप्रत्ययाभिहितस्वार्थानां प्रत्ययादीनाम्, अप्रयोगः-अनुचितः
Page #76
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । प्रयोगः-अप्रयोगः, प्रयोगो न कार्य इति न्यायार्थः अर्थप्रत्याय- 'समासे' इत्येकवचन निर्देशेऽप्येकत्वरूपस्यार्थस्योक्तावपि "चउनार्थमेव शब्दाः प्रयुज्यन्ते, ते च सामान्यतो द्विधा प्रत्ययाः । ष्टौती समासे"[1. 2. 17.] इत्यादिवत् निर्वाहे सिद्धे ऐक्यप्रकृतयश्च, तथा च येषां प्रत्ययानां प्रकृतीनां वाऽर्थाः प्रकृते । शब्दप्रयोगः स्पष्टार्थ एव । यत्तु कैश्चित् , 'भवत्यैकग्रहणेनास्य प्रयुक्तरन्यैः प्रत्ययैः पदैर्वाऽभिहितास्तेषां पुनः प्रयोगो व्यर्थ एव न्यायस्यानित्यत्वमिति सूच्यते' इत्युक्तं तत् तु न साधु-लोक5 स्यात् , अर्थप्रत्यायनरूपस्य प्रयोजनस्य पूर्वमेव सम्पन्नत्वात् ,ततश्च । सिद्ध स्याप्यस्य न्यायस्यानित्यत्वस्य ज्ञापयितुमशक्यत्वात् , 45 खभावसिद्ध एवार्थ इह वचनरूपेण पटित इत्यवधेयम् , यथा ज्ञापकसितस्यैवासार्वत्रिकत्वात् ; यत् तु ज्ञापकमिहोपन्यस्त 'क्रियते कटतेन' इत्यादौ कर्मादीनामर्थानामात्मनेपदादिनोक्त तन्नास्य न्यायस्य साधनायाऽपि तु लोकसिद्धोऽयं न्यायः खेन तत्र तत्र [कर्मादौ-कटादौ] कर्मत्वबोधिका द्वितीयादयो शब्दशास्त्रेऽपि समाश्रीयत इत्येतावतोऽर्थस्य सूचनायैव । अस्तु नोत्पद्यन्ते, किन्तु परिशिष्टे नामार्थमात्रे प्रथमैव भवति क्वचिच वाऽत्रत्यैक्यग्रहणेन *विचित्रा सूत्राणां कृतिः* इत्येतस्याय10 लोकप्रसिङ्या कस्यचिद् वैचित्र्यस्य विवक्षया वोक्तार्थस्यापि ज्ञापनद्वारोक्तार्थप्रयोगरूपस्य वैचित्र्यस्य सूत्रेऽनुज्ञा क्रियते 50 प्रयोगो भवति, यथा-'अक्षणा काणः पदा खञ्जः' इत्यादौ, अन्न इति कल्पना ॥ 28 ॥ हि काणत्वस्याक्षणोः खात्वस्य पादयोश्च सम्बन्धे निश्चितेऽप्यनिनि वैरूप्यस्य प्रतिभासनायवं प्रयोगः क्रियते, इति *उक्तार्थानामप्रयोगः ॥ 28 ॥ विशेषार्थबुबोधिषयोक्तार्थस्याऽपि प्रयोगे दोषाऽभावः । लोक-1 ta0-अस्य न्यायस्य लोकसिद्धत्वमपीति वृत्ती प्रतिपादि15 प्रसिद्ध्या वा तथा प्रयोगः, नहि लौकिकी प्रसिद्धिरनुयोक्तुं तम्, लोकसिद्धस्य चास्य ज्ञापकेन शब्दशास्त्रेऽप्यभ्यनुज्ञा शक्या प्रवाहस्यानादित्वात् । तथा 'क्रियते कटः' इत्यादावपि । क्रिय्ते। तथा च क्रियते कट इत्यादौ कर्मण उक्तत्वाद् द्वितीया 55 कर्मवबोधकप्रत्ययादिप्रयोगापत्तिरिति तद्वारणार्थोऽयं न्यायःन, चित्रा गावोऽस्य सन्तीत्यादौ मतोरर्थस्य बहुव्रीहिणाभिहितसमाश्रयणीयः } "रघुवर्णा" [2. 3. 63.] इति सूत्रे त्वान्मतुर्न, गर्गस्य गोत्रापत्यानीत्यर्थे समुत्पन्नस्य यो लुपि पुन एकशब्दस्य नियमार्थत्वकथनमत्र ज्ञापकम् , तथा हि तत्र वृत्तिः- | ryajana'saptaparNa'zabde सप्त सप्त पर्णानि सन्ति यस्येत्यर्थसत्त्वेऽपि 20"पदे इत्येतावतैवैकपदे लब्धे एकग्रहणं नियमार्थम् , एकमेव । वीप्सायाः समासेनैवोक्तत्वाद् द्विवचनं नेत्यादीनि फलानि । यन्नित्यं तत्र यथा स्यात् , यदेकं चानेकं च तत्र मा भूत्" इति। पाणिनीयव्याकरणे तु-उक्त कर्मादौ द्वितीयादिविभक्तीनामभावाय 60 यच्च विध्यर्थ न सम्भवति तदेव नियमार्थ कथ्यते, *सिद्धे । "अनभिहिते"[pA0 sU0 2.3.1.] इत्यधिकारसूत्रं किय्ते। सत्यारम्भो नियमार्थः * इति *विधिनियमयोः सम्भवतो । तत्रानेनैव न्यायेनोक्तार्थानामप्रयोगादेव विभक्तीनामनुत्पत्तौ विधिरेव ज्यायान* इति च न्यायाभ्याम् , विधेश्चासम्भवत्व- सिद्धायां तस्य वेयथ्यमाशङ्कयेत्थं समाहितं तत्रव महाभाष्ये25 मेतघ्यायमूलमेव । तथाहि-यदि प्रकृतसूत्रस्थैकशब्दस्यैवैक- "अनभिहितस्तु विभक्त्यर्थस्तस्मादनभिहितवचनं[ वार्तिकम् ], स्वमात्रमर्थः स्यात् , स च विधावन्वियात्, किन्तु विनाप्येक- | अनभिहितस्तु विभक्त्यर्थः, कः पुनर्विभक्त्यर्थः ?, एकत्वादयो 60 शब्देनैकत्वार्थस्य तत्र बोधसंभव इति न स विध्यर्थः, यथा- : विभक्त्यर्थाः, तेवनभिहितेषु सत्सु कर्मादयोऽभिहिता vibhaktI"isvo'pade वा"1.2.22.] इत्यत्रापदे इत्यैकवचनैकत्वस्य नामुत्पत्ती निमित्तानि मा भूवन्निति । तस्मादनभिहितवचनम्, विवक्षया 'न चेत् तौ निमित्तनिमित्तिनावेकत्र पदे स्याताम् । तस्मादनभिहिताधिकारः क्रिय्ते। अवश्यं चैतदेवं विज्ञेयम्30 इत्यर्थो भवति तथेहाप्येकशब्दाभावेऽपि 'पदे' इत्यत्रैकत्वस्य । एकत्वादयो विभक्त्या इति । 'अभिहिते हि प्रथमाभावः' विवक्षया 'एकत्रपदे' इत्यर्थी लभ्येतैवेत्येकग्रहणमुक्तार्थत्वाद- [वार्तिकम् ] यो हि मन्यते-'कर्मादयो विभक्त्या , तेष्वभिहि-70 प्रयोगार्ह विधावन्वयमलभमान व्यर्थ सत् वृत्युक्तमर्थं ग्राह- तेषु सामर्थ्यान्मे विभक्तीनामुत्पत्तिने भविष्यति इति, प्रथमा यतीति, तेन च 'ननाथः' इत्यत्र समुदायस्यैकपदत्वम् , / तस्य न प्राप्नोति, क? वृक्षः प्लक्षः, किंक अन्तर्वतिविभक्त्या च प्रत्येकस्याऽपि पदत्यादनेकपदत्वं चेति । नोक्तः प्रातिपदिकार्थ इति । " [इति भाष्यम्] / अयमाशयः35 नैकमेवेदं पदमिति ऋवर्णात् परस्य नस्य णत्वं न भवति । तथा कर्मादीनां विभक्त्यर्थत्वमाश्रित्य "अनभिहिते" इत्यधिकारसूत्र चायं न्यायस्तत्राश्रित इति लभ्यते, अन्यथा par3हे' इत्यनेनैकत्वे । माक्षिप्तम् , तन्न शोभनम् न केवलं कर्मादीनि कारक्राणि बिभ-75 कन्धेऽपि पुनरप्येकपदेनैकत्वार्थस्य कथनं कथं व्यर्थ विज्ञायेत । क्तीनामर्था अपि त्वेकत्वादिका संख्याऽपि विभक्त्यर्थः । तथा हिएवं च कन्चिदुक्तार्थानामपि प्रयोगः स्पष्टार्थः *द्विबंद्धं सुबद्ध । "नाम्नः प्रथमैक-द्वि-बहौ" [2. 2. 31.] इति सूत्रस्थस्य भवति* इति न्यायानुकूलो वा, यथा-"शिरोऽधसः पदे समा- 'एक-द्वि-बही' इति पदस्य "कर्मणि" [2.2.40.] इत्यादि40 सैक्ये" [2. 3. 4.] इति सूत्रे ऐक्यशब्दप्रयोगः, अन हि । विभक्तिविधायकसूत्रैः सहैकवाक्यता भवति, तत्र यदैकत्वादीनि
Page #77
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । विशेषणानि कर्मादीनि विशेष्याणि, एकस्य यत् कर्म तत्र द्विती- शोभन मिति च, कृतः कटो भीष्म उदार शोभनो दर्शनीय इति यैकवचन मित्येवं रूपेण ] तदा कर्म द्वितीयार्थः सम्पद्यते, तच्च च करोतेहपद्यमानः कोऽनवयवत्वेन सर्व कर्माभिधत्ते, कटयदा कृदादिप्रत्ययैरभिहितं भवति तदोक्तार्थत्वाद् द्वितीयायाः शब्दात् पुनरुत्पद्यमानया द्वितीयया यत् कटस्थं कर्म तत् शक्यप्राप्तिरेव नेत्यनभिहिताधिकारवैयर्थ्यमायाति । यदा तु कर्मादीना मभिधातुं न कर्मविशेषः" / अयमाशयः-भीष्मादियुक्तकटसम्ब5 विशेषणत्वमेकत्वादीनां विशेष्यत्व-कर्मणो यदेकत्वादि तत्र द्वितीय न्धिकर्मत्वं प्रतिपाद्यम्, तत्र च यथा कटशब्देन भीष्मत्वादीना-45 कवचनमिति, तदैकत्वादयो विभक्त्यर्थाः सम्पद्यन्ते, ते चाभि- मनभिधानात् तदभिधानाय भीष्मादिशब्दप्रयोगः, तथा कटहितेष्वपि कृदादिभिः कर्मादिष्वनभिहिता इति तदभिधानाय शब्दादुत्पन्नया द्वितीयया भीष्मादिशब्दाश्रिता कर्मत्वशक्तिरनभिद्वितीयादीनां प्रसङ्गे तद्वारणाय कर्तव्योऽन भिहिताधिकारः । हितेति तत्रापि तद्विशिष्टकटकर्मत्वप्रतिपादनाय द्वितीया भविष्य तथा च "कर्मणि" [2.2. 40.] इत्यादौ सप्तमीनिर्देशलेवेति । अथवा यद् यत् करोतिक्रिययाऽऽसुमिष्टतमं तत् सर्व 10 एकत्वाद्यपेक्षः कर्मणि यदेकत्वादि तत्र द्वितीयेति, न त्वभिधेय- / कर्म द्रव्यं गुणो वा। न ह्यसौ कता कटमात्रेण सन्तुष्यति, किन्तु 50 [ कर्म प्रतिपादनाय, एवं च कर्माद्याश्रितानामेकल्यादीनामपि । भीष्मत्यादिगुणविशिष्टेन, तत्र करोतिक्रियायां पृथक सर्वेषां कर्मत्वे विभक्त्यर्थ वे पारम्पर्येण कर्मादीनामपि निमित्तत्वमिति कृदा- | प्रत्येकं द्वितीयोत्पत्तिः, पश्चात् त्वेकवाक्यतया विशेषणविशेष्यदिप्रत्ययैः कर्मादीनामुक्तावपि तदाश्रितैकत्वादीनामनुक्तत्वात् । भावः । तथा च न विशिष्टस्य कर्मत्वं, किन्तु क्रियायां कर्मत्वेना तन्निमित्ता द्वितीयादिविभक्तिस्तत्र मा भूदिति, अनभिहिताधि- न्वितयोः पश्चान्मनसा विशेषणविशेष्यभाव इत्येके । परे tu15 कारेणान भिहितानां कर्मादीनामेकत्वादावेव द्वितीयादिविभक्ती. "साक्षात्फलाश्रयस्य द्रव्यद्वारा फलाश्रयस्य च कर्मत्वम् । एवं च 55 नामेकवचनादि भविष्यतीति नातिप्रसङ्गो भवति । किञ्च कर्मादयो । भीष्मस्यापि पृथक्कर्मशक्ति विशिष्टस्यैव बोधनं भीष्मपदात् , द्रव्येविभक्त्यर्था इति मते नामार्थस्यापि विभक्त्यर्थत्वेन भाव्यमिति णाभेदान्वयात् तु तस्याः शक्तेर्वाक्यार्थबोधे विशिष्याऽग्रहः, नामार्थस्य नाम्नैवोक्तत्वात् तत्र प्रथमा विभक्तिर्न प्राप्नोतीति । भीष्मकटयोर्बोधश्च विशेषण-विशेष्यभावेनैव" इत्याहुः । अथवा 'वृक्षः शक्षः' इत्यादयः प्रयोगा न स्युः । एकत्यादीनां विभक्त्य- भीष्मादीनां खयमकर्मत्वेऽपि विशेष्यसम्बन्धिन्यैव विभक्त्या 20 श्रुत्वपक्षे तु तदभिधानाय प्रथमा प्रवर्तत इति न दोषो भ्व्ति। भाव्यम्, तदेकयोगक्षेमत्वात् , केवलानां च नानां *न केवला 60 खमसे तु "कर्मणि" [2.2.40] इति सूत्रे 'द्वितीया' इत्य- | प्रकृतिः प्रयोक्तव्या* इति नियमेन प्रयोगानहत्वात् , ततो यथा स्यानुवर्तनात् तदपेक्षयैव सप्तमी समुचिता, न तु 'एक-द्वि-जही' ! राजसुहृदः खयं निर्धना अपि राजधनेनैव धनवन्तो धनफल. इति पूर्वानुवृत्तापेक्स्स्या। किञ्च संख्यायाः प्रायेण विशेषणत्वस्यैव भाजो वा तथा गुणा अपि स्वयं कर्मत्वाभाववन्तोऽपि कर्मत्ववन्तं दृष्टतया 'एकत्वविशिष्ट कर्मणि' इत्येवार्थ उचित इति कर्मग । कटादिकं विशेषयन्तस्तदीयकर्मत्यफलभाजो भवन्तीति नास्मत्पने 25 उक्तत्वे न द्वितीयाप्राप्तिरिति नान भिहिताधिकारावश्यकतेति । कटादिविशेषणेभ्यो भीष्मादिभ्यो विभक्त्यप्राप्तिरिति । उक्तं चैतत् 65 सिद्धान्तः । अत्रेदं शङ्कयते-"यदि कर्मादयो विभक्त्यर्थास्ती- "कर्मणि" [2.2.40.] इति सूत्रे बृहद्वृत्तावपि । विशेष जिभिहिते प्रथमायाः प्रवृत्त्या कटं भीष्म मुदारं शोभनं वा करोती. | ज्ञासुभिश्वाकरग्रन्था अवलोकनीयाः । अक्षणा काण इत्यादावस्य त्यादौ कटशब्दादुत्पन्नया द्वितीयया कर्मणोऽभिहितत्वात् तत्र न्यायस्य नाश्रयणमिति सूचितं वृत्ती, तत्राय विशेषोऽभिधीयते भीष्मादिभ्यः प्रथमा प्राप्नोति, द्वितीया न प्राप्नोति, भीष्मादि- काणशब्दः "कणण निमीलने" इत्यस्माचौरादिकाद्धातोरच्प्रत्यये 30 विशेषधाविशिष्टस्य कटस्य करोतिक्रियाव्याप्यत्वात् कर्मत्वम् . ! घनि वा कृते व्युत्पाद्यते, स चाक्षिसम्बन्धिनिमीलनरूपे गुणे 70 तच कटशब्दादुत्पन्नया द्वितीययाऽभिहित मिति भीष्मादिभ्यो । रूढः, तथापि गुण-गुणिनोरभेदोपचारात्, कागोऽस्येत्यर्थे विहिद्वितीयाया अप्रसङ्गात् प्रथमा स्यात् , यथा कृतः कटो भीष्म तस्य मतोमतान्तरे लुम्विधानाद् वा काणशब्दः काणत्वगुणविशिष्टे उदारः शोभनो दर्शनीय इत्यादौ कृधातोरुत्पद्यमानेन केनामि- जनेऽपि रूढः, अक्षण्यपि च प्रयुज्यते-अक्षि काणमस्येति । तथा हितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न भवति, किन्तु प्रथ- च काणो देवदत्त इति कथितेऽपि विवक्षितार्थप्रतीतिर्भवत्येवे35 मैव भवतीति । अत्रेदमुच्यते-"नायं दोषो मम मते, साम : त्यक्ष्मा काणो देवदत्त इति लौकिकव्यवहारादेव प्रयोग इति 75 आन्मे विभक्तीनामुत्पत्तिर्भविष्यति अस्तिच सामर्थ्यम. किम? तत्रत्यग्रन्थाशयः । यदि च काणशब्दस्य गुणमात्रपरत्वं तर्हि कर्मविशेषो वक्तव्यः । अथवा कटोऽपि कर्म भीष्मादयोऽपि, तत्र निमीलनरूपगुणमात्रस्यैव तेन शब्देन प्रतीयाऽक्ष्णा सह तस्य "कर्मणि" [pA0 sU0 2. 3. 2.] इत्येव सिद्धम् । अथवा गुणस्य सम्बन्धप्रतिपादनायावश्यक एवाक्षिशब्दप्रयोग इति नात्र कट एवं कर्म तत्सामानाधिकरण्याद् भीष्मादिभ्यो द्वितीया भवि- / प्रकृतन्यायप्रसराक्सर इति बोध्यम् । "रषवर्णा." [2.3. 46ष्यति । अस्ति खल्वपि विशेषः-कटं करोति भीष्ममुदारं दर्शनीयं 63.] इति सूत्रे 'एकपदें' इत्यत्रै कशब्दस्य नियमार्थत्वमिति 80 8 न्यायसमु.
Page #78
--------------------------------------------------------------------------
________________ 58 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । प्रतिपादितं बृहद्वत्ता, तदेवानूदितमिह वृत्तावपि प्रसङ्गेन, तत्र निय. समासान्तराघटकत्वार्थस्य नियमस्य लाभायैक्यग्रहणमिति तेनास्य माकारश्चेत्थं प्रदर्शित:-"एकमेव यन्नित्यम्' इति, तस्य चाखण्ड- न्यायस्यानिर्णीतत्वज्ञापनासंभवः । कृते चैवं नियमे शिरःपदस्य मेव यत् पदमित्यर्थः, अखण्डपदत्वं च पदाघटितपदत्वम्, समासान्तरघटकत्वस्यापि सत्त्वेन सत्वं न भवति । / 28 / / 'तृ-नाथः' इत्यादेः समुदायस्य पदघटितपदत्वात् पदाघटितपद- .. इत्वाभावेन तत्र न णत्वप्रवृत्तिर्भवति । न च 'मातृभोगीण' इत्यादी निमित्ताभावे नैमित्तिकस्यामातृपदघटितत्वेन पदाघटितत्वाभावेन णत्वं न स्यादिति 'प्यभावः ॥ 29 ॥ वाच्यम् , निमित्तिमत्पदाघटितत्वमखण्डपदत्वमिति स्वीकारेण ' si0-लोक हि द्विविधं निमित्तकारणं दृश्यते-कार्यस्थिमातृपदस्य निमित्तिमत्त्वाभावेन भोगीनेत्यस्य केवलप्रत्ययस्य वा तिनियामकं तदनियामकं च, प्रथम यथा न्यायनये-अपेक्षापदत्वाभावेन च 'मातृभोगीन' इति समुदाये विशिष्टाभावसत्त्वेन बद्धिः, 'अयमेकः, अयमेकः' इति पूर्वमपेक्षाबद्धिर्जायते. ततो 10 णत्वसिद्धी बाधकाभावात् , निमित्तं रेफ-षकारी निमित्ती नकार द्वित्वसंख्योत्पत्तिः, ततोऽपेक्षाबुद्धिनाशः, ततो द्विवनाश इति इति पारिभाषिकोऽर्थः । न च सुपर्वणे यादी निमित्तिमत्पदं तु पर्व- हिमोऽभ्यपेयते नैयायिकैः, तत्र अपेक्षाबंदिरेव द्वित्योत्प-30 निति, तद्धटितत्वेन णत्वं न स्यादिति वाच्यम् , निमित्तानधि तेनिमित्तमिति निमित्तभूतापेक्षाबुद्धिनाशान्नैमित्तिकस्य द्विल्वकरणनिमित्तमत्पदाघटितत्वमित्यखण्डपदत्वस्य परिष्कृतलक्षणखी स्थापि नाश इति कार्यस्थिति नियामक निमित्तकारणमिति कारात्, अत्र च पर्वन्नित्यस्य निमित्तानधिकरणत्वाभावेनाखण्ड गम्यते । यथा वा वेदान्तनये प्रारब्धस्य कर्मणो विक्षेपस्थि15 पदत्वाक्षतेर्दोवाभावात् । न च गन्धर्वस्य गान -गन्धर्वगानमित्यादौ *गति-कारक-डस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभ तिनियामकत्वम् , कर्म हि द्विविधं-सञ्चितं प्रारब्धं च, यत् क्त्यत्पत्तः प्रागेव समासः इति न्यायेन गानेत्यस्य पदावाभावेन. फलप्रदानन्मुइखता न गत तत् प्रथमम्, यश्च फलप्रदानोन्म-55 समुदाये निमित्तानधिकरणनिमित्तिमत्पदाभावरूपविशिष्टाभावस खतां गतं तद् द्वितीयम् , तत्र प्रथमस्य तस्वसाक्षात्कारेण त्वेनाखण्डपदत्वाक्षतेर्णत्वमापयेतेति वाच्यम, पदशब्देन पदत्व [ब्रह्मसाक्षात्कारेण] नाशः, "क्षीयन्ते चास्य कर्माणि तस्मिन् 20 योग्यस्यार्थवतो ग्रहणेनार्थवत्त्वस्य च तत्रागानशब्दे? सत्त्वेन दृष्टे परावरे ॥ " [मुण्डको0 2.2.8.] इति श्रुतेः । द्विती निमित्तानधिकरणनिमित्तिमत्पदाभावरूपस्याखण्डपदत्वस्य तत्रा- यस्य [प्रारब्धस्य ] कर्मणस्तु भोगादेव क्षयः, "नाभुक्तं भावेन दोषाभावात् । किञ्चेशस्थले विभक्तीतरानपेक्षया लोकेऽर्थ- क्षीयते कर्म कल्पकोटिशतैरपि ॥ " इति वचनात्, तत् कर्म 60 विषयकबोधजनकत्वं पदत्वमिति परिष्कारस्यादरादपि न दोषः, यावदस्ति तावद् भोगात्मकः संसारः, तन्नाशे च संसारनाश गानेत्यस्य तादृशपदत्वस्याक्षतेः । ननु सर्वनरेणेत्यादी सर्वशब्द. / इति संसारनिमित्तस्य प्रारब्धकर्मणो नैमित्तिकस्य संसारस्य 25 घटकरेफोत्तरत्वेन नरघटकन कारस्यापि णत्वं स्यात् निमित्तानधि- स्थितिनियामकत्वम्, इति वेदान्तिनां प्रक्रिया । कार्यस्थित्य करणनिमित्तिमत्पदाघटितत्वस्याभाव इति च कथने च तदुत्तरविभ. नियामकं च दण्डादि, तन्नाशेऽपि घटनाशादर्शनात्, तथा च क्तिनकारस्यापि णत्वं न स्यादि चेत् ? 'रषवर्णात्' इत्यत्र वैशिष्टयं द्विधाऽपि निमित्तनैमित्तिकभावस्य दर्शनाद व्याकरणशास्त्रे नि-65 पञ्चम्यर्थः, रेफ-षकार-ऋकारान्यतमविशिष्टस्य नस्य णत्वमित्यर्थः - मित्सनैमित्तिकयोः को नियम इत्याशङ्कायामयं न्यायः प्रवर्तते । सूत्रस्य, वैशिष्टयं च खोत्तरत्व-स्वाघटितपदाघटकत्वोभयसम्ब. निमित्तस्य-समवाय्यसमवायिकारणभिन्नकारणस्य, अभावे30न्धेन, एकपदग्रहणं चात्रैवार्थे तात्पर्य ग्राहकम् । सर्वनरेणेत्यत्र नाशे सति, नैमित्तिकस्य-निमित्तमाश्रित्य जातस्य कार्यस्यापि, नरघटकनकारे रेफवैशिष्टयं नास्ति, स्वोत्तरत्वसत्त्वेऽपि वाघटि अभावः-असत्वमिति न्यायाऽर्थः । तथा च व्याकरणे निमित्ततपदाघटकत्वरूपद्वितीयसम्बन्धाभावात् । तत्रैव विभक्तिनकारे कारणनाशे तन्निमित्तकस्य कार्यस्यापि नाशो भवतीत्याधीयते 70 नरघटकरेफवैशिष्टयमस्ति, स्वोत्तरत्व-स्वाघटितपदाघटकल्योभय- * इति भावः, यथा-बिम्बशब्दालताविशेषनामत्वविवक्षायां सम्बन्धसत्त्वात् , इति तस्य णत्वसिद्धिरित्यलं बहुतरक्षोदेन । गौरादित्वान्ठीप्रत्यये सति "अस्य डयां".4.86.1 35 "शिरोऽधसः पदे समासैक्ये' [2. 3. 4.] इति सूत्रे ऐक्य- इति बिम्बाकारलुकि च-'बिम्बी' इति रूपं भवति, ततो ग्रहणेनास्यानिर्णीतत्वं यदुक्तं प्राचीनैस्तद्वृत्तौ प्रत्युक्तमेव, तत्रायमपि विम्ब्याः फलमित्यर्थे हेमादित्वादनि "फले" [6. 2. 58.] हेतः-'समासे' इत्येतावता एकस्मिन् समासे इत्येतस्यार्थस्य ला- इति सत्रेण फलार्थप्रत्ययस्यानो लपि "ध्यादे भेऽपि परमशिरसः पदमित्यर्थे परमशिरः पदमित्यादी सत्त्ववारणा- पस्तद्धितलुक्यगौणीसूच्योः " [2.4.95.1 इति डीनिवृत्ती सम्भवः, अस्ति हि शिरःशब्दस्य पदशब्दस्य चैकस्मिन्नेव षष्टी- "अस्य डयां लुक्" [2. 4. 86.] इति की निमित्तकालुकोऽपि 40 तत्पुरुषसमासे सत्त्वम् । तथा चै कस्मिन्नेव समासे इत्यर्थस्य । निवृत्त्या अकारस्य स्थितिर्भवतीति 'बिम्बम्' इति रूपं भवति ।
Page #79
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तथा च निमित्तविनाशे नैमित्तिकविनाशः स्पष्ट एवात्र । अस्य : यानाश्रयणव्यवहारः प्रदर्शितः । नारोशादिभिश्चैतन्यायसिद्धानां 40 ज्ञापकं तु "न सन्धि." [7.4.111.] इति सूत्रेणाकि प्रयोगाणामन्यथा सिद्धिः प्रदर्शिता, शक्यते च खमतेऽपि तथा. कर्तव्ये ङीलुक् स्थानिवद्भावनिषेधोक्तिः, तथा हि-तत्सूत्रवृत्ती 'स्य न्यायस्य प्रयोजनानामन्यथा सिद्धिः प्रदर्शयितुम् , तथाहिकीविधी कर्तव्ये स्वरादेशस्य स्थानिवद्भावनिषेधस्योदाहरणं 5 बिम्बमिति दर्शितम् । तथा हि-बिम्बमित्यत्र फलाकप्रत्ययस्य विम्याः फलं बिम्बमित्यत्रालपो निमित्तस्य की प्रत्ययस्य लुकि तन्निलपि "ड्यादेः0" 2.4.95.1 इति विहितस्य डीलुकः मित्तकस्यापो निवृत्तिरिति प्रयोजनत्वेनोक्तम. तच्चान्यथापि स्वरादेशरूपत्वेन परनिमित्तकत्वेन तस्य "स्वरस्य परे प्राविधी : सिद्धम् , तथाहि-पदावधिकेऽन्याख्याने बिम्बई+अय+si'iti 45 7.4.110.1 इति स्थानिवद्भावे सति डीप्रत्यये सद्भूततां स्थितावपरनिमित्तकत्वेनान्तरङ्गत्वादयो लुकि ढीटुगलकोः प्राप्ती . प्राप्ते तस्मिन् परे "अस्य यां लुक्" [2. 4.86.] इति बिम्ब- नीलक परवा "अस्य या लुक् [2.4.86.] इतबिम्ब ढीलुकः परत्वात् प्रवृत्तावको निमित्ताभावादेवाप्रवृत्तिः । इत्थं 10 शब्दाकारस्य लुक् प्रसज्येतेनि स्थानिवद्भावः प्रतिषिध्यसे । यदि ' च "न सन्धि." [7. 4. 111.] इति सूत्रस्य डीलकः चायं न्यायो न स्यात् तर्हि बिम्बशब्दाकारस्य पूर्वमेव लुप्तत्वेन स्थानिवद्भावनिमेधकत्वमपि स्वत एव चरितार्थमिति न काचिदनुतदक्षणार्थः स्थानिवद्भावप्रतिषेधो व्यर्थ एव स्थात्, एतन्याय- | सद्भावे तु फलप्रत्ययलुग्निमित्तके ड्यो लुक्करणे तन्निमित्त- | पपत्तिः । यच्चोक्तं "हदिहवरस्यानु नवा" [ 1. 3. 31.] इति 50 कस्यालको विनाशादकारस्य सद्भाव इति । तद्रक्षणार्थो डोलुका सूत्रेऽनुग्रहणस्यैतन्यायानित्यत्वज्ञापकत्वमिति तदपि विचार्यताम् , 15 स्थानिवद्भावनिषेधः सार्थको भवति । इत्थं चैतन्याय विना- ; तथाहि-न्यायमसूषाग्रन्थः-"अम्बित्यस्याभावे किल प्रोणुनाऽनुपपद्यमानामकारप्रत्यावृत्तिं विनानुपपद्यमाना स्थानिवद्भाव वेपत्र प्रथममन्तरङ्गत्वादूर्नुधातोर्नस्य द्वैरूप्ये कृते पश्चात् परोक्षा निषेधोक्तिरेतन्यायज्ञापिका । निमित्तकारणस्य कार्यस्थिति हेतुकत्वेन बहिरङ्ग द्विवचनं स्यात् , तथा च प्रोणुन्नावेत्यनिष्टं नियामकत्वपक्षाभिप्रायश्वायं न्यायः । तदनियामकत्वपक्षा श्रयणमपि शास्त्रे दृश्यते लक्ष्यानुरोधात्, त्थाहि-मुनीना-| रूपं प्रसज्यतेत्खनुग्रहणं कृतम् । यदि चार्य न्यायो नियत एवं 05 20 मित्यादौ दी। नाम्यतिसूचतसृषः" [1.4.47.] इत्यनेन । स्यात् तदा रेफानन्तर्यजं नस्य द्वेरूप्यं कृतमपि द्विवचनकरणे दीर्धे कृते नानिमित्तस्य हस्वस्थापायेऽपि नैमित्तिको नाम्न । रेफस्य गुव्यवधानभवनेन एतन्न्यायान्निवर्तत एवेति कुतोऽनिष्टानश्यति । एवं चास्य पक्षस्याश्रयणे केचिज्ज्ञापकमपि ददति- | पत्तिरिति तद्वारणाय कुतोऽनुग्रहणं कुर्यात्" इति, तन्न zobhanam"hAdahasvarasyAnu नवा" [1. 3. 31.] इति सूत्रेऽनुग्रहण, द्वित्वस्य द्विःप्रयोगरूपत्वेन शब्दान्तरत्वाभावेनाव्यवधायकत्वात् । तच न युक्तमिति विवेचयिन्यते विवरणे । तथा च व्यवस्थित- अयमाशयः- यदि द्वित्वेन किञ्चिद् विलक्षणं वस्तु मध्ये क्रियेत 60 25 योरनयोः पक्षयोर्लक्ष्यानुरोधादाश्रयगेनैव सर्वलक्ष्यसिद्धा तर्हि व्यवधायकल्लमिल्यानन्तर्यविघातः स्यात, न च किमपि न्यायस्यास्य विशिप्य स्वीकारोऽनावश्यक इत्यपि तत्रैव विवे- विलक्षणं वस्तु क्रियते, स एव 'नु' शब्दो द्विः पठ्यत इति चयिष्यते ॥ 29 ॥ परस्यापि 'तु' शब्दस्य पूर्वाभिन्नलं तदकत्वमेव वा सिद्धमिति निमित्तापाये नैमित्तिकस्याप्यपायः ॥ 29 ॥ स्याङ्गमव्यवधायकं भवति इति न्यायेन तत्र व्यवधानाभावात् प्रकृतन्यायप्रसराभावेन नकारद्वयस्य श्रवध स्यादेवेति तद्वारणाय 65 ta0-अस्य न्यायस्य यथा लोकसिद्धर्व तथोपपादितं वृत्तौ। सार्थकमेवानुग्रहणमिति तज्ज्ञापकत्वकथनं कथं संगतं स्यात् । 30 वस्तुतस्तु नास्य न्यायस्यावश्यकत्वमिति नवीनाः कथयन्ति, निरू 'तथा च मुनीनामित्यादौ दीर्घ कृते हम्बनिमित्तकस्य नामोऽविनापितं चैतत *अकृतव्यूहाः पाणिनीयाः' इति न्यायव्याख्या सरे । शाय लौकिकं निमित्तकारणस्य कार्यस्थित्यनियामकत्वमेव स्वीकर्तपरिभाषेन्दुशेखरे नागेशेन । अयं च न्यायः [अकृतव्यूह-' व्यमिति लक्ष्यानुरोधादुभयोः पक्षयोः समाश्रयणमेव युक्तं, सति न्यायः 1 प्रकृतन्यायानिमित्तापाये नैमित्तिकस्याप्यपायः इत्य- , ताशे ल्क्स्स्येऽमिहिते। पराकान्तं चान नवीनेबेहतरमिति विस्त-70 तन्न्यायास्थानीयः कैयटादिभिराश्रितः, स्पष्टं चैतत् "समथोना 'रभियान प्रपश्यते । न च प्रोर्णनावे यत्र 'शब्दस्याव्यवधाय35 प्रथमाद वा" [pA0 सू. 4. 1. 82.] इति सूत्र कैयटे, किन्तु कत्वं साधयता रेफादव्यवहितत्वेन तस्य । अग्रिमन कारस्य णत्वं महाभाष्ये काप्यस्य न्यायस्य चर्चा न कृता'| उक्तं च केयटेनापि कथं वारणीयमिति शङ्कयम, 'Nu'zabdasya द्वित्वं प्रत्येव svAGgatva"asiddhavadatrAbhAt" {पा. सू. 6. 1. 22.] इति सूत्र स्वीकारात्, णत्वस्य कृते तु तस्य व्यवधायकत्वं sthAsyatyevetya"nimittAbhAve नैमित्तिकस्याप्यभाव इति परिभाषायाः भाष्यकारे दोषात् । वस्तुतस्तु न्यायोऽयं नावश्यक इति पूर्व वर्णितमेवेति 75 णानाश्रयणात" इति । तत्र च महाभाष्यकारस्य तत्र तत्र तन्या- ! दिक् ॥ 29 ॥
Page #80
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । -~- ~-र्र्र्र्र्र्र्र्र् KAAMvvvviranArrav.... wmniwani...सन्नि.... | पुंलिङ्गत्वस्य सद्भावात् । तत एकान्तप्राप्तमपि नवं निषेन्द्रं । यद् यलो न कृतस्तज्ज्ञायते-दीर्घस्याभवने etanyAyabalAnatva'nyatarasyApyapAya: // 30 // 'मपि म भावीत्याशयैव । " इति । अत्रेदमुच्यते-"लक्ष्ये कार्यसि0-सं-समुच्चयेन, नियोगः-विधान-सन्नियोगः, तेन । मदृष्ट्वा तदनुसारिलक्षणानुमान लक्ष्यैकचक्षुष्काणां कृते स्यादपि, शिष्टानि-कथितानि-सन्मियोगशिष्टानि, तेषां मध्ये, एकस्य, लक्षणैकचक्षुष्काणामग्रतनानामस्मदादीनां कृते तु तन्नोचितम् , 5 अपाये-विनाशे सति, अन्यतरस्थ-अवशिष्टस्यापि, सहैवेत्यर्थः, , अस्मदादयस्तु शास्त्रकद्वचनमनुसरामः, तदभावे च लोकरीति-45 अपायः-विनाशः, इति सामान्यतो न्यायार्थः । यद्यप्यन्यतर - मेवानुसरामः, न तु लक्ष्यबलात् तादृशं वचनान्तरं कल्पयितुं पदसमभिव्याहारेण सन्नियोगशिष्टयोरिति द्विवचनमेव निदेष्ट, दष्ट प्रभवामः । आचार्यव्यवहारेण-ताशप्रयोगाणामाचार्यैः कृतयुक्तम् , द्वयोरेवेकस्य निर्धारणेऽन्यतरशब्दस्य प्रयोगादिति त्वेन च कल्पयितुं शक्यताऽपि, यद्याचार्यैः स्वकीयप्रयोगसन्नियोगशिष्टानामिति बहुवचनमनुचितमिति प्रतिभाति, और प्रातभात, स्वेन तदुल्लेखः कृतः स्यात्, न चैवं तथा दृश्यते, ततश्च समु10 तथापि सन्नियोगशिष्टौ च सन्नियोगशिष्टौ च सन्नियोगशिष्टा चयार्थचकारयोगविधेयत्वमेवैकापायेऽन्यतरापायहेतुरित्यास्थे-50 चेत्येवंरूपेण द्वित्वविशिष्टानां सन्नियोगशिष्टपदानां सहोक्तौ : प्रस्तुतायामेकशेषेण सनियोगशिष्टानामिति बहवचन निर्देश यमिति युक्तमुत्पश्यामः । भाचार्यैर्वचनरूपेणास्य न्यायस्य पठीति व्याख्याने दोषाभावः, विवेचयिष्यते चैतदन्यत्र, समु तत्वं वाऽत्र प्रमाणमस्त्विति समाश्रयणीयम्" इति वरमप्रामा. | णिकज्ञापकान्तरकल्पनयेत्यलमतिगवेषणया । अनेन न्यायेन चयेन विहितघटकान्यतरस्यापाये सम्भाबिते तदुभयोरप्य- / स्वभावत एवान्यतरस्थाभावे इतरदपि निवर्तत इति प्रसक्ते सति 15 नुत्पत्तिः कर्तव्येति भावः । लोके युग्मजभ्राबादावेकस्याभावेऽपि . गौणस्य निवृत्ती मुख्यस्य न निवृत्तिरिति पक्षान्तरस्याग्रिमन्या-55 तदन्यस्य सत्त्वदर्शनात् , सव्येतरविषाणयोरपि सहैव जातयो-' रेकस्य कथञ्चिद् विनाशेऽपरस्य सद्भावदर्शनाच तथैव शारोऽपि येन प्रतिपादनादस्यानित्यत्वमित्यपि लभ्यते, तेन वर्णवाचकमा ज्ञायीति तन्निवृत्त्यर्थोऽयं न्यायः । अपायोऽभवनं च विधा 'एत-zyeta'zabdAbhyAM स्त्रियां "इयतैतहरितभरतरोहिताद वर्णात भवति-भूत्वाऽपि निवृत्तिमूलतोऽप्यभवनं च द्वयमप्येतन्याय- तानव तो नश्व" [2.4.36.] इति ङीप्रत्यये तकारस्य नकारा20 विस्स्य्ः। तत्राध यथा-पञ्चेन्द्राण्यो देवता अस्थत्यर्थे "देवता", देशे-'एनी, श्येनी' इति, ताभ्यामपत्येऽर्थे "द्विस्वरादनद्याः" [6. 2. 101.] इत्यणि "द्विगोरनपत्ये यस्वरादेलयतिः" [6. 1. 71.] इत्येयणप्रत्यये "भवणैर्वर्णस्य" [7. 4. 68.] 60 [6.1.24.1 इति तस्य लुपि "ड्या देगौन्न्स्य्ः॥2.1.. इतीकारलोपे-'ऐनेयः, श्यैनेयः' इति रूपे भवतः, अन्यथा डयो 95.] इति कीनिवृत्तौ तत्सन्नियोगशिष्ट भानपि निवर्तत इति निवृत्ती तत्सन्नियोगशिष्टो नकारोऽपि निवर्तेत, ततश्च 'ऐतेयः, पञ्चन्द्र इति प्रयोगो भवति, द्वितीये यथा-एतान् गाः पश्येत्यत्र श्यैतेयः' इति रूपे स्यातामिति ॥ 30 ॥ 25 गोशब्दौकारस्य शसोऽता सह "A अम्-शसोऽता" [ 1.4. *सन्नियोगशिष्टानामेकापायेऽन्य75.] इत्यात्वे कृते शसोऽकारस्याभावात् "शसोडता सश्च नः तरस्याप्यपाय:* ॥ 30 ॥ 65 पुंसि" [1.4.49.] इति विधेययोर्दीर्घनकारादेशयोर्मध्ये ta0-अत्र सन्नियोगशिष्टानामिति बहुवचनस्थानौचित्य परिदीर्घस्याभवनात् तत्सन्नियोगशिष्टो नकारादेशोऽपि न भवति भवात हतुं द्वित्वविशिष्टसन्नियोगशिष्टपदानामेकशेषः प्रदर्शितो वृत्तौ। समुथयार्थकचशब्दयोगेन विधेययोः कार्ययोरेकदेशककालस्थ-, कालस्थ- : परे तु सन्नियोगशिष्टत्व-समुच्चयेन विहितत्वं द्वयोर्द्वयोरेव दृष्ट30नियमान्यायसिद्ध एवायमर्थ इति नात्र ज्ञापकापेक्षा । प्राची- मिति प्रत्येक बोधकत्सन्नियोगशिष्टत्वेनोभयबोधकतात्पर्येणेकशेष नास्त्वत्र ज्ञापकमेवं वर्णयन्ति-"उहयोतकं त्वस्य आतिवर्त वत: विनाऽपि सन्नियोगशिष्टपदप्रयोगो भवितुमर्हति, अन्यतरपदसम-70 नाय नत्वनिवर्तनाय च यत्राकारणम् । तथाहि-पञ्चेन्द्र इत्यत्र भिव्याहाररूपतात्पर्यवशात 'घटो' इतिवत् , तदुक्तं-"सरूपाणातावद ड्य इव आनोऽपि निवृत्तिदृश्यते, न च आनो निवृत्तिः 'मेकोष एकविभक्ती" pA0 सू. 1. 2. 64.] इति सूत्रे क्वाऽपि सूत्रे विहिता, ततो ज्ञायते-डीनिवृत्तावेतन्यायबलात् 'महाभाष्ये. आउं आउं प्रति च यत् तदपि प्रत्यर्थम्, अर्थान9 साऽपि जातेति; तथा 'एतान् गाः' इत्यत्र गोशब्दस्य "शलोऽता । र्थान् प्रति यत् तदपि च प्रत्यर्थमिति । तथा च द्वित्वविशिष्टसन्निसश्च"1.4.49. इत्यनेन दी! नाभूत् तत्र हेतुर्दृश्यते- योगशिष्टत्वावच्छिन्नबोधकतया सन्नियोगशिष्टपदस्य बहुवचना-75 "A अम्-शसोऽता" [ 1. 4. 75. ] इत्यात्वे कृते सति तत्वोपपत्तिः । एकशेषेण तु न निर्वाहः, यावतामेकशेषः क्रियते सोऽकारो नास्ति येन सह दीर्घः क्रियते इत्येवंरूपः, नत्वाभ- तावतां ग्रहणेऽप्यवशिष्टानामग्रहणप्रसङ्गाद् विवक्षितसंख्याज्ञानं वनस्य तु हेतुः कोऽपि न दृश्यते, प्रत्युत तद्भवनस्यैव हेतुश्यते च दुर्लभम् । अयमाशयः-ननु द्वित्वत्वेन द्वित्वस्य शक्यताव
Page #81
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । च्छेदककोटौ प्रवेशे नित्यद्विवचनान्तत्वप्रयोगोपपत्तिः "ताभ्यां भावस्य सिद्धत्वात् । नन्वेक्मेन्या अपत्यम् 'ऐनेयः' इत्यादिसन्नियोगशिष्टो ङीप् च" इति प्रयोगानुपपत्तिश्च; लक्षणया तथा प्रयोगाः कथमिति चेत् ? स्थानिवद्भावेनैव सिद्धत्वात् । अयमाबोधनसम्भवेऽपि सामान्यतो द्वित्वत्वेन द्वित्वप्रवेशेऽनभीप्सित- शयः -- तत्रेकारपि तस्य स्थानिवद्भावेने कारबुद्धया तदपायाभावाद्वित्ववतामपि बोधप्रसङ्गः, तत्तद्वित्वत्वेन द्वित्वप्रवेशे तु विवक्षि- नकारस्य स्थितिर्भविष्यति । न च "स्वरस्य परे प्राविधौ" [ 7. छतानां तावतां द्वित्वानां ज्ञानं दुर्लभं स्यादिति चेत् ? सत्यम् - 4. 110.) इति सूत्रेणैवात्र स्थानिवद्भावो विधेयः, स च प्रात्र- 45 वस्तुतो द्वित्वविशिष्टस्य सन्नियोगशिष्टत्वेन बोधकमिति तदर्थात् र्त्तिनि कस्मिंश्चिद् विधौ कर्तव्ये भवति, न चात्र कश्चित् प्राग्विधिः एतेन " सन्नियोगशिष्टपदं द्वित्वविशिष्टसन्नियोगशिष्टत्वावच्छिन्न- कर्तव्य इति कथं स्यानिवद्भाव इति शङ्कयम्, यतः प्राविधाविबोधकमित्ययुक्तमेव, 'ताभ्यां सन्नियोगशिष्टो ङीप् च' इति त्यत्र विधिशब्दो भावसाधनः, विधानं - विधिर्भावः सत्ता, प्राचो दीक्षितोक्त्या द्वित्वस्य सन्नियोगशिष्टपदप्रवृत्तिनिमित्तकोटावप्रवे- | विधौ सत्तायां कर्तव्यायामित्यर्थे, प्राचो नकारस्य सत्ताऽत्र कर्त10 शात्" इति कैश्चिदुक्तं, तत् परास्तम् उभयात्मकाच यावन्तो व्येति तत्प्रवृत्तौ बाधकाभावः । वस्तुतस्तु विधीयते विधिरिति 50 सन्नियोगशिष्टास्तेषां बहुत्वाद् बहुवचनान्तत्वोपपत्तिः । अत एव कर्मसाधनविधिशब्दस्वीकारेऽपि दोषाभावः अत्र नादेशस्यानेन एकशेषेण न निर्वाहः, प्रत्यर्थशब्दनिवेश इति पक्षे हि तदारम्भा - न्यायेन निवृत्तिरूपे कार्ये कर्त्तव्ये स्थानिवद्भावप्रवृत्त्याश्रयणात् । दिति । यत्तु - अष्टाध्याय्यां [ हैमशब्दानुशासनरीत्या सप्ताध्याय्यां] केचित् तु णौ परे " जातिश्चणि तद्धितय खरे" [3.2.51.] यावन्तः सन्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेनावशिष्टाभाव इति सूत्रेण पुंवद्भावविधानेनास्य न्यायस्यानित्यत्वं ख्यापयन्ति, 15 एवेति केचिदाहुः, तन्न - तावतां सन्नियोग शिष्टानामस्माकमेकशेष तेषामयमाशयः पुंवद्भावविधानस्यैतत्फलं यत् 'एनीमाचष्टे 55 इत्यर्थे णौ, अनेन पुंवद्भावे एतयतीति रूपं यथा स्यात्, तच विनाऽपि पुंवद्भावं णौ परतः " त्र्यन्यखरादेः" [ 7. 4. 43.] इत्यनेनान्त्यस्वरादेर्लुकि ईकारनिवृत्तौ तत्सन्नियोगशिष्टस्य नकारस्यापि निवृत्त्या सिद्धमेव स्यात् इति पुंवत्त्वविधानं व्यर्थ सदस्य न्यायस्यानित्यतां ज्ञापयतीति । न च पट्टीमाचष्टे पदयतीत्यादि - 60 सिद्धिस्तत्फलमिति वाच्यम्, तत्रापि ईकारनिवृत्तौ तन्निमित्तकस्य वकारस्यापि निमित्तापाये * इति न्यायेन निवृत्तौ पुनरप्यन्त्यस्वरादिलोपे रूपसिद्धिसंभवात् । न च लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति न्यायेन पुनरन्त्यस्वरादिलोपाप्राप्तिरिति वाच्यम्, विकारकृतभेदेन लक्ष्यभेदस्याश्रयणात् । अत्रोच्यते-दरदोऽपत्यं 65 स्त्रीत्यर्थे "पुरु-मगध कलिङ्ग-सूरमसद्विस्वरादण् [ 6. 1. 116.] इत्यणि तस्य दिसंज्ञायां "रजणोऽप्राच्यभर्गादेः " [ 6. 1. 123. ] इति लुपि 'दरद्' इति, तामाचष्टे इत्यर्थे णौ पुंवद्भावेन । दारदयतीति रूपमिष्टं तदर्थं पुंवद्भावविधानस्यावश्यकत्वात्, ततश्च न तेनास्य न्यायस्यानित्यत्वं ज्ञापयितुं शक्यत इति नित्य 70 / प्रवृत्तिकाले ज्ञानासम्भवात्, आचार्याणां तज्ज्ञानसम्भवेऽप्यस्मदुद्देशेन तेषां शास्त्रप्रवृत्तेः अस्माकं तज्ज्ञानस्य तदानीमसत्त्वेन वाक्यार्थबोधविलयप्रसङ्गात् । कथञ्चित् तत्सम्भवेऽपि च तावता मेकशेषकरणेन गौरवापाताच्च । ननु स्वीकृतेऽप्यस्मिन्याये पञ्चे20 न्द्राण्यो देवता अस्येत्यर्थे "देवता" [ 6. 2. 101 ] इत्यणि तस्य "द्विगोरनपत्ये0 " [ 6.1.24 ] इति लुपि "ड्या देगणस्य0" [ 2.4.95 ] इति ङीनिवृत्तावानस्यापि निवृत्ति रित्यभ्युपगम्यमाने पञ्चेन्द्रशब्दः स्वरान्तो न स्यात् इन्द्रशब्दाकारेण सह जातस्यानो दीर्घस्य आनुशब्दनिवृत्तिकाले आनुशब्दा25 कारत्वेनैव ग्रहणात् तन्निवृत्तौ पञ्चेन्द्रशब्दस्य व्यञ्जनान्तत्वापत्ति रिति चेत् ? न-आन्कृतस्य विशेषस्यैवापहारे स्वाभाविकस्याका रस्य स्थितौ बाधकाभावात्, अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते* इति तन्त्रान्तरीयन्यायेनान्तरङ्गदीर्धनिमित्तविनाशकलुकः प्राबल्यबोधनात् पूर्वं दीर्घाप्रवृत्तेर्वा । नन्वेवमपि पञ्च30 भिरेनीभिः क्रीतः 'पञ्चैतः' इत्यत्र क्रीतार्थकप्रत्ययस्य "द्विगोरनपत्ये." [ 6. 1. 24. ] इति लुपि "यादेगगस्य 0 " [2. | एवायं न्याय इति ॥ 30 ॥ 4. 95. ] इति ढ्यो लुपि नकारस्यापायेऽपे तकारश्रवणं न स्यात्, देवदत्तहन्तृहतन्यायादिति चेत् ? न-अन्यतरापाये सम्भा विते सति उभयोरनुत्पत्तिरित्यर्थ स्वीकारेणादोषात् अग्रिमन्या35 येनास्यापोद्यमानत्वेनानित्यत्वमिति प्राचीना आहुः, तदनुसारमेव * वृत्तौ तदाश्रित्यैनेयादिप्रयोगाणां सिद्धिरिति प्रतिपादितम् । वस्तु । तस्तु न तेन न्यायेनास्यानित्यत्वं ख्यापयितुं शक्यते, तेन गौणस्य निवृत्तौ प्रधानस्यानिवृत्तिरेव विधीयते, तदंशे चास्य । न्यायस्य बाध एतावदेव बोधयितुं शक्यते, अनित्यत्वे च सति 40 तस्य न्यायस्यावश्यकतैव न स्यात्, अनित्यत्वेनैव प्रधाननिरृत्त्य 61 * नान्वाचीयमान निवृत्तौ प्रधानस्य ॥ 31 ॥ si0 - पूर्वन्यायेन सामान्यतः सन्नियोगशिष्टयोर्मध्येऽन्यतरस्य निवृत्तावपरस्यापि निवृत्तिरिति बोधितम्, तत्र निवृत्तिश्च 75 द्विधा भूत्वा निवर्तनं मूलतोऽप्यभवनं चेति तत्रैव न्याये प्रतिपादितम् । तत्रान्याचीयमानस्यापि सन्नियोगशिष्टत्वेन तनिवृत्तौ प्रधानस्यापि निवृत्तिः प्राप्तेति तद्वारणायायं न्याय: समाश्रीयते । एकस्यानुषङ्गिकत्वेनान्वयोऽन्वाचयः, यथा - भिक्षामट
Page #82
--------------------------------------------------------------------------
________________ 45 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । अम् marAmrumorrumawwarKore गां चानयेत्यत्र भिक्षार्थ गच्छता प्रधानभूतया भिक्षया सह तदर्थ विशेषवचनाश्रयणमावश्यकम् । नकारादेशस्य गौणत्वेन 40 गवानयनस्यापि विधानम् , अन्वाचयविषयीक्रियमाणश्चान्बा- विधानमेव हि न्यायज्ञापकमित्युच्यते; न्यायार्थश्च गौणत्वादेव चीयमानः, तस्य निवृत्ती-स्वभावतोऽभवने सति, प्रधानस्य- सिद्ध इति किं ज्ञापनेन, अत एव पाणिनीये नये नायं न्यायो तेन सह प्राधान्येन शिष्टस्य, न अपाय:-निवृत्तिरिति न्यायार्थ्ः। दृश्यते इति ॥ 31 ॥ 5 अन 'अपाय' इति पदं पूर्वन्यायादनुवर्त्य व्याख्येयम् , उक्तं चन्यायानामाचार्येण सहपठितत्वेन परस्परसम्बन्ध इति । एतदु *निरनुबन्धग्रहणे न सानुदाहरणम्-'बुद्धीः धेनूः' इत्यादि, अत्र पुंस्त्वाभावात् "शसो बन्धकस्य* ॥ 32 ॥ 'ता." [1.4.5.] इत्यनेन शसः सस्य नत्वाभावेऽपि! सिक-निरनयन्धकस्य-निर्गतोऽनुबन्धो यस्मात् तस्य, प्राधान्येन शिष्टो दीर्घः स्यादेव । अस्य ज्ञापकं तु "शसोऽता ग्रहणे--सूत्रे समुच्चारणे सति, सानुबन्धकस्य-अनुबन्धेन 10 सच नः"[1.4. 59.] इति सूत्रेण नस्वविधेन्वाचया सहितस्य, न, ग्रहणमिति पदमर्यादाक्षिप्यते, पूर्वत्र ग्रहणपदधैन चकारेण विधानमेव, अन्याचयेन विधानस्य चैतदेव फलं साहचर्यात । "कार्य स्यादितीहोत्तरन च शेषः' इति च प्राचा यत्-क्वचित प्रधानस्यैव विधानेऽपि विधेश्चारितामिति, तच्च- लेख आर्थिकः, ग्रहणाभावे हि कार्याभावः सुतरामेव सिद्धः 150 तन्यायसत्त्वे एव संगतं स्यादिति ॥ 31 ॥ कश्चित् प्रत्ययादिनिरनुबन्धः क्वचिदन्यत्र सानुबन्धश्च दृश्यते, तत्र विधिप्रदेशेषु कथं व्यवस्थेति संशये, अनुबन्धस्य लक्ष्येऽवि. *नान्वाचीयमाननि नेवृत्तौ प्र्धान्स्य्:॥31॥ | द्यमानत्वेनोभयोरैकरूप्यादुभयोरेव ग्रहणमिति पूर्वपक्षे च प्राप्ते15 ta0--अन्वाचयेन विधानं हि तस्यानुषङ्गिकत्वं द्योत्य्ति। यात । / 'यं न्यायो निर्णयति यत्-निरनुबन्धकस्यैव ग्रहणमिति, युक्त तथा च न तत्र मुख्यतया विधानस्यावश्यकत्वं भवति, यथा चैतत शास्त्रे, उभयविधरूपदर्शनालक्ष्ये तददर्शनेऽप्यवश्य-55 भिक्षामट गां चानयेति नियुक्तो बटुर्यदि भिक्षार्थमटन् गां पश्यति । मन्यतरस्मिन् परिहरणीये सति, विनिगमकान्तराभावाच्छास्त्रे शक्नोति चानुषङ्गिकत्वेन तामानेतुं तानयति, अन्यथा नान । श्रूयमाणं रूपवैलक्षण्यमेव विनिगमकं स्वीकार्यमिति । तथा च यति, न च तावताऽसावकृतकार्य इत्याख्यायते, प्राधान्येनोक्तस्य । "येऽवणे' [3. 2. 100.] इति सूत्रे "तस्मै हिते" 20 भिक्षाटनस्य सम्पादितत्त्वात् ; तथेहापि "शसोऽता सश्च नः [7.1.35.] इति विहिते निरनुबन्ध एव यप्रत्यये नसादेशो पुंसि"|1.4.59.] इति सूत्रेण प्राधान्येन दीर्घ एव विधेयः, भवति, न तु सानुबन्ध ज्यादिरूपे, तथा च नासिकायै हितं 60 नकारादेशश्च सति पुंस्त्वे विधेयोऽसति च न विधेय इति न । नस्यमिति भवति, न तु नासिका यत्रास्तीत्यर्थे "सुपन्धादेयः" नियतो व्याप्यत्वात् , व्याप्यनिवृत्तौ हि न व्यापकनिवृत्तिः, अयो-', [6.2. 84.] इति विहितञ्यप्रत्ययान्ते नासिक्यमित्यत्र । गोलके वहिव्याप्यस्य धूमस्य निवृत्तावपि व्यापकस्य व्हेर्निवृत्त्ः|' / अत्र च ज्ञापकं-"न यि तद्धिते" [ 2. 1. 65, ] इत्यत्र 25 तथा च न्यायसिद्ध एवायमर्थ इति नात्र ज्ञापकापेक्षा, यत् तु [u : व्यञ्जनमात्र निर्देशः, तथा हि-तत्र निरनुबन्ध-सानुबन्धयोज्ञापकमुपन्यस्तं तद् दादाय । वस्तुतस्तु-अत्रान्बाचयेन न्कार्-| रुभयोरेव ग्रहणं स्यादित्येतदर्थमेव व्यञ्जनमानं निर्दिश्यते, 65 विधानमिति न प्रामाणिकं, तथा सति च तस्यैच्छिकत्वापत्तेः, न । अन्यथा य्कारमात्रस्य कस्यापि प्रत्ययस्याभावादेव तथा निर्देच तथेष्टमिति नेतेन न्यायेन 'धेनूः, मतीः' इत्यादौ दीर्घः साध शोऽसङ्गतः स्यात् , तथा च व्यञ्जनमात्र निर्देशन सूचयत्यायितुं शक्यः, किन्तु सूत्रस्य यादशे प्रवृत्तिस्तावदंशे प्रवर्तते, चार्यः यदिह यकारादित्वमानं विवक्षितमिति तथाभूतो निर30 yAktoM'zasya तु प्रवृत्तर्निमित्तमेव नास्ति, तस्य प्रवृत्तिः कथं । नुबन्धः सानुबन्धो वा प्रत्यय इह गृह्यते । अकारसहिततयोस्यात् । किञ्चान सूत्रे [ "शसोऽता सश्च नः पुंसि" इत्यत्र ] पादाने कृते तु तादृशनिरनुबन्धयप्रत्ययस्य सम्भवात् सानु-70 वाक्यार्थद्वयम्-शसोऽता सह पूर्वसमानस्य दीर्घः स्यादित्येकं वा बन्धस्य यस्य ग्रहणमेतन्यायविरोधात् कतुं न शक्यत इत्येतक्यम्, पुंसि च शसः सस्य नत्वं स्यादिति द्वितीयम्, तत्र प्रथ न्यायाशङ्कया कृतो व्यञ्जनमात्रनिर्देश एतन्यायज्ञापक इति । मस्य वाक्यस्य प्राधान्यात् तत्सत्व एव नत्वं प्रवर्तत इति 'एतान् , यद्यपि 'ये' इति निर्देशे लाघवं नास्ति, 'यि' इत्येतस्य सार्ध35 गाः पश्य' इत्यादौ न प्रवर्त्तते, प्रथमवाक्याप्रवृत्तेः; धेनूरित्यादौ । मात्रिकत्वात् 'ये' इति निर्देशस्य च सार्धद्विमात्रिकत्वादिति च प्रथमस्य वाक्यस्य प्रवृत्तावपि निमित्ताभावादेव द्वितीयं न लाघवादेव 'यि' इति निर्देशः कृत इति कथयितुं शक्यत इति ? प्रवर्तत इति समुच्चीयमानत्वेऽपि दोषाभावः । यदि चान्वाचीय- न तस्य ज्ञापकत्वं संभवति, कथञ्चिदसाङ्गत्ये सत्येव ज्ञापमानत्वमेव नकारादेशस्याभिमतं तर्हि तु तस्यानुषङ्गिकत्वेनैव कत्वस्य दृष्टत्वात् , तथापि 'ये इति ब्याप्यनिर्देशमपहाय दुर्बलत्वं बोधितमेवेति न तनिवृत्ती प्रधानस्य निवृत्तिरिति न : व्यापकत्वेन 'यि' इति निर्देशः सर्वसङ्ग्रहार्थः, सत्येवास्मिन्
Page #83
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । न्याये समुपपद्यत इत्यभिमानः प्राचाम् । ननु सानुबन्धे । क्षेप्यत्वादनित्यत्वमपि न युक्तम् , वर्णग्रहणे एतदप्रवृत्तिसूचकयप्रत्यये "न यि तद्धिते" [2.1.65.] इत्यस्य प्रवृत्तिरेव भाष्यस्वारस्यात् । न च न परतन्त्रीयवचनमस्मत्तन्ने व्यवस्थापकनास्तीति न तस्य ज्ञापकत्ये स्वांशे चारितार्थ्यम् , ज्ञापकेषु हि मिति शङ्कनीयम् , यतो न तद्वचनमात्रमपि तु युक्तिसहकृतम् , स्वाशे चारितार्थे सति फलमन्यत्र भवतीति तदभावेन नास्य, अनुबन्धाऽऽसचनयोग्ये विशिष्टरूपे निर्दिष्टे हि सानुबन्धस्य 5 शापकत्वमिति चेत् ? उच्यते-धुरं वहतीत्यर्थे "धुरो यइयण" निरनुबन्धस्य वा ग्रहणमिति विचारणा भवति, यत्र च वर्णमात्र-45 [7.1.3.1 इति यप्रत्यये "भ्वादेर्नामिनः" [2. 1. 63.1 ग्रहणं तत्रेदशसंशयाभावेन न्यायाप्रवृत्तेः । तथा च "रः पदान्ते इति प्राप्तस्य दीर्घत्वस्य निषेधस्तावद् "न यि taddhite"visargastayoH" [1.3.53.] इत्यत्र वर्णमात्रस्य निर्दिष्टत्वेन [2. 1. 65.] इति सूत्रेण क्रियते, केचिदन्ये वैयाकरणासानुबन्धस्य निरनुबन्धस्य या ग्रहणमिति संशयाभावेनास्य धुर्यशब्दस्थं यप्रत्ययं टितमिच्छन्ति तन्मतेऽपि धुर्य इत्यत्र [निरनुबन्धग्रहणे सामान्येन* इति ] न्यायस्यानावश्यक10 दीर्घनिषेधोऽनेनैव सूत्रेण भवतीति सानुबन्धेऽपि यादौ त्वादिति तदपेक्षयास्यानित्यत्वस्वीकृतिरनर्थिकेति । सत्यनित्यत्वफले 50 प्रत्ययेऽस्य प्रवृत्तिरिष्टा, टित्त्वस्य फलं च स्त्रियां टिवाद , ड्यां' ज्ञापकसिद्धत्वेनासार्वत्रिकत्वमेव शरणमिति ॥ 32 ॥ "व्यञ्जनात् तद्वितस्य" [2. 4.88.] इति यलोपे 'धुरी' इति प्रयोगस्तन्मते । अयं च न्यायोऽनित्यः *निरनुबन्धग्रहणे *एकानुवन्धकग्रहणे न घ्यनु सामान्येन- इति न्यायान्तरस्याप्यग्रे निरूपयिष्यमाणत्वेन । बन्धकस्य* ॥ 33 ॥ 15 तदृष्ट्याऽस्य क्वचिदप्रवृत्तेरावश्यकत्वात् ॥ 32 ॥ si0-पूर्वन्यायेनानुबन्धसम्बन्धिविचारस्य प्रस्तुतत्वेन *निरनुबन्धग्रहणे न सानुबन्धस्य* ॥ 32 ॥ तत्सदृश विषयस्यास्य न्यायस्य प्रकरणसङ्गतत्वम् । यथा निरनु-55 ta0-अनुबध्यन्तेऽपरस्मिन् सम्बध्यन्ते ये तेऽनुबन्धाः, बन्धस्य ग्रहणे न सानुबन्धकस्य ग्रहणमनुबन्धस्य भेदकस्य कायार्थ प्रत्ययादिषु सम्बद्धा लक्ष्येष्वदृष्टा वर्णाः. दृश्यन्ते च । सत्त्वात् , तथैकानुबन्धकश्चेत् प्रत्ययादिः सूत्रे समुपातस्तहि समाना एव प्रत्यया अनुयन्धविशेषेण भिद्यमानाः । ते चानु तदधिकानुबन्धस्याऽप्यन्यत्र स्थितस्य भेदकरवौचित्यादेव तद्वि20 बन्धाः कार्य भेदकाः सन्तोऽनुवादस्थलेऽपि भेदकाः स्युरेव, किन्तु . शिष्टस्याग्रहणम् । तथा च यनुबन्धकस्येत्यन्त्र द्वित्वसंख्यायत्रानुबन्धो नोच्चारितस्तत्र न सानुबन्धस्य ग्रहणमिष्टमित्यर्थमयं । " : / 'नेकसंख्योपलक्षणार्थी, एकानुबन्धकग्रहणे नानेकानुबन्धस्य 60 न्यायः समुपाश्रीयते । परमत्र यज्ज्ञापकमपन्यस्तं तन्न घटते ग्रहणमिति भावः । एकानुबन्धकस्येत्यत्रैकपदं यनबन्धकरवेखांशे चारिताओभावात्, परतन्त्रसम्मतप्रयोगादिक्रमनसत्य : नेष्टप्रत्ययादिघटितानुबन्धहयाम्यतरपरम्, ग्यनुबन्धकत्वेनेष्टखतन्त्र व्यवस्थाया आश्रयणस्थानौचित्यात् । किञ्च न तथापि प्रत्ययादिघटितानुबन्धत्रयान्यतमपरमिति च मन्तव्यम् । तथा 25 खांशे चारितार्थं सानुबन्धे सत्यपि यकारादित्वस्यानपायात तत्र! च न भिन्नानुबन्धघटितविषयत्वमस्य, अन्यथा णकारानुबन्धन्यायं विनापि प्रवृत्तनिराबाधात् । नहि न्यायस्य पूर्वसत्त्वं । घटितयस्य ककारानुबन्धघटितयस्य चैकानुबन्धघटितत्वसाम्या-66 खीकृत्य 'ये' इति पाठे सति सानुबन्धे न प्रवृत्तिः स्यादिति ! देक्ग्र्ह्न्नेऽप्र्ग्र्ह्न्नाप्त्तेः। अत्र "सूत्रोक्ते एकानुबन्धे शब्दे शङ्कया 'यि' इति कृतमिति न्यायसत्त्वममुमापयतीति कथयितुं : योऽनुबन्धोऽस्ति तस्यानुबन्धस्य याद्यनुबन्ध 'पि सद्भावाद् शक्यते, 'यि' इति करणे प्रयत्नविशेषस्याभावात् , वर्णमात्रस्य व्याद्यनुबन्धकस्यापि ग्रहणे प्राप्त प्रतिषेधार्थोऽयं न्यायः" इति 30 ग्रहणे हि विशिष्टरूपोपादानाभावेन कस्य ग्रहणं कस्य नेति शङ्काया । प्राचीनानामुक्तिरपि पूर्वोक्ततात्पर्यिकैव, अन्यथा संख्यामात्र अनुदयात् । निरूपितं च वर्णमात्रग्रहणेऽस्य न्यायस्याप्रवर्तनम- | परत्वे एकानुबन्धके योऽनुबन्धः स यनुबन्ध केऽपि स्यादेवेति 70 'औङ आपः' [pA0 sa0 7. 1. 18.] इति सूत्रे महाभाष्ये, नियमाभावेन त्दुक्तेर्स्न्ग्ग्त्याप्त्तेः। एतदुदाहरणं यथाऽऔ' इति निरनुयन्धनिर्देशे खीकृते सानुबन्धकस्योकारस्य ग्रहणं "ययक्ये" [1. 2. 25.] इत्यत्र एकानुबन्धस्य क्यस्य न स्यादिति शधिते ऽअथवा वर्णग्रहणमिदं भवति, न चैतद्वर्ण-वर्जनादु धनुबन्धके क्यनि क्यलि चावावौ भवत एव, तथा 35 ग्रहणेषु भवति, अननुबन्धकग्रहणे न सानुबन्धकस्यैति' इत्युक्त्म्। च गामिच्छति-गव्यति, नावमिच्छति-नाव्यति,गौरिवाचरतितथा च ज्ञापकान्तरमन्वेषणीयमाचार्यवचनमात्रसिद्धत्वं वाऽस्य : गव्यते, नौरिवाचरति-नान्यते इत्यादिसिद्धिः । ज्ञापकं चास्य 75 खीकर्तव्यम् । पाणिनीये नये चैकस्यैव प्रत्ययस्य कार्यान्तरा- "दीर्घशिवयङ्-यक्-क्येषु च" [4. 3. 108.] इति सूत्रे भाववदनुबन्धद्वयकरणेनार्य न्यायो ज्ञापितः "वामदेवाड्यड्डयौ । क्येविति बहुवचनम्, तद्धि क्य-क्यन्-क्यङ्घ-क्यङामविशेषेण [पा. सू. 4. 29.] इति सूत्रे महाभाष्ये । किञ्चास्य संग्रहार्थम् , यदि चायं न्यायो न स्यात् तहि जातिविवक्षाया40न्यायस्य निरनुबन्धग्रहणे सामान्येन* इति न्यायान्तरप्रति- मेकवचन निर्देशेऽपि सर्वेषां संग्रहे सिद्धे तद्वैयर्थ्य स्पष्टमेव स्यात्,
Page #84
--------------------------------------------------------------------------
________________ 64 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तथा चैतळ्यायासत्वे साफल्यमनुपलभमानो बहुचचननिर्देश । लभ्यते, नैवमयम् , यत्र पूर्व दृष्टस्तदन्यत्रानुपलभ्यमानत्वादि- 40 एतच्यायं सूचयति । अस्य च ज्ञापकसिद्धत्वेनासार्वत्रिकत्वात् । त्यवयवत्वमेव । तथा च 'कित्' 'कित्' इत्यादिषु बहुवी hisamA"Apo डितां ये-यास-यामू-याम्" [1.4.17.] इत्यत्र । सोऽपि स्वरसत एवोपपद्यते, अन्यथा [अनवयवत्वे ककार इत् भाप इव डापोऽपि ग्रहणेन मालायै इत्यत्रेव "ताभ्यां वाप् । यस्य स कित् , उकार it yasya sa Dint ityAdiSvaSayavArthakaB Dit" [2. 4.15.] iti डापि 'सीमायै' इत्यादावपि भवति । षष्ट्यर्थे बहुव्रीहिसमासो न स्यात् , तदर्थमनेकक्लिष्टकल्पनाऽपेऽमैं' इत्यादिरादेशः, अन्यथा एकानुबन्धकस्यापो ग्रहणे डापो क्षया अवयवत्वस्वीकार एव लापवादिति । एवं चानुबन्धकृत-45 ग्रहण न स्यादिति 'सीमायै' इत्याद्यसिद्धिरेव स्यादिति ॥ 33 ॥ मनेकप्रत्ययादीनामसरूपत्वमनेकस्वरत्वमनेकवर्णत्वं च प्राप्तम् , मोर्निन्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र् धात्वादीनां चानेकस्वरत्वं प्राप्तम् , तथानिष्टमिति तद्वारणाया*एकानुबन्धकग्रहणे न द्यनुबन्धकस्य ॥ 33 ॥ चायन विशिष्य किमपि वचनमुपन्यस्त, परन्तु तदाचारादयं sa0---अत्र संख्याविशेषो न विवक्षितः, तथा च व्यनुबन्ध न्यायः सूचित इति स इहोपन्यस्तः । तस्यायमर्थः10 केत्यत्र द्वित्वस्यानेकत्वोपलक्षकत्वमित्यावेदितं वृत्ती । पाणिनीये अनुबन्धाः-इत्संज्ञका वर्णाः, तैः कृतानि-तन्निमित्तकानि, 50 च तदनुबन्धकग्रहणे नातदनुबन्धकस्य इत्येवंरूपेणायं न्यायः असारूप्यं चानेकस्वरत्वं चानेकवर्णत्वं चेत्येतानि न भवन्तीति । पठितः । तदर्थश्च तन्मात्रानुबन्धग्रहणे स चान्यश्चानुबन्धो यत्र असारूप्यं-सारूप्यभिन्नत्वम्, सारूप्यं च-संक्षेपेण] स्वतद्रहणं नेति, अत्र च नान्यानुबन्धकृतसंख्यासाभ्यमादाय घटकयावद्वर्णघटितत्वम्, यथा-डप्रत्ययस्यासरूपोऽणप्रत्ययः, दोषः । युक्तं चैवमेव न्यायम्वरूपस्वीकरणम् , प्रकृतन्यायम्वरूपे तथा हि-स्वं-उप्रत्ययः, तहटकः-डकारोऽकारश्च, तटितत्वमण15 हि एकानुबन्धग्रहणे यनुबन्धकस्याग्रहणसाधनेऽपि द्यनुबन्धस्य प्रत्ययस्य नास्तीत्यसरूपत्वं तयोः परस्परमस्ति । तथा चास्मिन् 55 ग्रहणे त्र्यनुबन्धस्य ग्रहणं न वारितं स्यात् प्रकृतन्यायाविषय न्याये स्वीकृते तयोः सरूपत्वमेव भवतीत्यनयोर्विषये त्वात्, तथा च क्यको ग्रहणे क्योऽपि ग्रहणं स्यात् । किञ्च "असरूपोऽपादे पोत्सर्गः प्राक् क्तेः" [5. 1. 16] इत्यस्य 'य-यक्-क्यानाम्' एकानुबन्धत्वसाम्यात् परस्पर ग्रहणापत्तिः, प्रवृत्त्यभावान्नित्यमेव उनाण बाध्यते, तथा च 'गोद' इत्यत्र तद्वारणाय तदनुबन्धकम् * इत्यादि न्यायस्वरूपं स्वीकार्यमेव । / "आतो डोऽह्वा-वा-मः"[5.1.76.] इति टु एव भवति, 20 यलो भिन्नानुबन्धत्वेऽपि यक्-क्ययोस्त्वेकानुबन्धत्वमेवेति तयोः परस्परं ग्रहणवारणमनेन न्यायेन दुरुपपादम् । अत एव । न तु "कर्मणोऽण" [5.1.72.] इत्यण, अन्यथा 60 | गोदाय इत्यनिष्ट रूपं स्यात् । अयं भावः--अपवादप्रत्ययेएकानुबन्धग्रहणे सम्भवतीत्यादि प्रकृतन्यायव्याख्यानं भाष्य नोत्सर्गप्रत्ययस्यैकान्तेन बाधे प्राप्ते " असरूपोऽवादे घोत्सर्गः कृताऽनादृतमित्यास्तां विस्तरः ॥ 33 ॥ प्राक क्तेः" [5. 1. 16.] इति सूत्रं तद्वारणाय कृतम् । *नानुबन्धकृतान्यसारूप्या-'नेक- | अस्यार्थः-" आ तुमोऽत्यादिः कृत्" [5. 1.1.] इत्यतः 25 स्वरत्वा-'नेकवर्णत्वानि* ॥ 34 ॥ प्रारब्धे कृत्प्रत्ययाधिकारे क्तेः प्राग ये प्रत्यया वक्ष्यन्ते तेष्वप-65 वादप्रत्ययेनोत्सर्गप्रत्ययो नैकान्तेन बाध्यते, किन्तु विकल्पेनोसि0-अनुबन्धसम्बन्धिविचारस्य प्रकृतत्वात् तद्विषयम भावपि भवत एव, यदि तयोः परस्परमसारूप्यं स्यादिति; परमपि न्यायमवसरमासत्वाद् व्याख्यातुमयं न्याय उप्न्य्स्त्ः। यदि पुनरुत्सर्गप्रत्ययोऽपवादप्रत्ययेन सदृशरूपः स्यात् तदा तत्रानुबन्धेषु पक्षद्वयं दृश्यते अनुबन्धा बोधकानवयवा । सोऽपवादप्रत्ययेन बाध्यत एवेति साम्र्थ्याल्ल्भ्य्ते। इह च इत्येकः पक्षः, अनुबन्धा बोधकावयवा इति द्वितीयः प्क्स्स्ः। 30 अवयवस्य समवायसम्बन्धेन सम्बद्धत्वात् तन्त्रापि [बोध्येऽपि] "कर्मणोऽण" [5. 1. 72.] इत्युत्सर्गशास्त्रम्, "आतो 70 समुपलभ्यमानत्वमावश्यकं स्यात्, न चैवं दृश्यते, शास्त्रेऽनु । डोऽह्वा-वा-मः" [5. 1. 76.] इति चापवादशास्त्रम्, बन्धाः सन्तोऽपि लक्ष्ये मोपलभ्यन्ते, अतश्च अनवयवा एवेति तयोश्च कृदधिकारस्थत्वम्, ततश्चानुबन्धकृतं तयोरसदृशत्वं prthmpkssaashyH| अत्र पसे बहूनां दोषाणां सत्त्वेन द्वितीयः यद्यप्यस्ति तथाप्येतेन न्यायेनानुबन्धकृतस्यासरूपत्वस्याभावात् पक्ष एवं समाश्रीयते, तत्पक्षवादिनामयमाशयः-शास्त्रे बोधके सरूपयोश्चात्र बाध्यबाधकभावाभावार्3a एव भवति, न 35 'सन्' इत्यादिपदे तस्य समुपलभ्यमानत्वेन लक्ष्ये समुपलभ्य त्वणिति । अत्रांशे ज्ञापकं तु "कृ-वृषि-मृजि-शंसि-गुहि-दुहि-75 मानत्वाभावेऽपि तस्य बोध्यावयवत्वं माऽस्तु, बोधक सन्'- | जपो वा" [5. 1. 42.1 इत्यनेन क्यपो विकल्पेन विधापदावयवत्वं केन वार्यताम् ? यो य एकजातीयसम्बन्धेन । नम्, तद्धि पक्षे "ऋवर्ण-व्यञ्जनाद घ्यण"5. 1. 18.] पत्रोपलब्धः सन्नन्यत्र नोपलभ्यते स तस्यावयव एव, अन- इति सूत्रविहितो ध्यणपि यथा स्यादित्येवमर्थम्, एतल्यायावयवो हि काकादिरेकजातीय संयोग सम्बन्धेन गृहवृक्षादिपूप- | भावे चानुबन्धकृतासारूप्येण "असरूपोऽपवादे वोत्सर्गः
Page #85
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायः 34] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । प्राक् केः" [5. 1. 16.] इति सूत्रबलादेव सिद्ध इति । संपूर्णस्य व्याशब्दस्य 'इच्' आदेशो यथा स्यादित्येवमर्थोविकल्पविधानं व्यर्थमेव, तच्च व्यर्थ सदनुबन्धकृतमसारूप्यं न भेदनिर्देशोऽनुबन्धकृतमनेकवर्णत्वं न भवतीति सूचयतीति भवतीति ज्ञापयति, ततश्च क्यप-ध्यणोः सरूपत्वेन परस्परं ! सिद्धम् । यद्यपि 'व्याया ईच्' इति षष्ठीनिर्देशे गौरवमप्यस्ति बाध्यबाधकभावः स्यादिति क्यपो विषये घ्यणः प्रवृत्तिर्न तथाप्यभेदनिर्देशे बुद्धिकृतगौरवस्यापि सत्तेनोभयोः साम्यमेवेति 5 स्यादिति विकल्पेन विधाने तस्य पाक्षिकी प्रवृत्तिर्भवति । / संतोष्टव्यम्', नहि वर्णोच्चारणगौरवमेव गौरवतयादरणीयं न 45 अनेकस्वरत्वं यथा--"दुपची पाके" इति धातुपाठेऽनेकस्वर- मनोव्यापारगौरवमिति राजाज्ञास्ति । तथा चोभय निर्देशस्य स्वेन पठितस्यापि परोक्षायाः पपाचेत्यत्र "धातोरनेकस्वरात्" : साम्येऽपि प्रसिद्ध स्थान्यादेशभावमपहाय प्रकृतिविकृतिभाव[3. 4. 46.] इत्याम् न भवति, स चानुबन्धकृतानेक रूपाभेदाश्रयणमेतच्यायांशज्ञापकमेवेति सुस्थम् ॥ अयं च स्वरत्वस्याभाव एव सम्भवति । अत्र च ज्ञापक-"निन्द-हिंस- | न्यायः प्रथमांशेऽनकान्तिकः, तेन DA-डाचोरनुबन्धमात्रकृत10 क्लिश-खाद-विनाशि-व्याभाषा-'ऽसूया-'नेकस्वरात्" [5.2. मसारूप्यं भवत्येवेति 'पिता कृत्वा गतः' इति पितृशब्दस्य 50 68.] इति सूत्रे निन्दादिग्रहणम् , अनुबन्धकृतस्यानेकस्वर- प्रथमैकवचने "दुशनस्पुरुदंशोऽनेहसश्च सेट" [1. 4. त्वस्य स्वीकारे च निन्दादयः सर्वेऽप्यनेकस्वरा एव; "णिदु 84.] इति डाविधानेन निष्पन्नं 'पिता' इति पदं डाजन्तकुत्लायाम्" "हिसुप् हिंसायाम्" इत्यादिरीत्या धातुपाठे तया "ऊर्याद्यनुकरणविडाचश्च गतिः" [3. 1. 42.] पाठात् , ततश्चानेकस्वरस्येनैव तेषां ग्रहणे सिद्धे पृथक् तेषां । इति सूत्रेण गतिसंझं न भवति, तत्र सूत्रे डाचो ग्रहणेन 15 पाठो व्यर्थ एव स्यात् , अतश्च तेषां पाठेन विज्ञायते यत्-अनु- द्वितीयाकृत्य क्षेत्रं गतः' इत्यादौ "तीयशम्बबीजात् कृगा 55 बन्धनिमित्तकमनेकस्वरत्वं न सूत्रकृतामभिप्रेत्तमिति । तथा च ! कृषी DA" [7. 2. 135] इति विहितस्यैव ग्रहणात् । पपाचेत्यत्राऽप्यनुबन्धकृतमनेस्वरत्वमादायाम् न भवति, तथाच पूर्वत्र [ पिता कृत्वा गतः1 इत्यग्न गतिसंज्ञाया निन्दादीनामनेकस्वरत्वाभावेन तेषां पाठस्य चारितार्थ्य च ॥ अभावात् "गति वन्यस्तत्पुरुषः" [3. 1. 42.] इति अनेकवर्णत्वं यथा-"बन्याङ् पञ्चमस्य" [4.2.65.] इति समासो न भवतीति पूर्वोत्तरपदव्यवस्थाया अभावात् "अमजः 20 विहितस्याङादेशस्य डकारेणानुबन्धेन सह वर्णद्वयरूपत्वेऽप्य- वो य" [3.2.154.] इति यबादेशो नाभूत.60 नेन न्यायेनानेकवर्णस्वाभावबोधनात्-"धुणि भ्रमणे" "वन द्वितीयाकृत्य गत इत्यत्र तु "ऊर्याउनुकरण0" [3.1.2.] भक्तौ" इत्येताभ्यां धातुभ्यां "man van vanie vis kvacit"! iti गतिसंज्ञया समासे यबादेशो भवत्येव । सति चाद्यांशस्य [5.1.147. ] इत्यनेन वनि-ध्वावा, वावा' इत्यत्र नबन्धकताऽसारुप्यस्याभावादुभयोरकैरूप्येण ग्रहणं षष्ठयाऽन्त्यस्य" [7. 4. 106.] इति परिभाषया पञ्चम : स्यादित्युभयोर्गतिसंज्ञकत्वं स्थादेव । वस्तुतस्तु नैतदर्थ न्याया5मात्रस्यैवाङादेशो भवति, अन्यथा "अनेकवर्णः सर्वस्य" द्यांशस्यानित्यत्वमावश्यकम् , डाग्रहणे एव कर्तव्ये 'डाच्' 65 [7. 4. 107.) इति परिभाषया परत्वात् पञ्चमान्तस्य इति चकारविशिष्टग्रहणात् , तद्रहितस्य ग्रहणमनिष्टमिति ज्ञातुं धातोः सम्पूर्णस्य स्थाने आङादेशः स्यात् । अत्रांशे ज्ञापकश्च शक्यत्वात् । डात्वं हि DA-डाचोरुभयोरपि सामान्य रूपं, "प्या पुत्र-पत्योः केवलयोरीच् तत्पुरुषे" [2. 4. 83.] तदनादृत्य विशेषरूपग्रहणे विशेषस्यैव ग्रहीतुमौचित्यात्, इति सूत्रे प्याशब्दस्य स्थानित्वेन षष्ठीनिर्देशस्यावश्यकत्वेऽपि सामान्यग्रहणे विशेषग्रहणसम्भवेऽपि विशेषग्रहणे सामान्य30'च्या ईच्' इत्यभेदनिर्देशः, तद्वि कारीषगन्ध्यायाः पुत्रः पुत्र । ग्रहणस्यानौचित्यात्, ततश्च शेषांशद्वयस्येवास्याप्यंशस्या-70 कारीषगन्धीपुत्र इत्यत्र सर्वस्य व्याशब्दस्य 'I'Adeza आदश : नैकान्तिकत्वं न प्रतीयते । अत्रेदं विचार्यते-नानुबन्धकृतविधानार्थः, स च षष्ठीनिर्देशेऽपि 'Ic'AdezasyAnekasvara कस्वर मनेकवर्णत्वमित्यस्मिन्नंशे यत् "व्या पुत्र-पत्योः केवलयोरीच् स्वेन सिद्ध एवेति व्यर्थ एवाभेदनिर्देशः । कारीषगन्ध्याशब्दश्च तत्पुरुषे"|2.4.83.] इति सूत्रस्थोऽभेदनिर्देशः सवाकरीषस्येव गन्धो यस्येत्यर्थे बहुव्रीहिसमासे "वोपमानात्" र देशार्थ कृतो ज्ञापक इति तन्न संगच्छते, असत्यप्यभेद निर्देशे । 357. 3. 147.] इति इसमासान्ते-करीषगन्धिः , तस्थापत्य 'या' इत्यस्य प्रत्ययत्वेन तद्विषये "प्रत्ययस्य" [7. 4.75 पौत्रादि स्त्रीत्यर्थे "सोऽपत्ये" [ 6. 1. 28.] इत्यणि 108] इति परिभाषासूत्रस्य प्रवृत्त्या सर्वस्यैवादेशः स्यादिति "वृद्धिः स्वरेण्यादेः0" [7. 4. 1.] इति वृद्वौ "अवर्णे- तद्वैयर्थ्यस्य स्पष्टत्वात् । न च 'त्या' इत्यस्य समुदायरूपत्वेन वर्णस्य" [7. 4.68.] इतीकारलोपे "अनार्षे वृद्वेऽणिओ कथं प्रत्ययत्वमिति वाच्यम् , अण इजो वा प्रत्ययस्य स्थाने बहुस्वरगुरूपान्त्यस्य प्यः" [2. 4.78.] इत्यनेनाण: व्यादेशे विहितत्वात् , 'तदादेशस्तद्वत्' इति सिद्धान्तात् ष्यस्य 40"मात्" [2. 4. 18.] इत्यापि सति सिध्यति, तथा च ' प्रत्ययत्वम्, आपश्च प्रत्ययत्वं स्वत एव, तयोश्च सम्बन्धेन 80 9 न्यायसमु0
Page #86
--------------------------------------------------------------------------
________________ 66 25 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ प्रथमोलासे न्याय: 34 ] ! | निष्पन्नस्य 'या' इत्यस्यैकजातीय माता- पितृनिष्पन्नपुत्रस्यैक । वृक्षे शाखा चलाकयोरिवेति प्रश्नः । [ तत्रोत्तरम् - ] एकान्तस्तत्रो - 40 जातीयत्ववत् प्रत्ययद्वयसम्पन्नस्य तस्य प्रत्ययत्वानपायात् । पलब्धेरिति । ननु यदेव संशयनिमित्तं स एव कथं निश्चयहेतुः ?, तथा चाभेदनिर्देशं विनाऽपि संपूर्णस्यादेशः सिद्ध एवेति । उच्यते सामर्थ्यादवधारणमाश्रीयते तत्रैवोपलब्धेरिति, अवयवज्ञापितेऽप्यस्मिन्नंशे न तस्य चारितार्थ्यमिति चेत् ? अत्रोच्यते- स्तत्रैवोपलभ्यते, अनवयवस्तु तत्र चान्यत्र च । ननु वकारस्य 5 ष्यस्य प्रत्ययादेशत्वेन प्रत्ययत्वे सत्यपि 'या' इत्यस्य प्रत्यय- वन व्रण वृक्षादिषु बहुषुपलब्धिः, न चासावनवयवः, नैष दोषःस्वमयुक्तम् एकस्य तादृशस्य कस्यचित् प्रत्ययत्वाभावात् भिन्नसमुदायविषयं वर्णान्तरमेव तदिति शकुनिभाष्ये [ यदि पुन- 45 माता- पितृजन्यपुत्रस्यैकजातीयत्वदृष्टान्तस्यानेन दार्शन्तिकेन |रिमे वर्णाः शकुनिवत् स्युः, आन्यभाव्यं तु कालशब्दव्यवायादिति सह वैषम्यात्, नहि पुत्रे पित्रो रूपे पृथक पृथक् साक्षालक्ष्येते, प्रथमाध्यायप्रथमपादभाष्ये ] प्रतिपादितम् । " इति । तथा च इह चोभयोः [ षस्य आपश्च ] रूपे पृथक् साक्षादेव लक्ष्येते, लोपशास्त्रज्ञानात् पूर्वं यस्तत्रोपलभ्यत एव सोऽवयव इत्यर्थः, 10 ततश्च नायमेकप्रत्ययरूपः किन्तु प्रत्ययसमुदायरूप इति तस्य अन्यथा शाखाया अपि छेदनोत्तरमन्यत्रोपलम्भादनवयवत्वं प्रत्ययत्वेन ग्रहणाभावात् " प्रत्ययस्य " [ 7. 4 108 ] स्यात् । एवं चानुपलम्भकयनं विनाऽपि तत्र चान्यत्र चोपलभ्य- 50 इति परिभाषाया अप्रवृत्तेः । प्रत्ययसमुदायस्य प्रत्ययकार्य - मानोऽनवयवः, तं विना तत्रोपलभ्यमान एव यः सोऽवयव इति स्वीकारे च स्वाङ्गसमुदायस्यापि स्वाङ्गकार्यं स्वीकर्तव्यं स्यादिति भाष्याशय इति परे" / इत्थमनुबन्धानामवयवत्वमेवेति स्वमतं कल्याण पाणिपादं यस्याः सेत्यर्थे कल्याणपाणिपादेत्यत्र स्वाङ्ग- प्रदर्श्य तत्र प्रसक्तानसारूप्यादिदोषानुद्भाव्य तदुद्धरणायानव्य15 समुदायस्यापि स्वाङ्गत्वेन " असहनन्0" [ 2. 4. 38 ] यत्वपक्षमुपस्थाप्य तत्र च दोषोद्धारं कृत्वा "उभयमिदमनुबन्धेइति ङीप्रत्ययस्यापि प्रसङ्गः स्यात् । यद्यपि भोजवंशजा क्षत्रिया- ग्रूक्तमेकान्ता अनेकान्ता इति, किमत्र न्याय्यमित्याशङ्क्य - 55 भोज्या, अत्र आपि परे "भोज-सूतयोः क्षत्रिया-युवत्योः" "एकान्ता इत्येव न्याय्यम्, कुत एतत् ? अत्र हि हेतुर्व्यपदिष्टः, [ 2. 481 ] इति सूत्रेण भोजशब्दान्त्याकारस्य ' ष्य' यच नाम सहेतुकं तत्र्याम्यम् । " इत्येकान्तपक्ष [ अवयवत्वपक्षः ] श्रादेशे प्रत्यय समुदायरूपत्वं 'या' इत्यस्य नास्ति तथापि व्यवस्थापितः [ तत्रैव महाभाष्ये ], अत्र च प्राचीन-नवीनयोर्वहु20 'व्याया' इति भेदनिर्देशे "षष्छ्यान्त्यस्य [ 7. 4. 106.] विवादः - बोध्यावयवत्वं बोधकावयवत्वं भाष्यकृतोऽभिमतमिति, इत्यस्य प्राश्य । सर्वादेशत्वमसम्भवीत्य भेदनिर्देशस्य तदर्थत्वमस्य किञ्चानुबन्धत्वमिति, कथं चात्र पक्षता, किं साध्यस्वरूपं किं 60 न्यायांशस्य ज्ञापकमित्यस्मिन्नभिप्रेतार्थे बाधकाभाव इत्येताव - ! हेतुस्वरूपमित्यादिविषये, तचात्रानुपयुक्तमिति न विचार्यते । मात्रे तात्पर्यात् ॥ 34 ॥ | खमते च तत्रोपलब्धिदर्शना दवयवत्वमेव निश्चित्य तत्पक्षे समापतितानसारूप्यादिदोषानुद्धर्तुमयं न्यायः संगृहीतः । अनुबन्धानां च बोधकावयवत्वेन DA-'णोरनुबन्धहेतुकमसारूप्यं प्राप्तं तदनेन न्यायेन निषिद्धमिति न डविषयेऽण् भवतीति पूर्व प्रति- 6 पादितमेव । अदं शङ्कयते---बोधकावस्थायामसरूपयोरित्यर्थस्य विवक्षणे सर्वेषामेव प्रत्ययानां प्रायोबोधकावस्थायामसरूपत्वेन व्यावर्त्यालाभेन "असरूपोऽपवादे0 ' [5. 116. ] इति सूत्रे। 'सरूपग्रहणस्य वैयर्थ्यं स्यात्, किस तत्र पक्ष एव न्यायस्वीकारोऽपि कर्तव्य इति लाघवानुरोधेन प्रायोगिकासरूपत्वस्यैव ग्रहणं 70 कर्तव्यं प्रयोगे च DA 'णोरसरूपत्वाभावेन सरूपत्वाहविषयेऽणः प्राप्तिरेव नेति नास्ति न्यायस्वीकार आवश्यक इति, अत्रोच्यतेवाक्यार्थबोधकाले लक्षणैकचक्षुषां प्रायोगिकरूपज्ञानाभावेनौप *नानुबन्धकृतान्यसारूप्याऽनेकस्वरत्वा ष्नेकवर्णत्वानि ॥ 34 ॥ ta0 - एतन्यायस्योत्थितिबीजं चानुबन्धानां वोधकावयवत्वस्वीकार एव । 'सन्' इत्यादि प्रत्ययोपस्थापकपदं बोधकम् 'स' इत्यादि लक्ष्यघटकशब्दस्वरूपं च बोध्यम्, बोधकेष्वनुबन्धा उपलभ्यन्ते बोध्येषु च नोपलभ्यन्ते, अतो बोधकावयवत्वमपि 30 तेषां सन्दिह्यते, बोध्य-बोध कयोरर्थ - शब्दयोर्वैयाकरणानां मते ष्भेदेन बोध्यानवयवत्वे बोकानवयवत्वमपि तेषां स्यादिति सन्देहः । अत्र च पाणिनीये तन्त्रे महाभाष्ये "तस्य लोपः " [ pA0 sU0 1. 3. 9. ] इति सूत्रे इत्थं विचारितम् - "अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्विदने । देशिकरूपग्रहणस्यैवौचित्यमिति । अयमाशयः - प्रायोगिके हि रूपे 35 कान्तः ?, "एकान्तस्तत्रोपलब्धेः" [ वार्तिकम् ], एकान्त इत्याह, कुतः ? तत्रोपलब्धेः, तत्रस्थो ह्यसाबुपलभ्यते, वृक्षस्य शाखा वृक्षैकान्तोपलभ्यते " इति । अत्र कैयट :" एकान्तः- एकदेशः, अवयव इत्यर्थः, अनेकान्तस्तूपलक्षणमेव केवलम्, यथा गृहस्य काकः । तत्रोपलभ्यमानस्य रूपद्वयदर्शनाद् । तद्यश्रा DA 'णोः सारूप्यमिति लक्ष्यकचक्षुष्का एव जानन्ति, लक्षणैक 75 चक्षुष्काणामस्माकं कृते तु पूर्वं तस्य [ प्रायोगिकरूपस्य ] दुर्ग्रहत्वेन शास्त्रेषूपदिष्टस्यैव रूपस्य सरूपत्वादिव्यवहारप्रयोजकत्वमिति डाऽणोर्विरूपत्वेन "असरूपोऽपवादे0 " [ 5. 1. 16. ] इत्यत्रासरूपत्वेन ग्रहणाद् विकल्पेन बाधापत्तिरिति डविषयेऽणोऽप्यापत्तिः, तद्वारणायैतन्या यांश स्वीकारस्यावश्यकत्वमिति ॥ 80
Page #87
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायः 34] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 67 ननु किमिदमसरूपत्वम् ? न तावदसमानरूपवत्त्वं तत् ,सर्वेषां । प्रत्यक्षविषयतावस्छेदकधर्मवद्धटितत्वस्व घटकावृत्तितादृशधर्मवदरूपाणां स्वापेक्षया समानत्वेनाव्यभिचारात् ; नापि खवृत्तिरूप- / घटितत्वोभयसम्बन्धेन स्वविशिष्टत्वं स्वसरूपत्वं वाच्यम् । एवं वत्वसम्बन्धेन स्वविशिष्टत्वं स्वसरूपत्वम् , तव्या प्रत्ययस्य । च तव्यप्रत्यये ऽतप्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक tatva'ktapratyayasarUpatvApatteH, स्ववृत्तिरूपं 'त' इति, तद्वत्तोभयोरप्यस्तीति रूपधर्मवत्तकारघटितत्वरूपप्रथमसम्बन्धसत्त्वेऽपि स्वघटकावृत्ति5 खविशिष्टत्वाक्षतेः । किञ्च नीलघटशब्दस्यापि घटशब्दसरूपत्वा- | श्रावणप्रत्यक्षविषयतावच्छेदक vya'tvarUpadharmavad व्यशब्दघटित- 45 पत्तिः, स्ववृत्तिघटत्वरूपस्य तत्रापि सत्त्वादिति चेत् ? अत्रोच्यते-त्विस्यैव सत्त्वेन तदघटितत्वाभावाद् द्वितीयसम्बन्धाभावेन खपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकधर्मपर्याध्यधिकरणत्वसम्ब* / खविशिष्टत्वं [तप्रत्ययविशिष्टत्वं] नास्तीति न तयोः सरूपन्धेन म्वविशिष्टत्वमेव स्वसरूपत्वम् । एतन्यायसहकारेण तु । त्वम् । एवं-'sara'rasa'zabdayorapi न सरूपत्वम्, तत्र स्खं 'सर' खघटकानुबन्धेतरयावद्वर्णघटितपर्याप्तश्रावणप्रत्यक्षविषयतावच्छे- ' शब्दः,तद्धटकावृत्तिधर्म:-रकारोत्तरसत्वरूपानुपूर्वो,तद्धटितत्वमेव 10 दकधर्मपाध्यधिकरणत्वं स्वसरूपत्वम्, परन्वत्र यावत्वं दुर्वचम् , | रसशब्दे इति तदघटितत्वाभावेन द्वितीयसम्बन्धाभावात, एवं 50 तस्मात् स्वविशिष्टत्वं खसरूपत्वम्, वैशिष्टयं च स्वघटकत्ति- रसशब्दमादाय सरशब्देऽपि योजनीयम् । एतन्यायसहकारेण श्रावणप्रत्यक्षविषयतावच्छेदकधर्मवद्धटितत्व-स्वघटकावृत्तितादृश- | चोभयत्र सम्बन्धे धर्मेऽनुबन्धावृतित्वं देयमित्यनुबन्धघटितधर्मधर्मवदघटितत्वोभयसम्बन्धेन । न च सरशब्द-रसशब्दयोः पर- | मादाय न सरूपत्वभङ्ग इति ॥ स्परवैशिष्ट्यसत्त्वात् सरूपत्वापत्तिरिति वाच्यम् , स्व-सरशब्दः, | ___ अनेकस्वरत्वमप्यनुबन्धकृतमनेन न्यायेन निषिध्यते । तत्र 15 तद्धट कावृत्तितादृशो धर्मो रशब्दोत्तरत्वविशिष्टसत्वं, तद्वान् 'रस' यद्ययनुबन्धानां बोधकावयवत्वमेव स्वसिद्धान्तसिद्धम् , बोध्येपु-55 इति तद्धटितत्वस्यैव रसशब्दे सत्त्वात् , एवं रसशब्दघटकावृत्ति- | अनुबन्धरहितप्रत्ययादिषु तस्य कदाप्यदर्शनेन तदवयवत्वस्यासम्भतादृशो धर्मः सशब्दोत्तरत्वं, तद्धटितत्वस्यैव सरशन्दे सत्त्वेना वात् । 'डपचीष' इति समुदायो बोधकः, 'पन्' इति च बोध्यः, दोषात् । न्यायबलेन तु धर्मेऽनुबन्धावृत्तित्वं niveshniiymitynyt| | स एव च धातुसंज्ञ इति न तत्रानेकस्वरत्वमनुबन्धकृतं प्राप्नो अयमाशयः-'असमानरूपवत्त्वमसरूपत्वम्' इति स्वीकारे सर्वेषांतीति नैतदेशस्यावश्यकता प्रतिभाति, तथाप्यनुवन्धप्रयुक्तकायस्य 20 रूपाणां खापेक्षया साम्येन सर्वस्य खसरूपत्वमेव स्यादित्यसरूप- ! बोध्ये धातुखरूपे एवं सम्भवेन तवानुस्खारेदित्त्वादिप्रयुक्त-60 पदेन कस्यापि व्यावृत्तिर्न स्यात्, इति तदोषपरिहाराय स्ववृत्ति- / कार्यस्य दर्शनेन तस्याप्यनुबन्धसम्बन्ध एष्टव्य एवेति तस्यानेकरूपवत्वसम्बन्धेन स्वविशिष्टत्वं सरूपत्वं तद्भिन्नत्वमसरूपत्वमिति ! स्वरत्वेन तत्प्रयुक्त कार्य स्यादेवेति तनिवारणायास्याप्यंशस्यास्वीकारे स्वस्मिन् खवैशिष्टयाभावेऽपि तव्यप्रत्ययस्य क्तप्रत्ययेन सह । वश्यकत्वात् ॥ स्वरूपत्वापत्तिः, अस्ति हि तव्येऽपि तकाररूपवत्त्वं क्तप्रत्ययेऽपि अनेकवर्णत्वमप्यनुबन्धकृतं न भवति । तत्र च "घ्या पुत्र25 च; एवं नीलघटशब्दस्य यथा घटरूपवत्त्वं तथा kevala'ghara'zabda- | शब्द पत्योः केवलयोरीच तत्पुरुषे" [2. 4. 83.] इति सूत्रे सर्वा-65 स्यापि तादृशरूपवत्त्वमिति तयोः सरूपत्वापत्तिः एतद्दोषपरिहाराय ! देशत्वार्थ कृतोऽभेदनिर्देशो ज्ञापक इत्युक्तमेव । तत्रेदं विचार्यतेस्वपर्याप्तश्रावणप्रत्यक्षविषयतावच्छेदकधर्मपात्यधिकरणत्वसम्ब nanvanubandhAnAmavayavatvapakSa'pi बोधकावयवत्वमेवेति 'ईच्' पदन्धेन स्वविशिष्टत्वमेव स्वसरूपत्वमिति स्वीकारे पूर्वत्र तव्यप्रत्यये बोध्यस्य ईकारस्थानेकवर्णत्वाभावेनाभेदनिर्देश विना सर्वादेशत्वपाशा व्याप्यवर्तिनी या श्रावणप्रत्यक्षविषयता तक्रारोत्तराकारो स्यासिद्धथा कथं तद्वै यर्थ्यमिति तस्य ज्ञापकत्वासंभव इति । अत्र 30 त्तरवकारोत्तरयकारोत्तराकारत्वरूपा, तदक्च्छेदको धर्मस्तादृशानु । केचित्-"अनेकवर्णबोधकयोध्यः सर्वस्येति "अनेकवर्णः सर्वस्य" 70 पूर्वी, तत्पर्यायधिकरण त्वं क्तप्रत्यये नास्तीति तादृशसम्बन्धेन । [7. 4. 107.] इति सूत्रस्यार्थः, तेनासत्यप्यभेदनिर्देशे 'ईच्' तव्यप्रत्ययवैशिष्टय क्तप्रत्यये नास्तीति न तयोः सरूपत्वम् । एतन्या इत्यनेकवर्णवत्पदरूपबोधकबोध्य ईकारः सर्वस्य स्थाने स्थादेवेति यसहकारेण च श्रावणप्रत्यक्षविषयतायां स्वघटकानुबन्धेतरयाव- | तदर्थकोऽभेदनिर्देशो व्यर्थ एवः न च लोपादिरूप आदेशोऽप्येवं द्वर्णघटितत्वं विशेषणं देयम् , तथा च डाऽणोः बघटकानुबन्ध-सर्वादेशः स्यात सोऽपि हानेकवर्णवोपलबादिशब्दवोच्य इति 35 'i'Na'varNetarayAvadvarNaghaTitazrAvaNapratyakSaviSayatAyA उभयोरपि वाच्यम् , शास्त्रीयसङ्केतानाश्रयत्वस्य योधकविशेषणत्वात् । नन्वेवं 75 पर्याप्तत्वात् तदवच्छेदकधर्मस्य 'atva'rUpasyobhayorapi सत्त्वेन "जराया जरस् वा" [2. 1. 3.] इति सूत्रस्थं 'जरम्' इति तदधिकरणत्वसम्बन्धेनोभयोरपि सरूपत्वमेवेति "असरूपोऽप-पदमपिखं रूपं शब्दस्याशब्दसंज्ञाः इति [न्याय शास्त्रसंकेवादे." [5. 1. 16.1 इति सूत्रस्याप्रवृत्त्या न डवि. तितमिति तस्यापि वर्जने सोऽप्यादेशः सर्वस्य स्थाने न स्यादिति षयेऽण भवति । परं त्वत्र पक्षे यावत्त्वस्य प्रवेशात् तस्य च . चेत् ? न-तस्य न्यायत्वेन शास्त्रत्वाभावात् , शास्त्रपदेन ह्याचा40 निर्वस्तुमशक्यत्वेन दोषः, तस्मात् तदपहार स्वघटकवृत्तिश्रावण- | र्यभाषितशासनवचनमेव गृह्यते, इदं च ज्ञापकादिसिद्धमित्यस्य 80
Page #88
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः 35 ] शास्त्रत्वाभावात्" इत्याहुः, तन्न-अनुस्वार-विसर्जनीयादीनामप्य- ! निर्देश एव, अन्यथा ऋगादीनामप्पर्यान्तानां द्वन्द्वे समासान्तनेकवर्णबोधकयोध्यत्वेन सर्वादेशतापत्तेः, शब्दमर्यादा विहाय । प्रवृत्त्या "ऋक्-पू:-पथ्यपात्" इति निर्देशः समुचितः स्यात्, खेच्छयाऽर्थकरणे सौत्राक्षराणि खण्डयित्वाऽन्यथा तेषां नामा- | अतश्च समासान्तविधायकसूत्र एवं समासान्ताकरणमाचार्यादिकरणेऽतिप्रसङ्गाच्च । तस्मादिदमत्रावधेयम्-स्वरूपबोधकस्थले । णामिममाशयं ज्ञापयति यत्-समासान्तविधिलक्ष्यानुसारीति 5 स एवायमिति प्रत्यभिज्ञया बोभ्य-बोधकयोरभेद इत्युपेयते, तथा 'क्वचिन्नापि भवतीति ॥ 45 च स एवायमीकाराद्यादेशो यो बोधके 'ईच्' इत्याद्याकारक आगमो यथा-पट्टा पटिता' इत्यादौ सेटः पटेनित्यमेवेद्धआसीदिति प्रतीत्याऽनेकवर्णत्वमप्यस्यैव धर्म इत्यस्यावश्यमेव चित इति विकल्प्य विहितोऽस्यागमस्यानित्यत्वं विनाऽनुपपन्नः । मन्तव्यतया भवत्यनेकवर्णत्वधर्मवानीजादेश इति स्यादेवाभेदः । तथा च क्वचिदनिटोऽपि वेट्वं दृश्यते, यथा-पक्ता, पचिता, निर्देशं विनापि सर्वस्य 'प्याऽशब्दस्य स्थाने इति स निर्देशो व्यर्थः आस्कन्तव्यमास्कान्दितव्यमिति । अत्र च पचि-स्कन्दी उभा10 सन् ज्ञापयितुं शक्नोति न्यायांशमिममिति । शापिते चास्मिन् वप्यनुस्वारेताविति पक्षेऽपीटा न भाव्यं, दृश्यते च क्वचिदिद- 50 न्यायांशेऽनुबन्धस्यानेकवर्णघटकवर्णपदेनाग्रहणादू बोधकावस्था सहितः प्रयोगोऽपीत्यागमविधेरन्यथापि भवनरूपमनित्यत्वं यामप्यनेकवर्णत्वस्येजादेशेऽभावेन सर्वादेशार्थमभेदनिर्देशस्य चा- ! विनाऽस्म्भ्वि। तथा धावेरूदित्वात् क्तयोर्वेदत्वेऽपि गतौरिताथ्यम् । तथा च वर्णविशिष्टत्वमनेकवर्णत्वमिति फलति । नित्यमिट-घावितः, धावितवानितिः शड्यर्थे त नेट-धोतः, वर्णश्चानुबन्धभिन्नो गृह्यते, वैशिष्टयं च स्वघटितत्वम् , खेतरो धौत्वानिति। तथा जभेस्तिवि "जभः स्वरे" [4. 4. 10..] 15 योऽनुबन्धभिन्नो वर्णस्तद्धटितत्वमित्युभयसम्बन्धेन, इजादिपदेषु । इति नागमे-जम्भतीति भवति, जाभीतीति यङ्लुगन्ते च 05 द्वितीयसम्बन्धाभावात् त्स्यानेक्व्न्नेत्वाभाव्ः। तथा चाभद-नागमोन भवति. आगमस्यानित्यत्वादेवी एवं कमेणिडन्तस्य निर्देशं विना तस्य सर्वादेशत्वासंभव इति सर्वादेशत्वार्थमभेदनिर्दे- आने परेमागमे कामयमान इति भवति, तस्यैवानित्यत्वाश्रयणे सो शस्य चारितार्थ्यमिति ॥ 34 ॥ च-कामयान इति मागमरहितोऽपि प्रयोगो भवति । एतदनि*समासान्ता-'ऽगम-संज्ञा-ज्ञापक- त्यत्वसूचकं च इडायागमानामनित्यत्वेन लक्ष्येषु प्रयुक्तत्वेऽपि 20 गण-ननिर्दिष्टान्यनित्यानि* ॥ 35 ॥ तदर्थ यत्नाकरणमेव, तथा हि-पट्टा पटितेत्यादौ विकल्पेनेडा-60 . / गमादि प्रयुक्तम्, न च तदर्थ कोऽपि यत्नः शास्त्रे कृतः, तथा si0-समासस्य अन्तः-समासान्तः, समासचरमावयच चैतझ्यायांशमवलम्ब्यैव तथाप्रयोगाः सम्पादनीया इति शास्त्रतया विधीयमानः 'अत्' इत्यादिः। आगमः-कमपि वर्ण पदं कृतामाशयः प्रतीयते । अन्यत्रापि यत्र वचनानित्यत्वार्थ यत्नो वोद्दिश्य तत्समीपे विधीयमानो मागमादिः । संज्ञया निर्दिष्टं न कृतस्तत्र तथालक्ष्यदर्शनेनैव तादृशार्थज्ञापनमुन्नेयम् ॥ संज्ञानिर्दिष्टम् , संज्ञां निर्दिश्य विधीयमानं कार्यम् । ज्ञापन 25 स्वरूपबोधकेन सौत्रनिर्देशादिना गणपाठादिना च निर्दिष्टं __ संज्ञानिर्दिष्टं यथा-"धातोरनेकस्वराद्" [3. 4. 46.]65 ज्ञापकनिर्दिष्टम् । नजा समस्तेनासमस्तेन वा निर्दिष्टं कार्य- हात सूत्रण पराक्षा र - इति सूत्रेण परोक्षां संज्ञां निर्दिश्य आम् विहितः, सच मनिर्दिष्टम् । एतानि अनित्यानि-न नियतानि लक्ष्यानुरोधात् चकासामासेत्यादौ नित्यमेव प्रवर्तते, दरिद्राञ्चकारेत्यादी क्वचिनापि भवन्ति, क्वचिदन्यथा च भवन्तीति भावः । सर्व चानित्यत्वेन विकल्प्य प्रवर्तते, अत एव ददरिद्रावित्यपि रूपं वाक्यं सावधारणमिति बिनापि नित्यमिति कथनेनैषां नित्यत्वे : भवात, तच्च सज्ञानाद भवति, तच्च संज्ञानिर्दिष्टस्यानित्यत्वं विनाऽसम्भवि । एतर्दश30 प्राप्तेऽनिष्टस्थलेऽप्रवृत्यर्थमयं न्यायः स्वीक्रिय्ते। अनित्यत्व- ज्ञापक तु "आता ण ज्ञापकं तु "आतो गव औः" [4. 2. 120.] इत्यत्र 70 कथनेनैव यथाप्रयोगदर्शनं कचिन्न भवन्तीति सिद्धे "यथा ओकारविधानेऽपि पपावित्यादिसिद्धाचौकारविधानमेव, तद्धि प्रयोगदर्शनं कचिदिति शेषः" इति ग्रन्थेन वाक्यपूरणं प्राचा दरिद्राधातोः परोक्षायां णवि "अशित्यस्सन्-णकच्-णकानटि" मनावश्यकम् , कचिन्न भवन्तीत्येव धनित्यत्वमेषामिति प्रथक [4. 3. 77.] इत्याकारलोपे दरीद्रावित्यस्य सिद्ध्यर्थ विधीक्वचिदिति पूरणं व्यर्थमेव ॥ / यते, अन्यथा तत्र 'ददरिद्रो' इति रूपं स्यात् । यदि च 35 तत्र समासान्तो यथा-ब्रय मापो यत्रेत्यर्थे बहुवी हिसमासे । "धातोरनेकस्वराद्" [3. 4. 46. ] इति विहित आम् 75 "ऋक्-पू: पथ्यपोऽत्" [7. 3. 76.] इत्यति कृते 'बहुपं । नित्यः स्यात् तर्हि दरिद्रातर्णव आमादेशे ददरिद्रावित्यस्यासरः' इति भवति, क्वचिच्च 'बह्वाम्पि बहुम्पि वा सरांसि संभवेन तदर्थमौकारविधानं व्यर्थमेव स्यात्, कृतं चौकारैत्यपि समासान्तरहितः प्रयोगः समुपलभ्यसे, स च समा- विधानं स्वसार्थक्यविधायकमेतन्यायांशं ज्ञापयति, ज्ञापिते । सान्तविधेरनित्यत्वेनैव साधुः स्यात् । etdvissyjnyaapkshv-"-| तस्मिन्नामोऽभवनेन 'ददरिद्रौ' इत्यत्र औकारभवणार्थमौकार40 पू:-पथ्यपोऽत्" [7. 3. 76.] इति सूत्रे 'पथ्यपः' इति । विधानस्य चारितायं भवति । 80
Page #89
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायः 35] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । ज्ञापकनिर्दिष्टं यथा-"दशैकादशादिकश्च" [6. 4. 36.] | चाराभावे विशेषणवैयर्थ्यात् , तदुक्तमभियुक्तैः-"संभवे व्यभीति सौत्रनिर्देशेन दशैकादशशब्दस्यादन्तत्वसिद्ध्या दशैका- चारे च स्याद् विशेषणमर्थवत् । " इति, तथा च व्यर्थः दशान् गृह्णातीत्येव विग्रह उचितः, परन्तु दशैकादश गृह्न्नाती-| सकारादिनिर्देशो नियमज्ञापनार्थः, नियमश्चायम्-सात् सर्वदा त्यपि विग्रहो भवत्येव, सच ज्ञापकनिर्दिष्टस्यानित्यत्वमूलक । सादिरेव स्यान्न तु कदापि तस्य विकारान्तरमिति, एतच्यायांशा5 एव । अस्य ज्ञापकं तु-"ऋगयनमित्यन्न णत्वनिषेधार्थमपात भावे चात्र षत्वस्य प्राप्तिरेव नास्ति, सातः सकारस्थ "वृत्त्यन्तो- 45 "पूर्वपदास्थानान्यगः" [2. 3. 64.] इति सूत्रे 'अग्ः'| इसषे" [ 1. 1. 25.] इति सूत्रानुसारं पदादित्वात् , इति पदम् , णत्वनिषेधश्चात्र "शिक्षादेश्चाण"6.3.148.1 तथाहि-वृत्त्यन्तः पदसंज्ञको न स्यात् , असषे-सस्य षत्वभिन्ने इति सूत्रोक्त शिक्षादिगणे ब्रायनमिति णत्वरहितपाठादेव । कार्य इति तदर्थः । तथा च सस्थ षत्वे कर्तव्ये स्वप्राप्तापि पदसिद्धः,परं च गणपाठरूपज्ञापकनिर्दिष्टस्य णत्वनिषेधस्यैतन्यायां- संज्ञा स्यादेवेति ध्वन्यते, तथा चात्र सातः प्रत्ययत्वेनाप्राप्ताऽपि 10 शबलेनानित्यत्वसम्भावनया तस्य दृढतासम्पादनायात्र सत्रे । पदसंज्ञा 'असषे' इति पर्युदासेन विधीयते, ततश्च तस्य सस्य 50 "अगः" इत्युक्तम्, तचैतन्यायांशं विनाऽनुपपन्नमिति पदादित्वात् षत्वस्य प्राप्तिरेव नास्तीति तदभावार्थो द्वितीयन्यायांशमिमं ज्ञापयति । तथा चोभयविधज्ञापकनिर्दिष्टस्यहो- . सकारनिर्देशो व्यर्थ एव स्यात् । एतन्यायांशसत्त्वे तु 'असषे' पयोगः, उदाहरणं सौत्रनिदेशरूपज्ञापकनिर्दिष्टापेक्ष, ज्ञापकं च . इति ननिर्दिष्टस्यानित्यत्वसम्भावनया कदाचित् सातः पदत्वागणपाठरूपज्ञापकनिर्दिष्टापेक्षमिति ॥ 'भावे सकारस्य पदमध्यस्थत्वसंभवात् षत्वं स्यादिति तद्वारणार्थो 16 गणनिर्दिष्टं यथा-कुटता कुटितमित्यादौ यथा "कटादेर्डि-, द्विसकार निर्देशः सार्थ्क्ः। तदेवमिमं न्यायाशं विनानुपपद्य-55 द्व्द्न्नित्"| 4.3. 17.] इति हिरवं भवति, तेन चात्र मानां षत्वप्राप्तिं विनानुपपद्यमानस्तद्वारणार्थो द्विसकारपाठ गुणाभावः, तथा विव्यचियेत्यादौ न भवति, अनित्यत्वादेव, इमं न्यायांशं ज्ञापयतीति सुस्थम् । अस्य च न्यायस्यादृढत्वात् अत्र च कुटादिरिति गणनिर्देशः, विग्यचिथेति रूपं च- / केचिदेव समासान्तादयो लक्ष्यानुसारं क्वचिद् भवन्ति कचिन्न "न्यचत् व्याजीकरणे" इत्यस्माद्धातोः परोक्षायां थवि द्वित्वादौ भवन्तीति ल्भ्य्ते। तथा चान्ये नित्यमेव भवन्ति, तेषामुदा20 कृते पूर्वस्य "ज्या-ज्ये-व्यधि-व्यचि-व्यथेरिः" [4. 1.70.] | हरणानामानि प्रदश्यन्त-यथा "इच युद्ध" [7. 3. 74.. इति इत्वे च कृते "kuTAdedidaNita"rx.3.17.1. इति समासान्त इच् 'केशा केशि' इत्यादी नित्यमेव भवति । इत्यस्य गणनिर्दिष्टत्वेनानित्यत्वात् डिवाभावे धातोर्यस्य "स्वराच्छौ" [1. 4. 65.] इति नागमः 'कुण्डानि, "व्यचोऽनसि" [4. 1. 82.] इति स्वृन्न, सति हि डिस्वे 'बदराणि' इत्यादौ नित्यमेव भवति । स्वरसंज्ञानिर्दिष्टम् विविचिथेति रूपं स्यात् । समर्थकं चास्य विव्यचिधेत्यादौ "इवर्णादेरस्त्रे स्वरे यवरलम्"[1. 2. 21.] इति यत्वादि 25 रवृतोऽनिष्टत्वेऽपि तदर्थ यत्नान्तराकरणमेव ॥ दृध्यत्रेत्यादौ नित्यमेव भ्व्ति। "सप्तमी चोर्ध्वमौर्तिके" 65 ननिर्दिष्टं यथा-"अवर्गात् स्वरे वोऽसन्" [1.2.40] [5. 4. 30. ] इति सौत्रनिर्देशरूपज्ञापकनिर्दिष्टा उत्तरपदैति सूत्रे 'असन्' इति, अस्योदाहरणं यथा-'क्रु+u+आस्ते= | वृद्धिरूध्यमाहूत्तिकशब्द भवत्यव, न कदापि ऋडास्ते, किम् +u+आवपन+किम्वावपनम' इति, अनो- "अजादेः" [2. 4. 16.] इत्यजादिगणनिर्दिष्ट ApU'ajA' कारस्थानीयस्य वस्यानेन सूत्रेणासत्त्वात् स्वरे परे "स्वाहाणनो । इत्याद्। भवत्येव । "अनवर्णा नामी" [ 1. 1. 6. 1 इति 30 द्वे" [1.3. 27.] इति पूर्वत्र प्रयोगे ङस्य द्वित्वं भवति, परत्र : सूत्रे नामिसंज्ञायामवर्णवर्जनं ननिर्दिष्टमपि नियतमेवेति । 70 तु मस्य पुरो व्यञ्जनाभावात् "तौ मु-मो व्याने स्वी" | इत्थं च ये समासान्तादयोऽनित्याः भवन्ति च न भवन्ति च, [1. 3. 14.] इत्यनेनानुस्वारानुनासिकौ नाभूताम् । / त एवेहैतच्यायोदाहरणत्वेनोक्ता इति ॥ 35 ॥ 'असन्' इति ननिर्दिष्टस्यानित्यत्वफलं तु तद्+u+अस्य : *समासान्ता-5'गम-संझा-ज्ञापक-गणमतम् तव्यस्य मतमित्यत्रोकारस्य वस्ये "ततोऽस्थाः"[. ननिर्दिष्टान्यनित्यानि ॥ 35 ॥ 35 3. 34.] इति वस्य द्वित्वं भवतीति, अन्यथा वत्वस्यास ta0-अत्र समासान्तविधेरनित्यत्वे तु यत्र तत्र बहूनि त त्वात् द्वित्वं न स्यात् । एतदंशज्ञापकस्तु "व्याप्तौ स्सात्" लक्ष्याणि मिलन्ति, किन्त्यागमादीनामनित्यत्वज्ञापने न किमपि [7. 2. 130.] इति द्वितीयः सकारः, स हि 'अग्निसात्' | विशिष्ट फलमिति नवीनाः कथयन्ति, dRr3हतरज्ञापकाभावश्च । इत्यादौ षत्वनिषेधज्ञापनार्थ कृतः, तथा हि-द्विसकारनिर्देशेन . 'पट्टा पटिता' इत्यादिप्रयोगाणां शिष्टप्रयुक्तत्वगृहे चोपायान्तर सकारादिः सात् प्रत्ययो भवतीति विज्ञायते, 'सात्' च स्वत । माश्रयणीयम् , तद्धि तत्र तत्र विशेषवचन कल्पनमेव । यथा 40 एव सकारादिरिति तस्य सकारादित्वकथनं व्यर्थमेव, व्यभि- : पाणिनीयैर्धावितमित्यादिसिद्धयर्थ "यस्य विभाषा" [pA0 sa0 30
Page #90
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [प्रथमोल्लासे न्यायः 35] ....00010अगर्-र्र्र्र्र्र्र्र्र्र्. d 7. 2. 15 ] इति सूत्रस्य "वेटोऽपतः" [ 4. 4. 62. ] इति 28. ] इति । इहेदानीं किं निपातनम् ?, इहापि निपातनमस्ति, सूत्रस्थानीयस्यानित्यत्वं कल्प्यते । न तु प्राचीनोक्तमागमशास्त्र । किम् ? "अणगयनादिभ्यः" [4. 3. 73.] इति । [ ततः] स्यानित्यत्वम् । लक्ष्यकचक्षुष्काणामाचार्याणामीदृशलक्ष्याणामि- नैव वा पुनरत्र णत्वं प्राप्नोति, किं कारणम् ? समानपद इत्युष्टत्वे तदर्थ लक्षणमवश्यमनुष्ठितं स्यात् , ज्ञापकं च dRr3हतरं तस्य । च्यते, न चैतत् समानपदम् , समासे कृते समानपदम् , समानिर्दिष्टं स्यात् , तद्विषयकयत्नाकरणे तादृशन्यायांशानुमानं त्वति- नकदमेव यन्नित्यम्, न चैतन्नित्यं समानपदमेव । किं वक्तव्यमे 45 प्रसक्तम् , तथा हि-अन्यान्यपि शास्त्रकृदनुक्तानि वचनानि यथेच्छ- तत् ? नहि, कथमनुच्यमानं गंस्यते ? समान ग्रहणसामर्थ्यात्, प्रयोगानुरोधेन कल्पनीयानि स्युः। एवं संज्ञानिर्दिष्टस्या नित्यत्वमपि यदि हि यत् समानं चासमानं च तत्र स्यात् समानपदग्रहणम्यत्र संज्ञा विधिकोटिगतविशेषणत्वादिनोपादीयते तत्रैवेष्टव्यम् , नर्थक स्यात्" इति [भाष्यम् ] / अयमाशयः-'अग' इति पदं सामान्यतः संज्ञानिर्दिष्टस्यानित्यत्वे तु प्रायः सर्वेषां शब्दशास्त्री- संज्ञायामेव [नान्येव ] इति नियमेन प्राप्तस्य [ 'पूर्वपदस्थानाम्नि' 10 यकार्याणां यत्किञ्चित्संज्ञानिर्दिष्टत्वापत्त्याऽऽकुलीभावापत्तेः । इत्यंशेन प्राप्तस्येति भावः] णत्वस्यैव प्रतिषेधः, अनन्तरस्य 50 "आतो णव औः" [4. 2. 120.1 इति च संज्ञानिर्दिष्ट स्या- | विधिर्वा भवति प्रतिषेधो वेति न्यायात् । तत्र 'ऋगयनादिनित्यत्वज्ञापर्क तथा सति न संभाव्यते "धातोरनेकखरात" , शब्दानां नामत्वा-'नामत्योभयदर्शनात् तत्र पूर्वसूत्रेण । "रण[3.4.46] इति सूधातुसंज्ञाया विधेयकोटी निर्देशाभावात् , ! वर्णात" 2. 3.63. इत्यनेन ] नित्यं णत्वं प्राप्नोतीति कृते तत्र युद्देश्यकोटावेव धातुसंज्ञा समाधीयते । तथा च ददरिद्रा- 'अगः' इति प्रतिषेधे नात्र णत्वचारणमिति शङ्कायाम्-"पूर्व15 वित्यादिसिद्धयर्थ 'दरिद्राराम् न' इत्येतावदेव ततः [ औकार- पदस्थानाम्नि" इत्येको योगः, "अगः" इति च योगान्तरमित्या-55 विधानात् ] कल्पनीयम्, न तु संज्ञानिर्दिष्टमात्रस्यानित्यत्वम् । स्थाय योगविभागसामर्थ्याच सर्वस्या णत्वप्राप्तेः प्रतिषेधोऽयएवं ज्ञापकनिर्दिष्टस्यानित्यत्वमपि नावश्यकम् , तद्धि दशैकादश मिति विज्ञास्यते, ततश्च न दोष इति समाधानम् । पुननिर्देशेनेगृह्णातीत्येवं विग्रहस्य साधुवार्थमाश्रीयते, तत्र च "दशैकादशा- | वात्र णत्वाभाव इत्युक्तम्, स च निर्देशः "शिक्षादिभ्योऽण्" दिकश्च" [6. 4. 36.] इति सूत्रे तथानिर्देशस्य सूत्र्मात्र्-॥ 6. 3. 148.] इति सूत्रस्थो गणपाठे नडगयनशब्दस्य नकार20 विषयत्वेऽपि दोषाभावात् , दशैकादशेति च पृथगेव पदे; न चैवं विशिष्ट पाठ एव, यथा 'sarvanAma'zabde सूत्रे तथा निर्देशादेव 60 चकारप्रयोगापत्तिः, कृते प्रयोगे दोषाभावात् , अकृते च । नत्वाभावः कल्पितस्तद्वत् , तथा च "अगः' इति प्रतिषेधस्य 'विनाऽपि चं चार्थों गम्यते' इति सिद्धान्तेन दोषाभावः; न ! naavshykteti। किञ्च पूर्वसूत्रे 'एकपदे' इत्यत्र 'पदे' इत्येकत्वच तस्य निर्देशरूपज्ञापनस्य सूत्रमात्रविषयत्वे दर्शकादशान् । विवक्षयैवैकपदत्वे लब्धे एकग्रहणेनैकमेव यत् पदं तत्रैव यथा गृहातीति विग्रहो न स्यादिति वाच्यम् , इष्टापत्तेः । यचात्रांशे स्यान्न त्वेक चानेकं चेति ज्ञाप्यत इति पूर्वमुपपादितमेव । तथा च 25 ज्ञापकमुपन्यस्यते-"पूर्वपदस्थान्नाम्यगः" [2. 3. 64.] इति . नामतोऽन्यत्र नित्यमेकपदत्वाभावेन णत्वप्राप्तिरेव नेति न तद्वा- 65 सूत्रस्थम् 'अगः' इति पदम् , तदपि न चारु-केवलं स्वचारिता- / रणार्थमग इति कथनमावश्यकमिति । अयं च प्रकारः स्वमतेऽपि *य ज्ञापकत्वकल्पनापेक्षया तस्य त्याग एव वरम् । कृतं च कर्तुं शक्य एवेति 'अग' इत्यस्य न ज्ञापनार्थत्वमुचितम् ॥ 'अगः' इत्यस्य प्रत्याख्यानं महाभाष्ये निर्देशल्पज्ञापकाश्रयणेन,! स्वप्रक्रियायां विव्यचिथेति रूपसिद्धयर्थ गणनिर्दियस्यानित्य तथा हि-"पूर्वपदात् संज्ञायामयः" [pA0 saM0 8.4. 3. वाधयणं यद्यपि आवश्यक्रम. तथापि तदर्थ यत्नान्तरमेव कर30 इति सूत्रे महाभाष्ये-"संज्ञायां नियमवचनेऽगप्रतिषेधानियम- / णीयम,अप्रामाणिस्यानित्यत्वाध्यणस्यापेक्षया त्स्यैवीचित्यात्। 70 प्रतिषेधः" [ वार्तिकम् ], संज्ञायां नियमवचनेऽगप्रतिषेधान्नियम- पाणिनीये तु "ज्या-व्यधः kRiti" [4. 1. 81.] इतिसूत्र. स्यायं प्रतिषेधो विज्ञायते-अग इति । तत्र को दोषः ? "तत्र नियं स्थानीये "अहिज्यावयिव्यधिवष्टि." [pA0 sU0 6.1.16.] gatvaprasaGgaH"vArtikam ], तत्र पूर्वेण संज्ञायां चासंज्ञायां च इति सूत्र एव विचति इति पठ्यते, "कुटादेर्डिद्वदणित्" नित्यं णत्वं प्राप्नोति । "योगविभागात् सिद्धम्" [वार्तिकम् ], योग- [4.3.17.1 इतिसूत्रस्थानीये "gAGkuTAdibhyo'Nint"i 35 विभागः करिष्यते-'पूर्वपदात् संज्ञायाम्' ततः 'अगः' गान्तात् [पा. सू. 1. 2. 1.] इति सूत्रे 'व्यचेः कुटादित्वमनसि' 75 पूर्वपदाद् या यावती च णत्वप्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः । / इति कुटाद्यन्तर्गणसूनं पठ्यते, तत्र चानसीति पर्युदास AzrI"apratiSedho वा यथा सर्वनामसंज्ञायाम्'' [वार्तिकम् ], नवाऽर्थः । यते, तथा च 'पर्युदासः सहरग्राही' इति न्यायेन 'asabhinna'spratiSedhena, णत्वं कस्मान भवति ? यथा सर्वनामसंज्ञायाम् , उक्तं । सदृशे कृत्प्रत्यये परत एव व्यचेः कुटादित्वनिमित्त कार्यमिति च-सर्वनामसंज्ञायां निपातनाण्णत्वाभावः । यथा पुनस्तत्र निपा- ! 'विष्यचिथ, अव्याचीत्' इत्यादी लित्वं न भवति । तथा खमते 40 तनं क्रियते-"सर्वादीनि सर्वनामानि" [पा. sU0 1.1. | "व्यचोऽनसि [4. 1. 82.] इतिसूत्रस्थव्यचेः पाठः पूर्वसूत्र 80
Page #91
--------------------------------------------------------------------------
________________ [ प्रथमोलासे न्याय: 36 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । एवं [ " ज्याव्यधः Giti 41.81] इति सूत्र एव करणीयः, कुटादौ च गणे " व्यचोऽनसि" इति गणसूत्रपाठः कार्यः । तथा च नानित्यत्वाश्रयणमावश्यकं भविष्यति । प्रथमोपस्थितशास्त्रमात्र बाधेन स्वचारितार्थ्यसंभवे बाधकत्व - 40 बीजस्थानवकाशत्वस्य क्षीणत्वात् तदन्यबाधे प्रमाणाभाव अर्ते म्यायस्य बीजम् । "मद्विषये यद् यत् प्राप्तं तन्मया बाध्यम्" इति बाध्यसामान्यचिन्तया स्वविषयप्राप्त सर्वशास्त्रबाधे प्राप्तेऽयं न्यायः समाश्रीयते । यथा "श्लिषः" [ 3.4. 56. ] इति सूत्रविहितः श्लिषोऽयतन्यां सकू पुष्यादिगण- 46 निमित्तिकं "लुदियुतादिपुष्यादेः परस्मै" [3. 4. 64.] इति सूत्रविहितमकं बाधते, अतः 'अश्लिक्षत् कन्यां देवदत्तः ' इत्यन्त्र सगेव भवति, न स्वः किन्तु भाव-कर्मणोः" [ 3.4.68. ] इति सूत्रविहितं जिचं न बाधते, इत्याश्लेषि कन्या चैत्रेणेत्यत्र सक् न भवति । अन्न केचित् -" उल्लासकं त्वस्य सक्- 50 अङ्-जिच सूत्राणामेवमुपन्यासक्रम एव, तथाहि - अङ्ग- ञिचोरपवादस्तावत् सक्, तत्राप्यङ् बाधितुमिष्टो, न तु शिचू, तथा चाङसूत्रादनु सक्सूत्रं चेत् क्रियते तदा बाध्योक्तेरनु बाधकोक्तिरिति न्यायानपेतः समर्थपक्ष आहतः स्यात्, अनिष्टो चिन्बाधोस्पि च मध्येऽपवादाः पूर्वानिति न्यायबलाद्दलति । एवं 55 सत्यपि यद्वाधकोतेरनु बाध्योक्तिरित्यसमर्धपक्ष आहतस्तदेतन्यायादेवेष्टसिद्धिर्भविष्यतीत्याशयैव" इत्याहुः । तत्रेद विचार्यते-अहोऽपवादः स भवितुमर्हति अङासको विषयस्य व्यापनात्, सिचोऽपवादत्वं तु न युक्तम्, निचो भाव-कर्मणोरेव विधानात् तदतिरिक्ते कर्तरि प्रत्यये सकश्चारितासंभवात् । 60 सत्यपि सम्भवे बाधनं भवतीति भाव्योक्तपक्षमाश्रित्य तद । सातश्च प्रत्ययत्वेनानामत्वात् पदसंज्ञाप्राप्तिरेव नेति तस्य षत्वनिषेधार्थ द्विसकारपाठ आवश्यक एवेति न तस्य ज्ञापकत्वसंभावना । इत्थं चास्य पञ्चांशा नावश्यका इति प्रतिभाति तथापि प्राचामनुरोधेन समाश्रितास्तत्र तत्र कार्यप्रवृत्त्यर्थमाश्री20 यन्ते चेति । पाणिनीये तन्त्रे परिभाषेन्दुशेखरेऽपि nAgezabhaTTena'yattu' इत्यारभ्य 'संज्ञापूर्वकम नियम्' 'आगमशास्त्रमनित्यम्' 'गणकार्यमनित्यम्' 'अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम्' 'नञ्घटितमनित्यम्' इत्यादिन्यायानुल्लिख्य तत्र तत्र ज्ञापकफलादिकं । पत्रादत्वव्यवस्थापनेऽपि नैवं क्रमेण सूत्रोपन्यासो न्यायमिमं ज्ञापयितुं शक्तः, यतः सर्वेषामद्यतनपरतो विधीयमानानां प्रत्ययानां परत्वाद् बाधनार्थमेव जिचः प्रकरणान्ते पाठः, प्रकरणादौ च सर्वतो व्यापकस्योत्सर्गभूतस्य सिचः पाठः, तद- 65 नन्तरं तदपवादस्य सकः, ततश्चात्मनेपद परस्मैपदयोरुभयत्र विधीयमानस्य "णि zri0" [3. 4. 52. ] इत्यादिसूत्रविहितस्य ङः, तदनन्तरं परस्मैपदमात्रे विधीयमानस्याङः पाठः, सर्वान्ते च भाव - कर्ममात्रविधेयस्य जिचः, इति क्रमस्यान्यथोपपत्तिसम्भवा देतेन क्रमेण पाठः प्रकृतन्यायज्ञापक इत्याश्रयि - 70 तुमशक्यम् । तस्मात् स्वचारितार्थ्याय परस्मिन् शास्त्रेऽवश्यं बावनीयेऽव्यवहितबाधेन चारितासम्भवे व्यवहितबाधे प्रमाणाभावैत्येवैतन्यायमूलमित्यवगन्तव्यम् । / प्रदर्श्य, तन्न भाष्येऽदर्शनादित्यादिना एते न्यायाः खण्डिताः । 25 ज्ञापिते चास्मिन् सम्पूर्ण न्यायेऽस्यादृढत्वमनित्यत्वं च यदाश्रितं प्राचीनैस्तदपि नोचितम्, अनित्यत्वज्ञापकस्यास्य न्यायस्यानित्यत्वे सर्वेषामेतद्विषयाणां नित्यत्वमिति फलति, तच्च स्वतः सिद्धमेवेति किं तदर्थं न्याय स्वीकारतदनित्यत्वाश्रयण गौरवेण किञ्चानित्यत्वेन हि क्वाचित्कत्वं कादाचित्कत्वमिति च विज्ञायते तावतैवेष्टप्रयोगसिद्धौ 30 तदर्थं पुनरस्याप्यनित्यत्वाश्रयणं व्यर्थमेव । तथा च समासान्तादीनां नित्यत्वं स्वतः सिद्धमेव, लक्ष्यानुरोधात् क्वचित् स्याद्वादाश्रयणादप्रवृत्तिरिति सर्वं सुस्थम् ॥ 35 ॥ / | | एवं न निर्दिष्टस्यानित्यत्वमपि नावश्यकं तद्वस्येत्यत्र वकारस्य 5 द्वित्वसिद्धिर्हि तत्फलमित्युच्यते, तत्र व्यञ्जनात् परस्यैकस्यानेकस्य वा व्यञ्जनस्योच्चारणे भेदाभावेन द्वित्वाभावेऽपि क्षयभावात् । पाणिनीये तु द्वित्वे कर्तव्येऽसिद्धत्वस्याप्रवृत्यर्थं 'पूर्वत्रा सिद्धीय द्वित्वे' इति न्यायः पठ्यते । तथैव वा स्वमतेऽपि समाश्रयणीयं चतुर्णामित्यादावपि णकारस्य द्वित्वार्थम् । "व्याप्तौ स्सात्" 10 [ 7.2.130.] इति सूत्रे द्विसकार निर्देशश्रास्य न्यायांशस्य ज्ञापकत्वेनोक्तः, स चान्यथापि चरितार्थः, तथाहि - "वृत्यन्तोऽसषे" [ 1,1.25. ] इति सूत्रस्य योऽयमर्ध आक्षिप्यते - सस्य पत्वे कर्तव्ये पदसंज्ञा न स्यादिति न किन्त्व प्राप्ताऽपि पदसंज्ञा तस्य स्यादेवेति तत्र किं मूलम् ? केवलं यस्य पदसंज्ञा प्राप्ता तस्य 15 वृत्त्यन्तस्य पत्त्रभिन्ने कार्ये पदसंज्ञा नेत्येवार्थः शब्दमर्यादालभ्यः । 35 *पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान* ॥ 36 ॥ 71 si0 - पूर्व- उत्सर्गशास्त्रतः पूर्वमुक्ताः, अपवादा:बाधकशास्त्राणि, अनन्तरान् अग्रे वक्ष्यमाणबाध्यशास्त्रसमुदायमध्ये स्वाव्यवहितान्, उत्सर्गान् बाधन्ते - प्रतिषिध्य स्वयं प्रवर्तन्ते, नोत्तरान् न शास्त्रान्तरव्यवहितान् इति न्यायार्थः । स्वचारितार्थ्याय स्वविषयव्यापके परस्मिन् शास्त्रेऽवश्यं बाधनीये अयमप्यनित्य एव तथा च "संयोगात्" [2. 1. 52. ] इतीयादेशो यथा शिश्रियुरित्यादौ " योऽनेकस्वरस्य" 75 [2. 1. 56 ] इत्यनन्तरसूत्राविहितं यत्वं बाधते, तथा यवक्रियावित्यादौ "क्किब्वृत्तेरसुधियस्तौ" [2. 1. 58. 8. ] इति व्यवहितेन सूत्रेण विहितं यत्वमपि बाधत एवेति ॥ 36 ॥
Page #92
--------------------------------------------------------------------------
________________ 72 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ 37,38] *पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते 119.] इति परिभाषासूत्रबाधे सामर्थ्याभाव एव बीजमिति 40 नोत्त्रान्॥36॥ युक्तः पन्थाः ॥ 37 ॥ ta0-अत्र "उत्सर्गशास्त्रमुक्त्वाऽपवादशास्त्रकथन मिति । न्यायोपेतः पन्थाः, प्रतियोगिज्ञानस्याभावज्ञान इवापवादज्ञाने मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते 6 उत्सर्थज्ञानस्याप्यावश्यकत्वात्" इत्येकः पक्षः, स च लक्षणैक नोत्तरान* ॥ 37 ॥ च्क्स्सुस्स्क्विस्स्य्ः। "पूर्वमपवादशास्त्रमुल्लिल्य तद्विषयपरिहारेणो- ta0-- अयमपि न्यायोऽपवादशास्त्रस्याविशेषात् सर्वोत्सर्गत्सर्गशास्त्रप्रवृत्त्यर्थ पश्चादुत्सर्गशास्त्रोल्लेखः" इति द्वितीयः पक्षः, शास्त्रबाधकत्वे प्रसक्ते तस्य संकोचार्थ एव । तत्र मूलं चैतन्याया- 45 स च ल्क्स्स्यैक्च्क्स्सुस्स्क्विस्स्य्ः। तत्र प्रथमपक्षस्यैव शिष्यानुकूल- नुकूललक्ष्याणां सिद्धये उपायान्तराकरणमेवेति प्राचीना आहः, तया तस्यैव समादरेणायं न्यायः पठ्यते । यत्रापवादशास्त्रमेव तन्न युक्तम्-तादृशलक्ष्याणामनभिधान एवाचार्याणां तात्पर्य10 पूर्व पठ्यते पश्चादुत्सर्गशास्त्र तत्र केनाऽपि विशिष्ठेन प्रयोजनेन मित्येव कुतो नावधार्येत । ततश्च यत्र पूर्व परतश्चोत्सर्गशास्त्राणि भवितव्यमिति लक्षणैक चक्षुष्क आलोचयति. तच प्रयोजनमेतदेव पठ्यन्ते मध्ये चाफ्वादशास्त्रं, तत्र "स्पर्धे" 7.4.119.1 इति यद्-अव्यवहितमेवोत्सर्गशास्त्रमयं बाधते न व्यवहितमिति । | परिभाषासूत्रसह कारेणापि पूर्वशास्त्रबाधे कृते निरवकाशत्वमूलस्य 50 सर्वबाघस्येष्टत्वे हि सर्वानुत्सर्गान् पूर्व मुक्त्वैवाश्वादान् कथयेत् . बलवत्त्वस्य प्रक्षीणतया "स्पर्धे"[5.4.119.1 इति शास्त्रबाधे यत्र न तत् कृतं तत्र पूर्वोक्त एवं ग्रन्थकृतामाशय इत्युक्तन्यायः । प्रमाणाभावेन खोत्तरोत्सर्गशास्त्रबाधेऽपवादशास्त्रस्य सामर्थ्याभाव 15 सिद्धयति । इति 'सक्-अङ्-jic'vidhAyakasUtrANAmevamupanyA | एवैतन्यायमूलमित्यवगन्तव्यमिति, तदेवोक्त वृत्तौ ॥ 37 ॥ सक्रमस्य ज्ञापकत्वमुपन्यस्यता न्यायार्थमञ्जूषाकृतामाशयं केचिद् अयं विधि प्रत्युपदेशोऽनर्थका वर्णयन्ति, तदपि न-प्रकृतशास्त्रक्रमस्योपपत्तेरुक्तत्वेन तस्य क्रमस्थात्र ज्ञापकत्वासम्भवात् ॥ 36 ॥ स विधिर्बाध्यते ॥ 38 ॥ 55 *मध्येऽपवादाः पूर्वान् विधीन् si0-यम-उत्सर्गतया स्वविषये प्राप्त, विधि प्रति विधिविषयकः, उपदेशः कथनं लक्ष्ये प्रवृत्तत्वान्वाख्यानम् , 20 बाधन्ते नोत्तरान* ॥ 37 ॥ अनर्थकान कमप्यर्थं साधयति, स विधिः, बाध्यते-प्रवृत्तिसि0-मध्य इति वर्तमानक्रियाऽपेक्षा सप्तमी, उत्सर्ग-विकलीक्रियते, स्वयमेव न प्रवर्तत इति यावत् । यस्य सूत्रस्य शास्त्राणांमध्ये वर्तमानाः, अपवादाः-अपवादशास्त्राणि, पूर्वान्- लक्ष्ये प्रवर्तने किञ्चित् फल नास्ति तत् सूत्रं तन्त्र न avaya'te, 60 स्वस्मात् पूर्व पठितानू , विधीन्-विधायकानि उत्सर्गशास्त्राणि, | सस्या: मन्त्रावते ध्यसंस्कारार्थत सर्वस्याः सूत्रप्रवृत्तेर्लक्ष्यसंस्कारार्थत्वाद् येन किमपि लक्ष्ये न बाधन्ते-प्रतिषिध्य प्रवर्तन्ते, नोत्तरान्-स्वोत्तरपठितानि सूत्राणि संक्रियते स विधिरानर्थक्यान्न प्रवर्तते इति भावः । लोके 26 न बाधन्त इति न्यायार्थः । यथा "ब्रह्म-भ्रूण-वृत्रात् विप्" मेघादिकृता वृष्टिर्जलेऽपि स्थलेऽपि च दृष्टा, यन्त्र च वर्षणस्य [5.1. 161.] इति सूत्रेण भूते ब्रह्माद्युपपदाद्धन्तेर्विहितः । किमपि प्रयोजन नास्ति तत्रापि मेघो वर्षति, तथा शास्त्रेऽपि क्विप विशेषविहितवादपवादः, स च स्वविषये "कर्मणोऽणू" ! प्राप्तमिति तद्वारणाय न्यायोऽयमाश्रितः । यथा-"तनि-त्यजि-65 [5. 1. 72.] इत्यणं "ब्रह्मादिभ्यः" [5.1.85.] इति । यजिभ्यो ड" [उणा. 895.] इत्यनेन डप्रत्यये 'तद् टकं "हनो णिन्" [5. 1. 160.] इति णिनं च बाधते त्यद् यद्' शब्दा निष्पाद्यन्ते, अत्र दस्य पुनः "धुटस्तृतीयः" 30 पूर्वोक्तत्वात् ; "क्त-क्तवतू" [5.1.174.] इति क्तवतुं तु [2. 1. 76.] इति दविधिः स्यात् , न च तदुपरतिरिति न बाधते परतः पठितत्वात् , अन अग्-टको कालसामान्ये तत्प्रयोगस्य कदापि परिनिष्ठितत्वं न स्यादिति तस्य प्रवर्तने विहिताविति सामान्यविहितत्वं तयोः, णिन् तु यद्यपि भूते । फलाभावेन तस्य प्रवृत्तिरनेन न्यायेन वार्यते । तथा संचस्का-70 विहितस्तथाप्युपपदविशेषानुक्तेः सामान्यविहित एवेति ते विपा रेत्यादावुपसर्गयोगानन्तरमेव पूर्व स्सटि ततः परोक्षानिमित्त के बाध्यन्ते, सच मध्ये पटितत्वेन परतः पठितं क्तवतुं न बाधते, द्वित्वे 'स्कृ-स्कृ' इति स्थिती "अघोषे शिटः" [4. 1. 45.] 36 एतच्यायप्रवृत्तेः । तथा च 'ब्रह्महा' 'ब्रह्म हतवान्' इति इति द्वित्वे पूर्वस्य स्सदो लुकि, पुनश्च स्सट्र विधायकसूत्रस्य प्रारूपद्यमेव भवति, न तु-ब्रह्मघातः, ब्रह्मघ्नः, ब्रह्मघातीति c। प्तिसत्त्वात् स्सद भविष्यति, अनेन न्यायेन निवर्त्यते, यतः स्सटि अस्य मूलं तु ताशप्रयोगा एवेति लक्ष्यानुरोधादेवाय न्यायः । सत्यपि "अघोष शिट" इत्यस्य प्रवत्या तस्य लपि फला-75 समाश्रीयते इति प्राचीनाः। वस्तुतस्तु पूर्वशास्त्रबाधेन बाधकता- भावः । लक्ष्यस्य परिनिष्ठितत्वार्थमीरन्यायस्यावश्यकत्वम् । बीजस्यानवकाशत्वस्योपक्षीणतया "स्पर्धे" परः 7.4. | तथा चेदशलक्ष्यसिद्धिरेवान न्याये मानमिति प्राचीनाः ।
Page #93
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 39,40] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 73 कृतस्यैव पुनः पुनः करणे हि व्यापारानुपरमप्रसङ्गेन रूपाणि । न्यायस्य भाष्यकारादिभिर्ध्वनितत्वात् , तदुक्तम्-"इको झल्" कदापि न सिद्धयेयुः । एवञ्च क्रियानुपरमप्रसङ्गस्थल एवैत- [पा. सू. 1. 2. 9.] इति सूत्रे महाभाष्ये-"अकृतकारि 40 ल्यायप्रवृत्तिरिति तत्त्वम् ॥ 38 ॥ खल्वपि शास्त्रम्, अग्निवत्" इति । यथा अनिर्दग्धं पुनर्न *यर दहति तथा शास्त्र कृतं कार्य पुनर्न करोतीति, युक्तं चैतत् , प्रयोजनार्थमेव हि सर्वस्यापि प्रवृत्तिर्मन्दस्यापि, विना प्रयोजनमेव 5 विधिर्बाध्यते ॥ 39 ॥ | शास्त्रं कुतः प्रवर्तिष्यते । परिनिष्ठितत्वं चाप्रवृत्तनित्यविध्युद्देश्यतासि0-यस्थ-प्रवत्तयितुमिष्टस्य, विधेः, निमित्त-प्रवृत्ति-वच्छेदकानाकान्तत्वम्, पुनः प्रवृत्तिवारणायैव ह्येतलक्षणे ऽअप्र- 45 प्रयोजनमस्ति, असौ विधिर्न बाध्यते, प्रवर्त्यत एवेति भावः । वृत्त' इति विशेषणं दत्तम् । तथा च पूर्वन्यायस्य तदुक्तार्थत्वायथा 'तयार' इत्यादौ तदो दकारस्यैव "धुटस्तृतीयः" . भावे तद्वारणार्थस्य परस्य न्यायस्यापि न तादृशं व्याख्यान 1. 76.] इति दत्वं क्रियत एव, अप्रेऽसत्त्वबोधनेन । मुचितम् । अस्मन्मते चाग्रिमन्यायस्य [येन नाप्राप्ते यो 10 कार्यान्तरस्य साधयिष्यमाणत्वेन प्रयोजनसद्भावात् ; तथाहि-विधिरारभ्यते स तस्यैव बाधकः* इति न्यायस्य ] अवतरण असदाधिकारविहितस्य दत्वस्य "च-जः क-गम्" [2.1.86.] भूतावेवेमौ न्यायाविति नानयोः पृथव्याख्यानमपेक्षितमिति 150 इति परकायें कर्तव्येऽसत्वात् तस्य स्थाने विहितं "तवर्गस्य तथा च तदप्राप्तियोग्येऽचारितार्थ्यमेवाग्रिमन्याये बाधकत्वबीजश्चवर्ग-ष्टवर्गाभ्यां योगे च-टवगौं"[.. 3. 60.] इति जत्व-मित्येताभ्यां न्यायाभ्यां प्रकटीकृतम् ॥ 38-39 ॥ मप्यसदेवाभूत् स्थानिधर्मात्, ततस्तत्स्थाने "अघोषे प्रथमो15 शिटः" [.3. 50.] इति कृतं चस्वमप्यसदभूत् , तथा च *येन ना प्राप्ते यो विधिरारभ्यते. "च-जः क-गम्" [2.1.86.] इत्यनेन गस्वकत्वे नाभूताम् , I स तस्यैव बाधक:* ॥ 40 ॥ अन्यथा जकारसत्त्वे गत्वं चकारसत्त्वे च कत्वं दुर्वारं स्यादिति ! si0--पूर्वन्यायेवपवादशास्त्राणां व्यवस्था वर्णिता, 55 'तकुचारु, तरचारु' इत्यादि रूपं स्यात् । अयं च न्यायो यद्यपि सम्प्रत्यपवादपदार्थ बोधयितुमथवा बाधकत्वबीज स्फोरयितु नावश्यकः, सप्रयोजनस्य विधेः स्वत एव प्रवर्त्तमानत्वेन तदर्थ । मिमं न्यायमाह । अत्र 'नाप्राप्' इति पदघटके प्राप्तपदे भाये 20 न्यायाश्रयणस्यानावश्यकत्वात्, तथापि पूर्वन्यायेन 'तद्' शब्दे क्तः, ततश्च येनेत्यत्र कर्तरि तृतीया, तथा च 'येन नाप्राप्ते' "धुटस्तृतीयः" ॥ 2.1.76.] इति सूत्रस्य प्रवृत्तिः फलाभा- | इत्यस्य यत्कर्तृकावश्यप्राप्ती सस्यामित्यर्थः । 'माप्राप्' इत्यत्र नत्रूवाद वारितेत्यत्रापि ['तच्चारु' इत्यादिप्रयोगेष्वपि तव्याया- / द्वयसत्त्वेन तस्य प्रकृतप्राप्तपदार्थदायबोधकत्वाद् यत्कर्तृका-60 श्रयणेन तत्प्रवृत्तिर्वारिता स्यादिति तन्यायस्यात्र प्रवृत्तिर्मा भूदि-| वश्यप्राप्तीसत्यामारभ्यमाणो यो विधिः-विधायकशास्त्रं तद्विहितं त्यर्थमेवाय न्यायः समाश्रित इति praaciinaanaamaashyH|| 39 // / कार्य वा, स विधिः, तस्यैव-स्वविषयेऽवश्यप्राप्तस्यैव, विधे ऽर्बाधकः । अत्रैवकारो भिन्नक्रमत्बेन योजनीयः-स तस्य बाधक 25 *य विधिं प्रत्युपदेशोऽनर्थकः स विधि एवेति, अन्यथा तस्य वैयर्थ्यमिव प्रतिभासेत, अन्यस्य वाधर्बाध्यते* ॥ 38 ॥ कत्वाप्राप्तेरन्ययोगव्यच्छेदार्थस्यैवकारस्य वैयात, येन हि 65 *न्यस्य तु विधेनिमित्तमस्ति नासौ बाध्यते* ॥ 39 ॥ ' स्वविषयो ब्याप्तः स एव बाध्यो विरोधात् , यश्चोदासीनस्तेन ta0-प्राचीनरीत्या व्याख्याताविमो न्यायौ वृत्तिसमये । सह बाध्यबाधकभावानौचित्यात् । बाधकपदसामीप्ये त्वेववस्तुतस्तु नानयोआययोरित्थं व्याख्यानमुचितम् , आनर्थक्य- कारेणायोगव्यवच्छेदः क्रियते, तथा च न कदाचिदपि बाधक30 प्रसङ्गात् । तथाहि-पूर्वन्यायेन निष्प्रयोजनस्य विधेरप्रवृत्तिरित्य- | स्वायोगः सर्वदा बाधकत्वमेवेत्यर्थः पर्यवस्यति । यमर्थों व्यापारानुपरमप्रसङ्गेन साधितः,न चैतद् युक्तम् *पर्ज- पाणिनीयादितने चात्र न्याये एवकारो नैव पठ्यते, पूर्व-70 न्यवलक्षणप्रवृत्तिः* इति न्यायस्याने वक्ष्यमाणत्वेन तेन न्यायेन । न्यायादिभिः क्वचिदपवादस्यापि बाधकत्वायोगस्य क्थित्त्वात्। सम्प्रति फलाभावेऽपि तात्कालिकं फलमनपेक्ष्यापि प्राप्तौ सत्यां किञ्च तत्र नयेऽस्य स्वतन्त्रन्यायस्वास्वीकारः, किन्त्वपवादपदार्थ शास्त्रप्रवृत्तिर्भवतीत्युपपादितत्वात् । इहापि च तच्चार' इत्याद्यर्थ । परिचायकत्वमात्रमस्येति विवेच्यिस्स्य्तेऽग्रे। 35 'तद् इत्यादौ "धुटस्तृतीयः" [2. 1. 76.] इति शास्त्रं । प्राचीनैश्चैवकारस्यान्ययोगव्यवच्छेदकत्वार्थतयैव व्याख्यानं प्रवर्तयितुमिष्टमेवेति न तस्य सर्वथाऽऽनर्थक्यम् , अनर्थकप्रवृत्ति- / कृतमिति सम्प्रति तदनुसारमेव व्याख्यायते । यस्तु स्वविषये 75 मच्छ शास्त्र कथमुपदिष्टं स्यात् । न च व्यापारानुपरमवारणार्थमपि क्वचित् प्राप्नोति क्वचिच्च न प्रामोति तादृशस्यानित्यप्राप्तिमतोऽपि न्यायोऽयमपेक्षितः *लक्ष्ये लक्षणं सकृदेव प्रवर्तते* इत्यस्यापि विधेर्बाध्यत्वे प्राप्ते एवकारेण तस्य बाध्यत्वं vyAvaya'te इति 1. न्यायसमु.
Page #94
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः 40] तदाशयः । अवश्यप्राप्तिमत इव प्रास्यप्राप्तिमतोऽपि [तादृश- ___ *येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव 40 विधि प्रत्यपि बाधकत्वे प्राप्तेऽयं न्याय आर्भ्य्ते। यथा _बाधकः* ॥ 40 ॥ 'विद्वत् कुलम् , विद्वान् , हे विद्वन् !' इत्यादौ सर्वत्र सकारस्य । ta0-नाय स्वतन्त्रो न्यायः किन्त्वपवादपदार्थबोधक इति "सो रुः [2. 1. 72.] इति सत्वं प्रामोत्येव; एवं 'स्वनडुत् । नागेशादीनां मतम् । तथाहि-*अन्तरङ्गादपवादो बलीयान् * 5 कुलम्, अनड्वान् , हे अनड्वन् !' इत्यादी सर्वत्र हस्य "हो धुद- इति न्यायमुल्लिख्य नागेशेनालेखि-"तत्रापवादपदार्थमाह-येन पदान्ते" [2.1.82] इति ढत्वं प्रामोत्येव; "पदस्य" | नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवतीति, तत्र 'येन 45 | नाप्राप्ते यो विधिरारभ्यते स' इत्यन्तोऽपवादपदार्थः । लोके [2. 1. 79 ] इति संयोगान्तलोपात् तु 'विद्वान् , हे । सति विरोधे बलीयसा दुर्बलस्य बाधदर्शनालोकसिद्धमेवार्थमाहविद्वन् !, अनड्वान् , हे अनैन् !' इत्यादावेव प्रामोति, नागमेन 'तस्य बाधक' इति। एवं च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नसंयोगस्य भवनात्, 'विद्वत् कुलम्, स्वनडुत् कुलम्' इत्यादी वृत्तिसामान्यधर्मावच्छिन्नोद्देश्यताकशास्त्रस्य विशेषशास्त्रेण बाध 10 तु न प्रामोति, धुटोऽभवनानागमाभावात् संयोगानिष्पत्तेः । इति फलति । विशेषशास्त्रोद्देश्यो यो विशेषधर्मावच्छिन्नः, तदृत्तियः 50 एवं च सति रुत्व-ढत्वयोः संयोगान्तलोपस्य च बाधनाथ "संस्- ! ! सामान्यधर्मः, तदवच्छिन्नोद्देश्यताकशास्त्रस्य, विशेषशास्त्रेण ध्वंसू-क्वस्स्वनडुहो दः" [2. 1. 68.] इति दत्वविधायकसूत्रं विशेषधर्मावच्छिन्नोद्देश्यताकशास्त्रेण बाध इति तदर्थः, सामान्यत्वं प्रारब्धम् , परन्तु तत्सूत्रमेकान्तप्राप्तिमती रूत्व-दत्वे एवं बाधते व्यापकत्वम् , विशेषत्वं व्याप्यत्वम् । ननु सामान्यधर्मे विशेषप्रकृतन्यायात्, न तु कादाचित्कप्राप्तिमन्तं संयोगान्तलोपम्, शास्त्रोद्देश्य विशेषधर्मावच्छिन्नवृत्तित्वविशेषणं व्यर्थ, सामान्यधर्मे 15 तेन 'विद्वत् कुलं, स्वनडुत् कुलम्' इत्यादी क्रमाद् त्वं दत्वं च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तित्वासत्त्वे तस्य सामान्यत्वा-55 बाधित्वा दत्वमेव जातम्, 'विद्वान्, अनवान्' इत्यादी तु सम्भवादिति चेतन-उद्देश्यतावच्छेदकतावच्छेदकसम्बन्ध एव दत्वसूत्रेण संयोगान्तलोपस्याबाधात् संयोगान्तलोपो भवत्येव । व्यापकतावच्छेदको ग्राह्य इति भ्रमवारणाय तत्सार्थक्यात , ज्ञापकं त्वस्य "संस् ध्वंस्" [2. 1. 68.] इति सूत्रे । अन्यथा उद्देश्यतावच्छेदकावच्छेदकसम्बन्धेनेत्येवोपादीयेत, तथा कसः सन्तत्वविशेषणम्, तथाहि-क्कसः सकारस्य दत्वविधियथा च सम्बन्धानलेखपूर्वकं ताशविशेषणमात्रोपादानेन कालिकाति20 सो रुत्वं बाधते तथा संयोगान्तलोपमपि यदि बाधेत तदा । रिक्तन येन केनापि सम्बन्धेन बृत्तिता विवक्षितेति तात्पर्यमव-60 कसः सन्तत्वं न कदापि व्यभिचरतीति तस्य सन्तत्वविशेषण सेयम् । तेन "खरादेर्द्वितीयः" [4. 1. 4.] इत्यनेन "आव्यर्थमेव स्यात् "संभवे व्यभिचारे च स्याद् विशेषणमर्थवत्" | द्योऽश एकस्वरः" [ 4. 1. 2.] इत्यस्य बाधः, तस्य खुद्देश्यैति न्यायात्, यत् तु सन्तत्वविशेषणं कृतं तेनेदं ज्ञायते ! तावच्छेदकं धात्ववयवादिभूत स्वरपरत्वविशिष्ट द्वितीयैकस्वरत्वम् , यत्-कदाचित् कसः सन्तत्वं व्यभिचरत्यपि, सच व्यभिचारस्त- तच यद्यप्यद्देश्यतावच्छेदकावच्छेदकखरूपसम्बन्धेनोर्णनावेत्यत्र 25 देव स्याद् यदि संयोगान्तलोपः प्रवर्तेत, संयोगान्तलोपप्रवृत्ति- नुशब्देऽस्ति, तत्र धात्ववयवप्रथमैकवरत्वं स्वरूपसम्बन्धेन 65 चैतन्यायाधीनैव, ततश्च 'विद्वान, अनसान इत्यादौ दवा-! नास्ति, किन्तूवित्यत्रास्तीति तयोः सामानाधिकरण्यस्याप्यभावेन प्रवृत्त्यर्थ कृतं सन्तत्वविशेषणमेतयोः सन्तत्वाभावप्रयोजकसंयो- व्याप्यव्यापकभावस्य सर्वथाऽभावेऽपि स्वघटकस्वरत्ववदुत्तरत्वगान्तलोपप्रवृत्तिज्ञापनद्वारा न्यायमिमं सूचयतीति, सन्तत्वा- सम्बन्धन प्रथमैकस्वरत्वस्य द्वितीयकावरे सत्त्वात् तस्य द्वितीयक भावेन विद्वानित्यादौ दत्वं न भवतीति प्राचीनमतानुसारि खरत्वव्यापकत्वमुपपन्नम् ॥ 30 व्याख्यानम् । एवकाररहितन्यायस्वरूपस्वीकारे, एवकारस्य नन्वत्र बाधः कः पदार्थः । न तावद् व्यापकधर्मावच्छिन्ने 70 भिन्नक्रमतया व्याख्याने वा, अवश्यप्राप्तिमतो रुत्व-हस्वयोर्दत्व. व्याप्यधर्मावच्छिन्नत्वबोधनम्, तथा सति "खरादेर्द्वितीयः" विधिर्याधकः स्यादेव, संयोगान्तलोपश्च नावश्यप्राप्तिमानिति [4. 1. 4.] इति शास्त्रीयोद्देश्यतावच्छेदकमादिभूतस्वरत्वं तद्विषयेऽस्य न्यायस्यौदासीन्येन "स्पर्धे" [7.4.119.] व्याप्य, तद्धर्मावच्छिन्नातिरिक्तत्वस्य "AdyoM'za एकस्वरः"[ 4. इति परिभाषासूत्रेण व्यवस्थायां कृतायां परत्वात् "पदस्य" 1. 2.7 इति शास्त्रीयोद्देश्यतावच्छेदकप्रथमैकस्वरत्वस्य vyApaka35/2.1.79.] इति संयोगान्तलोपे विद्वानित्यादि सिद्ध्यति, त्वात् तद्धर्मावच्छिन्ने बोधनं स्यात्, तथा सति धातोरादिभूतो 75 सन्तविशेषणं च संयोगान्तलोपस्याबाधास् स्वत एव चरितार्थ- यः स्वरस्तद्भिन्नखरघटितो यः prathamaikavaroM'zaH, तस्य द्वित्वमिमिति न ज्ञापकम् । अन्यविधेरवश्यप्राप्तौ विधीयमानस्य त्यर्थे 'आटतः' इत्यादौ 'अ' इत्यस्य तथाभूतस्वरभिन्नखरघटिशास्त्रस्य वैयर्थ्यमेव चोक्तन्यायज्ञापकमित्यवसेयम् । विशेषश्च तत्वाभावाद् द्वित्वानापत्तेः, तथा जिपिणत्तद्धितत्वस्य "वृद्धिःस्वरेविवरणे विलोकनीयः ॥ 40 ॥ वादेः" [7. 4. 1.] इति शास्त्रीयोद्देश्यतावच्छेदकस्य व्याप्य
Page #95
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायः 40] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । .... ...... . .. . . . . . ... तया तद्धर्मावच्छिन्नातिरिक्तत्वस्योपान्त्यवृद्धि-[4. 3. 50.1- दानेन दधिदानं बाध्यते, तथा सत्यपि सम्भवे उभयवृद्धयोरादिनाम्यन्त 4. 3. 51. वृद्धथुद्देश्यतावच्छेदकं व्यापकीभूतं । वरवृद्धयाऽन्त्योपान्त्यवृद्धी बाध्येते इत्येकदेशिनोत्तरिते दधिदानबिग्णित्प्रत्ययत्वं, तदवच्छिन्ने बोधनेनोपान्यवृद्धेनोम्यन्तवृद्धेश्च स्यावश्यप्राप्तावारभ्यमाणे तक्रदान सत्यपि संभवे बाधकं भवति, त्रिणित्तद्धितभिन्ने एव प्रवृत्त्या जिण्णित्तद्धिते तयोरप्रवृत्तेआये- ! इह चान्त्यवृद्धथुपान्त्यवृद्धयो वश्यप्राप्तावादिवृद्धिरारभ्यते, यतः 5 नैव सिद्धौ "अनुशतिकादीनाम्" [7.4. 27.] इति सूत्रे । सश्रतोऽपत्यं सौश्रुतः, मरुतोऽपत्यं मारुतिरित्यादावन्त्योपान्त्य-45 'नुशतिकादिगणे 'puSkarasad'zabdapAThena 'आदिवृद्धिरन्त्योपान्त्य- ' वृद्धयोरप्राप्तावप्यादिवृद्धिरवकाशं लभते, इति न तक्रकौण्डिन्यवृद्धी बाधते' इति ज्ञापनपरभाष्यविरोधापत्तेः । "अनुशतिकादी-न्यायेनात्रादिवृद्धरन्त्योपान्त्यवृद्धिबाधकत्वं साधयितुं शक्यम् , नाम" 7. 4. 27.] इति सूत्रेण हि तद्गणपठितानामुभय- ततश्चानुशतिकादिगणे पुष्करसच्छन्दपाठेनैव 'आदिवृद्धिरन्त्योपदस्थस्वरेष्वादेः खरस्य वृद्धिर्विधीयते, तत्र 'puSkarasad'zabdo'pi पान्त्यवृद्धी वाधते' इति jnyaapniiymityuttrgrnthaashyH| ज्ञापनप्रका10 गणे पठ्यते, ततोऽपत्येऽर्थे बाह्वादित्वादिजि-'पौष्करसादिः' रश्च पूर्वमुपपादित एव । प्रकृतमनुसरामः, तथा च पूर्वोक्तरीत्या 50 इत्यत्रोभयपदादिस्वरस्य वृद्धिः सिद्धा, सा च आदिस्वरस्य "वृद्धिः । बाधपदार्थस्वीकारेऽनेनैव न्यायेनादिवृद्धेरन्त्योपान्त्यवृद्धिबाधकत्वं खरेष्वादेः" [7. 4. 1.] इति सूत्रेण "णिति" [4. 3. ! सेत्स्यतीति वृथैव भाष्यकृता ज्ञापकानुसरण कृतं स्यादिति पूर्व50.] इत्यनेनोपान्त्यस्य च वृद्धिविधानेन सिद्धैवेति व्यर्थमेव तत्र सम्बन्धः । अथैतदोषपरिहाराय ययर्विशेषणययैर्विशेष्यभूतैः गणे 'puSkarasad'zabdagrahaNamiti तद् व्यर्थ सत् 'आदिवृद्धिरन्त्यो- | पदार्थविशेषितो व्याप्यो धर्मः, तैस्तैर्विशेषितव्याप्यधर्मावच्छिन्ना15 पान्त्यवृद्धी बाधते' इति ज्ञापयतीत्युक्तं महाभाष्ये । तथाहि-तिरिक्तत्वबोधनं व्यापकीभूतधर्मावच्छिन्ने बाधपदार्थ इत्यपि न 55 "तद्धितेष्वचामादेः" [पा. सू. 7. 2. 117.] इति सूत्र युक्तम् , तथा सति यद्यपि dvitIyakasvaraniSThaparatvAvadhibhUtatva"taddhiteSvacAmAdivRddhAvantyopadhAlakSaNavRddhipratiSedhaH" [वार्ति- विशिष्टं धात्ववयवादित्वविशिष्टं यत् स्वरत्वं तदवच्छिन्नातिरिक्तकम् ], तद्धितेष्वचामादिवृद्धावन्त्योपधालक्षणाया वृद्धेः प्रतिषेधो त्वस्य धात्ववयवप्रथमैकवरत्वघटकवरत्ववतो बोधनेनाऽऽटतुवक्तव्यः-'कौष्ट्रः, जागतः, इति । ननु चाचामादिवृद्धिरन्त्योप- | रित्यादौ 'aT'dhAtughaTakasya खरस्य तदतिरिक्तत्वसत्त्वान्न दोषः, 20धालक्षणां वृद्धिं बाधिष्यते । कथमन्यस्योच्यमानाऽन्यस्य उर्णनावेत्यादौ च द्वितीयैकखरो 'नु' इति, तन्निष्ठपरत्वावधित्वस्य 60 बाधिका स्यात् । असति खल्वपि सम्भवे बाधनं भवति, ! धात्ववयवादिवरत्वस्य चोकारे सत्त्वेन तदवच्छिन्नातिरिक्तत्वविरास्ति च सम्भवो यदुभयं स्यात् । "लोकविज्ञानात् सिद्धम्' हान्न तद्धटितस्य द्वित्वम् । एवं चोद्देश्यतावच्छेदकावच्छेदकत्व[वार्तिकम् ], सत्यपि सम्भवे बाधनं भवति, तद्यथा-दधि । सम्बन्धेनैव वृत्तित्वग्रहणेऽपि न दोष इति वक्तुं शक्य, तथाप्युक्तब्राह्मणेभ्यो दीयतां तकं कौण्डिन्यायेति सत्यपि सम्भवे दधिदानस्य । भाष्यविरोधस्य तादवस्थ्यमेव । तथाहि-व्याप्यं त्रिणित्तद्धितत्वं, 25 तक्रदान निवर्तकं भवति, एवमिहापि सत्यपि सम्भवेऽचामादि- / तच्च नामावधिकपरत्वेन विशेषितं कृत्वा नामावधिकपरत्व- 65 वृद्धिरन्त्योपधालक्षणां वृद्धि बाधिष्यते । विषम उपन्यासः, विशिष्टमिपिणत्तद्धितत्वावच्छिन्नातिरिक्तत्वेन जिण्णित्प्रत्ययत्वावनाप्राप्ते दधिदाने तक्रदानमारभ्यते, तत्प्राप्ते आरभ्यमाणं । च्छिन्ने सङ्कोचे पाठस्य चारितार्थ्याज्ज्ञापकत्वासंभवादुक्तभाष्यबाधक भविष्यति, इह पुनरप्राप्तायामन्त्योपधालक्षणायां ! विरोधस्य जागरूकत्वमितिः अत्रोच्यते-तत एव भाष्याद् वृद्धावचामादिवृद्धिरारभ्यते-सुश्रुत्सौश्रुत इति । "पुष्करसद्-व्याप्यभूतया शाब्दबोधीयविषयतया व्यापकीभूतायाः शाब्द30 ग्रहणाद्वा" [वार्तिकम् ], अथवा यदयमनुशतिकादिषु पुष्क- बोधीयविषयताया बाधः, शाब्दबोधीया च विषयता शाब्द-10 सच्छब्दं पठति तज्ज्ञापयत्याचार्योऽचामादिवृद्धावन्त्योपघालक्षणा । बोधीयविशेष्यतया प्रकारतया च सङ्कुचिता भवति, ततश्चोबृद्धिर्न भवतीति । " [भाष्यम् ] 1 क्रोष्टरपत्यमित्यर्थेऽणि आदि- / पान्यभूतान्निष्ठविशेष्यतानिरूपिताव्यवहितपूर्वत्वसम्बन्धावच्छिखरस्य वृद्धौ कौष्ट्र इति भवति, जगतोऽपत्यमित्यर्थेऽणि जागत नप्रकारतारूपोपान्त्यवृद्धिसम्बन्धिनी निणित्प्रत्ययत्वावच्छिन्ना इति, इहोभयत्र क्रमेण "नामिनोऽकलिहले" [4.3.51.1 विषयता नाम्यन्तप्रकृति निष्ठविशेष्यतानिरूपिताव्यवहितपूर्वत्वस35 "णिति" [ 4. 3. 50.1 इति चान्त्यवृद्धयपान्त्यवृद्धी अपि म्बन्धावच्छिन्ना अन्त्यबृद्धिसम्बन्धिनी जिण्णित्प्रत्ययत्वावच्छिमा 75 प्रामुतः, अस्ति च सम्भवो यदुभयं स्यात् , तथा च 'कोष्टारः, प्रकारतारूपा वा विषयता, नामनिष्ठविशेष्यतानिरूपिताव्यवहितजागातः' इति रूपे युक्ते इति shngkaabhaassyaashyH| सत्यपि सम्भवे पूर्वत्वसम्बन्धावच्छिन्ननिणित्तद्धितत्वावच्छिन्न प्रकारतारूपविषयबाधनं भवति, यथा-'सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयता तक ताया न व्यापिका, तदभाववति मरुच्छब्दप्रकृतिक इजि प्रत्यये कौण्डिन्याय' इत्युक्ते कौण्डिन्यस्यापि ब्राह्मणत्वेन दधिदानतक- ! एतस्याः सत्वात् । तथा च न्यायेनादिवृद्धयाऽन्त्योपान्त्यवृद्धयो40 दानयोरुभयोः प्राप्ती सत्यपि दधिदानोत्तर तक्रदानसम्भवे तकर्बाध्याप्राप्त्या ज्ञापकेन बाधः साधित इति न तद्भाष्यविरोधः 180
Page #96
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ 40,41] v vvwra...~~-v.nvirmanoranAmwww. अत्रत्यतत्तन्मतविचारस्तदनुकूलनिवेशप्रवेशादिश्व शास्त्रार्थरसिकैर- तृतीयबाधबीजेन तु प्रथमबाधबीजप्रयोज्यसङ्कोचघटकस्वन्यतोऽवसेयो ग्रन्थगौरवभिया नेहोपन्यस्तः ॥ प्रवृत्तियोग्याथै स्वीयोद्देश्यतावच्छेदकावच्छिन्नेति विशेषणदानरूपः इत्थं सामान्यधर्मावच्छिनोहेश्यताकशास्त्रत्वं बाध्यत्वे बीज- | सङ्कोचः क्रिय्ते। तथा च 'अयज+i+इन्द्रम्' इत्यत्र विभक्तीमिति संक्षिप्य विवेचितम्, सम्प्रति विशेषधर्मावच्छिन्नोद्देश्यताक-कारस्य "समानानां तेन दीर्घः" [1. 2. 1.] इति शास्त्र5 शास्त्रत्वं बाधकरवे वीजमिति वर्णयितुं सामान्यस्तत्स्वरूपमुच्यते- प्रवृत्तियोग्यत्वेन "अवर्णस्येवर्णादिनैदोदरल" [1. 2.6.] 45 तदप्राप्तियोग्येऽचारितार्थ्यमेव विशेषशास्त्रस्य बाधकत्वे बीजमित्य-! इत्यत्र "समानानां तेन दीर्घः" [ 1. 2. 1.] इति शास्त्रीयबसेयम् । तच्च चतुर्विधम्-तदप्राप्तियोग्येऽचारितार्थ्यम् 1. तद- | समानखराव्यवहितपूर्वत्वविशिष्ट समानस्वरत्वरूपोद्देश्यतावच्छेदप्राप्तियोग्येऽचारितार्थे सति कृते चारितार्थ्यम् 2, तदप्राप्ति- | कावच्छिन्नो यः खप्रवृत्तियोग्यस्तदतिरिक्तस्यावर्णस्य समानखरा योग्येऽचारितार्थ्ये सति कृतेऽचारितार्थ्यम् 3, तदप्राप्तियोग्ये. व्यवहितपरसमानखररूपत्वप्रवृत्तियोग्यातिरिक्त इवर्णादावित्येवं. 105चारितार्थे सत्यपवादशास्त्रप्रवृत्त्युत्तरमुत्सर्गशास्त्रप्रवृत्तावपवाद- रूपस्यैव सङ्कोचस्य प्राया 'अयज+i' इत्यत्र "अवर्णस्येवर्णा-50 शास्त्रप्रणयनवैयर्थ्यसम्भावना 4, चेति । अत्र तदप्राप्तियोग्यं च दिना." [1. 2. 6.] इत्यस्य दुर्वारत्वेन न दीर्घः ॥ तद्विधेयाघटित बोध्यम्, तेन तद्विधेयघटिते तदप्राप्तियोग्येऽप- चतुर्थबाधबीजेन च "अतः स्य मोऽम्" [1. 4. 57.] वादत्वेन जिक्षितशास्त्रस्य चारितार्थेऽपि न क्षतिः । तत्राद्येन । इत्यस्य [ "अनतो लुप्' [1. 4. 59.] इति सूत्रे 'अनतः' बाधबीजेनोत्सर्गस्य पूर्वमप्रवृत्तिरित्येव बाध्ः। तथा चोत्सर्गशा- | इति पदाभावेऽपि] लुबप्राप्तियोग्येऽचारितायेन, अमुत्तर लुपि 15 स्त्रीयोद्देश्यतावच्छेदकावच्छिन्नेऽपवादशास्त्रप्रवृत्तियोग्यलक्ष्यघटका- तु "अतः स्यमोऽम्" [1.4.57.] इत्यस्य प्रणयनवैययेन 55 tiriktatvena sngkocH| यथा-"एदापः" [1.4. 42.] इति । द्वितीयबाधबीजवत् स्वविहितकार्याश्रयातिरिक्तत्वेनैव लुविधायसूत्रस्य "दीर्घड्याव्यञ्जनात्सेः" [1. 4. 46. 3 इति सूत्रा- | कशास्त्रे सङ्कोचः, तेनामुत्तरे न लुप्, प्रथमबाधवीजेन बाधाचामः प्राप्तियोग्येऽचारितार्थेन "एदापः" [1.4. 42.] इत्येत । प्रागपि न लुप, इति बोध्यम् । एवञ्चानेन न्यायेनैव सिद्धे त्प्रवृत्तियोग्यलक्ष्यघटकातिरिक्तत्वेन "दीर्धब्याब्0" [1. 4. | "अनतो लुप" [1.4.59.] इत्यत्र 'अनतः' इति स्पष्टार्थ20 46.] इति शास्त्रीयसिपदार्थे संकोचात् 'पद्मा+s' इत्यवस्थायां । मेव ॥ "दीर्घब्याब" [1. 4. 46.] इति सूत्राप्राया "एदापः" | अन्ये तु प्रथमबाधबीजेनैव सर्वत्र निर्वाहेऽन्यानि त्रीणि 1.4.42.1 इति सूत्रेण सिना सहाप एकारे कृते रूपसिद्धि. | बाधबीजानि नाङ्गीकार्याणीत्याहः. तेषां मतमिह विस्तरभयात् भवति, न चात्र द्वितीयबाधबीजेन निर्वाहः, तस्य बीजस्य "दीर्घ- | संक्षिप्य प्रदीते, तथाहि-द्वितीयबाधवीजस्य फलं सर्वेषा ड्याब्0" [ 1. 4. 46.] इति सूत्रविषयेऽप्रवृत्तेः । अत एव । मित्युक्तम् , तत्र "अवर्णस्यामः साम्" [1.4. 15.] इत्यत्र 25 चानवानित्यत्र सिलोपसिद्धिः, अन्यथा "अनडुहः सौ" [1. 4. | "हस्खापश्च" [1. 4. 32.] इत्यत्र च 'आमः' इति पदे 65 72.] इत्यनेन "दीर्घव्याव्यजनात्" [1.4.46.] इति : 'आ+आमः' इत्याकारप्रश्लेषेणाकारादेरामः साम्-नामोः सिलोपस्य द्वितीयबाधबीजेन बाधापत्त्या कृतेऽपि नागमे प्रवृत्या प्रथमबाधबीजेन पूर्व सामि आकारादेरामोऽभावेन नाम सिलोपानाप्त्तेः॥ न भवति । तृतीयबाधबीजफलस्य 'अयजे इन्द्रम्' इत्यस्य च द्वितीयबाधबीजोदाहरणं च सर्वेषामिति, अत्र "अवर्णस्यामः *असिद्ध बहिरङ्गमन्तरङ्गे* इति न्यायेनैव सिद्धिरिति पूर्वमुप30 साम्" [1. 4. 15.] इत्यस्य "हस्खापश्च" [1. 4. 32.] पादितमेव तच्यायव्याख्यावसरे । चतुर्थस्य बाधबीजस्य फलं 70 इति नामाप्राप्तियोग्येऽचारितार्थेन कृतेऽपि नामि स्थानिवद्भावेन ज्ञानमित्यादावमोलुबभावस्तु 'अनतः' इति कथनादेव सिद्ध इति सामादेशसंभवे चारिताथ्योच द्वितीयबाधबीजेन सामादेशन न तस्याप्यावश्यकतेत्येकेनैव बाधबीजेन सर्वत्र निर्वाह इति नामादेशबाधसिद्धिः । एतद्वाधश्चोत्सर्गशास्त्रीयोद्देश्यतावच्छेदका- | sNkssepH। विस्तरप्रेप्सुभिराकरग्रन्था अवलोकनीयाः ॥ 40 ॥ वच्छिन्ने खविहितकार्याश्रयातिरिक्तत्वेन संकोचः, तथा च 35 "हखापश्च" [1. 4. 32.] इत्यत्राम्पदार्थे "अवर्णस्या *बलवन्नित्यमनित्यात् ॥ 41 ॥ मः साम्" [1. 4. 15.] इति शास्त्रविहितसामाश्रयाति- si0-निरवकाशत्वमूलकं बलवत्त्वं [बाध्यबाधकभावं 175 रिक्तत्वेन सङ्कोचात् सर्वेषामित्यत्र सामोत्तरं न नाम् । एवमत्र । पूर्वन्यायैर्विचार्य, अन्यकारणमूलकं तद् विचारयितुं क्रमेण प्रथमबाधबीजस्य सत्त्वे साम्प्रवृत्तियोग्यलक्ष्यघटकातिरिक्तत्वेना- | प्रवर्त्तमानो नित्यस्य बलवत्वप्रदर्शकं nyaaymaah-blvditi| म्पदार्थे सङ्कोचात् सामः पूर्वमपि नाम् न भवति । एतदेव । नित्य-कृताकृतप्रसाङ्गि, अनित्यात्-नित्यत्वेनाभिमतशास्त्रभित्रात 40 तक्रकौण्डिन्यन्यायस्वरूपम् ॥ तस्मिन् प्रवृत्ते प्रवृत्त्यभाववतः शास्त्रात्, बलवत्-पूर्वप्रवृत्तिक 60
Page #97
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायः 41] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 77 मित्यर्थः । अवश्यमेकस्याप्रवृत्तौ कल्पनीयायां यद्धि शास्त्रं स्वत : शिष्टप्रयोग सर्वाण्यपि रूपाण्युपायं विनाऽप्यसाधयिष्यन्त्यएव कदाचित् प्रवृत्यभाववत् तस्यैव प्रवृत्त्यभावः कार्य । कथम् ? अचकलदित्यादीनि कलि-हल्योः प्रथमत एवान्त । औचित्यात्, यद्धि शास्त्रमन्यस्मिन् कृतेऽकृते च प्रवृत्तिमत् । स्वरादिलुक्करणेनासाधयिष्यन्त, अपीपटदिस्यादीनि तु पट्वादीनां तस्याभावस्य पूर्वमलप्तत्वात् तत्कल्पनस्यानौचित्यमिति भाव्ः। प्रथमतो वृद्धिं कृत्वा pshcaadntysvr। दिलुक्क्र्न्नेनेति। ततश्च 5एवं च नित्यस्य बलवत्त्वे तदेव बीजम् , दाआयात्र ज्ञापकमपि ! यदेतल्यायाशङ्कितः सूरिभिः पवादिषु प्रथम वृद्ध र्व्यवस्थापनार्थ 45 प्रदर्शयिष्यत इत्य्न्य्त्। यथा-'अकार्ट' इत्यादौ सिजलुकि कलि-हलिवर्जनयत्रः कृतः स एतस्यायज्ञापक इति व्यक्तमेव" सत्यपि प्रत्ययलक्षणेन "सिचि परस्मै समानस्याडिति" इति । अत्रेदमुच्यते-कलि-हलिवर्जनेन लोपापेक्षया वृद्धेयली[4.3. 44.] इति वृद्धिः प्रवर्तिव्यत एवेति नित्या सा, यस्त्वमित्येव ज्ञापयितुं शक्यते, तावतैव स्वस्य चारितार्थ्यात् , ततश्चानित्यात् "धुड् हस्वालुगनिटस्तथोः" [4. 3. 70.] अपीपटदित्यादीनां सिद्धेश्च, लोपस्य वृद्ध्यपेक्षया कथं बलवत्त्व10 इति सिज्लुको बलवतीति पूर्वमेव प्रवत्तते, ततश्व हस्वाभावात् मित्यत्र तस्य व्यापाराभावात् । यावता विना न स्व सिज्लुम् न भवति । चारितार्थ्य तावदेव ज्ञापनीयम् । लोपस्य बलीयस्वे पूर्व नियते ___ अब ज्ञापकं तु "नामिनोऽकलि-हलेः" [4. 3. 51.] एव हि कलि-हलिवर्जनस्य वैयर्थ्यशङ्का भवति, तदेव कलीति सूत्रे कलिहलिवर्जनम्, तद्धि हलिं कालें वाऽग्रहीत्- हलिग्रहणं स्ववैयर्थ्यशार्थ लोपबलीयस्त्वं नित्यमनित्याद 'अजहलत् , अचकलत्' इत्यादिसिद्धये पूर्व "त्रन्त्यस्वरादेः" / बलवदिति रूपम् ] ज्ञापयिष्यतीति चित्र्म्। किञ्च वृद्धय15[7.4.43.] इत्यस्य प्रवृत्त्यर्थ कृतं स्यात्, तच्च स्वत एव पेक्षया लोपस्य बलीयस्वं स्वत एव परत्वादपि सिद्धम् , परो 56 सिद्धम् , यन्त्यस्वरादिलोपस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात् . hi lopH। तथा च "स्पर्धे" [परः 7. 1. 118.] इति पूर्वमेव प्रवच्या ततो "नामिनः" [.. 3.51.1 इति परिभाषया लोपस्य वृद्धधपेक्षया परत्वाद् बलवत्त्वे प्राप्ते सूत्रस्य प्राप्त्यभावादेव तद्विरप्राप्तेति कलि-हल्योः समानलोपि-! कलि-हलिवर्जनेन वृद्धबलवत्वं ज्ञाप्यते इति भवति, नित्यस्य स्वेन "असमानलोपे." [.1.63.1 इत्यादिसूत्राणां बलवत्त्वज्ञापने च वृद्धरनित्यतया दुर्बलत्वमेव स्यात्, तञ्च 20 प्रायभावात् , यत् तु कृतं कलिहलिवर्जनं तदन्यत्र ध्यन्त्य- कलि-हलिग्रहणप्रतिकूलम् । तस्मानित्यस्य बलवत्त्वे ज्ञापकान्तर-80 स्वरादिलोपापेक्षया वृद्धेबलवत्वज्ञापनाय, तच ज्ञापनं तस्य । मन्वेषणीयं, पूर्वोक्तमक्लप्ताभावस्याभावकल्पनापेक्षया लप्तावैयर्थे सत्येव सम्भवति, तस्य वैयथ्यं च प्रकतन्यायाश्रयणे- भावस्याभावकल्पनस्यैवौचित्यमिति वा न्यायसङ्गतं तन्मूलं नैवेति । एवं च कलि-हलिवर्जनं प्रक्रतन्यायज्ञापनद्वारा स्वीकरणीयमिति प्रतीमः । एतेन यदि त्वेष न्यायो नाभविष्यदिबर्बलीयस्वज्ञापकम.एतस्यायमानापियवा त्यादिना या व्यतिरेकच्याप्तिरुक्ता साऽपि प्रत्युक्ता बेदितव्या, 25 लोपस्य नित्यत्वेन पदमाख्यदपीपटदित्यादावपि पूर्वमन्त्य- परत्वादेव लोपस्य बलीयस्त्वात् । किञ्च *परान्नित्यं बलवत्*65 स्वरादिलोपे कृते समानलोपित्वेन सन्वद्दावाद्यनापत्तिरिति । इति न्यायेनापि नात्र व्यवस्था सम्भविनी, नित्यत्वेनाभिमतस्य कलि-हलिवर्जनेन वृद्धबलीयस्त्वमपि ज्ञाप्यते, अन्यथा । लोपस्यैव परत्वस्यापि सत्त्वात् । तथा च वृद्धेबलीयस्त्वमात्रज्ञापितेऽप्येतस्याये स्वस्य चारितार्थ्याभावात् , एतन्यायमात्र- ज्ञापनन र ज्ञापनेन स्वचारितार्थेऽपीपटदित्यादिरूपसिअउ च-निर्वाधायां सत्त्वे हि नित्यत्वात् पूर्वमन्त्यस्वरादिलोपे समानलोपित्वेन सर्वोऽप्ययं प्राचीनानां ग्रन्थः किमाशयक इति विचारणीयं 30 सन्वदावाद्यप्रवृस्याऽजहलदित्यादिसिद्वेः सुस्ण्पाद्त्वात्। तथा सुधाभिआरा सुधीभिरिति ॥ 4 ॥ चयावता विनाऽनुपपत्तिस्तावत् सर्व ज्ञापयतीति न्यायेन वृद्धे- *बलचन्नित्यमनिस्यात् ॥ 41 ॥ बलीयस्त्वमपि ज्ञापयति, तथा पूर्व वृद्धा सत्यामैकारलोपे- ta0-बाधकत्वबीजकथनप्रसोनानवकाशस्वस्य sakalabAdha'samAnalopitvena सम्बद्रावः स्यादिति तद्वारणाय कलि-हलि- : कबीजप्राधान्येन तन्निरूपणमादौ कृतं *येन नाप्राप्त0* इति वर्जनस्य स्वाशे चारितार्थ्यम्, इति praaciinaanaamaashyH| न्यायेन, सम्प्रति नित्यत्वमपि क्वचिद् बाधकत्वबीजमिति वर्णयितुं 35 तथाहि-तेषां ग्रन्थस्य निगमनांश:-"तदेवं पटवादीनां प्रथमतो न्यायोऽयमाश्रितः । अस्य च [ नित्यस्य ] बाधकत्वबीजं कृताकृत वृद्धरेव सम्पादनार्थ यत् कलिहलिवर्जनोपायः सूरिभिः कृतः, प्रसङ्गित्वमेव । कृताकृतप्रसङ्गिनोऽपि विधेः शब्दान्तरस्य शब्दान्तरे तदेवंकरणाभावे नित्यत्वादेतल्यायेन बलवत्वादन्त्यस्वरादि-: शब्दान्तराद् वा प्राप्तौ न नित्यत्वमिति *शब्दान्तरस्य प्राप्नुवन् लुक एव सर्वत्र प्रथमत एव प्रवृत्तिं भवन्तीमाशय तन्नि-विधिरनित्यः* *शब्दान्तरात् प्रामुवतः शब्दान्तरे प्रामुक्तश्चा. वारणार्थमेव । यदि त्वेष न्यायो नाभविष्यत् तदात्यस्वरादि- नित्यत्वम् * *लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः* इत्यादिन्यायः 40 लचो बलवत्त्वाशलाया अप्यभावानानिष्टार्थेति न्यायेन यथा । परिभाषेन्दुशेखरे निरूपितम् । यदा तु शास्त्रव्यतिरेकेण तद्विधेय-80 10......... 70
Page #98
--------------------------------------------------------------------------
________________ 78 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः 41] कार्ययोरेव नित्यत्वादिविचारः, यदापि लक्ष्यानुरोधाद् व्यक्त्यै- नित्यस्य बलवत्त्वे ज्ञापककथनं कथमिव तेषां समीचीन मिति क्यस्य लक्षणैक्यस्य वाऽनादरस्तदापि कार्यस्य सदा प्राप्तिमत्त्वेनैव विवेचनीयं सूरिभिः । किम्चास्यान्त्यखरादिलोपस्य नित्यत्वमस्त्यपि नित्यत्वमित्यपि *क्वचित् कृताकृतप्रसङ्गित्वमात्रेणापि नित्यता* नेति विवेचितं महाभाष्ये "णौ चड्युपधाया हखः" [पा. sU0 इति न्यायेनोक्तं तत्रैव, तस्यायमाशयः कृते द्वितीये नित्यत्वेनाभि- 7. 4. 1.] इति सूत्रे । तथाहि-वादितवन्तं प्रयोजितवान्मतस्य पुनः प्रसङ्गमानं नित्यत्वव्यवहारे प्रयोजकम्, न तु वाधका- अवीवदद् वीणां परिवादकेनेति वाक्येऽवीवददित्यत्र प्रथमणिचो 45 बाधितफलोपहितप्रसङ्ग एव तथेति, तदेतश्यायान्तरेणापि लोपे तेन व्यवधानाद् हवामाया सन्वद्भावाद्यपि न स्यादिति प्रतिपादितं यस्य च लक्षणान्तरेण निमित्त व्याहन्यते न तद- तसिद्ध्यर्थमित्थं विचारितम्-"उपधाहस्खे णेर्णिच्युपसंख्यानम्" नित्यम् तथा च तस्य नित्यत्वप्राप्तये लक्ष्ये प्रवृत्ति वश्यिका, वार्तिकम् ], उपधाहस्वत्वे र्णिच्युपसंख्यानं कर्तव्यम् । यदि लक्षणान्तरेण तस्य निमित्तं व्याहन्यते । कचिच बाधका-: वादितवन्तं प्रयोजितवान्-अवीवदद्वीणां परिवादकेन । किं पुनः 10 बाधितफलोपहितप्रसङ्ग एव नित्यत्वार्थ गृह्यते, तथा च न्याया- : कारणं न सिद्धयति ?, णिचा व्यवहितत्वात् , णिलोपे कृते 50 न्तरं तदर्थमाश्रयन्ति- यस्य च लक्षणान्तरेण निमित्तं व्याहन्यते नास्ति व्यवधानमा स्थानिवद्धावाद् व्यवधानमेव । प्रतिषिध्यतदप्यनित्यभू* इति । तथा च लक्षणान्तरेण निमित्तस्य व्याघाते तेऽत्र स्थानिवद्भावः, caparanihA~se न स्थानिवदिति । एव. तदप्रवृत्तौ न तस्य नित्यत्वमेषितव्यमिति भावः । सप्तमाध्याये मग्लोपिनो नेति प्रतिषेधः प्राप्नोति, वृद्धौ कृतायां लोपः, तन्ना महाभाष्यव्याख्यायां कैयटेनास्य न्यायस्योपष्टम्भकत्वेन लोक- लोप्य भवति । इदमिह सम्प्रधार्य-वृद्धिः क्रियता लोप इति. 16 व्यवहारद्वयमुदाहृतम्-"वालि-सुग्रीवयोर्युद्धयमानयोर्भगवता वा- किमत्र कर्तव्यम् ? परत्वाद् वृद्धिः । नित्यो लोपः कृतायामपि 55 लिनि हतेऽपि सुग्रीवस्य वालिनः वाल्यपेक्षया] प्रावल्यं न व्यव- वृद्धौ प्राप्नोत्यकृतायामपि, अनित्यो लोपोऽन्यस्य कृतायां वृद्धौ हरन्ति । भगवत्सहायैः पाण्डवैजये लब्धेऽपि पाण्डवानां प्राबल्य ' प्रामोति, अन्यस्याकृतायाम् । शब्दान्तरस्य च प्रामुवन् विधिरव्यवहरन्ति च" इति । अयमाशयः-यथा भगवत्प्रयत्नेनैव सुग्रीवस्य नित्यो भवति, उभयोरनित्ययोः परत्वाद् वृद्धिः, वृद्धौ कृतायां पाण्डवानां च jaye'viziSTa'pi लोका वालिनं प्रति सुग्रीवस्य । लोपः, तन्नाम्लोप्यङ्गं भवति, एवं ताचार्यप्रवृत्तिआपयति-वृद्ध20 प्राबल्यं न व्यवहरन्ति, कौरवान् प्रति पाण्डवानां प्राबल्यं लओण्पो बलीयानिति, यदयमग्लोपिना नेति निषेधं शास्ति; नैतदस्ति 60 व्यवहरन्ति, तथा प्रकृतेऽपि लक्षणान्तरेण निमित्तविघातस्थल- : ज्ञापकम् , अस्त्यन्यदेतस्य वचने प्रयोजनम् , किम् ? यत्र वृद्धावपि प्रसङ्गस्य बाधकाबाधितफलोपहितप्रसङ्गत्वाभावेऽविशिष्टेऽपि क्वचि- कृतायामगेव लुप्यते, अत्यरराजत् । यत् तर्हि प्रत्याहारग्रहणं नित्यत्वं क्वचिदनित्यत्वमिति लक्ष्यानुरोधेनैव व्यवस्थापनीयमिति । / 'करोति. इतरथा हि अलोपिनां नेति ब्रूयात् । एवं तर्हि वृद्धेर्लोपो ___ अत्र ज्ञापकमप्युपन्यस्तं न्यायमञ्जूषायां प्राचीनैः, तच्च बलीयानिति" इति । अस्यायमाशयः-अवीवदित्यत्र पूर्वणि 25 विवेचितमेव वृत्तौ । तत्र चाचार्यसम्मतिरपि प्रतीयत इति : स्थानिवद्भावेन व्यवधानान्डपरणेरभावादुपान्यस्य ह्रस्वो न स्या-65 बृहद्धत्तिग्रन्थेनावसीयते, तथाहि-"उपान्त्यस्यासमानलोपिशा-! दिति तदर्थ णेणिचि-यन्ताणिन्चि, हस्व विधानार्थ किमपि स्वदितो "4.2.35 इति सूत्रव्याख्यायामसमानलोपि-| वचनं कर्तव्यम् । यदि च णिलोपे कृते तस्य वचनान्तरेण पदस्य प्रयोजनप्रदर्शनावसरे राजानमाख्यदरराजदिल्यादिप्रत्यदा- | स्थानिवद्भावनिषेधाद् व्यवधानाभाव इत्याश्रीयते, तथाप्यन्त्यहरणस्य सङ्गमनाय-"यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न! स्वरादिलोपे समानलोपित्वादेवात्रोपान्त्यहस्वो न स्यात् । वृद्धौ 30 सिद्धयतीति वचनम्" इत्युक्तम्, तत्रेदं शङ्कितम्-"ननु यत्रापि ! कृतायामन्यस्वरादिलोपे समानलोपित्वाभाव इत्यपि न वक्त-70 खर-व्यञ्जनलोपस्तत्राप्यवयवावयविनोरभेदनयेन स्वरादेश एवेति व्यम्, वृद्धोपस्य बलीयस्त्वात् । तत्र बृद्धबलीयस्त्वं न कृतास्थानिवद्धावेनैव सिद्धयति, किमसमानलोपिवचनेन" इति । उत्तर- कृतप्राप्तिमत्वरूपनित्यत्वेन, वृद्धावकृतायामिकारलोपः कृतायां यति-"सत्यम् , स्थानिवद्भावस्य अनित्यत्वख्यापनार्थ वचनम् , ' च ऐकारलोप इति शब्दान्तरप्राझ्या तस्यानित्यत्वात् , किन्तु तेन वास्यापरिच्छिन्नवान् -पर्यवीवसत् , स्वादुकृतवान्-असि., असमानलोपिनां ह्रस्वादिनिषेधविधानसामर्थ्येन बृद्ध्लोप्स्य् 35 खददित्यादि सिद्धम् । अत्रकारोकारयोः "नामिनोऽकलिहले:" बलीयस्त्वज्ञापनात्, यदि च राजानमतिकान्तवान्-अत्यररा-75 [4. 3. 51.] इति वृद्धौ कृतायामन्यस्वरादिलोपादसमान-जदित्यादौ वृद्धौ कृतायामपि समानलोपित्वस्याक्षतेस्तदर्थ समा. लोपित्वम् । ननु च परत्वात् प्रथम लोपेनैव भवितव्यम्, / नलोपिनां प्रतिषेध इत्याधीयते, तदाऽकारलोपिनामित्यर्थकनैवमू-कलिहलिवर्जनात् परमपि लोपं वृद्धिबोधते । अत एव 'अलोपिनाम् एव प्रतिषेधेन सिद्धे 'अ' इति समानलोपिसमु तत्र कलि-हलिवर्जनमर्थवत्" इति । एतेन ग्रन्थेन परत्वमेवा- दायवाचकशब्दोपादानस्यैव तदर्थज्ञापकत्वमित्यास्थेयम् । तथा 40न्त्यवरादिलोपस्य बलवत्त्वे नियामकमिति स्पष्टमेवोक्तमित्यस्य च वृद्धेर्लोपस्य बलीयस्त्वेनावीवददित्यादौ समानलोपित्वसत्त्वात् 80
Page #99
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 41,42 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तत्र हखादि न स्यादिति तदर्थ किमपि वचनमारब्धव्यमिति कृताकृतप्रसतित्वरूपस्य नित्यत्वस्य विधिशास्त्रमाविषयत्वात्, शङ्का स्थिरेति ॥ एतेन महाभाष्यसन्दर्भेणान्यखरादिलोपस्य । लक्ष्यानुरोधाज्ज्ञापकान्तरेण वा क्वचिदप्रवर्त्तमानमेवानित्यमिति नित्यत्वं नेति व्यवतिष्ठते । सति हि नित्यत्वनिमित्तके तस्य शाब्दिकसम्प्रदायेऽङ्गीकारात् । बाधकेन हि वक्ष्यमाणन्यायेनाबलवत्त्वे तदर्थ ज्ञापकानुसरणक्लेशो न कृतः स्यात् । इत्थं चन्तरङ्गशास्त्रभिन्नत्वरूपेणानित्यपदार्थ सङ्कोच एवं बाधो न तु 5 प्रकृतभाष्यपर्यालोचनेन पटुमाख्यदित्यर्थ एपटदित्येव भविष्यति, | न्यायस्य साक्षाद्वाध इति तत्त्वविद विमर्शः । अन्यस्वरादिलोपस्य 45 अन्त्यखरादिलोपस्य बलवत्त्वेन समानलोपित्वात् सन्वद्भावाद्य-नित्यत्वमपि पूर्वोक्तमहाभाष्यग्रन्थे प्रत्युक्तमेव वेदितव्यम् । यत् भावात् । तस्यैव भाष्यस्य कैयटग्रन्थेनैतत्स्फोरितम् . तथाहि- तु न्यायार्थमञ्जूषान्यासेऽन्त्यखरादिलोपस्य नित्यत्वं सिद्धवत्कृत्य तत्रत्यप्रदीपग्रन्थः "हलिकल्योरदन्तत्वनिपातनमेव ज्ञापक-लोपात् 'नित्यत्वादेतघ्यायेन बलवत्त्वात्' इति न्यायमजषाप्रतीकमा. पूर्व वृद्धिर्भवतीति । णिलोपस्तु वाचनिकेन पूर्वविप्रतिषेधेन वृद्धेः दाय "नन्वन्त्यखरादिलोपस्य न केवलं नित्यत्वादेव बलवत्ता10 पूर्व भवति । एवं पटुमाख्यदपीपटदिति सन्वद्भावप्रसङ्गात् 'स्ति, किन्तु परत्वादपि, ततोऽन्यवरादिलोपस्य परत्वहेतुक-50 प्रत्याहारग्रहणमेव ज्ञापकमाश्रयणीयम् , तेन वृद्धः प्राय लोपो. बलवत्त्वशङ्कयाऽपि प्रथमं वृद्धिभवनज्ञापनाय कलि-हलिवर्जन विधेयः" इति । अयमाशयः-खमते "नामिनोऽकलिहलेः" कृतं स्यादिति कथं नित्यत्वस्यैव केवलस्य ज्ञापकमिदमुद्भावितं [4. 3. 51.] इति सूत्रे कलि-हलिवर्जनमिव पाणिनीये नये : भवद्भिः?, उच्यते--प्रधानधर्मे सम्भवत्यप्रधानधर्मस्य व्यपदेशो "मुण्ड-मिश्र-लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यो णि" न युज्यते, परत्वनित्यत्वयोश्च नित्यत्वमेव प्रधानो धर्मः *परा15[pA0 sU0 3.1.21.1 इति सूत्रे कलि-हल्योरदस्तत्वनि- : नित्यम् इति न्यायात्, ततः प्रधानधर्मस्य नित्यत्वस्यैव 55 पातनं क्रियते, तेन च वृद्धौ कृतायामपि तयोः समानलोपि.. व्यपदेशः कृतः" इति । अस्यायमाशयः-अन्त्यस्वरादिलोपस्य त्वमेव भवतीति 'अचकलत्, अजहलत्' इत्यादि सिद्धयति । परत्वमपि नित्यत्वमपि, तत्र खतः सिद्धस्य परत्वस्याप्यन्त्ययदि च वृद्धोपस्यैव बलवत्त्वं स्यात् तर्हि स्वमते कलि-हलिः खरादिलोपप्रयोजकत्वमिति तद्वारणायापि कलि-हलिवर्जनं कुतो वर्जनमिव तन्मते तयोरदन्तत्वनिपातमपि व्यर्थमेव स्यात. नोक्तमिति नाशङ्कनीयम्, नित्यत्वस्य परत्वापेक्षया प्राधान्येन 20 ततश्च तेन निपातनेन लोपात् पूर्व वृद्धिर्भवतीति विज्ञ्याय्ते। तेनैव वृद्धितो लोपस्य बलवत्त्वोद्भावनं युक्तमिति विचार्य नित्य-60 अवीवददित्यत्र च "ण्यालोपावियडयणगुण वृद्धिदीभ्यः पूर्वविप्रति- त्वस्यैवादरादिति । अत्रेदमुच्यते-यदि परत्वमिव नित्यत्वमपि षेधेन" इति वार्तिकेन णिलोपस्यैव पूर्व प्रवृत्त्या तदर्थ किमपि वचन- पूर्वसिद्धं बलवत्त्वप्रयोजकं प्रसिद्ध स्यात् तदा परत्वापेक्षया तस्य मारब्धव्यमेव, णाविति जातिपरो वा निर्देशः स्वीकार्य इति समादरी युक्तियुक्तः स्यात्, न त्वेवमस्ति, भवद्भिनित्यत्वस्य बल उपरयोर्णित्वजात्याश्रययोईयोरपि व्यवधाने हखो भविष्यति । वत्त्वे ज्ञापकमिदमेव दीयते, ज्ञापर्क च तदा भत्रति यदा तस्य 25 एवं पटुमाख्यदपीपटदित्यत्र सन्वद्भावो मा भूदित्येतदर्थ बद्धः सार्थक्यायान्य उपायो न स्यात् , अस्ति चेह परत्वरूपो लोपस्य 65 प्राग् लोपो भवतीति पूर्वोक्तं ज्ञापकमाश्रयणीयमेव. तथा चाप- बलवत्वप्रयोजक उपाय इति तमाश्रित्य कलि-हलि-वर्जनस्य पटदित्येव रूपमुचितम् । सूत्ररीत्या चापीपटदित्युभयोः परस्पर लोपापेक्षया वृद्धेर्बलवत्त्वज्ञापनेन चारित्यार्थसम्भवे नित्यत्वस्यापि विरोधे यथोत्तरं मुनीनां प्रामाण्यमिति भाष्यकारमतस्यैव बलवत्त्वज्ञापकत्वायोगात्, किच लोपस्य शब्दान्तरप्राप्त्याऽनित्यप्रामाण्यमिति न्वीनाः|दीक्स्सितेन् च सिद्धान्तकौमुद्या-'परत्वाद स्वस्य पूर्वमुपपादितत्वेनापीह नित्यत्वं तस्य बलवत्त्वप्रयोजक 30 वृद्धौ सत्यां हि लोपः' इति सूत्रकारमतमुपन्यस्य पश्चाद् न भवितुमर्हति । न च शब्दान्तरप्राप्तस्यानित्यत्वं परमतसिद्ध-70 मस्मन्मते नादरणीयमिति वाच्यम्, पूर्वोक्तबृहद्वतिग्रन्थे परत्वभाष्यमतमिदमुपन्यस्तमित्युभयत्र प्रामाण्यमङ्गीकृतमिति 'अपी-. स्यैवान्त्यवारादिलोपे समादृतत्वेन परमतसिद्धस्यापि शब्दान्तरपटत् , अपपटत्' इत्येव रूपद्वयमपि साधु । स्वमते च पूर्वोक्तेन । प्रायाऽनित्यत्वस्य स्वीकृतप्रायत्वादिति तदनादरण tadanuyAyi"upAntyasyAsamAnalopizAsvRddhito ले" [4. 2. 35.] इति नामयुक्तमेवेति ॥ 41 ॥ सूत्रोक्तबृहदत्तिग्रन्थेन वृद्धेरेव बलीयस्त्वस्य ज्ञापनात् पटुमाख्य35 दपीपटदित्येव भविष्यति, तत्र वृद्धौ कृतायामन्त्यस्वरादिलोपे-! *अन्तरङ्गं बहिरङ्गात्* ॥ 42 ॥ 75 उसमानलोपित्वाक्षतेः । तथा च 'अनित्यानित्यै बलवत्' इत्यर्थे । si0--बलवश्वप्रयोजकपदार्थान्तरसंग्रहायाय न्यायः, न ज्ञापकमपि तु स्वतःसिद्धत्वमेवेति । किञ्चास्य न्यायस्य स्वतः- अत्रापि पूर्वन्यायस्थं बलवदिति पदं योज्यम् । अन्तरङ्गम्सिद्धत्वेनानित्यत्वमपि नोचितम् । न च नित्यादन्तरङ्गम् इति अन्तरङ्गत्वेनाभिमतं शास्त्रं, बहिरङ्गात्-स्वापेक्षया बहिर्भूत वक्ष्यमाणन्यायेन बाध्यमानत्वादस्यानित्यत्वमिति वाच्यम् , निमित्तकात् शास्त्रात् , blvt-पूर्व्प्र्वृत्तिक्मित्य्र्थ्ः। अन्तरङ्ग40 बाधकप्रयुक्ताप्रवृत्त्याऽनित्यत्वस्याननीकारात्, वाधकायाधित- बहिरङ्गपदार्थों च पूर्व विवेचितावेव । तथा च 'ते+इन्द्रम,80
Page #100
--------------------------------------------------------------------------
________________ 80 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः 42] वृक्षे+इन्द्रम्' इत्यत्र पूर्वत्र जस इत्वे परत्र छौ विभक्तौ च । इति सूत्रे महाभाष्येऽन्तरङ्गस्य बलवत्त्वं प्रस्तुत्य बहूनि तस्य 40 कृतायाम् 'त++इन्द्रम् , वृक्ष++इन्द्रम्' इति स्थिती प्रयोजनानि प्रदर्य "यान्येतस्याः परिभाषायाः प्रयोजनानि प्राप्तात् "समानानां तेन दीर्घः" [..2.1.] इति दीर्घात् ! तदर्थमेषा कर्त्तव्या" इत्युपसंहृत्य "यदि सन्ति प्रयोजनानीत्येषा प्रथमम् "अवर्णस्येवर्णादिनदोदरल्" [5.2.6.] इत्योत्वमेव क्रियते । ननु चेयं च कर्त्तव्या *असिद्धं बहिरङ्गलक्षणमन्तरङ्ग5भवति, एकपदाश्रितवर्णद्वयनिमित्तत्वेनान्तरङ्गत्वात्, समान-लक्षणे* इति । किं प्रयोजनम् ?, पचावेदम्, पचाभेदम् दीर्घस्य च पदद्वयाश्रितवर्णद्वयनिमित्तकत्वेन बहिरङ्गत्वात् । ' त्वाद् बहिरङ्गलक्षणगुणस्थान्तरङ्गलक्षणमैत्त्वं मा भूदिति । उमे 45 ज्ञापकं त्वत्र "वृत्त्यन्तोऽस" [ 1.1.25. ] इति सूत्रे तर्हि कर्तव्ये, नेत्याह-अनयैव सिद्धम् । इहापि 'स्योनः, स्योना' वत्वापेक्षया बलवत्वेनौवस्य प्रवर्तनमेव, अन हि वृत्त्यन्त- इति, असिद्धत्वाद् बहिरङ्गलक्षणस्य गुणस्यान्तरङ्गालक्षणो यणा देशो शब्दादुपस्थितस्य सेरुत्वे तस्योत्वे च कृते ऽवृत्त्यन्त+u+असणे , भविष्यति । यद्यसिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युच्यते10 इति स्थिते उकारस्य पूर्वेण सह ओत्वं परेणाकारेण योगे च ' 'अक्षयः, हिरण्ययुः' असिद्धत्वाद् बहिरङ्गलक्षणस्योठोऽन्त. वत्वं प्राप्नोतीति परत्वात् "इवर्णादेरस्वे स्वरे यवरलम्" रङ्गलक्षणो यणादेशो न प्राप्नोति । नैष दोषः--'असिद्ध बहिरङ्ग- 50 [.2.21.] इत्यनेन वत्वमेव प्राप्तमिति तदविधायउत्व- ! लक्षणमन्तरङ्गलक्षणे' इत्युक्त्वा 'नाजानन्तर्ये बहिष्टप्रक्लप्तिः' निर्देशः कृत इति प्रकृतन्यायाश्रयणं कृतमिति विभाव्य्ते। : इति । सा तोषा परिभाषा कर्तव्या, न कर्तव्या, आचार्य अस्ति च तत्राप्येकपदनिष्ठवर्णद्वयाश्रितत्वेनउत्त्वस्यान्तरङ्गत्वम् , ! प्रवृत्तिपियति-भवत्येषा परिभाषेति, सदयं "वत्त्वतुकोरसिद्धः" 15 पदद्वयनिष्ठवर्णद्वयाश्रितत्वेन च वत्वस्य बहिरङ्गत्वम् । तथा। [pA0 sU0 6.1. 86.] इत्याह । इयं तहिं परिभाषा कर्तव्या चैतस्यायं विनानुपद्यमानः स निर्देश एतस्यायज्ञापक इति । "असिद्धं बहिरङ्गलक्षणमन्तरङ्गालक्षणे' इति । एषा च न कर्तव्या 55 सुस्थमेव । अयं च *वार्णात् प्राकृतम् इत्यादिभिरने वक्ष्य- आचार्यप्रवृत्तिपियति-भवत्येषा परिभाषेति, यदयं "वाह ऊठ" मार्गायैबाध्यत इति व्यक्तीभविष्यत्यग्रे । न च तावताऽस्या- : [pA0 sU0 6.4.132.] इत्यूठं शात्ति" इत्येवं पूर्वस्य न्यायस्योनित्यत्वं सामान्यशास्त्रस्य विशेषशास्त्रैर्वाधस्य न्यायसिद्धत्वेन भयार्थसाधकत्वं स्थापितम् । *अन्तर बहिरङ्गादु बलीयः* 20 तावताऽनित्यत्वव्यवहारस्यायुक्तत्वात्, अन्यथाऽनित्यत्वेनैव : इतीदृशन्यायस्योपदर्शितबहुप्रयोजनसत्त्वेन तत्करणमावश्यकमिति ताशस्थलेऽप्रवृत्ती विशिष्य ज्ञापकादिभिस्तत्तदर्थस्य ज्ञापने । यद्यपि प्रतिभाति, तथापि यत्रान्तरजाबहिरङ्गयोर्युगपत्प्राप्तिस्तत्र 60 फलाभावात् तेषां न्यायानां वैयर्थ्यप्रसङ्ग इति विभावनीय- | प्रकृतन्यायेन कार्यनिर्वाहेऽपि यत्र बहिरङ्ग प्रवृत्तमन्तरङ्ग च मन्यत्रापि ॥ 42 ॥ | प्रवर्तयितुमिष्टं तत्रानेन न्यायेन लक्ष्यसिद्धयसम्भवात् तदर्थम *असिद्धं बहिरङ्ग[ लक्षण]मन्तरङ्ग[ लक्षणे]* इति न्यायोऽपि ___ *अन्तरङ्गं बहिरङ्गात्* ॥ 42 ॥ स्वीकर्तव्य एवेति सिद्धान्ति नोक्ते उभयोरपि कर्तव्यत्वमापतित25 ta0-पूर्वम् असिद्ध बहिरङ्गमन्तरङ्गे* इति न्यायो बहि- मिति परेणाक्षिप्तेऽनेनैव { *असिद्ध बहिरङ्गमन्तरङ्गे* इत्यनेनैव ]65 रङ्गस्यान्तरङ्गापेक्षयाऽसिद्धत्वबोधकः प्रोक्तः, तेन च बहिरङ्गत्वस्य । सकललक्ष्यसिद्धिरिति सिद्धान्तितमू । तत्र कैयट:-"इयं हि दुर्बलत्यप्रयोजकत्वमुक्तमेव, अत्रान्तरङ्गत्वस्य बलवत्त्वप्रयोजकत्व-व्यापिका पूर्वोक्तप्रयोजननिष्पादनात् । शास्त्रासिद्धत्वाश्रयणाद् मुच्यते । न च देवदत्तापेक्षया यज्ञदत्तो दुर्बल इत्युक्ते देवदत्तस्य । बहिरङ्गलक्षणं न तावत् प्रवर्तते, अन्तरङ्गलक्षणे तु प्रवृत्ते यत्र प्राबल्यमयुक्तमेव यथा तथाऽन्तरङ्गापेक्षया बहिरङ्गस्य दुर्बलत्वे निमित्त सद्भावस्तत्र बहिरङ्गलक्षणप्रवृत्तिः" इति । तथा च 30 ज्ञातेऽन्तरङ्गस्य बलवत्वमपि ज्ञातमेवेति किं पुनरुत्तेनान्तरङ्गस्य पूर्वोत्तन्यायस्य [*असिद्धं बहिरङ्गमन्तरङ्के इत्यस्य ] अन्तरङ्गे 70 बलवत्त्वेनेति वाच्यम्, पूर्वन्यायेन यत्र बहिरङ्गं जातमन्तरङ्गं च कर्तव्ये बहिरङ्गमसिद्ध, तदू बहिरङ्गं कृतं चिकीर्षितं वेत्यन्यदेतत् । कर्तव्यं तत्र बहिरङ्गस्यासत्त्वमिव ज्ञेयमिति रीत्याऽन्तरङ्गस्य । इत्येवमर्थवर्णनेन सकलेटसिद्धौ न पृथगन्तरङ्गबलवत्त्वबोधकस्य प्रवृत्तिः साधिता, अनेन च यत्रान्तरङ्ग-बहिरङ्गयोः समकालमेव न्यायस्यावश्यकतेति पूर्वोक्तभाष्यसन्दर्भाशयः । एतेन तस्य प्राप्तिस्तत्राप्यन्तरङ्गमेव प्रवर्तते बलवत्त्वादित्युच्यते इति विशे-न्यायस्य [*असिद्धं, बहिरङ्गमन्तरङ्गे* इत्यस्य ] आवश्यकत्वे 35षात् । वस्तुतस्तु पूर्वोक्तन्यायस्य [*असिद्धं बहिरङ्गमन्तरङ्गे स्थिरीकृते तत्रापतितान् दोषान् *न स्वरानन्तर्य* इति न्याय-75 इत्यस्य ] व्याख्यायामन्तरङ्गे कर्तव्ये जातं समकालप्राप्तिकं च ज्ञापनेन निरस्यान्ते *असिद्धं बहिरङ्गम् इत्यस्यापि ज्ञापक बहिरङ्गमसिद्धमित्यस्यार्थस्य प्रदर्शितत्वेनास्याऽपि न्यायस्यार्थः - सिद्धत्वमेवेति न तदर्थमपूर्ववचन करणावश्यकतेति शेषभाष्येण पूर्वन्यायेनैव क्रोडीकृत इति नास्य न्यायस्य pRthkkthnmaavshykm| / प्रतिपादितम् । खमते चोभयविधलक्ष्याणां स्पष्टतया संग्रहाय अत एव "विप्रतिषेधे पर कार्यम्" [पा. सू. 1. 4. 2.] न्यायद्वयमपि स्वीकृतमिति विज्ञेयम् ॥ 42 ॥
Page #101
--------------------------------------------------------------------------
________________ [ प्रथमोलासे न्याय 43, 44 ] न्यायार्थसिन्धु - तरङ्गकलिनो न्यायसमुञ्चयः । *निरवकाशं सावकाशात् ॥ 43 ॥ si0 येन नाप्राप्ति0*न्यायेन यद्यपि निरवकाशत्वमेव बाधकत्वबीजमुक्तम्, यत्कर्तृकावश्यप्राप्तौ विधीयमानस्य हि सेन व्यासावकाशतया निरवकाशत्वात्, तथापि तेन सर्वथा 5 निरवकाशत्वे एव बाधकत्वमित्यायाति, अनेन व कविवारितासम्भवेऽपि बाध्यमानशास्त्रापेक्षयाऽल्पावकाशवेध कत्वमिति कथ्यते । तथा चात्र 'नर' शब्दोऽल्पार्थपरः, सावकाशपदे च सहशब्दोऽधिकार्थपरः, तथा चाल्पविषयं शास्त्रं बहुविषयशास्त्राद् बलवदित्यर्थः । तथा चारूपावकाशं 10 शास्त्रं बह्नवकाशशास्त्रं प्रबाध्य पूर्व प्रवर्त्तत इति पर्यवस्यति । यथा "एद् बहु-s-भोसि" [ 4. 4. 4. ] इत्यस्य बह्वर्ये सकारादौ स्यादौ प्रवर्त्तमानत्वेन "भिल ऐस्" [ 1.4.2.] इत्यस्य च विशिष्य भिस्येव प्रवर्त्तमानत्वेन पूर्वस्य [ एस्वविधायकस्य ] परोल्लिखित [ भिस ऐविधायक शास्त्रा15 पेक्षया दुर्बलत्वम्, तस्य [ एश्वविधायकस्य ] बहुविषयत्वात् तथा च 'वृक्षैः' इत्यादी ऐसेव प्रवर्त्तते, न त्वेवं भवति, एस्वस्य हि 'वृक्षेभ्यः, एभिः, एभ्यः' इत्यादी सावकाशत्वम्, ऐसश्च सर्वत्रैत्वेन व्याप्तावकाशत्वमेव, तेन चैश्वस्य परत्वेऽपि निरवकाशैस्विधायकशास्त्रदृष्ट्या दुर्बलत्वमेव । यदि हि वृक्षै 20 रित्यादावप्येवमेव प्रवर्तेत तर्हि ऐम्बिधायकस्य वैयर्थ्यमेव स्थात्, कृतं च तच्छास्त्रं स्वसार्धक्यायैतक मायमाक्षिपति, तथा चैत्रमेवैतस्यायं ज्ञापयति । भयं च न कापि वाध्या, निरवकाशस्यापवादत्वेन सर्वतः प्राबल्यात् ॥ 43 ॥ / 81 प्रदर्शक इति पूर्वन्यायादस्य विशेषः । यद्यपि पूर्वन्यायेनाप्येत- 40 लक्ष्याणि सिद्ध्यन्ति, तथापि बाधकत्वस्य वैचित्र्यप्रदर्शनार्थोऽयं न्याय इत्यवगन्तव्यम् ॥ 43 ॥ *वार्णात् प्राकृतम् ॥ 44 ॥ si0 --- वर्णा :- अकारादयः, तत्सम्बन्धिकार्य वार्णम्, प्रकृतिः - प्रत्ययविधावुद्देश्यत्वेनाश्रीयमाणो वर्णसमुदायरूपः 46 शब्दः, तत्सम्बन्धिकार्यं प्राकृतम्, तथा च वर्णत्वव्याप्यधर्मावच्छिन्नोद्देश्यककार्यापेक्षया प्रकृतित्वावच्छिन्नोद्देश्यक कार्य बलवदिति न्यायार्थः । अत्र प्रकृतिपदेन धातुरेव गृह्यते न तु नाम, तत्कार्याणां वार्णेष्वेवान्तर्भावादिति केचित् ततादृशसङ्कोचे मानाभावात्, "स्वरितो वाऽनुदात्ते पदादौ " 50 नामप्रयोगविषयेऽप्येतत्प्रवृत्तिचर्चायाः कृतत्वाच्च । स्वमते चात्र [ pA0 sU0 8. 2. 6. ] इत्यादिसूत्रे भाष्यादौ 'कुमार्यै' इत्यादिपूर्वे व्याख्यातारः, तदपि न समीचीनम् - तारारूपासिद्धधर्थं ज्ञापकम् 'अवतु:' इत्यादिप्रयोगसिद्ध्यर्थं यत्रान्तराकरणमेवेति यत्नाकरणेन तथाविधरूपस्यैवानिष्टत्वानुमानस्य युक्तत्वात् सति 55 हि तादृशरूपस्येष्टत्वेऽवश्यमाचार्यैस्तदर्थं यत्नः कृतो भवेत्, न च कृतः, ततस्तस्यानिष्टत्वमेवेत्यपि कश्चिदुद्भावयेत् । अत्तच तदर्थं यत्नाकरणमस्य न्यायस्य ज्ञापकमिति न किञ्चिदेतत् । पाणिनीये महाभाष्ये च षष्ठाध्यामप्रथमाह्निकान्ते "दाश्वान् साङ्खान् मीढांश्च" [pA0 sU0 6. 1. 12. ] इति सूत्रम्याख्याव - 60 सरेस्स्य न्यायस्य ज्ञापकसिद्धत्वं स्पष्टमेवोक्तम् । ज्ञापकं च तत्र "अभ्यासस्य सवर्णइ" [ 6. 4. 78 ] इति पाणिनीये सूत्रेऽसवर्णग्रहणम् । स्वमतेऽपि "पूर्वस्यास्वे स्वरे खोरियुक्" [ 4. 137 ] इति सूत्रस्थम् 'अस्त्रे स्वरे' इति वचनं शापकं भवितुमर्हति तथाहि - 'इयेष' इत्यादौ 'i+iS+a' 85 iti sthitau "लघोरुपान्यस्य" [ 4. 3. 4.] इति गुणः कालमेव प्रातः, तत्र दीर्घस्यान्तरङ्गत्वेन पूर्व pravRtyA'svasvara"samAnAnAM तेन दीर्घः " [ 1.2.1] इति दीर्घश्च समपरस्वाभावेनास्य प्राप्तिरेव नेति तस्य वैयथ्यं स्पष्टमेवेति व्यर्थीभूतं तदिमं न्यायं ज्ञापयति । ज्ञापिते चास्मियाये 70 गुणस्य प्रत्युद्देश्यकविधित्वेन बलवत्त्वात् तस्य पूर्व प्रवृतावस्वस्वरपरत्वं भवतीति तस्य सार्थक्यं भवति । 'अस्वस्वर' ग्रहणं हि 'ईषतुः' इत्यादौ गुणादेरप्राया तत्रेयुवोरप्रवृत्यर्थमेव कृतं स्यात्, तत्रापि च पूर्व समानदीर्घप्रवृत्त्याऽस्वस्वरपरत्वमसंभवमेयेति न्यायज्ञापनं विना न तस्य सार्थक्यम्, इति प्राचीन- 75 मतम् । | 25 *निरवकाशं सावकाशात्* ॥ 43 ॥ ta0--*येन नाप्राप्ति*न्यायस्यैवायं प्रपञ्च इत्युपपादितं वृत्तौ । तथा च तदप्राप्तियोग्येऽचारितार्थ्यं सति कृतेऽचारितार्थ्यमित्येवंरूपद्वितीयबाधबीजस्थलेऽपि यद्यपि पूर्वन्यायस्य प्राप्तिरस्ति तथापि तद्बाधबीजस्य तेन शब्दतो न सङ्ग्रह इति विशिष्य न्यायान्तरेण तदिह कथ्यते । लोके हि द्विधा व्यवहारा दृश्यन्ते, केचिदसम्भवे 30 एवं बाधकाः, केचित् सत्यपि सम्भवे बाधकाः, यथा 'सर्वे ब्राह्मणा भोज्यन्तां, माठर - कौण्डिन्यौ परिवेविषाताम् इत्युके ब्राह्मणत्वेन माठर-कौण्डिन्ययोः प्राप्तं भोजनं परिवेषणेन विशिष्य बिहितेन बाध्यते, तत्र भोजन- परिवेषणयोर्युगपदसम्भवे एव बाधकत्वमिति; अन्यत्र च 'सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां, तक्रं 35 कौण्डिन्याय' इति व्यवहियते, तत्र यद्यपि तदानस्य दधिदानोत्तरं ततः पूर्व वा सम्भवोऽस्ति तथापि विशिष्य विहितत्वेन येन नाप्राप्तौ विहितत्वेन वा तदानं दधिदानस्य बाधकं भवति । तथा च *येन नाप्राप्ति न्यायः सर्वथा निरवकाशत्वे एव बाधक इति नास्ति । अयं च न्यायोऽसम्भवे एवं बाधकत्व नवीनास्तु - "एतन्यायाभावे "पूर्वस्यास्त्रे स्वरे0" [ 4. 1. 37. ] इति संपूर्णसूत्रमेव व्यर्थम्, न च 'इयाय, इयेष ' इत्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तबद्धेश्व । 11 न्यायसमु
Page #102
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ 44,45] - रूपातिदेशेनापहारे-द्वित्वे कृते पुनः प्राप्ते गुण-वृद्धी बाधिस्वा- *वार्णात् प्राकृतम् ॥ 44 ॥ अन्तरङ्गत्वात् समानदी_पत्तेः । न च e-ऐ-o-औशब्देश्य ta0-पूर्वन्याय ह्यधर्मनित्यत्वादिनिमित्तकं बलवत्त्वमुक्तम् , आचारक्लिबन्तेभ्यः परोक्षायामियाद्यर्थ suutrmaavshykmiti| अनेन न्यायेनाभ्यन्तरनिमित्तकं बलवत्त्वं व्याख्यायते । तत्र वाच्यम्, उक्तभाज्यादिप्रामाण्येन तेषामनभिधानात् । एवं च वार्णादित्यस्य वर्णत्वावच्छिन्नोद्देश्यताकादित्यर्थः, प्राकृतमित्यस्य 5 सम्पूर्णसूत्रस्यैव ज्ञापकतोचिता न केवलम् 'अस्वस्वर ग्रहणस्य । ' प्रकृतित्वव्याप्यधर्मावच्छिन्नोद्देश्यताकमित्यर्थः । अयं च न्यायः 45 यद्यपि पाठप्रथमाह्निकान्तस्थे महाभाष्ये-"यदयम् "अभ्यास- प्राकृत-वार्णयोः समानकार्यित्व एव प्रवर्तते, समानकायित्वं च स्यासवणे" [6.4.78.1 इत्यसवर्णग्रहणं करोति" इति । वार्णशास्त्रीयस्थानिता समानाधिकरणस्थानिताकत्वं प्राकृतशास्त्रे । ग्रन्थेनासवर्णपदसमानार्थकस्य 'अस्वस्वरे' इत्यस्यैव ज्ञापकता यथा-वेंगधातोः परोक्षाया अतुसि 'ऊवतुः' इति भवति, तत्र लभ्यते, तथापि "नान्तरेण गुण-वृद्धी असवर्णपरोऽभ्यासो 'उ+u+अतुस्' इति स्थिते दीर्घशास्त्रीयस्थानितोभयेकारनिष्ठा, 10[ द्वित्वे पूर्वः] भवति" इति तदुपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव । सा च परोकारनिष्ठाऽपि, उभयोः पृथगेव स्थानित्वात् , तत्समा- 50 ज्ञापकता समायाति । न च *निमित्ताऽपाये नैमित्तिकस्याप्य-नाधिकरणा स्थानितोवादेशनिरूपिता. तन्निरूपकत्वमवादेशशास्त्र पायः इति न्यायसमानफलकेन अकृतव्यूहाः शाब्दिकाः* इति लक्षणसमन्वयः । पर्याप्यनिवेशाद् दीधीयस्थानितोभयो नदाघाप्राप्तिआ, याद दाधा न स्यात् । कारसमुदायनिष्ठा. उवादेशशास्त्रीयस्थानिता च परोकारनिष्ठति ताह गुणः स्यादात सभावनायाः सरवन naamttaavnaashshngkyaa| समानस्थानिकत्वस्य न क्षतिः । ननु लं स्त्रीत्यत्र 'त्व+a+अम् 15 सवर्णदीर्घामाया चास्य सूत्रस्य सार्थक्यसत्वेन कथं सम्पूर्ण- / इति स्थितेऽन्तरङ्गत्वादकारलोये कृते "शेषे लुक" [2. 1.8.]55 सूत्रस्य ज्ञापकतेति वाच्यम्, निमित्ताऽपाये0* इति न्यायस्या इत्यस्य शेषस्य [मन्तादवशिष्टस्य आ लुगित्यर्थे शेषस्य लोपेऽदन्तसत्त्वात्, सत्वे वा पूर्वोक्तज्ञापकतापरभाष्यादिप्रामाण्येन स्वाभावादाप् न भवतीति सिद्धान्तकौमुदीग्रन्थो विरुध्येत यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशक शेषलोपीयाकारलोपीयस्थानितयोरपर्याध्याऽकारनिष्टत्वेन समाबहिरङ्गविधेः प्राप्तिस्तत्रैव तस्यायप्रवृत्तिस्वीकाराव" इत्या । नस्थानिताकत्वेनानेन न्यायेन पूर्वमकारलोपे आपो दुर्वारत्वादिति 20 द्याहुः । अयं च न्यायो वार्ण-प्राकृतशास्त्रयोः समानस्थानिताकत्व चेत् ? न-वार्णशास्त्रीयस्थानितासमानाधिकरणपर्याप्तस्थानिताक- 60 एव प्रवर्तते, समानस्थानिताकत्वं च वार्णशास्त्रीयस्थानितावच्छे स्वस्यैव समानस्थानिताकत्वपदार्थतयाऽदोषात्, ऊवतरित्यादौ दकधर्मप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिमा वार्णदीर्धशास्त्रीयस्थानितापर्याप्तिः परोकारेऽपि, तत्रैवोवादेशस्थानुयोगिताकपर्याप्तिप्रतियोगिभूतस्थानिकत्वम् । अयमाशयः । नितायाः पर्याप्तः सत्त्वात् , त्वमित्यादाक्लोपीयस्थानितापर्याप्तिः वार्णशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्यास्यनुयोगि परोकारे, तत्र शेषलोपस्थानितापोतेरभावात् । यत् तु समान25 तावरछेदकीभूतो धर्मः प्राकृतशास्त्रीयस्थानितावच्छेदकधर्म निमित्तकत्वरूपसमानाश्रयत्वे एवैषेति, तन्न-न्यायस्वीकारेऽप्यूब- 65 प्रतियोगिताकपर्यास्यनुयोगितावच्छेदकधर्मश्च एको यत्र तत्र तुरित्याद्यसिद्धः, तत्र दीर्घस्य परोकारनिमित्तकत्वात् , उवादेशस्य समानस्थानिताकत्वमिति । यथा-'इयाय' इत्यत्र वार्णशास्त्रं चाकारनिमित्तकत्वात् , तयोः समाननिमित्तकत्वाभावात् । "समानानां तेन दीर्घः" [1. 2. 1.] इति तदीया व्याख्यानादिह प्रकृतिपदेन धातुरूपप्रकृतिरेव गृह्यत इत्युक्त वृत्ती। स्थानिता पूर्वपरोभयेति त्रितयनिष्ठा, स्थानितावच्छेदकी पाणिनीयतन्त्रे च सामान्यतो नाम-धातूभयोरेव प्रकृतित्वेन 30 भूतो धर्मों यथा पूर्वत्वं परत्वं द्वित्वं च, तथा परत्वमपि ग्रहणम् "खरितो वाऽनुदात्ते पदादौ" [pA0 sU0 8. 2. 6. 170 तादशपरत्वप्रतियोगिताकपर्यास्यनुयोगितावच्छेदको धर्म इति सूत्रे महाभाष्ये 'कुमाय' इत्यादावस्य न्यायस्य प्रवर्तितत्वात् , इकारवृत्तिस्तब्यक्तित्वरूपः, तद्धर्मावच्छिन्नानुयोगिताक तेन च नानोऽपि प्रकृतिपदेन ग्रहणमिति स्पष्टमेव । धातोस्तु पर्याप्तिआमित्वप्रतियोगिताका, ताशप्राप्तिप्रतियोगिभूतो ! प्रकृतित्वेन ग्रहणमिति चैतन्यायज्ञापकेनैव लन्धमित्युभयग्रहणधर्मो नामित्वम् , तद्धर्मावच्छिन्नस्थानिताकत्वं "नामिनोऽक मुचितम् । अन्यचास्य ज्ञापकादिविषये वृत्तावेव विवेचितमिति 35 लिहले" [4.3.51.1 इति सूत्रस्येति लक्षणसमन्वयः । / नेह विवियत इति ॥ 44 / / / यत् तु-समाननिमित्तकत्वरूपसमानाश्रयत्व एवायं न्यायः प्रवर्तत इति केचिदाहुः, तन्न-ज्ञापितेऽपि इयायेयेषेत्याद्यसिद्धेः । *वृद वृदाश्रयं c*॥45॥ सूत्रवैयर्थ्यस्य तदवस्थत्वाच्च, इयायेत्यादौ हि परेकारनिमित्त- si0-सस्वरान्तस्थायाः स्थाने विधीयमाना इकारोकत्वं दीर्घस्य, प्रत्ययनिमित्तकत्वं वृद्धेरिति तयोः समाननिमित्त- कारकीरा वृदितिशब्देन व्यवह्रियन्ते । तच स्वतो वर्णस्य 40 स्वाभावः सुतरामेवेति किमधिकेन परिष्करणेनेति ॥ 14 ॥ ! स्थाने विधीयमानत्वाद् वार्णमेव, सदाश्रितं च दीर्धादिकार्य ___75
Page #103
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 45,46 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । MARWAAAAAAAAAAAAAAAAAAnnAnamnagaane मपि वर्णाश्रितत्वाद वार्णमेव । तस्य च पूर्वन्यायरीत्या प्राकृत- अभ्याससंप्रसारणस्यावकाशः-इयाज, उवाप, हलादिशेषस्यावकार्यापेक्षया दौर्बल्यमुचितमित्यनेन भ्यायेन तस्य प्राबल्यं काशः-बिभिदतुः, बिभिदुः, इहोभयं प्राप्नोति-विव्याध, विव्यबोध्यते । स्वृतस्तदाश्रयस्य च कार्यस्य पूर्वन्यायेन येन केनाऽपि धिय । अभ्याससम्प्रसारणं भवति पूर्वविप्रतिषेधेन" इति । यथाकथविद् यद् दौर्बल्यं प्राप्तं तदनेन निवार्यते सामान्यतो ततो विप्रतिषेधखण्डकवार्तिकम्-"न वा सम्प्रसारणसम्प्रसारणा5 वृतस्तदाश्रयस्य च कार्यस्य बलवत्त्वं बोधयता । प्रकृताऽपेक्षया श्रयबलीयस्त्वादन्यत्रापि" इति । भाष्यम्-"न वा वक्तव्यः । किं 45 त्वेवं व्याख्यातव्यम्-वृत् तदाश्रयं च काय वार्णमपि प्राकृताद् कारणम् ? सम्प्रसारणसम्प्रसारणाश्रयस्य ब्लीय्स्त्वाद्न्य्त्रापि। बलवत् । यथा-उपपूर्वकात् 'zvi'dhAtoH क्त्वाप्रत्यये तस्य यबा संप्रसारणं सम्प्रसारणाश्रयं च बलीयो भवतीति वक्तव्यमन्यत्रापि, देशे "हस्वस्य तः पित्कृति" [ 4. 4. 113. ] इति तागमो नावश्यामिहैव वक्तव्यम्" इति । ततोऽन्यानि तत्प्रयोजनानि "यजादि-वचेः" [4.1. 79.1 इति य्वृच्चेत्युभयोः प्राप्ती प्रदर्शितान्यन्यथा साधितानि च । अत्रैव पुनरेवं शङ्कितं-"तदेत10 तागमः परः हस्वान्तप्रकृत्याश्रितत्वात् प्राकृतश्चेति पूर्वन्यायानु दनन्यार्थ सम्प्रसारणं तदाश्रयं च बलीयो भवतीति वक्तव्यम् , 50 सारं बलवानपि वृता बाध्यत इति सस्वरान्तस्थायाः स्थाने पूर्वविप्रतिषेधो वा वक्तव्यः, उभयं न वक्तव्यम् , उक्तमेवोभयेषां वृति उकारे कृते पुनः प्राप्तोऽपि तागमो बृदाश्रयेण ग्रहणस्य प्रयोजनम्, उभयेषामभ्यासस्य सम्प्रसारणमेव यथा "दीर्घमवोऽन्त्यम्" [1. 1. 103.] इति दीर्येण बाध्यते, स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति|" इति । अयमाशयः यवृतस्तदाश्रयस्य च कार्यस्य क्वचित् परत्वात् कचिन्नित्यत्वात् सतश्च ह्रस्वाभावात् तागमस्य प्राप्तिरेव नेत्युपशूयेति रूपं 15 सिद्धयति । अयं च न्याय इंदृशलक्ष्यानुरोधादेवावलम्ब्यते, क्वचिच्चान्तरङ्गत्वादेव सिद्ध्या नान्यत्र तस्य न्यायस्यावश्यकता-55 नान्यत् किजनात्र ज्ञापकमिति प्राश्वः । नवीनास्तु नास्य 'स्ति, केवलं विव्याध विव्यधिथेत्यादिस्थले तो व्यञ्जनस्या नादे चश्च युगपत्प्राप्तौ सत्यां पूर्व लुचः प्रवृत्तिश्चेदिष्टस्य यकारस्य न्यायस्यावश्यकतेति भाष्यादिग्रन्थैः प्रमाणयन्तीति प्रपञ्चितं । स्थाने रबृन्न स्यादिति दोषः प्राप्नोति, सोऽपि पाणिनीयमते विवरणे । लक्ष्यानुसारेणास्य स्वीकृतत्वपक्षे चास्य स्थिरत्वमेव "लिट्यभ्यासस्योभयेषाम्" [6. 1. 17.] इति सूत्रे उभयेषां न चञ्चलत्वमिति ॥ 15 ॥ ग्रहणेन यथा साध्यते तथा स्वमतेऽपि परत्वादेव व्यवस्थापयितुं 60 30 *य्वृदु वृदाश्रयं c*॥45॥ शक्यते । उपशूयेत्यादौ च यद्यपि पूर्वाख्यातृभिस्तागमस्य ta0-वृतः, तदाश्रयस्य-तमाश्रित्य विधीयमानस्य च प्राकृतकार्यत्वं हस्वान्तप्रकृत्याश्रितत्वात् ग्वृतश्च सखरान्तस्थादीर्घादेः कार्यस्य, प्राबल्यबोधकोऽयं न्याय इति तावत् स्पष्टमेव । धितत्वादु बार्णकार्यत्वमुक्तं तथापि तागमस्यैव केवलं ह्रस्वरूपतत्रेदं विचार्यते-प्राबल्यप्रयोजक रूपमिह किं विवक्षितम् ? | स्वराश्रितत्वाद् वार्णकार्यत्वं स्कृतश्च यजादिरूपप्रकृतिमुद्दिश्य स्वृत्त्वमिति चेत् ? किं तत् जातिरुपाधिर्वा ?, न तावजातिः- विहितत्वात् प्राकृतकार्यत्वमिति पूर्वन्यायेनैव व्यवस्था सुशकेति 65 25 क्वचिदेकत्रानेकत्र वैवंरूपेणाश्रितत्वाभावात् , एकैकशः क्वचिदित्वं नास्य न्यायस्यावश्यकत्वमिति युक्तमुत्पश्यामः । वृति कृते क्वचिदुत्वं क्वचिदत्वं च तिष्ठति नैकत्रेति नैतजातिः, न वोपाधिः, दीर्घ-तागमयोः प्राप्तौ दीर्घस्यानमित्तकत्वेनान्तरङ्गत्वात् प्रवृत्ती तस्यापि क्वचिदेकत्राश्रितत्वनियमात् । तथा च बलवत्ताप्रयोजक- तागमप्राप्तिरेव नेत्युपशूयेत्यस्य सिद्धिरित्येवंप्रकारेण सर्वेष्टसिद्धा रूपानिर्णयान वृतो बलवत्त्वं व्यवस्थापयितुं शक्यते इति चेत् ? | नास्य न्यायस्यावश्यकतेति ॥ 45 ॥ सत्यम्-खमते सखरान्तस्थायाः स्थाने विधीयमानानामिकारा *उपपदविभक्तेः कारक- 70 30 दीनां प्रत्येकं म्यूदिति संज्ञेल्यवधारणात् , तथा च वृत्त्वं प्रत्येकवृत्ति रूपमिति तेन रूपेण बलवत्त्वं नियन्तुं शक्यत एव । परमते । विभक्तिः ॥ 46 ॥ चान्तस्थायाः स्थाने प्रयुज्यमानानामेषां सम्प्रसारणमिति संज्ञा, si0-*बलवन्नित्यमनित्यात् [41] इति न्याये पठितं यथा-"इग यणः सम्प्रसारणम्" [1. 1. 45.1 इति । बलवत्पदं तदग्रिमन्यायेष्वनुवर्तमानमिह विशेष्यानरोधात पाणिनीयसूत्रेण विधीयते तद्वदिति भावः । पाणिनीयनये चैत- | स्त्रीत्वविशिष्टत्वेन योजनीयमित्युपपदविभक्तेः कारकविभक्ति35 ध्यायस्थाने *सम्प्रसारणं तदाश्रयं च कार्य बलवत* इति न्यायः । बलवतीति सम्बन्धः । उप समीपे उच्चारितं पदम्-उपपदं, 75 पठ्यते, सच भाष्यकारेणान्यथा तदीयलक्ष्यसिद्ध्या खण्डितः । तन्निमित्ता विभक्तिः-उपपदविभक्तिः, kriyAjanakArthaka"liTyabhyAsasyobhayeSAm" [6.1.15.] इति सूत्र्व्याख्याव्स्रे। विभक्तित्वं कारकविभक्तित्वम् । "शक्तार्थ-वषड्-नमः-स्वस्तितथाहि-तत्रैकदेशिवार्तिकम्-"अभ्याससम्प्रसारणं हलादिशेषाद् स्वाहा-स्वधाभिः"[2.2.68.] इत्यादिसूत्रस्थ 'नमः' इत्यादिविप्रतिषेधेन" भाष्यम्-"अभ्यासस्य [द्वित्वे पूर्वस्य ] सम्प्रसारणं पदानां हि स्वं रूपम्0* इति न्यायेन स्वरूपमात्रबोधकत्वम् , 40 भवति, हलादिशेषाद् [व्यजनस्यानादे चः] विप्रतिषेधेन । / तेन च स्वरूपेण सह देवादीनां स्वद्योत्यक्रियाकर्मत्वं सम्बन्धः, 80
Page #104
--------------------------------------------------------------------------
________________ 84 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुख्य्ः। [प्रथमोल्लासे न्यायः 46 ] क्रियया सहच कर्मस्वमेव सम्बन्ध इति क्रियासम्बन्धस्यान्त-:यायास्तु कदाऽप्यन्तिराबोधकत्वेन कारकविभक्तित्वस्य सुबचरङ्गारवेन तत्सम्बन्धमूलिकाया विभक्तरन्तरकत्वमिति तन्मूलक-स्वात् । अत्र च क्रियाजनकत्वेन विवक्षितोऽथों ग्राह्यः, तेन मेव तस्या बसवस्वमित्यरङ्गबलवत्वबोधकन्यायमूलोऽयं न्याय मातुः स्मरतीत्यादौरस्तुतो मात्रादेः क्रियाजनकत्वेऽपि न क्स्स्तिः। इति नात्र ज्ञापकान्तरापेक्षा । सिद्धे चात्र न्याये नमस्यति । प्रथमाया अपि कारकविभक्तित्वमिति "सहयुक्तेऽप्रधाने" [पा. 5 देवानियादौ "शक्तार्थ." [2. 2. 68.] इत्यादिसूत्र-सू. 2. 3. 19.] इति सूत्रे भाष्ये ध्वनितम्, तत्रैव चायं 45 प्रासचतुर्थीविभक्त्यपेक्षया कर्मस्वनिमित्तकद्वितीया विभक्ते- न्यायो वचनरूपेण पठितः । तथाहि-तत्रत्य भाष्यं-"किमुदाबलवस्थात् सैव भवति न सु चतुर्थी । "कुद्-छु हेया- हरणम् ?, तिलैः सह माषान् वपतीति, तिलैर्मिश्रीकृत्य माषा पूबाथैर्य प्रति कोपः" [2.2. 27.] इति सूत्रे 'यस्मै कोपः' | उप्यन्ते, तत्र 'करणे' इत्येव सिद्धम् । इदं तर्हि पुत्रेण सहागतो इस्वनिर्दिश्य 'यं प्रति' इति निर्देशेन चास्य न्यायस्य दुर्बलस्व- | देवदत्त इति, अप्रधाने कर्तरि तृतीया यथा स्यात् । एतदपि 10 मिसि प्राचीनाः । तदाशयश्चेत्यम्-अत्र तावत् कुष्यतिमा । नास्ति प्रयोजनम्, प्रधाने कर्तरि लादयो भवन्तीति प्रधानकर्ता 50 योगादनेनैव सूत्रेण यदः सम्प्रदानसंज्ञासम्भवाचतुर्थी प्राप्नोति, | केनाभिधीयते, यश्चाप्रधानं सिद्धा तत्र 'कर्तरि' इत्येव तृतीया । प्रतिना योगात् "भागिनि च प्रतिपर्यनुभिः" [2.2.37.] | इदं तर्हि पुत्रेण सहागमनं देवदत्तस्येति, षष्ठ्यत्र बाधिका इति द्वितीया च; यदि चाय न्याय ओजस्वी स्यात् सदोपपद- भविष्यति । इदं तर्हि पुत्रेण सह स्थूलः पुत्रेण सह पिङ्गल इति । विभक्तिं द्वितीयां बाधित्वा कारकविभक्तेश्चतुर्थ्या भवने यसइ । इदं चाप्युदाहरणं तिलैः सह माषान् वपतीति । ननु चोक्त 15 प्रति कोप इति निर्दिश्येत, चतुर्थ्यागमनादनु प्रतिशब्दस्य । तिलैर्मिश्रीकृत्य माषा उप्यन्ते, तत्र 'करणे' इत्येव सिद्धमिति । 55 व्याभूतवाद् *निमित्ताभावे नैमित्तिकस्याप्यभावः इति । भवेत् सिद्धं यदा तिलैमिश्रीकृत्योप्येरन् , यदा तु खलु कस्यचिन्मा. न्यायेन तत्रयोगस्थापि निवृत्तौ 'यस्मै कोपः' इति वा निर्दिश्येत, | षबीजावाप उपस्थितः, तदर्थ च क्षेत्रमुपार्जितं, तत्रान्यदपि परमेतखानोजस्विस्वाच्चतुर्थी बाधित्वा द्विसीयैवाजनीस्यतो ये । किञ्चिदुप्यते, यदि भविष्यति भविष्यतीति, तदा न सिद्ध्य्ति"| प्रतीति निर्दिष्टमिति । अत्रेदं ब्रूमः-अत्र यच्छब्दार्थ प्रसि वास्त- | इति । अयमाशयः-'पुत्रेण सह स्थूलः' इत्यादिवद् यत्र तिलानां 30विककोपाभावेन न सम्प्रदानसंज्ञा प्रामोति, अन्यथा 'मनसा । माषवापेन सह वाप इत्येलावन्मानं विषक्षितं न तु तिलैर्मि-60 यति, शिष्यस्य क्रुध्यति विनयार्थम्, भार्यामीपति । श्रीकरण तत्र तिलाना करणत्वाभावात् तृतीयाविधानार्थ सूत्रमिदमैनामम्यो द्राक्षीत्' इत्यादावपि सम्प्रदानस्खे चतुर्थ्यांपत्तेः । | मावश्यकम् । एकक्षेत्रे च बापात् कालमेदेऽपि सहभावो न तथा चात्र चतुर्थ्यप्रात्या प्रतिशब्दयोगे द्वितीया विहितेति नाय । विरुद्ध इति । अथान सूत्रे 'अप्रधाने' ग्रहणस्य फलं विवेचितम्न्यायस्य प्रसर इति नैतेम निर्देशेनास्य दुर्बलत्वं साधमीयम्, "सहयुक्तेऽप्रधानवचनमनर्थकमुपपदविभक्तेः कारकविभक्तिबली. 25 सति च क्वचिदप्रवृत्तिप्रयोजने उपास्साआत्र्म्न्वेस्स्न्नीय्मिति॥46॥ यस्यादन्यत्रापि वार्तिकमी सदयतेप्रधानवाचनमान-65 *उपपदविभक्तेः कारकविभक्तिः ॥ 46 ॥ कम्, किं कारणम् ? उपपदविभक्तेः कारकविभक्तिबलीयस्त्वाद. त-नमस्यति देवानित्यत्र 'नमः करोति' इति व्युत्पत्त्या अन्यत्रापि *उपपदविभक्तेः कारकविभक्तिर्बलीयसी* इति प्रथमा 'namaH'padArthasya गर्थत्वेन नमःपदार्थेऽन्वयविवक्षायां चतुर्थी भवति । एवमत्रापि *उपपदविभक्तेः कारकविभक्तिर्बलीयसी* इति कृधात्वर्धफलेऽन्वयविवक्षायां कर्मणि द्वितीयेति विषयमेदादुभयो प्रथमा भविष्यति । क्वान्यत्र ? गाः स्वामी व्रजतीति" [भास्स्य्म्]| BovibhaktyorvyavasthAsaMbhavAt कथं चतुर्थ्यापत्तिरिति चेत् ? न अयमाशयः-पाणिनीये नये "सहार्थे" [2.2.45.] इत्यस्य सूत्रस्य 70 "शक्तार्थ-वषै-नमः-स्वस्ति." [2. 2.68.] इत्यादिसूत्र स्थाने "सहयुक्तेऽप्रधाने" [2. 3. 19.] इति सूत्रमारभ्यते, स्योद्देश्यतावच्छेदककुक्षा सम्बन्धविशेषानुक्त्या क्रियाकर्मभाव तत्राप्रधानवचनं प्रधाननिवृत्त्यर्थ क्रियते, प्रधानस्य चान्तरङ्गत्वात् कारकविभक्तिर्भविष्यतीति नार्थस्तनिवृत्त्यर्थेनाप्रधानवचनेन । सम्बन्धविवक्षायामपि तत्प्रवृत्तरत्र चतुर्थ्यांपत्तेआयं विना । शिष्येण सहोपाध्यायस्य गौरित्यत्रापि गवा सम्बन्धोऽन्तरण वारमितुमशक्यत्वात् । न चैवं चतुर्था अपि क्रियाजनकार्थ इस्युपाध्यायात् षष्ठयैव भविष्यति न तृतीया ! गाः स्वामी व्रजतीत्य-75 38 विभक्तित्वरूपकारकविभक्तित्वेन परत्वाचतुर्थ्यापत्तिआयसत्त्वेऽपि त्रापि ब्रजिक्रियायोगवा कर्मत्वात् तमिबन्धनाद्वितीया "खामीदुर्वारेति वाच्यम्, क्रियाजनकत्वमात्रार्थकविभक्तरेव कारक श्वराधिपति" [2.2.98.] इति प्राप्त षष्ठी-सप्तम्यौ प्रयाध्य विभक्तित्वस्वीकारेण "शतार्थ-वषड्-नमः-खखि." [2. 2. | प्रवर्तत इति । इत्थं च प्रधाने कारकविभक्तिः प्रथमैव bhaviSyatI68.1 इत्यादिसूत्रविहितविभक्तेः 'देवाय नमः' इत्यादौ क्रिया-त्यप्रधाने एव पारितोष्याटनेन नलीया माहिति विनायपधान जनकत्वरूपार्थबोधकत्वाभावेन तन्मात्रार्थकत्वरूपकारकविभक्ति- वचनं सिद्धेस्तद्वैयर्य स्पष्टमेव । अनेन च भाष्यसन्दर्भेण प्रथमाया 80 40 त्वाभावात्, "कर्मणि" [2.2.40.] इति सूत्रविहितद्विती- अपि कारकविभक्तित्वं स्पष्टमेव । उक्तभाथ्याच्चास्य न्यायस्य
Page #105
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 46,47] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । वाचनिकत्वमेव न तु ज्ञापकसिद्धत्वमित्यपि लभ्यते । वस्तुतस्तु नन्वतन्न्यायोपन्यासः । कैयटकृतो न्यायोपन्यासस्तु पूर्वोक्त त्वन कारकावभक्ताना बलवत्त्वम्, तन्मूल काऽय । ज्ञापकमूलक एवेति विज्ञेयम् । अत्र केचित्-"नमस्यति देवानित्यत्र न्यायः । नमस्थतीत्यादावपकृष्टत्वप्रकारकबोधानुकूलव्यापारात्म- | नमःपदस्य समदायैकदेशत्वेनानर्थकत्वात् "शक्तार्थ."12.2. कनमस्कारधटकबोधान्वयमात्रं चतुर्थ्याऽपेक्ष्यते, बोधापेक्षया । 68.1 इति सूत्रे चार्थवत एव नमःशब्दस्य ग्रहणाचतो अप्राप्ति 5प्रधानीभूतव्यापारनिमित्तकत्वं द्वितीयायाः प्रधानीभूतव्यापारज- / रिति नात्रास्य न्यायस्य प्रसर इत्याशङ्कय न्यायानां स्थविरयष्टि-40 न्यफलाश्रयस्य कर्मत्वादिति द्वितीया ब्ल्व्ती। न च कर्तृप्रत्ययस्थले । प्रायत्वेन यत्र तैविना कार्य न निर्वहेत् तत्रैव तेषामालम्बनीयव्यापारस्य प्राधान्यवत् कर्मप्रत्ययस्थले 'नमस्यन्ते देवाः' इत्यादौ त्वेन *अर्थवद्वहणे नानर्थकस्य* इति न्याय इह नाधीयते" वैयाकरणमते फलस्यैव प्राधान्येन साम्यमेवेति वाच्यम् , शाब्दबो- ! इत्याहः, तन्नातिचारु-यतः सति क्यनि नमस्येति समुदायस्य धीयविशेष्यत्वरूपप्राधान्यस्य बोधे सत्त्वेऽपि जन्यत्वेनाप्रतीयमान- | धातत्वेऽपि क्यनः पूर्व विद्यमानं नमःशब्दस्यार्थवत्त्वं केनाप10 त्वलक्षणप्राधान्यस्य व्यापारे एव तत्रापि सत्त्वात् । अत एव । ह्रियताम् ? वृत्तिषु व्यपेक्षापक्षस्यापि सर्वसम्मतत्वात् , एकार्थी-50 प्रधानक्रियानिमित्तकर्मत्वं तत्र सिद्धम् , तदर्थकत्वेन च प्रथमाया ! भावपक्षेऽपि भूतपूर्वकमर्थवत्त्वमादाय चतुर्थीप्रवृत्तिसंभवात् । अपि प्रधाननिमित्तकत्वेन चतुथ्यपेक्षया बलवत्त्वम् । अत एव । किञ्च वाक्यसंस्कारपक्षे क्यन उत्पत्तितः पूर्वमेव तत्समकालमेव सहार्थे तृतीयाविधायकसूत्रेऽप्रधानग्रहणाभावे पुत्रेण सहागतः |वा देवपदार्थेन सह सम्बन्धात् तस्मिन् समये नमःपदयोगस्य पितेत्यादी कारकविभक्तित्वेन प्रथमायास्तृतीयाबाधकत्वेऽपि दुरपह्नवत्वेन तत्रैव चतुर्थीप्रवृत्तिसम्भवादिति विभावनीयं सुधी15 पुत्रेण सहागतस्य पितुर्धनमित्यादौ षष्ठौं बाधित्वा न तृतीया 55 पत्तिः साहित्यरूपसम्बन्धस्य पित्रनुयोगिकस्य पित्रपेक्षया विशे. ष्यत्वेन प्रधानीभूतधनानुयोगिकसम्बन्धाऽपेक्षयाऽप्राधान्यात्, *लुबन्तरङ्गेभ्यः* ॥ 47 ॥ तन्निमित्तकषष्टयाः साहित्यसम्बन्धनिमित्तकतृतीयापेक्षया बलव- si0-अर्थानुरोधादपिरत्राध्याहार्यः, बलवदिति चानुत्वम् । अस्य न्यायस्य वाचनिकत्वे तु षष्ठयाः कारकविभक्तित्वा- | वर्तत एव, तच्च लुपः स्त्रीत्वेन स्वमते व्यवहारात् स्त्रीलिङ्गेन 20 भावेन तृतीयाबाधकत्वानापत्त्याऽप्रधानग्रहणप्रत्याख्यानासङ्गत्या- विपरिणमनीयम् । तथा चान्तरङ्गेभ्योऽपि विधिभ्यो बहिरङ्गाऽपि पत्तः । न चैवं "तत्र च दीयते कार्य भववत्" [5.1.96.] | लुब बलवती, तानपि प्रवाध्य प्रवर्तत इत्यर्थः सम्पद्यते 160 इति पाणिनीयसूत्रस्थभाष्यविरोधः, तथाहि-तत्रत्यभाष्याशयः-| | अपिशब्दाध्याहारेणान्तरणयाधिकाया अस्याः [लुपः] अन्तरजाप्रकृतसूत्रे दीयते ग्रहण कार्यग्रहणं च किमर्थम् ? यन्मासे दीयते, पेक्षया दुर्बलयोः पर-नित्ययोर्वाधकत्वं सुतरामिति सभ्यते, यन्मासे कार्य तदपि तत्र भवं भवतीति "तत्र भवः" [पा. अपवादयाधकत्वं तु न तस्य निस्वकाशत्वेन प्राबल्यात्, 25 सू. 4. 3. 53.] इत्यनेनैव सिद्धरित्याशङ्का, तत्र भव ! तदाधकत्वस्येष्टत्वे लुबपवादादपीत्येव न्यायस्वरूपं स्वीकृतं इत्यत्रोपलषिकाधिकरणे सप्तमी, तत्र च दीयते इत्यत्र च । स्यात् ; अपवादस्यान्तरङ्गापेक्षयाऽपि प्राबल्येन तद्वाधकत्वे 65 सामर्थ्याद् "यस्य च भावेन भावलक्षणम्' [pA0 sU0 2.! तदपेक्षया दुर्बलानां पर-नित्या-'न्तरङ्गाणां बाधकत्वं स्वत एव 3. 37.] इति सप्तमीति तेन सप्तमी यत्र तत्र प्रत्ययार्थ । सिद्धयेत, न च तदिष्टमिति लुबन्तरोभ्य इत्येव न्यायस्वरूपं दीयते ग्रहणमिति । कैयटेन चोपपदविभकेरिति न्यायेनोपश्लेषिका-स्वीकृतम् । फलमस्य यथा-गर्गस्य वृद्धापत्यानीत्यर्थे "गर्गा30 धिकरणे सप्तमीति स्पष्टमेवोक्तम् । एतच्च भाष्यमस्य न्यायस्य वाच- | देर्य" [6. 1. 42] इति यमि तस्य "बहुब्वस्त्रि निकत्वे एवं संगतं स्यानान्यथेति तद्विरोध इति वाच्यम्, यदि [6.1.124.] इति लुपि-गर्गा इति भवति, मन बहिर्भूत-10 सर्वत्र शास्त्रे सत्सप्तम्यैव स्यात् तर्हि "तस्मिन्निति निर्दिष्टे पूर्वस्य" | बहुवचनविभक्त्यपेक्षतया लुब् बहिरङ्गा,प्रकृत्याश्रिता च "वृद्धिः [पा. सू. 1. 1. 66.] खमते "सप्तम्या पूर्वस्य" [7. | स्वरेष्वादेः" [7. 4. 1.] इति वृद्धिरन्तरका, सात्र लुपः 4. 115.] इति परिभाषासूत्रं व्यर्थ स्यात्, अस्य हि औप- पूर्व न प्रवर्ततेऽनेन न्यायेन लुप एवं प्राबल्यबोधनात्, सत्यां 35श्लेषिकसप्तमी लिङ्गम् , तस्माद् व्यर्थीभूतमिदम् 'असति बाधके- | च लुपि णित्प्रत्ययरूपनिमित्ताभावाद वृद्धिर्न भवति । अयं 'स्मिन् शास्त्रेऽधिकरणसप्तम्येव' इति ज्ञापयति । तथा च तत्र । च न्यायः "स्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" [2. 1. 11.175 भव इत्यत्र ज्ञापकादेवाधिकरणसप्तमीति न तदर्थमस्य न्यायस्य । इति सूत्रे प्रत्ययोत्तरपदग्रहणेन प्रकाश्यते, तथाहि- तत्र स्याथवाचनिकत्वाश्रयणमावश्यक्रमिति न तत्रत्यभाष्यविरोधः । "तत्र । धिकारेण 'स्वदीयः, मत्पुत्रः' इत्यादौ 'युष्मद् अस्|ईय्म् , च दीयते" [5. 1. 96.] इत्यत्र तु सामर्थात् सत्सप्तमी । अस्मद्+अस्+पुत्र+s' इति स्थिते "ऐकायें" [3. 2.8.] 40 अत एव भाष्ये औपलषिकाधिकरण विज्ञास्यत इत्येवोक्तं, इत्यैकार्थ्यविवक्षायामन्तवर्तिन्या विमक्तेलए "स्व-मौ
Page #106
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः 47] प्रत्ययोत्तरपदे चैकस्मिन्" [2. 1. 11.] इति त्व-मादेशौ च न च तव-ममाद्यादेशविधायकसूत्रेषु 'manta'padasambandho वृत्तौ 40 प्राप्तः, तत्र लुपः पदद्वयापेक्षकार्2यांपेक्षितया बहिरङ्गत्वेन । न कृत इति नास्ति 'मन्त' देशत्वमुत्सर्गस्येति तदपवादस्य विभक्तिमात्राश्रितत्वेनान्तरङ्गयोस्त्व-मादेशयोस्तदपेक्षया लुब- 'प्रत्ययोत्तरपदे इत्यंशस्यापि न मन्तदेशत्वमिति भ्रमितव्यम् , पेक्षया] बलवत्वात् त्व-मादेशयोः सतोर्लुपि त्वदीय इत्यादि- 'मन्तपदासम्बन्धे हि ततः पूर्वस्य "युष्मदस्मदोः" [2.1. 6.] 5 सिद्धौ निर्बाधायो तसिद्धयर्थ प्रकृतसूत्रे कृतं प्रत्ययोत्तरपदग्रहणं । इत्यस्यापि सम्बन्धो न स्यात् । तथा च कस्यैते आदेशा इत्यपि व्यर्थ सत्-'अन्तरनेभ्योऽपि विधिभ्यो लुबू बलवती' इति विज्ञा-! न निश्चीयेत । / पयति, ततश्च पूर्वमेव स्यादेलपि निमित्ताभावात् त्व-मादेशौ न । झापितश्चायं न्याय एवमेव "प्रत्ययोत्तरपदयोश्च" पासू07. स्यातामिति तल्सिद्धयर्थं प्रत्ययोत्तरपदग्रहणस्य स्वांशे चारि-! 2, 98.] इति सूत्रे महाभाष्ये, तथाहि--"किमर्थमिदमुच्यते तार्थ्यम् । अस्य च न्यायस्य केनापि बाधाभावात् प्रायः । न "त्वमावेकवचने" [पा. sU0 7.2. 97] इत्येव सिद्धम् , 10 स्थिरत्वमेवेति ॥ 47 ॥ न सिद्धयति, किं कारणम् ? एकवचनाभावात् । एकवचन इत्युच्यते, न चात्रैकवचनं पश्यामः । प्रत्ययलक्षणेन, "न 50 *लुबन्तरङ्गेभ्यः* ॥ 47 ॥ लुमताङ्गस्य" [pA0 sU0 1.1.63] इति प्रत्ययलक्षणप्रतित0-नन्वत्र "त्व-मौ प्रत्ययोत्तरपदे चकस्मिन्" [2. | स्सेध्ः। एवं तर्हि इदमिह सम्प्रधार्य-लुक् क्रियतामादेशाविति, 1. 11.] इति सूत्रस्थप्रत्ययोत्तरपदग्रहणं ज्ञापकमिति यदुक्तं । किमत्र कर्तव्यम् ? परत्वादादेशौ, नित्यो लुक्-कृतयोरप्यादेशयोः तन्न शोभनम् , तदभावे हि स्यादौ प्रत्यये युष्मदस्मदोर्मान्तस्य प्राप्नोत्यकृतयोरपि । अन्तरङ्गावादेशौ । एवं तर्हि सिद्धे सति 15 यथासंख्यं त्वमौ स्त इत्येवार्थः स्यात् , तथा च 'युष्मद्+अस+ यत्प्रत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ञापयत्याचार्योऽन्तरङ्गानपि 55 ईयस्' इत्याद्यवस्थायां परत्वात् त्व-मादेशौ प्रबाध्य "तव मम । विधीन् बाधित्वा बहिरङ्गो लुग भवतीति । किमेतस्य ज्ञापने डसा" [2. 1. 15.] इति तबादेशः स्यादिति त्वदीय । प्रयोजनम् ? गोमान् प्रियो यस्य-गोमप्रियः, यवमत्प्रियः । इत्याद्यसिद्धिः, सति च प्रत्ययोत्तरपदग्रहणे तत्सामर्थ्यात् परमपि गोमानिवाचरति-गोमत्यते, य्क्म्त्य्ते। अन्तरङ्गानपि विधीन तवाद्यादेशं प्रबाध्य स्व-मावादेशौ भक्त इति प्रत्ययोत्तरपदग्रहणस्य । बहिरङ्गो लुग् बाधत इति । नैतदस्ति ज्ञापकम् , अस्त्यन्यदेतस्य 20 सति सार्थक्ये ज्ञापकत्वासम्भव इति चेत् ? न-तथा सति ! वचने प्रयोजनम् । किम् ? येऽन्ये एकवचनादेशाः प्राप्नुवन्ति 60 'प्रत्ययोत्तरपदे' इत्यंशे मन्तस्येत्यसम्बन्धो बृस्यादिषु कृतो व्यर्थः । त्वदाधनार्थमेतत् स्यात्, तद्यथा-तव पुत्रः-स्वत्पुत्रः, मम सन् ज्ञापक इत्यदोषात् । अयमाशयः-तव-ममादेशबाधनार्थ पुत्रो-मत्पुत्रः, तुभ्यं हितं-त्वद्धितं, मह्यं हितं-मद्धितमिति यदि प्रत्ययोत्तरपदं ग्रहणं क्रियत इत्यास्थीयते तदा तस्य तद- | यत् तर्हि मपर्यन्तग्रहणमनुवर्तयति, यद्यत्रान्ये एकवचनादेशा पवादत्व[ तवायादेशापवादत्वमायाति । तथा च *उत्सर्ग-स्युर्मपर्यन्तानुवृत्तिरनर्थिका स्यात्" इति । अयमाशयः-प्रत्यये 25 समानदेशा अपवादाः* इति न्यायेन तवाद्यादेशानां मन्तदेश- | उत्तरपदे च परतस्त्वमादेशविधायकेनानेन सूत्रेण न प्रयोजनम् 65 त्वेनास्यापि मन्तदेशत्वसिद्धौ तदंशे [प्रत्ययोत्तरपदांशे ] मन्त- एकवचने परतस्त्वमादेशस्य पूर्वसूत्रेण विहितत्वात् तेनैव पदसम्बन्धो व्यर्थः सन् न्यायसिमं ज्ञापयतीत्यास्थयम् । ज्ञापित्वे । सिद्धेरिति व्यर्थ सदिदं सूत्रं न्यायममुं ज्ञापयति । तेन 'गर्गाः, चास्मिन् न्याये तवाद्यादेशापेक्षया लुबः प्राबल्येन स्यादेर्लपि । इत्यादौ वृद्ध्यभाववद् गोमान् प्रियो यस्य स गोमत्प्रिय इत्यादावे. तवादीनां प्रात्यभावादुभयोर्विरोधाभावेन नोत्सर्गापवादत्वमिति । कपदाश्रयत्वेनान्तरङ्गाः सुलोपादयः स्युः, पदद्वयाश्रयणाद् बहि30 मन्तसमुदायस्यादेशार्थ तदंशे [प्रत्ययोत्तरपदांशेऽपि मन्त- | रङ्गो लुगिति स न स्यादिति प्रत्ययलक्षणेन नुमादिषु कृतेषु 70 पदसम्बन्ध आवश्यक इति तस्य चारितार्थ्यम् । न च स्वमते । गोमान् प्रिय इत्यादिरूपापत्तिरपिन अनेन न्यायेन बहिरङ्गस्यापि *उत्सर्गसमानदेशा अपवादा:* इति न्याय एव नास्ति, तथा । लुकः प्राबल्यबोधनात; किन्तु तव पुत्र इति विग्रहे त्वत्पुत्र च मन्तस्यादेशविधानार्थमेव तत्सार्थक्यमिति न ज्ञापकत्वसंभव । इत्यादौ तवाद्यादेशा मा भूवन्नित्येतदर्थमस्य सूत्रस्य सार्थक्येन न इति वाच्यम् , तस्य nyaaysyaucitysiddhtyaa'vshysviikrtvytvaat| ज्ञापकत्वमिति मपर्यन्तस्यामन्तस्येत्यस्यानुवृत्तिरिह ज्ञापि35 न च प्रत्ययोत्तरपदग्रहण न केवलं तवाद्यादेशबाधकमपि । केति । अत्र "यत् तर्हि मपर्यन्तग्रहणमनुवर्तयति" इति भाष्य-75 वात्वादिबाधकमपि, तथा चावादीनामन्त्यस्य स्थाने विधाना- | ग्रन्थस्य व्याख्यायां विसंवादो दृश्यते, तथाहि, कैयटः-केचिद् दुक्तन्यायेनास्यापि कदाचिदन्यस्थानित्वं स्यादिति तद्वारणाय ! व्याचक्षते-'यद्यादेशान्तराणां ल-मौ वाधको स्यातां तदा मन्तसम्बन्ध आवश्यक इति वाच्यम् , ज्ञापकतापरन्यासादि- | मपर्यन्तग्रहणानुवृत्तिमन्तरेणोत्सर्गसमानदेशत्वादपवादानां मपर्यग्रन्थप्रामाण्यात् तद्विषये बाध्यविशेषचिन्तापक्षस्यैवाश्रयणात् । / न्तस्य त्वमौ सिद्धाविति किं तदनुवृत्त्या? अनुवृत्त्या तु ज्ञाप्यते
Page #107
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 47,48 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । प्रागेव लुकि कृते विभक्त्यभावादसत्वादेशान्तरेषु त्व-मौ विधी- | शेष्यात् । यथा विबादीनाम् "अप्रयोगीत्" [1. 1. 37.] 40 येते' इति । एतचायुक्तम्-नायं नियोगः *उत्सर्गस मानदेशा । इति सूत्रेण 'एति-अपगच्छतीति इत्' इति सार्थकसंज्ञाकरणाद अपवादा:* इति । इनमकज्वहुन्यां भिन्नदेशानामध्यपवादत्व- यददर्शनं तदपि लोपशब्देन "न वृद्धिश्चाविति किल्लोपे" दर्शनात् । ततश्चासत्यां मपर्यन्तानुवृत्तावादेशान्तराणामपि [4. 3. 11.] इति सूत्रे गृह्यते, तथाऽस्मिन् न्यायेऽपि . 5 बाधको त्वमौ सर्वादेशौ स्यातामनेकाच्त्वादिति सप्रयोजना । लुग्लोपेत्संज्ञादीनां सर्वेषां ग्रहण वेदितव्यम् । तथा च 'अबुद्ध' मपर्यन्तानुवृत्तिः । तस्मादन्यथा व्याख्यायते-तव-ममादय । आदेशाः स्थानिप्रकृप्त्यर्थमिहानुवर्त्तन्ते, तत्र तबादीनां प्रसङ्गे । इत्यत्र "धुड्-हस्वात्0" [ 4. 3. 70.] इत्यनेन सिचः सर्व- 45 सिद्धयोस्त्वमयोर्मपर्यन्तानुवृत्तिस्त्वया कृतं त्वत्कृतमित्याद्यर्थी विधिभ्यः पूर्वमेव लोपकरणात् "ग-ड-द-बादेश्चतुर्थान्तस्यैक भवन्ती लुको बाधकत्वं ज्ञापयति । ततश्च तवाद्यनुवृत्तिसहिता स्वरस्यादेचतुर्थः स्ध्वोश्च प्रत्यये" [2. 1. 77.] इति 10 मपर्यन्तानुवृत्तिआपनाय भवति । केवला हिमपर्यन्तानुवृत्ति- सूत्रेणादेश्चतुर्थत्वं न । न च सिचो लोपेऽपि स्थानिवद्भावेन लाधवाय स्थात्, गरीयसी हि तवाद्यनुवृत्त्या स्थानिप्रतीतिः । चतुर्थत्वमादेः स्यादेवेति शङ्कनीयम्, सकारस्थ वर्णमात्रत्वेन ततो ज्ञापनाय न प्रभवेत् । तस्मात् तवाद्यनुवृत्तिसहिता मपये- | सानिमामिलामा निती.. न्तानुवृत्तियेथोक्तार्थज्ञापनायालम्" इति । नागेशेन च-*उत्सगे- त्यर्थे 'शंस्थाः' इत्यत्र किपः पूर्वमेवेसंज्ञारूपेऽदर्शने जाते समानदेशा अपवादाः* इति न्यायस्यासम्भवे एव बाधकत्वमिति स्थाधातोराकारस्य "Iya'Jjane'yapi" [4. 3. 97.] इति 15 वार्तिकानुसारित्वेन तन्मतानुसारमेव प्रकृतन्यायस्य ज्ञापकसिद्ध-ईन भवति, ईत्वविधायकसूत्रेऽयपीति पर्युदासेन व्यञ्जनलाभे त्वम् । 'सत्यपि सम्भवे बाधनं भवतीति' भाष्यकृन्मते च* उत्स- | सत्यपि 'व्यञ्जने' इति पदं साक्षाद् व्यञ्जनग्रहणायेति व्याख्यार्गसमानदेशा अपवादाः इत्यस्यास्वीकारात्, प्रकृतन्यायो वाच- | नात् । ज्ञापकं त्वस्य "सस्तः सि" [4.3.92.] इत्यत्र 55 निक एव श्नमकज्बहुयां भिन्नदेशानामपवादत्वदर्शनेन *उत्सर्ग-विषयसप्तमीव्याख्यानम् , सीत्यत्र निमित्तसप्तम्यां स्वीकृतायां समानदेशा अपवादाः इति न्यायस्यानियतत्वं तु न स्थापनीयं तु बसेरद्यतन्यां तामि 'अवात्ताम्' इत्यादौ सिजुत्पत्त्यनन्तरं 30 तेषामुत्सगेभिन्न देशत्वस्य कारणान्तरप्रयोज्यत्वात् । तथाहि- | "सस्तः सि" [4.3. 92.] इति तादेशे सिद्धे पश्चात 'नम्' रुधादिधातुभ्यो विहितः शबपवादोऽपि न शब्वत् प्रकृति- | सिचः "धुड्-दूस्वात्"[4.3.70.] इत्यनेन लोपेऽवात्ताप्रत्यययोर्मध्ये भवति, किन्तु मित्त्वात् [मकारानुबन्धकरणात् मिति रूपसिद्धिर्यद्यपि सम्भवति, तथापि यद् विषयससमी-60 "मिदचोऽन्त्यात् परः" [पा. सू. 1. 1. 47.] इति पाणि- | त्वेनाचार्यइआख्यानं कृतं तस्यायमेवाशयो यत्-लोपविधेः सर्वनिपरिभाषासूत्रानुसारमन्त्यवरात् परो भवति, 'अकब' प्रत्ययः विधिभ्यो बलवत्त्वमिति सिजुत्पत्यनन्तरमेव "धुड-हस्वाद." 25 'ka'pratyayApavAdo'pi कप्रत्ययवत् प्रकृतेः परो न भवति, किन्तु । [ 4. 3. 70.] इति लोपः प्रसज्येतेति सकारपरत्वाभावेन "अव्ययसर्वनाम्नामक प्राक् टे:"[पा. सू. 5.3. 71.] "सस्तः सि"[4. 3. 92.] इति तादेशो न स्यात् । न च इति तद्विधायकसूत्रे 'प्राक् टेः' इत्युक्तत्वादन्यवरादिसमुदायात् । स्थानिवद्भावेन निर्वाहः, 'सि' इति वर्णमात्रस्य निमित्तत्वेना-6: पूर्व भवति, एवं 'बहुच्' प्रत्ययः कल्पबादिप्रत्ययानामपत्राद- श्रयाद् वर्णाश्रये विधौ च स्थानिवद्भावपर्युदासात् । तथा च भूतोऽपि "विभाषा सुपो बहुच पुरस्तात् तु" [pA0 sU05.3.| तादेशविधानार्थमिह विषयसप्तम्याश्रयणमावश्यकमिति विषय3068.] इति विधायकसूत्रे पुरस्तादिति कथनेन प्रकृतेःपूर्व भवतीति । सप्तमीत्वेन व्याख्यानमस्य न्यायस्य ज्ञापकं साध्वेव्। विषय सर्वत्र विशेषवचनादेवापवादानामुत्सर्गभिन्नदेशत्वमिति न तेनो- | सप्तम्यां स्वीकृतायां च वसेरद्यतनीतामि 'अवात्ताम्' इत्यादौ त्सर्गा-'पवादयोः समानदेशत्वनियमे व्याघातः । " इत्येवंरूपेण सिचो विषयतायामेव "सस्तः सि" [4. 3. 92.] इति 70 कैयटोक्तस्य चिन्त्यत्वं साधितमित्यास्तां विस्तरः ॥ 47 ॥ तत्वे पश्चात् सिचि तस्य लोपेऽपि स्थानिवद्भावेन "व्यञ्जना नामनिदि" [4.3. 45.] इति वृद्धिः सिद्धा। अत्र च *सर्वेभ्यो लोप:* ॥ 48 ॥ [वृद्धौ] सिजिति समुदायस्यैव निमित्तत्वेनाश्रयणात् समुदा35 si0-विशेष्यानुरोधेन पूर्वतोऽनुवृत्तं बलवदिति पदं ! यस्य च वर्णरूपत्वाभावान्न स्थानिवद्भावनिषेधाशङ्का, यद्यपि पुंलिङ्गेन विपरिणमयितव्यम् , तथा च सर्वेभ्यो विधिभ्यो । लोपशब्देन लुपोऽपि संग्रहः सम्भवतीति पूर्वन्यायोऽप्यनेन 75 लोपविधिबलवानिति न्यायार्थः सम्पन्नः लोपपदेन चादर्शन- न्यायन गताथ: स्यात् तथाऽप्याचायरय न्यायः पृथगुक्त हात वाचिना लुप्-लुकोः सामान्येन ग्रहणप्राप्तावपि लुपः पूर्वन्या-नात्र लोपशब्देन लुपो ग्रहणम् । उत्तरन्यायबाध्यमानत्वावास्य येन बलबत्त्वस्योक्तत्वादन लोपपदेन लुगेव गृह्यते पारि-| durbalatvam ॥ 48 // *rnimarwar
Page #108
--------------------------------------------------------------------------
________________ 88 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ 48,49] *सर्वेभ्यो लोप:* ॥ 48 ॥ तु वृद्धिसूत्रस्येकारलोपसूत्रात् प्राक् पात्थ्ः। यद्ययं न्यायो 40 ta0-लोप-लुप-लुचामित्संज्ञायाश्चार्थतो भेदाभावेऽपि नाभीष्टः स्यादाचार्याणां तर्हि वृद्धिसूत्रमेव परतः प्त्थेयुः। यन्त्र फलतः क्वचिद् भेदात् तत्सम्बन्धव्यवहारस्य भेदः । प्रत्यय- | चास्य न्यायस्य प्रवृत्तिर्नेष्टा तत्र * नानिष्टार्था शास्त्रप्रवृत्तिः * लोपादिषु सत्सु स्थानिवद्धावेन तत्प्रत्ययनिमित्तककार्यसम्पादनेऽपि । इत्यग्रिमन्यायेन व्यवस्थोन्नेयेत्यग्रे स्फुटीभविष्यत्येव, तस्याय5 लुपि सति "लुप्यम्बुलेन" [7.4. 112.] इति निषेधात् ! व्याख्यावसरे । ततश्चास्य न्यायस्यानित्यत्वमित्यपि स्फुटकार्य न भवतीति लुपो विशेषः, अत एवं गोमानित्यादौ सेलकि मेवेति ॥ 49 ॥ 45 स्थानिवद्भावेन तनिमित्तो दी। भवति, गोमत् कुलमित्यादौ तु *लोपात् स्वरादेशः* ॥ 49 ॥ न भवति । पाणिनीये तन्त्रे च लुप्-लुकोः समानत्वमेव । यत्र तक-यद्यपीकारलोपविधायकसूत्रस्य वृद्धिविधायकसूत्रात् स्थानिवद्भावनिषेधो नेष्टस्तत्र लोप एव विधीयते न तु लुग् लुब् । प्राक पाठेन 'लोपाद वृद्धिबलीयसी' इत्येवं ज्ञापयितं शक्यम, 10 वेत्यन्यदेतत् । पाणिनीये नये च प्राचीनैरयं न्यायो ज्ञापक तावताऽपि श्रायमित्यादिप्रयोगांणां सिद्धिः सम्भवतीति न सामासिद्धत्वेनोक्तोऽपि नवीनैर्नागेशादिभिने स्वीक्रियते, भाज्यानुक्त-न्यतः स्वरादेशस्यैव लोपापेक्षया बलवत्वज्ञापनयोग्यता, नवा 50 स्वादिति स्पष्ट परिभाषेन्दुशेखरे । यद्यपि स्वमतेऽपि 'अबुद्ध' तत्प्रयोजनम् , तथा चाग्रे *नानिर्देइष्टार्था शास्त्रप्रवृत्तिः इति इत्यत्र "गडदबादेः0" [2.1.70.] इत्यतः "धुड्-हस्वात." न्यायव्याख्यावसरे 'चिकीर्यते' इत्यादावलोपापेक्षया दीर्घस्य " [4. 3. 7.] इत्यस्य परत्वेन परत्वादेव सिचो लोपे चतुर्थस्य प्राबल्येऽनेन न्यायेन प्राप्ते तदाधनायास्याप्रवृत्तिकल्पनाऽपि न 16 नापत्तिः, अवात्तामित्यादौ च "सस्तः सि" 4.3. 92.17 करणीया भवतीति साम्प्रतं प्रतिभाति, तथापि 'असति बाधके इत्यस्य लोपापेक्षया परत्वेन पूर्वमेव तादेशे पश्चात् सिचो लुकि प्रमाणानां सामान्ये पक्षपातः' इति सिद्धान्तेन सामान्यत एम 55 कार्य सिद्धयति, एवं 'शंस्थाः' इत्यत्राऽपि "ईव्यंजनेऽयपि" ज्ञापनं क्रियते । वस्तुतस्तु ज्ञापनस्थले ज्ञापितार्थेन ज्ञापकस्य [4. 3. 97.] इत्यत्र साक्षाद् व्यञ्जने इति व्याख्यानात् स्वाशे चारितार्थ्य फलमन्यत्रेति सरणिदृश्यते, यदि केवलं खाशे विपश्च विधानसमकालमेवेत्संज्ञायां नेत्वप्राप्तिरिति न्यायं विनापि चारितार्थ्यमेव भवेत् तदापि न तस्य सार्थक्यं स्वीक्रियते, 20 सर्वेष्टसिद्धिः सम्भवति, तथाप्याचार्यः "सस्तः सि"[4, 3. तन्मात्रार्थत्वे वरं तदकरणमेव । इह चान्यत्र फूलं यद्यपि 92.] इत्यत्र कृतस्य विषयसप्तमीत्वेन व्याख्यानस्य फलान्तरा लभ्यते किन्तु स्वाशे चारितार्थ्यं नास्ति, नहि ज्ञापितेऽस्मिन् 60 भावेन तथास्थीयते, स्वीकृते चात्र न्याये 'अबुद्ध' इत्यादयो न्याये वृद्धेः पूर्वं पाठस्य किमपि फलं निर्देष्टुं शक्यते । तथा च 'प्यस्य न्यायस्योदाहरणानि भवितुमर्हन्तीति तथा व्याख्यात । नैवं पाठस्य ज्ञापकत्वसंभावनेत्यन्यदेव किञ्चिदस्य न्यायस्य ज्ञापकपूर्वम् । न च तत्राधिकं विवदितव्यम्-'नासूया तत्र कर्तव्या मन्वेषणीयम् 'स्पर्धे" [ परः, 7. 4. 119.] इति सूत्रेऽनु25 यत्रानुगमः क्रियते' इति न्यायात् । उत्तरन्यायबाध्यत्वेनास्य वृत्तस्य परशब्दस्येष्टवाचित्वेन स्पर्धे सति यदिष्टं तद् भवतीति दुर्बलत्वमित्युक्तं वृत्ती प्राचामनुसारेण । वस्तुतस्तु बाधकबाध्यत्वं व्याख्यानेन कचित् पूर्वस्येवेष्टत्वेन बलवत्त्वमिति महाभाष्योक्ता,65 न दुर्बलत्वप्रयोजकमिति विवेचितमेव पूर्वमनेकत्रेति नात्र स्वयमपि ttrttraashritaariitirvaa'lbmniiyaa| तथा च श्रायपुनरुच्यते ॥ 48 ॥ मित्यादौ पूर्वपठिताया वृद्धेरेवेष्टत्वेन सैव भविष्यतीति नार्थो ऽनेन न्यायेन । पाणिनीये च वृद्धिरेव परस्तात् पठ्यत इति __*लोपात् स्वरादेशः ॥ 49 ॥ नास्य न्यायस्यावश्यकता स्वीक्रियते, तदुक्तं सिद्धान्तकौमुद्या si0---बलवदित्यनुवर्तमानं पुल्लिङ्गसया बिपरिणमनीय- | दीक्षितेन "साऽस्य देवता"4. 2.24.1 इति प्रकरणे-70 मिति समान पूर्वेण । लोपशब्दोऽपि लुग्वाची पूर्ववदेव, | "यस्य" [ 6. 4. 148.] इति लोपात् परत्वादादिवृद्धि. तदपवादत्वादस्य, उत्सर्गस्यापवादशास्त्रव्यापकत्वनियमात् । रिति । तथा च स्वमतेऽपि पूर्वोक्तरीत्या निर्वाहसम्भवे न्याय तथा च सर्वविधिभ्यो बलवतो लोपादपि स्वरादेशो बलवानिति । विज्ञाप्य पश्चादनित्यत्वाश्रयणादिकष्टकल्पनाया नावश्यकतेति न्यायार्थों लभ्यते । यथा श्रीर्देवताऽस्येत्यर्थे "देवता" विभावनीयं सूरिभिरिति । किञ्चैतस्मिन् सामान्यतो ज्ञापितेऽश्व35[6. 2.101.] इत्यणि परमपि "अवर्णवर्णस्य" [7.4.. पतेरिदमाश्वपतम्, गणपतेरिदं गाणपतमित्यापि न सिद्धयेत्, 75 68.1 इति ईकारलुच बाधित्वा "वृद्धिः स्वरेवादेः0"] तत्रापि "नामिनोऽकलि-हले" [4.3.51. 1 इति वृद्धिः [7. 4...] इत्यादिस्वररूपस्येकारस्य वृद्धिर्भवति, तत प्रामोतीति विशेषत एव ज्ञापनमुचितम्-*लोपादादिवृद्धिलभायादेशे-श्रायमिति रूपं सिद्ध्यति । एतस्यायाभावे तु वती* इतिरूपेण । पाणिनीये च "नामिनोऽकलिहलेः" परत्वादीकारलोपे वृद्धयमातेरिदं रूपं न सिद्धयेत् । अस्य ज्ञापक [4. 3. 51] इति सूत्रस्थानीयस्य "aco Niti" [pA0 arch a .. . . ... ................ .......
Page #109
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायाः 19,51] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । ....... पाणिनीय sU0 7. 2. 112.] इति सूत्रस्य यद्यपि लोपापेक्षया परत्व-: युक्त इत्यवधेयम् । यद्यपि *समासान्तागमसंज्ञाज्ञापकगणन-40 मस्ति, तथापि 'आदिवृद्धिरन्त्योपधावृद्धी बाधते' इत्यनुशतिकादि- निर्दिष्टान्यनित्यानि* इति पूर्वव्याख्यातन्यायानुसारमागमस्याप्यगणे पुष्करसच्छब्दपाठेन ज्ञापितत्वाद् दोस्साफार्ः। तथा च नित्यत्वमिति कथयितुं शक्यते, तथापि तस्यापि न्यायस्यानित्यसामान्यतः स्वरादेशबलबत्वज्ञापने दोषसद्भावाद् विशेषतोऽपि त्वमिति तन्यायव्याख्यावसर एवोक्तत्वेन, अस्य च कृताकृत5 ज्ञापने खांशे चारितार्थ्याभावाच्च नायं न्यायो ज्ञापनमहतीत्येव । प्रसङ्गित्वप्राप्तनित्यत्वस्य न व्याघातः । अपवादत्वं चाप्यस्येत्युक्तविचारसरणावधिरोहतीति । / 49 ॥ मेवेति न न्यायस्यास्यावश्यकता तथापि समाश्रयणीय इत्युक्तमेव । 45 पाणिनीये च तन्त्रे नायं न्यायो दृश्यते, परत्वादिनैव तत्र *आदेशादागमः । / 50 ॥ व्यवस्था कृता, अस्ति चागमशास्त्रानित्यत्वबोधको न्यायस्तत्रापि si0--विशेष्यानुरोधेन बलवानिति सम्बध्यते । आदेशा- प्राचीनैः समाश्रितः परं तु नागेशादिभिर्भाष्यानुक्तत्वात् खण्डित 'ऽगमयोः समकालप्राप्तयोरतुल्यबलयोरपि सतोरादेशापेक्षया इति नासौ बागमदौर्बल्यबोधनायालम , अनाश्रयणे च प्रकृत10 'ऽगमस्यैव बलवत्वविधायकोऽयं न्यायः । तथा च अर्पयतीत्यत्र न्यायस्य द्वयोः कुलयोरित्यादीनामाञ्जस्येन सिद्धिरिति ॥ 50 ॥ 50 ऋधातोर्णी "नामिनोऽकलिहले." [4. 3. 51.] इति ..... वृद्धिः "अर्ति-री-ब्ली-ही-क्रुयि-क्ष्माय्याता पुः" [4. 2. 21.] *आगमात् सवोदेशः* ॥ 51 ॥ इति प्वागमश्च प्रामुत इत्यनेनादेशरूपवृद्धयपेक्षया बागमस्य . si0-बलवानिति विशेष्यानुरोधेन सम्बध्यत इति बलवत्त्वबोधनात् प्वागमे कृते "पुस्पउ" [4.3.3.] इति समान पूर्वेण । पूर्वन्यायेन सामान्यत एवादेशापेक्षयाऽऽगमस्य 15गुणरूप आदेशो भवति । अस्य वाचनिकत्वमेव, ज्ञापकान्तरा- / प्राबल्यं बोधितमिति 'तिसूरूपसर्वादेशस्य नागमापेक्षया भावात् । अर्पयतीत्यादिसिद्ध्यर्थ यनान्तरस्याकरणादस्य च दौर्बल्यं प्राप्तमिति तद्वारणायायं न्याय आश्रित इति पूर्व 55 न्यायस्याचाययायेषु पठितत्वादाचार्यवचनमेवान प्रमाणम् । * न्यायापवादत्वमस्य न्यायस्य । अत्र च ज्ञापकम् "ऋतो रः क्वचिञ्चलक्ष्यानुरोधादयं नाश्रीयते, यथा द्वयोः कुलयोरित्यत्र स्वरेऽनि" [2. 1. 2.] इति सूत्रस्थमनीति पदम्, तेन हि द्विशब्दादोसि "A ढेरः" [2.1.41.] इत्यदादेशे । तिस्रादिऋतो रादेशविधौ नकारविषयवर्जन क्रियते, न च 20"अनाम्-स्वरे नोऽन्तः" [1.1.64.] इति नागमे च तिस्रादीनां कदापि नकारादिस्वरपूर्वत्वं सम्भवति, 'प्रियतिसृणः प्राप्ते परत्वादन्तरङ्गत्वाच्चादादेश एव भवति, न नाग्म्ः। कुलात्' इत्यादौ हि पूर्व स्यादी प्रत्यये परे पूर्वन्यायबलात् 60 एतच्च "अनामस्वरेनोऽन्तः" इति सूत्रन्यासेऽपि स्प्स्स्त्त्म्क्त्म्। तिस्रादेशापेक्षया नागमस्य बलवत्त्वेन नागमे कृते तयवधान च तत्रानेन न्यायेन नागमं प्रसज्य परत्वादन्तरङ्गत्वाच्च : नाच्च स्यादिप्रत्ययपरत्वाभावेन तिस्रादेशाप्राप्तः । न चागमस्य तत्समाधानं कृतमिति नेदं स्वतो न्यायाप्रवृत्तिस्थलमिति र स्वाङ्गत्वेन * स्वाङ्गमव्यवधायि* इति न्यायेन कथं तत्कृतं 26वास्यम् , न्यायस्यास्य वाचनिकत्वेन शास्त्रान्तरसाधारण्येन । व्यवधानमिति वाच्यम्, नागमो हि 'प्रियत्रि' इति समुदायशासातव्यवस्थामावनि निकोविन्यास- स्याङ्गम् , तिखादेशश्च तदवयवभूतत्रिशब्दस्य विधेय इति 66 grnthsyaashyaat| तथा च तेम न्यासग्रन्थेनास्य न्यायस्या-: तनिरूपितस्वाङ्गत्वस्य नागमेऽभावेन व्यवधायकत्वाक्षतेः. नित्यत्वमेव दीभवति । न्याय विवियन तथा च नकारादिस्वरविषये तिस्त्रादेरभावेन व्यावालाभाद गत्यन्तराभाव एवाश्रयणमित्यपि तस्य न्यासस्याशयो वर्णयितं नीति नकारपर्युदासो व्यर्थः सन् न्यायममुं ज्ञापयति । ज्ञापिते 30 शक्यते । इह चानाश्रयगेनैव लक्ष्यसिद्धिरिति बोध्यम् ॥ 50 ॥ चात्र न्याये सर्वादेशस्य तिसूरूपस्य नागमापेक्षया पूर्व प्रवृत्ती तत्सम्बन्धिन ऋकारस्य रादेशाभावयानीति पर्युदासस्य 70 *आदेशादागमः ॥ 50 ॥ सार्थक्यम् । ननु नागमापेक्षया तिसादेशस्य परत्वेन ta0- यद्यप्यर्पयतीत्यत्रान्यत्र वा प्वागमस्थले सर्वत्र वृद्धः परत्वादेव तिस्रादेशः स्यादिति नार्थोऽनेन न्यायेनेति वाच्यम्, प्राप्तौ सत्यामेव प्वागमो विधीयत इति येन नाप्राप्ती यो नागमस्य तिस्रादेशात् पूर्व तस्मिन् कृते च प्राप्तिरिति तस्य विधिरारभ्यते स तस्य बाधको भवति इति न्यायेन वृद्धधादेशस्य , कृताकृतप्रसङ्गित्वेन नित्यत्वात् * परान्नित्यं बलवत् * इति 35 बाधक एव प्वागम इति, वृद्ध्यादेशे कृतेऽकृते च प्वागमस्य । न्यायाद् नागम एव स्यादिति तद्वारणस्य न्याय बिनाऽसम्भ-75 प्राप्तिः स्थानिवद्भावेनेति कृताकृतप्रसङ्गित्वेन नित्यत्वमपि त्राग- | वात् । कृते च तिस्रादेशे यद्यपि परत्वाद् रादेशः प्रामोति मस्येति च तद्विधानार्थ नास्य न्यायस्यावश्यकता, तथापि तथापि 'अनि' इति विषयसप्तम्याश्रयणाद रादेशप्राप्तिसमये *मित्रवदागमः* *शत्रुवदादेशः इति स्वभावसिद्धन्यायानुगृही. ! नागमस्य प्राप्तिरस्तीति तद्विषयतायां रादेशाप्रवृत्तिर्भवति । अयं तोऽयं न्याय इत्याचार्यायमध्ये पठितः,प्राप्तिसत्त्वेनेहाप्याश्रयितुं च न्यायः केनापि न बाध्यते इति स्थिर एव । / 51 ॥ 12 न्यायसमु. भा
Page #110
--------------------------------------------------------------------------
________________ 90 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ 51,52] *आगमात् सर्वादेशः* ॥ 51 ॥ ज्ञापकं च ओणे-दित्करणम् , तद्धि मा भवान् ओणिणदित्यत्र 40 ta0-पूर्वन्यायेनागमसामान्यस्यादेशसामान्यापेक्षया बल- * प्राप्तस्योपान्त्यहस्वत्वस्य निषेधार्थ कृतम्, हस्व विधायक वत्त्वमुक्तम्, अनेन च न्यायेनादेशविशेषस्य सामान्यत आग- "उपान्त्यस्यासमानलोपिशास्वृदितो हे"[4. 2. 35.1 इति मापेक्षया बलवत्त्वं बोध्यत इति पूर्वन्यायापवादोऽयमिति प्राची सूत्रे ऋदितः पर्युदासेन तत्रोपान्त्यहस्वो न भवति, किन्तु तत्र हरीतिमनुसृत्य व्याख्यातम् । अत्रदं विचार्यते-'प्रियतिसृणः कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्वमेव "स्वरादेर्द्वितीयः" इत्यादी नागमात् पूर्व तिस्त्रादेशसिद्धिरेतच्यायप्रयोजनम् , तत्र [4. 1.4.] इति द्वित्वे ओकारस्योपान्त्यत्वाभावेन ह्रस्वा-45 पाठकृतपरत्वेन तिस्रादेशः सिद्ध एव । न च पूर्वन्यायेनादेशा- प्राप्तेस्तनिवारणार्थमृदित्करणं व्यर्थमेव, व्यर्थ सदू ऋदिस्करणम् पेक्षयाऽऽगमस्य प्राबल्यं बोधितमिति न परत्व मिह व्यवस्थाएक 'अनित्योऽप्युपान्यहस्वो द्वित्वात् प्रागेव स्यात्' इति ज्ञ्याप्य्ति। स्यादिति वाच्यम् , तस्य न्यायस्यानित्यत्वस्य पूर्वन्यायव्याख्या- तेन च स्वांशे चारितार्थ्यं द्वित्वात् प्राक् प्राप्तस्योपान्त्यबस्वस्य 10 वसरे न्यासप्रन्याशयमनुरुध्य प्रदर्शितत्वात् । न च कृताकृत- / निवृत्त्या । फलं च मा भवान् अटिटदिति सिद्धिः, तथा हि-तत्रापि प्रसङ्गित्वेन नागमस्य नित्यत्वमिति नित्यस्य परशास्त्रापेक्षया बल- | 'माटि' इति ण्यन्तस्य ङपरे णो हस्वात् पूर्व यदि द्वित्वं स्यात् 50 वत्त्वमिति नागम एव पूर्व स्यान्न तिस्रादेश इति वाच्यम्, तदा तर्हि आकारस्योपान्त्यत्वाभावे हस्वाप्राप्तीमा भवान आटिटदिति नास्य न्यायस्य पूर्वन्यायापवादत्वं स्यात्, किन्तु *परान्नित्यं रूपं स्यात् , ज्ञापिते चोपान्त्यहस्वस्य द्वित्वात् प्राक प्रवर्तने बलवत्* इति न्यायापवादत्वमेव वक्तव्यम्, न च तावतैव रूपं मा भवानटिटदिति सिद्धयति । एतण्यायाभावे तु परत्वादेव 15 निस्तारः, तस्मिन् न्याये बाधितेऽपि पूर्वन्यायप्राप्तागमबलवत्त्वस्य द्वित्वात् पूर्वमुपान्त्यहस्वः प्रवतेतैवेति मा भवान् ओणिणनिवृत्त्यर्थं तदनित्यत्वाश्रयणमपि कर्तव्यं स्यात् , तथा च पूर्व- | दित्यत्रोपान्त्यहस्वन्यावृत्यर्थमोणेदिकरणं सार्थकमेवेतिक न्यायापवादतया तदने लेखनमप्रासङ्गिक स्यादिति न कोऽपि । ज्ञापकत्वासम्भवः । तथा चैतन्यायाशङ्कयैवौणेदिकरणं पन्थाः समीचीन इति चेत् ? सत्यम्-पूर्वन्यायापवादत्वमेवा- कृतमित्येतन्यायस्य स्त्त्व्म्नुमाप्य्ति। मा भवान ओणिणत मा स्यास्तु; न्यासग्रन्थे 'द्वयोः कुलयोः' इत्यत्र पूर्वन्यायाप्रवृत्त्युक्त्यैक- भवान् अटिटदित्युभयत्रोपान्त्यहस्त्रकृतविशेषस्य स्फुटप्रतिपत्तये 20 देशादेशविषयेऽनिल्यत्वसिद्धावपि सर्वादेशविषयेऽनित्यत्वस्या- भवानिति पदं मध्ये प्रयुक्तमिति । उदाहरणं चास्य युष्मानसिद्धत्वात् । न च नित्यत्वान्नागमः स्यादिति वाच्यम् , शब्दा- स्मान वा आचक्षाणेनेति विग्रहे 'युष्या, अस्या' इति, अत्र 60 न्तरप्राप्त्या नागमस्यानित्यत्वात् । *कृताकृतप्रसद्भिनित्यत्व वत् ! पराभ्यामपि त्वमाभ्यां प्राक् "टाइयोसि यः"[2.1.7.इति *शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति* इत्यस्यापि न्यायस्य । मस्य यत्वं सिद्धम् , तथा हि-अत्र युष्मदस्मयां णिजि "त्र्यन्त्य भाष्यकृदादिसम्मतत्वात् । पूर्व हि "प्रियत्रि' इत्यस्य नागमः स्वरादेः" [7.4. 43.] इति 'a'bhAgasya लुकि धातुत्वात् 25 प्राप्तः पश्चात् 'प्रियतिसृ' इत्यस्येति शब्दान्तरप्राप्तिः स्पष्टा तस्य । ! विपि "अप्रयोगीत्"[.1.37.] इति तल्लकि "णेरनिटि" वस्तुतस्तूक्तरीत्या नित्यत्वस्याव्यवस्थापकत्वानिर्णयेऽपि तिस्रादेश- | [4. 3. 83.] इति णिज्लुकि नामत्वेन टाप्रत्यये "स्व-मौ 65 स्यान्तरङ्गत्वमेव तस्य पूर्वप्रवृत्ती व्यवस्थापकत्वं भविष्यति । न च प्रत्ययोत्तरपदे चैकस्मिन्" [2. 1. 11.] इति त्व मादेशो कथं तस्यान्तरजत्वमिति शङ्कयम्, नाम्यन्तस्य नपुंसकस्य हि टाडयोसि यः" [2.1.7.1 इति यत्वं च समकालमेव आमबर्जे स्यादौ खरे परे नागमो विहित इति तस्याधिकापेक्षत्वेन प्रामुतः, तत्र यद्यपि स्व-मादेश परौ तथापि यादेशस्य कृताकृत30 बहिरङ्गत्वम्, तिस्रादेशस्य च त्रिशब्दस्यादिप्रत्ययोभयमात्रनिमि प्रसङ्गित्वेन नित्यत्वाद् यादेश एव भवति । यद्यपि त्व-मादेशात् त्तत्वात् । तथा च द्वयोः कुलयोरितिक्त् परत्वादन्तरङ्गत्वाच पूर्व 'युष्म अस्म्' एतयोर्मस्य यादेशः, स्व-मादेशयोः कृतयोस्तु 70 व्यवस्थायाः कर्तुं शक्यत्वेऽपि न्यायाश्रयणं प्रपञ्चार्थमेवेति तयोरकास्येति शब्दान्तरप्राप्त्या यादेशस्य न नित्यत्वमिति विभावनीयम् ॥ 51 ॥ कथयितुं शक्यते तथापि क्वचित् कृताकृतप्रसङ्गित्वमात्रेणापि नित्यत्वमिति पक्षमाश्रित्योदाहरणसंगतिरास्थया । इति प्राचा __ *परान्नित्यम् ॥ 52 ॥ वृत्तिकृतामाशयः । स्वमतं तु विवरगे स्पष्टम् ॥ 52 ॥ 35 si0-बलवत्त्वप्रयोजकं तत्तत्प्रातिस्विकरूपमुक्त्वा सम्प्रति प्रकारान्तरेण बलवत्वं दर्शयितुमुपक्रमत एतदादिन्यायेन । *परान्नित्यम् ॥ 52 ॥ 75 तत्र "स्पर्धे" [7.4.119.] इति परिभाषया पाठकृत- ta0-नित्यमपि द्विर्वचनं प्रबायोपान्त्यहवः प्रथम स्यादिति परस्वस्य बलवस्वं प्रतिपादितमिति तदपेक्षयापि नित्यस्य बल- ज्ञापनार्थ कृतेनोणेळदित्करणेनायं न्यायो ज्ञाप्यत इति वृत्ती वस्वबोधकोऽयं न्याय इति तत्परिभाषाऽपवादत्वमस्य । अत्र । प्रदर्शितम् । तत्रेदं विचार्यते-ओणेईदित्करणस्य वैयर्थ्य कथम्?
Page #111
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायौ 52,53 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । साम्प्रतं नास्त्यय न्यायः, द्वित्वात् परत्वादुपान्त्यहखे प्राप्ते तन्नि- स्वप्रवृत्तिप्राकालिकप्राप्तिकत्व-ख प्रवृत्त्युत्तरकालिकप्राप्तिकत्व-स्खनिवारणायोणेदित्करणमर्थवदिति कथं तज्ज्ञापयिष्यति । किञ्चा- ठान्तरङ्गानिरूपकत्व-स्वनिष्ठापवादत्वानिरूपकत्वैतच्चतुष्टयसम्बन्धेसत्यस्मिन् न्याये 'मा भवानटिटत्' इत्यत्रापि परत्वाद् द्वित्वं । नेति सम्बन्धद्वयेन कृताकृतप्रसङ्गित्वं संगृहीतम् , तृतीयचतुप्रबाध्योपान्त्यह्रस्व एव स्यादिति तत्सिद्धा निराबाधायाम् 'अनित्यो- ' भ्यां च सम्बन्धाभ्यां नित्यापेक्षयाऽन्तरङ्ग-बहिरङ्गयोर्बलवत्त्वं 5'युपान्त्यहलो द्वित्वात् प्रागेव, इति ज्ञापनस्यपि नावश्यकता, च संगृहीतम् , अत्र च केवलं पक्ष-साध्ययोनिर्देशः, हेतुस्तु 45 तद् विनापि क्षत्यभावादिति कथमस्य न्यायस्य ज्ञापन स्म्भाव्य्ते। कृताकृतप्रासङ्गित्वरूप एव, तत्र चापतिता दोषाः पूर्ववत् परियदि चोपान्त्यहखो बहिरङ्गः, ङपरे जी विधानेनाधिकापेक्षत्वात् , हार्याः । अथास्य 'युष्या, अस्या' इति यदुदाहरणमुक्तं प्राचीन द्वित्वं तु केवलं हमेव निमित्तत्वेनाश्रयतीत्यन्तरङ्गमित्यन्तरङ्गत्वाद् स्तत्र विचार्यते-युष्मानस्मान् वाऽऽचक्षाणेनेति विग्रहे स्व-मादेद्वित्वे कृते नोपान्त्यहस्वप्राप्तिरिति तस्य [ओणेदित्करणस्य ] : शयोः प्राप्तिरेव नास्तीति कुतस्ताभ्यां सह यादेशस्य बलाबल10 वैयर्यमित्युच्यते, ताक्तापि *परान्नित्यम् इत्यत्र तस्य ज्ञापकत्वं विचारः, त्व-मादेशी हि एकत्वार्थप्रतिपादकयोरेव युष्मदस्मदो-50 कथं सेत्स्यति । बहिरङ्गोऽप्युपान्त्यहखो द्वित्वात् प्रागेवेति भवत इति स्पष्टमुक्तं वृत्त्यादिषु, ततश्चात्र कस्यचन परशास्त्रस्याज्ञापयितुं शक्नोति, तावतैव 'मा भवानटिटत्' इत्यस्यापि सिद्धिः प्राध्या स्वत एव यादेशेनैव भवितव्यमिति नेदमुदाहरणं स्ण्ग्च्छ्ते। सम्भवति । इत्थं च नार्य न्यायो ज्ञापकसाध्य इत्येव विचारपथमव- ! तथा च 'तुदति' इत्यायेव तदुदाहरणमुचितम् , अत्र हि परमपि तरति । ननु तर्हि परापेक्षया नित्यस्य बलवत्त्वं यत् प्रसिद्धं तस्य "लघोरुपान्त्यस्य" [4.3. 4.] इति गुणं प्रबाध्य नित्यत्वात् 15 को हेतुरिति चेन् ? अत्रोच्यते-कृताकृतप्रसङ्गित्वमेव तस्य बलवत्त्वे : "तुदादेः शः" [3. 4, 81.] इति शप्रत्यय एव भवति, सति 55 हेतुरिति । तथा च तत्रानुमानप्रयोगः-'नित्यं शास्त्रं बलवत् कृता- च तस्मिन् "शिदवित्" [3. 4. 20.] इति किवद्भावान कृतप्रसङ्गित्वात्' इति । नन्वेवमन्तरङ्गशास्त्रापवादशास्त्रापेक्षयाऽपि गुणः । तथा च न्यायस्य साफल्यमिति ॥ 52 ॥ तस्य बलवत्त्वं स्यादिति चेत् ? न-'बहिरङ्गत्वोत्सर्गवरहितत्वे । were... ... .. ... . सति' इति पक्षविशेषणदानेनादोषात् । तथा च बहिरङ्गोत्सर्ग- *नित्यादन्तरङ्गम् ॥ 53 ॥ 20 शास्त्रभिन्नं नित्य शास्त्रं बलवदिति समायाति । न च कृताकृत- si0-नित्यादपि बहिरङ्गशास्त्रादनित्यमप्यन्तरङ्गशास्त्रं प्रसङ्गित्वमस्तु बलवत्त्वं माऽस्विति व्यभिचारशङ्कायां तन्नि- बलवत् । अस्य न्यायस्य सूचकश्च "आशीः" [3.3. 13.] 60 वत्तकोऽनुकूलस्तको नास्तीति वाच्यम् , अक्लप्ताभावकस्याभावः । इति सूत्रनिर्देश एव । तथा हि-तत्र "AzisU'zabdAt सौ तस्य कल्पनापेक्षया कप्ताभावकस्यैवाभावकल्पनमुचितमित्यस्त्यैव तर्कस्य । लोपे सो रुत्वे विसर्गः "पदान्ते"[2.1.64.] इति दीर्घश्च व्यभिचारशङ्का निवर्तकत्वात् । अयमाशयः-अनित्यशास्त्रस्य हि ' प्रामतः, विसर्गश्च कृतेऽकृते च दीर्घ भवतीति कृताकृतप्रसङ्गि25 कदाचिदभावः क्लुप्त एव, यदि नित्यत्वेनाभिमतं शास्त्रं प्रवृत्तं तदा : स्वेन नित्यः, स च परमपि दीर्घ बाधित्वा प्रवर्तेत यद्ययं न्यायो तस्य प्रवृत्त्यभावात् । नित्यत्वेनाभिमतं च शास्त्रमक्लुप्ताभावकं न स्यात, सति चास्मिन न्याये पूर्वव्यवस्थितनिमित्तत्वेनान्त-65 तस्यानित्यशास्त्रे कृतेऽकृते च प्राप्तत्वादिति यस्य कदाचिदभावः : रङ्गस्वाद दीर्घ एव भवति, ततो विसर्ग कृते च दीर्घस्थासिद्ध एव तस्यैवाभावः कल्पनीयो लाघवात् , यस्य चासिद्धोऽभाव- ! प्राप्ले सौ निर्देशः सिद्ध्येत । एतापायाभावे च नित्यत्वात स्तस्याभावकल्पने गौरवमिति लाघवानुगृहीतोऽयं तकः । न : पूर्वन्यायसहकारेण विसर्गो दुर्वार इत्यनुपपद्यमानो दीर्घ30 चानित्यशास्त्रस्य परत्वे तस्य च "स्पर्धे" [7, 4. 119.] निर्देशोऽयं न्यायं ज्ञ्याप्य्ति। फलं च प्रेजुः प्रोपुरित्यादौ इति शास्त्रेण बाधबोधनात् कृताकृतप्रसङ्गित्वरूपहेतो धितत्वमिति . यज्-वपोः परोक्षायामुसि *स्वृद् वृदाश्रयं च* इति 70 वाच्यम् , अनेनानुमानेन नित्यस्य प्रावल्यबोधने कृते तुल्यबल- न्यायात् प्रथम वृति ततो द्वित्वे पदद्वयापेक्षत्वेन बहिरङ्गं त्वाभावेन तुल्यबलयोरेकन समावेशरूपस्पर्धाभावेन "स्पर्धे" | नित्यमप्येत्वमोत्वं च प्रबाध्य एकपदाश्रयत्वेनान्तरङ्गत्वाद् दीर्घ [7.4.119.] इति शास्त्रस्याप्राप्तेः । न च नित्यस्य बलवत्त्व- एव भवति, तत एत्वमोत्वमिति सियतीष्ट रूपमिति । अयं 35 मनुमितम्, परस्य च बलवत्त्वं "स्पर्धे" [7. 4. 119.] चाग्रेतनेन न्यायेन बाध्यमानत्वादनित्यः ॥ 53 ॥ इति शास्त्ररूपप्रमाणसिद्धमित्यनुमितापेक्षया श्रुतस्य बलवत्त्वेन मेअन् कृताकृतप्रसङ्गित्वरूपहेतो धादुक्कानुमानासिद्धिरिति वाच्यम् , . *नित्यादन्तरङ्गम् ॥ 53 ॥ 15 स्पर्धसिद्धयर्थ सूत्रस्यानुमानापेक्षायाः सत्त्वेन पूर्व सूत्राप्रवर्त- ta0 * पूर्वव्यवस्थितस्थानिकत्वरूपमन्तरङ्गत्वमादाय दीर्घस्यह ताद्धेतोरबाधितत्वादित्यास्तां विस्तरेण । परिष्काररसिकास्त्वत्रैवं विसर्गापेक्षया बलवत्त्वं स्वीकृत्य "आशीः" [ 3. 3. 13.] 40 परिष्कुर्वन्ति-स्वविशिष्टं शास्त्रं स्वापेक्षया बलवत् , उभयत्र वैशिष्ट्यं इति निर्देशसिद्धिराश्रिता, नन्वङ्गपदेन स्थानिनिमित्तादिसकल
Page #112
--------------------------------------------------------------------------
________________ 92 10 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | संग्रहाद् दीर्घनिमित्तस्य रेफस्य दीर्घस्थानिनः, पदान्तत्वस्य च तत्तच्छन्दानां क्रियत इति विशेषः, परन्तु "पुंनानि घः " दीर्घे समाश्रयणात् विसर्गे च रेफस्य पदान्तत्वस्य चेति द्वयस्य । [5. 3. 130. ] इति पश्च धनोऽपि सामान्यविहितः, 40 स्यैव समाश्रयणाद् विसर्गापेक्षया दीर्घस्यैवाधिकापेक्षत्वेन बहि- | व्यञ्जनान्तादव्यञ्जनान्तात् सर्वस्मादेव विधानात् स च घमा रङ्गत्वौचित्यम्, तथा च नास्य निर्देशस्य संगतिरित्युच्यते चेतू ?, बाधिष्यत इत्याशङ्कया घान्ता इमे निपात्यन्ते । तचैतन्याया5न - अधिकापेक्षत्वेन बहिरङ्गत्वस्य असिद्धं बहिरङ्गमन्तरङ्गे भावे व्यर्थमेव स्यादिति स्वसार्थक्याथ न्यायमिमं ज्ञापयतीति इति न्यायव्याख्यावसरे प्रतिषिद्धत्वात् । वस्तुतस्तु नात्र ज्ञापका प्राचीनाः । वस्तुतस्तु पूर्वन्यायेनापि घञोऽनवकाशतयैव पेक्षा, बहिरङ्गापेक्षयाऽन्तरङ्गस्य प्राबल्यं पूर्वन्यायेन-: असिद्धं बाधकत्वं प्राप्तमिति तद्वारणायैव निपातनमिदमित्यपि कल्पयितुं 45 बहिरङ्गम् इत्यनेनैव सिद्धमिति तदेव नियादप्यन्तरङ्गस्य बलवत्त्वे शक्यते । न च पूर्वन्यायेनान्तरङ्गापेक्षयाऽनवकाशस्य बलवत्वं बीजं भविष्यतीत्यलं ज्ञापकान्वेषणेन ॥ 53 ॥ बोध्यते, नोत्सर्गापेक्षयेति वाच्यम्, अन्तरङ्गादपि शास्त्रादनवकाशशास्त्रं बलवदित्येव तस्य तात्पर्यात् । यदा चान्तरङ्गादपि च व्यापकशास्त्रादनवकाशस्य बलवस्वं तेन बोधितं तर्हि का कथा अन्तरङ्गत्वादिबलवस्त्रप्रयोजक हेतुरहिता दुत्सर्गशास्त्रादिति 50 कैमुतिकन्यायेनैवानवकाशस्य सर्वबाधकत्वौचित्यात् । अस्ति च सर्वत्र पुंसि नाम्नि घप्रत्ययप्रसङ्गे "व्यञ्जनाद् घन्" [ 5. 3. 132. ] इत्यस्यानवकाशत्वं सुस्थम् । फलं चास्य 'आपचन्त्यस्मिन्नित्यापाकः' इत्यत्र पुंनाम्नि घं प्रबाध्य व्यञ्जनान्तत्वनिमित्त जेव भवतीति । वस्तुतस्तु नैतौ न्यायौ मूलतः 55 पृथगिति प्रतिपादयिष्यते विवरणे । तथा च यथा पूर्वन्याये न ज्ञापकापेक्षा तथेहापीति ॥ 55 ॥ *अन्तरङ्गाच्चानवकाशम* ॥ 54 ॥ si0 - अनवकाशत्वं च तदप्राप्तियोग्येऽचारितामेव, तथा च यदप्राप्तियोग्ये यस्याचारितार्थ्यं तस्मादन्तरङ्गादपि, तद् बहिरङ्गमपि बलवदिति न्यायार्थः । अत्र च ज्ञापकं तत्तदनवकाशशास्त्रकरणमेव । यदि हि व्यापकानां शास्त्राणां प्रवृत्तिः 15 स्यात् तर्हि व्याप्यभूतानामवकाशाभावात् तत्प्रणयनवैयर्थ्यमेव स्यादिति प्रणयनसार्थक्याय तस्य बलवत्त्वमाश्रीयते । yathA"mahaM सिना प्राक् चाक: " [ 2. 1. 12. ] इति सूत्रेण । "त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्" [2. 1. 11.] इत्यस्य प्राप्तिविषयभूत एव त्वमहमादेशौ विधीयेते, तत्र यदि "त्व-मौ 20 प्रत्ययोत्तरपदे0 " [2 1 11] इति सूत्रमन्तरङ्गत्वात् प्रवर्त्तेत तर्हि वमहमोरचकाशाभावेन तयोर्विधानं व्यर्थमेव स्यात् । स्व-मादेशयोरन्तरङ्गखं तु प्रकृतिमात्रा देशत्वात्, त्वमहह्मादेशौ तु सिना सह प्रकृतेः स्थाने भवत इति प्रकृतिप्रत्ययोभयापेक्षाचिति बहिरङ्गौ । तथा चानवकाशत्वात् तौ *अन्तरङ्गाच्चानवकाशम् ॥ 54 ॥ *उत्सर्गादपवादः * ॥ 55 ॥ ta0- -- एतौ न्यायौ सहैव वित्रियेते, उभयोरपि समान- 60 फलत्वान्मतान्तरेणैकरूप्यास । बाधकत्वबीजानि येन नाप्राप्त यो विधिरारभ्यते स तस्यैव बाघको भवति इति न्यायव्याख्या 1 25 त्व-मादेशौ बाधेसे इति तेन चार्य न्यायः फलति । तथा च । वसरे प्रदर्शितान्येव । तानि चानवकाशेष्वपवादेषु च समानतयैव नात्र ज्ञापकत्वमस्य किन्तु स्वत एव बाधकत्वम् । प्रकृत । न्यायस्तु *येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायमूलक एवं उदाहरणं चास्य ' त्वम्, अहम्' इति स्पष्टमेव ॥ 54 ॥ * 30 [ प्रथमोल्लासे न्यायाः 53-55 ] *उत्सर्गादपवादः ॥ 56 ॥ si0 - उत्सर्गः - सामान्यशास्त्रम्, अपवादः - विशेष शास्त्रम्, तथा च सामान्यशास्त्रापेक्षया विशेषशास्त्रं बलवदिति न्यायार्थः । अस्य ज्ञापकं च "पुंनानि घः " [ 5. 3. 130.] इति घप्रत्ययेन सिद्धौ "गोचर- संचर - वह व्रज- व्यज-खला पण 35 निगम 0" [ 5. 3. 131.] इति सूत्रेण गोचरादीनां निपातनम्, तद्धि "व्यञ्जनाद् घञ् " [5. 3. 132. ] इति सूत्रेण प्राप्तस्य घञो बाधनार्थं क्रियते, अयं च घञ् व्यञ्जनान्ताद्धातुसामान्यात् क्रियत इत्युत्सर्गः, निपातनं च विशेषत ! लगन्ति, अनवकाशत्वमपि केनचिच्चारितार्थ्याविघातरूपमेव, एतावान् विशेषः - अनवकाशस्थले तदप्राप्तियोग्येऽचारिता 65 सति कृते चारितार्थ्यरूपं बाधकत्वबीजं न भवति, उत्सर्गापवादस्थले तु तदप्राप्तियोग्येऽचारितार्थे सति कृते चारिताऽपि बाधकत्वं भवति । चर्चितं चेदं परिभाषेन्दुशेखरे नागेशेन, तत्र च बाध्यसामान्यचिन्तापक्षो बाध्यविशेषचिन्तापक्षचेति पक्षद्वयमुक्तम् । तथाहि - " येन नाप्राप्ते" इत्यत्र येनेत्यस्य यदि खेतरे - 70 णेत्यर्थः, तदा स्वविषये यद् यत् प्राप्नोति तद् बाध्यं विध्यन्तराप्राप्तविषयत्वाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवहियते, अनवकाशत्वेन बाधकत्वेऽप्येषा वक्तुं युक्ता, यद्युदाहरणमस्ति, विनिगमनाविरहात् । यदि तु येनेत्यस्य लक्षणेनेत्यर्थः कार्येणेआर्थो वा तदा बाध्य विशेषचिन्ता । अनवकाशत्वेन बाधेयेतद्वाधेन 75 सार्थकमुत तद्वाधेनेत्येवं विशेषचिन्ता संभवति, यद्युदाहरणमस्ति । " | इति । एतद्वन्यस्य चायमाशयः - यद् येन नाप्राप्त न्यायेना
Page #113
--------------------------------------------------------------------------
________________ [प्रथमोल्लासे न्यायाः 55-57 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । iPhora... .. . . .." नवकाशत्येन वा बाधे उभयोः पक्षयोः बाध्यसामान्यचिन्ता- *अपवादात् क्वचि दुत्सगोऽपि ॥ 56 ॥ वाध्यविशेषचिन्तापक्षयोः सम्भवे सत्यपि *येन नाप्राप्त ta0-ननु कृते चारिताये सति यो बाधकः स एवापवादन्यायेन बाधे यधोभयोः पक्षयोः स्पष्टतयोदाहरणानि मिलन्ति शब्दशक्यः, अत्र च तस्योत्सर्गेण वाध्यत्वेऽपवादत्वमेव नास्तीति तथाऽनवकाशत्वेन बाधे न मिलन्ति, *येन नाप्राप्त न्यायेना- कथमत्रापवादशब्दप्रयोग इति चेत् ? न-अपवादशब्दोऽत्र बाध5'वकाशे सत्यसति च बाधः, अनवकाशत्वेन बाधे चावकाशा- कत्वेनान्यत्र व्यवहृतशास्त्रपरः, तथा च यत् प्रति यस्य बाधकत्वं 45 भाव एवेत्युभयोः पक्षयोः पार्थक्यमिति विवेकः । तथा च : क्वचिद् दृष्टं तदपि तेन क्वचिद् बाध्यत इति न्यायतात्पर्यात् । *अन्तरङ्गाचानवकाशम् इति न्यायो न येन नाप्राप्त* न्यायेन पाणिनीये तन्त्रेऽपि ऋचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते* गतार्थः । * उत्सर्गादपवादः* इति न्यायश्च येन नाप्राप्त0* . इति न्याय एतच्यायसमान विषय इव दृश्यते । यश्च कश्चन भेदः न्यायसूचितबाधकत्वस्यैवानुवादक इति तस्यैव प्रपञ्चः । पाणि- स तयाख्यायां परिभाषेन्दुशेखरे स्पष्टः । तस्यायमाशयः10 नीयेऽपि परिभाषेन्दुशेखरीयमुद्रितपुस्तकेषु अन्तरजादण्यपवादो । अपवादशब्दोऽत्र बाधकपरः, कचिदिल्यस्य च सर्वथा निरवकाश-50 बलीयान् इति न्यायः *येन नाप्राप्त न्यायश्च क्वचित् स्थले इत्यर्थः । तथा च सर्वथानिरवकाशरूपबाधकस्थलेऽप्युत्सर्गस्वातन्येण पृथगुलिखितो, कचिच पूर्व एव न्यायो लिखितोयेन शास्त्र प्रवर्तत इति न्यायार्थः । तथा च उत्सर्गशाखे कृतेऽपवानाप्राप्त *न्यायश्च तत्र बीजप्रदर्शकत्वेन वर्णितः, व्याख्यानं दशास्त्रस्य चारितायें सति वन्चिदपत्रादविषयेऽप्यत्सर्गः प्रवर्तत चोभयोः सहैवोपलभ्यते । स्वमते च *येन नाप्राप्त न्याय ' इति फलतीति । स्वमते च *अपवादात् क्वचिदुत्सर्गोऽपि* 15 एवकारघटित उपलभ्यते, तस्मिन् तन्त्रे च एवकारो na ptthyte॥ इत्युक्त्या तत्रोत्सर्गशास्त्रस्यैव बलवत्त्वं बोध्यते, न त्वपबादशास्त्रस्य 55 तथा च स्वमते बाध्यविशेषचिन्तापक्ष एक, तन्मते बोभी पक्षा । तत्र प्रवृत्तिरिति लभ्यते । अनयोर्युक्तायुक्तत्वविचारश्च न सम्मतौ बाध्यविशेषचिन्तापक्षो baadhysaamaanycintaapkssshc| तथा : संभवति, उभयोः स्वप्रक्रियानुसारं प्रवृत्तत्वात् , तदनुसारमुभयोः च स्वमते येन नाप्राप्त न्यायात् पृथक् *उत्सर्गदपवादः । साधुत्वाचेति संक्षेपः ॥ 56 / / इति न्यायलेखनस्यावश्यकताऽस्त्येव । तथा च *अन्तरङ्गाचान- . 20 बकाशम् इत्यस्याप्यावश्यकत्वमेव, पाणिनीयतन्त्रे च नास्य । न्यायस्य पृथक् सत्तोपलभ्यते, अपवादत्वेनानबकाशस्यापि si0--अर्थशब्दोऽत्र चतुर्थ्यर्थः, अनिष्टायेयमित्यर्थेऽर्थ-60 सङ्ग्रहात् । स्वमतेऽपि तत् कत्तुं शक्यते, किन्तूभयोरपवादत्व- शब्देन सह "त्द्र्थार्थ्न्"|3.1.72.] इति सूत्रेण चतुर्थ्ययोर्विद्यमानं सूक्ष्ममन्तरं भेदं ] ग्राहयितुं पृथगुपन्यासो युक्त तानिष्टशब्दस्य तत्पुरुषसमासः, तस्य च विशेष्यलिङ्गता एवेचलमधिकगवेषणया । / 55 ॥ "डेऽर्थो वाच्यवत्"|134] इति लिङ्गानुशासनसूत्रेण शिष्टेति शास्त्रप्रवृत्तेर्विशेष्यतया तस्य स्त्रीत्वम् । अयं च नित्यसमासः, 25 *अपवादात् कचिदुत्सगोऽपि* ॥ 56 ॥ 'अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा' इति तलक्षणात् , 55 si0--पूर्वन्यायेनोत्सर्गादपवादस्य बलवत्त्वे बोधिते । अत्र च अनिष्टायेति कथनेनैवार्थशब्दार्थोऽप्युक्त इति तदर्थकलक्ष्यानुरोधात् क्वचिदस्य वैपरीत्यमप्याश्रयणीयमित्यनेन वाक्यासम्भवेन विग्रहासम्भवात, वृत्यर्थावबोधकवाक्यस्यैव न्यायेनोच्यते । क्वचिदिष्टस्थलेऽपवादशास्त्रादुत्सर्गशास्त्रमपि : विग्रहवाक्यत्वात् । तथा चानिष्टाय शास्त्रस्य प्रवृत्तिनं भवतीति बलीयो भवतीति न्यायार्थः । एतच्च लक्ष्यानुरोधादेवाचार्येण , न्यायार्थः । शास्त्रशब्देन चेह शासनकरणमुच्यते, तच्च स्वमते 30 वचनरूपेण पठितं, नातोऽत्र ज्ञापकापेक्षा । अस्य च न्यायस्य सूत्र न्यायश्चेत्यनयोरिष्टसिद्ध्यर्थमेव प्रवृत्तिर्नानिष्टसिद्धयर्थमिति 70 स्वीकारादेव 'मखः, मठः' इत्यादयः प्रयोगाः सियन्ति, भावः । नात्र ज्ञापकापेक्षा, किन्तु साध्वनुशासनेऽस्मिन् शास्त्रे तथाहि-मखन्ति-स्वर्ग गच्छन्त्यनेनेत्यर्थे "मख गतौ" इत्य- साधूनामेवानुशास्यत्वेन शिष्टैः प्रयुक्तानामेव लक्ष्यत्वात् , स्माद्धातोः, मठन्ति-निवसन्ति छात्रादयोऽस्मिन्नित्यर्थे "मठ शिष्टैरप्रयुक्ताश्चासाधवोऽलक्ष्या इति तत्र शास्त्रप्रवृत्तेरनौचित्य निवासे" इत्यस्माद्धातोश्च क्रमशः करणाधिकरणयोरर्थयोः 'मेवैतन्यायमूलम् । तत्र सूत्रस्यानिष्टार्थाऽप्रवृत्तियथा-नयतेर्गि35 "व्यञ्जनाद् धम्" [5. 3. 132. ] इति घन प्राप्तः, स च : स्वात् फलस्य कर्तृगामित्वविवक्षायाम् "ईगितः" [3.3.95.] 75 "युनाम्नि घः" [5. 3. 130.] इत्यस्यापवादभूतस्तथापि इत्यात्मनेपदसिद्धावपि "कर्तृस्थामूप्यिआत्" [3. 3. 40.] प्रकृतम्यायबलेन च एव भवति, न तु घञ् इति । अस्य च इत्यनेन नयतेर्यदात्मनेपदविधानं तन्नियमार्थम्, नियमकचिदित्युक्त्या इष्टस्थलमात्रे प्रवृत्तिरिति न लक्ष्यानुरोधेना-स्वरूपञ्चेदम्-कर्तृस्थामू प्यादेव नयरात्मनेपदं स्थात् , यथा नित्यताधयणावश्यकत्वम्, अनित्यताया एतभ्यायस्वरूप- 'श्रमं विनयते' इत्यत्र, अत्र च शमयतीत्यर्थः । नियमानुरोधेन, 40 एवान्तर्भावात् ॥ 56 ॥ च कर्तृस्थामू प्यत्वाभावे फलवकर्तर्यपि न स्यात्, यथा-80
Page #114
--------------------------------------------------------------------------
________________ आ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [प्रथमोल्लासे न्यायः 57] wrrrrrrrrrrrriawwwAAAAAAAAAmarwar चैत्रस्य मन्यु विनयति, गहु~ विनयति, बुद्ध्या विनयतीति, अयं नानिष्टार्था शास्त्रप्रवृत्तिः* ॥ 57 ॥ च नियमः शमयतिक्रियार्थस्यैव नयते यो न त्वन्यार्थस्य ta0-उत्सर्गापवादशास्वैर्हि सकलमिदं शब्दशास्त्र व्याप्तम् , शिष्टप्रयोगानरोधात् । ततश्चैवं व्यवस्था सिद्ध्यति-शमयति- तन्त्र लश्यकचक्षुष्कराचार्यथासम्भव प्रयुक्तानां शब्दानामाव- 40 क्रियार्थासयतेर्यद्यात्मनेपदं स्यात् तदा कर्तृस्थामूर्ताप्यत्वसदावे ' बोधनाय शास्त्रमात्रप्रक्रियानिर्वाहकः प्रकतिप्रत्ययादिविभाग5 एव, न तु तदभावे फलवकर्तृविवक्षायामपीति । ततश्च । स्तत्तदर्थविभागश्च कल्पितः, तदनुसारीणि च लक्षणानि निर्मिशमयतिक्रियातोऽन्यार्थे वर्तमानानयतेः फलवस्कर्तृत्वविवक्षा बतमानानयतः फलवक्कतृत्वाववक्षा- तानि, परमतिमहतः शब्दप्रयोगविषयस्य सम्यक्तया lakSaNairanu'vivakSAbhyAmAtmanepada-परस्मैपदे सर्वत्र सिद्धे, यथा-अजा . शासन दुष्करमिवेति समाकलथ्य खशास्त्रादावेवास्य विषयस्याग्रामं नयति नयते वा । एवमन्यत्रापि शिष्टप्रयोगानुरोधेन नैकान्तिकत्वं दर्शितं "सिद्धिः स्याद्वादात्" [1. 1. 2.] 45 सूत्रस्याप्रवृत्तिर्विज्ञेया, यथा-'श्रीआदिनाथ' इत्यादिशिष्ट इति सूत्रेण, तदेवान कान्तिकत्वमनेन न्यायेनाप्यनूद्यते । एतेन 10 प्रयोगस्थले यत्वस्याप्रवृत्तिरिति । न्यायस्थ यथा-*लोपात् च यथासम्भवमिष्टप्रयोगानुसारमेव शास्त्रप्रवृत्तिरिति प्र्तिपाद्य्ते। ति न्यायः 'चिकाष्यते' इत्यादो न प्रवत्तत, : अन्येष्वपि हि वैयाकरणतन्त्रेष्वीदृशस्य वचनस्योपलब्धिदृश्यते । एतच्च तळ्यायव्याख्यावसर एवं प्रतिपादितम् । अयमपि च पाणिनीयतन्त्रेऽपि "यथालक्षणमप्रयुक्त" इति भाष्यकारेण तत्र न्यायोऽनैकान्तिक इति "इदमदसोऽक्येव" [1. 4. 3.] तत्रोदोष्यते. तस्य च द्विविधा व्याख्या क्रियते खयमेव-"अप्र- 50 इत्यत्रानिष्टनियमापोहार्थमेवकारप्रयोगः सार्थकः, तथाहि-यक्ते शब्दे लक्षणानुसारमेव व्यवस्था कार्या" इति "नैव वा 16 प्रकृतसूत्रस्य नियामकत्वमेवकारं विनापि सिद्धम् , यतः 'इमकैः, लक्षणमप्रयुक्त प्रवर्तते, प्रयुक्तानामेव लक्षणेनान्वाख्यानात्" अमुकैः' इत्यत्र "भिस ऐस्" [1. 4. 2.] इत्यनेनैव ऐसि इति च । तत्र द्वितीयव्याख्यायामप्रयुक्तशब्दोऽनिष्टप्रयोगपरः, सिद्धे पुनरने सो विधान नियमार्थमेव, सिद्धे सत्यारभ्यमाणस्य तथा चानिष्टप्रयोगसाधनाय शास्त्रप्रवृत्तिनोंचितेति तदभिप्रायः । विधेर्नियमार्थत्वस्वाभाव्यात्, किन्तूभयथा नियमसंभावना, ! एतन्न्यायवलादेव "कर्तृस्थामूर्ताप्यात्" [3. 3. 4..] इत्यत्र 55 तथाहि-इदमदस एवाकि भिस एस्, न त्वन्यशब्दम्य इत्यक, शमयतिक्रियार्थादेव नयतेरित्यर्थी लभ्यते । यद्यपि बृहद्वत्तावे20 इदमदसोऽक्येव सति भिस ऐम्', न त्वकोऽभावे इति द्वितीयः, आरती सिलकियावचनादेव सत्राद्यो नेष्टः, तकैर्विश्वकैरित्यादौ भिस ऐसभावापत्तेः, द्वितीय नयरात्मनेपदं दृश्यते न प्रापणार्थात' इत्युक्तम्, तथापि तस्यापीष्टः, एभरमाभारत्यादा भिस एसाऽदशनात् । ततश्चाभाष्ट-: ग्रन्थस्यैतन्यायसहकारेणैव तादृशार्थों लभ्यत इति तात्पर्यमेषितनियमसिद्ध्यर्थमेवाक्येवेत्येवकारः प्त्थित्ः। यदि चायं न्याय ! व्यम् । प्रकृतबृहद्वृत्तिग्रन्थेन च शमयतिक्रियातोऽन्यार्थान्नयतेः 60 ऐकान्तिकः स्यात् तर्हि न्यायवलादेवाभीष्टनियमसिद्धी तदर्थ- फलवकर्तविवक्षायामपि नात्मनेपदमित्येव लभ्यते । तथाहि-तत्र 25 मेवकारपाठो न कर्त्तव्य एव, पश्यति त्वाचार्योऽस्य न्यायस्या शमयतिक्रियातोऽन्याथै सर्वं परस्मैपदविषयमेवोदाहरणं प्रदत्तम् , नैकान्तिकत्वमित्येतदर्थमेवकारं पठतीति ॥ 5 ॥ | "यथा शिवमापयिकं गरीयसीं फलनिष्पत्तिमदूषितायतीम् । RSEVERGEReastcaree reas विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः । / " इति , इति न्यायसमुच्चयस्य प्रथमोल्लासे कलिकालसर्वज्ञेन । [किरातार्जुनीये द्वितीयसर्गे ], अत्र "विजितक्रोधरया जिगीषवः 65 भगवता श्रीहेमचन्द्रसूरीश्वरेण समुच्चितानां गरीयसीम् अदूषितायती फलनिष्पत्तिं विगणय्य पौरुष शिवसप्तपञ्चाशतो न्यायानां तपोगच्छाधिपति- ःमापयिकं नयन्ति" इत्यर्थेऽभिधेये पौरुषस्योपायभावप्राप्तेः फलं सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-श्रीम कर्तृगाम्येवेति, तथापि नात्मनेपदमित्यभिप्रायः, 'यथा च कोपं द्विजयनेमिसूरीश्वरपट्टालङ्कारेण । शमं नयति, मन्यु नाशं नयति, प्रज्ञा प्रवृद्धि नयति, बुद्धिं क्षय 'ब्याकरणवाचस्पति-शास्त्र नयति' इत्याद्युदाहरणेष्वपि फलवकर्तृत्व स्पष्टमेवेति ॥ पाणि-70 विशारद-kaviratna'iti पदा नीये तन्त्रे त्वेतादशस्थले फलवस्कर्तृत्वाविवक्षया परस्मैपदं साधिलङ्कतेन विजयलावण्य 5 तम् । अस्यानै कान्तिकत्वं यदुक्तं वृत्तौ तत् प्राचामनुसारेण, सूरिणा विरचिता वस्तुतस्तु नास्यानकान्तिकत्वमेष्टव्यम् "इदमदसोऽक्येव [1. न्यायार्थसिन्धु । 4. 3.] इति सूत्रे एवकारसार्थक्याथ हि न्यायस्थास्यानित्यत्वनानी वृत्तिः॥ मिष्यते, नायं न्यायः कृतस्य वचनस्यानर्थक्याय यतेत, स्वय-75 sepesERSERSessEFSWEFREE मेवानिष्टार्थवारणाय प्रवृत्तत्वात् । किञ्च शास्त्रस्यैवानिष्टप्रवृत्तिभयं MeRSERASEAPSEPSERSERSerCa MERSEASERSERSELF nomwwwinAman
Page #115
--------------------------------------------------------------------------
________________ [ 1 उल्लासे न्याय: 57, 2 उल्लासे न्याय: 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । वारयति, शास्त्रत्वं च सूत्रन्याययोरेव स्वमते इति प्रतिपादितं । पूर्वम्, ततश्च नियमस्या निष्टार्थत्ववारणं नानेन कर्तुं शक्यत इतीष्टनियमबोधनाय सार्थक्यमेवकारस्येति तेन नास्य न्यायस्या- / नित्यत्वं साधयितुं शक्यते । किञ्च तत्र " नेदमसोरकि" इत्यपि 5 न्यासः कर्तुं शक्यते, इदमदसोर कि सति भिस ऐस नेत्यर्थेनैवेष्टसिद्धेरिति तदर्थमेवकारस्यानुपयुक्तत्वमेवेति न तेन न्यायानित्यत्वज्ञापनमुचितम् । न च तथैव न्यासः कुतो न कृतः, तथा सति सार्धमात्रालाघवमपीति वाच्यम्, विधिप्रकरणत्वेन तनिर्वाहाय विधेरेवाश्रयणीयत्वौचित्यात् । न च नियमसूत्राणां निषेध 10 मुखेन प्रवृत्तिरिति नियमेऽकृतेऽपि निषेध एव फलतीति वाच्यम्, विधिमुखेनापि प्रवृत्तेः स्वीकारात् अत्र तथैवाश्रयणात् । यद्यपि विधेरिह सिद्धत्वेन निषेध एव शास्त्रतात्पर्यमिति तन्मुखे नैव प्रवृत्तिरुचिता, तथापि शब्दतो निषेधाप्रतीतेर्विधिकरणत्वा- | / व्याघातादित्यास्तां विस्तरेणेति ॥ 57 ॥ 155 20 KANIKIRIKTIRIRSKRINKINIAIRES इति न्यायसमुच्चयस्य सिन्धुकलिते प्रथमोलासे कलिकाल www.www.www Www सर्वज्ञेन भगवता श्री हेमचन्द्रसूरीश्वरेण समुचितानां wwwwwwwwwww सप्तपञ्चाशतो न्यायानां तपोगच्छाधिपति सूरिचकचक्रवर्ति सर्वतन्त्र स्वतन्त्र- श्रीमद्विजयने मिसूरीवरपट्टालङ्कारेण 'व्याकरण वाचस्पतिशास्त्रविशारद-कविरत्न' इति पदालङ्कृतेन विजयलावण्यसूरिणा विरचितं तरङ्गाभिधं विवरणम् ॥ 25 30 क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, क्वचित् स्वातन्त्र्याध्वा क्वचिदपि च तेषां समुदयः । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थं शुभधिया, बुधैर्बुद्धा तत्त्वं तदनुगतमर्थं श्रितजने ॥ 1 ॥ सूरीन्द्रं हेमचन्द्रं कलिसकल विदं संस्मरामोऽभिरामं, धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः । न्यायानामर्थसार्थ निजमतघटितं धारयन्तीं यदीयां, मषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥ 2 ॥ AMA 95 [ अथ न्यायसमुच्चये द्वितीयोल्लासः ] अथान्येऽपि तत्र तत्राचार्यैः कण्ठतोऽभिप्रायतश्च व्यवहृता वाचक श्री हेमहंसगणिना च समुश्चिता ये न्यायास्ते व्याख्यायन्ते 35 * प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ 1 ॥ si0 - यस्मात् प्रत्ययो विधीयते स शब्दः प्रकृतिः, स च द्विविधः धातुरूपो नामरूपश्च तस्य ग्रहणं यत्र तच्छाखं प्रकृतिग्रहणम्, तत्र स्वार्थिकप्रत्ययान्तानामपि स्वस्याः प्रकृतेरर्थ एव 40 शाप्यो येषां ते स्वार्थिकाः ते च ते प्रत्यया अन्ते येषां तेषामपि [ प्रकृतीनामिति योग्यतया सम्बन्धनीयम्, ] ग्रहणं भवतीति न्यायार्थः । केवलप्रकृतिग्रहणे प्रत्ययान्तस्य ग्रहणं प्राप्नोति स्वरूपभेदादिति तत्प्रायर्थोऽयं न्यायः । अत्र च ज्ञापकसर्वादिगणे नियमार्थं उत्तर-उतमप्रत्ययोपादानम्, तथाहि -तदु- 46 पादानेऽयमाशयः - इतर- इतमौ प्रत्ययौ प्रत्ययस्य च केवलस्य *न केवला प्रकृतिः प्रयोक्तव्या, नागि केवलप्रत्ययाः इति महाभाष्यादिसम्मतरीत्या प्रयोग एव नास्तीति कुतस्तयोः संज्ञासंभवः ?, ततश्च प्रत्ययः प्रकृतिं विनाऽनुपपद्यमानः प्रकृतिमाक्षिपति, येन विना यदनुपपन्नं तत् तेना क्षिप्यते इति 50 * न्यायात्, ततश्च येभ्यो यत्-तत्- किमन्यैक-शब्देभ्यः स्वार्थिकौ तर - तमौ संभवतस्ते यदादिशब्दा इतर-डतमान्ता इह उतरैतमाभ्यां संगृह्यन्ते, तेन यतरस्मै यतरस्मादित्य । दिषु स्मायादयः सिद्धाः, किन्तु सूरिभिरस्य उतर-उतमयो रुपादानस्य नियमार्थत्वमुक्तम् । तथाहि - "सर्वादेः स्मैस्मातौ [ 1.4.7] 55 इति सूत्रे बृहद्वृत्ति:- "डतर-डतमौ प्रत्ययौ, त्योः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्य - यान्तानामग्रहणार्थम्, अन्यादिलक्षणदार्थ च" इति । नियमाकारश्चायम्- 'यदि सर्वादीनां स्वार्थिकप्रत्ययान्तानां प्रकृतिसर्वादिव्वद्वारेण सर्वादित्वं स्यात् तदा इतर- डत्तमान्तानामेव स्थान 60 स्वन्यस्वार्थिकप्रत्ययान्तानाम्' इति, तेन प्रकृष्टार्थे स्वार्थिकतममपि सर्वतमाय सर्वतमादित्येव भवति, न तु स्मायादयो भवन्ति । इत्थं चान्यस्वार्थिकप्रत्ययान्तानां सर्वादित्ववारणाय क्रियमाणस्य उतर - तमग्रहणस्य तदैव तदर्थत्वं स्याद् यदि तेषामन्यस्वार्थिकप्रत्ययान्तानामन्त्र ग्रहणं केनापि प्राप्तं स्यात्, न च सा 66 प्राप्तिः प्रकृतन्याय मन्तरेण सम्भवतीति प्रकृतन्यायं विनानुपपद्यमानं इतर- दत्तमयोर्नियामकत्वं प्रकृतन्यायं ज्ञापयतीति स्वीकायम् । तत्र धातुरूप प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तग्रहणस्योदाहरणं यथा- "विनिमेय यूतपणं पणि-व्यवहोः " [2. 2. 16. ] 1
Page #116
--------------------------------------------------------------------------
________________ 96 20 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: 1 ] | इत्यत्र पणीत्युक्तेः केवलस्यैव पणेर्यहणं यद्यपि प्राप्नोति, तथापि प्रकृतन्यायसाहाय्येन स्वार्थिकायप्रत्ययान्तरस्यापि ग्रहणं भवति, तेन शतस्य शतं वा अपमित्यादाविव शतस्य शतं वा अपणा यीदित्यादावपि "विनिमेय द्यूत0" [ 2.2.16. ] इत्यनेन 5 व्याप्यस्य वा कर्मसंज्ञा भवति । नामरूपप्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तग्रहणं यथा- ग्रामात् परस्मिन् देशे वसतीत्यादौ केवलपरशब्दयोगे इव ग्रामात् परस्ताद् वसतीत्यादावपि ग्रामशब्दात् "प्रभुत्यन्यार्थ0" [ 2. 2. 75. ] इति दिग्योगलक्षणा पञ्चमी सिद्धा, परस्तादित्यत्र च "पराचरात् स्तात्" [ 7.2 116.] 10 इति सूत्रेण स्वार्थिकः स्वात्प्रत्ययो भवति । अयं च न्यायः । [ 3.4. 2. ] "ऋतेयः" [ 3.4.3. ] इत्यादीनि आख्यातेषु " वर्णाऽव्ययात् खरूपे कारः " [ 72. 156.] "रादेफः " [ 7.2.157. ] "नाम-रूप- भागाद् धेयः " 10 [72.158. ] इत्यादीनि च तद्धितेषु । न चायादिषु सन्नपि समाविष्टः, स च "गुप्-तिजोः गर्हा क्षान्तौ सन्" [ 3.4 5. ] "कितः संशय- प्रतीका रे" [ 3. 4. 6. ] इति सूत्राभ्यामर्थविशेषेषु विहितः, जुगुप्सते, तितिक्षते विचिकित्सति, चिकित्सतीत्यादी च ते तेऽर्थाः प्रकृतितः पृथगवभासन्तेऽपीति कथमायादीनां 45 सर्वेषां स्वार्थिकत्वमित्युक्तमिति वाच्यम्, यतो धातूनामनेकार्थत्वेन गहदीनां धात्वर्थत्वमेव न तूपाधिविशेषत्वम्, गद्यर्थे वर्त्त । 0---------- कमेर्णिङो किरणेनानित्य इति ज्ञायते, अन्यथा कमेर्डित्वेन । मानाद् गुप्यादेरेयं प्रत्ययो विधीयत इत्यर्थाश्रयणात्, तथा च ण्यन्तस्यापि प्रकृतिग्रहणेन ग्रहणादात्मनेपदे सिद्धे तदर्थं कृतस्य संशयाद्यर्थानां प्रकृत्यर्थत्वमेव न तूपाधिविशेषत्वम् उपाधिर्हि मिङो ङित्वस्य वैयथ्यं स्यादेव ततश्च व्यर्थीभूतं तदस्य न्याय- प्रकृत्यर्थभिन्नः सन् प्रकृत्यर्थविशेषको भवति । तमबादयस्तद्धितास्तु स्यानित्यत्वं ज्ञापयतीति कमेर्ण्यन्तादात्मनेपद नित्यतायै तस्य प्रकृत्यर्थादधिकं प्रकृष्टाद्यर्थमुपाधिमपेक्षन्त इत्यायादितः कारा15 स्वांशे चारितार्थ्यम्, फलं च पणायतीत्यादौ पणधातोरिदित्त्वेऽपि दितश्च भिन्नाः, यथा - बहूनां मध्ये प्रकृष्ट आढ्यः [ आढ्यतमः ] नात्मनेपदमिति विशेषश्व प्रतिपादयिष्यते ॥ 1 ॥ इत्यर्थे "प्रकृष्टे तमप्" [ 7. 3. 5. ] इत्यादि, परन्तु तत्रापि प्रकृष्टादयोऽर्था प्रकृत्यर्थ विशेषणीभूता अपि प्रकृतित एवावसीयन्ते, प्रत्ययानां तत्र योतकतामात्रम्, समुच्चयाद्यर्थानां द्योतकत्वं यथा चादीनाम् । एवं च तद्धितस्वार्थिकेषु द्विविधत्त्रम् - प्रकृत्यर्थमात्रनिष्ठत्वं प्रकृत्यर्थोपाधियोतकत्वं चेति ॥ अत्र शतस्य शतं वा अपणायीदिति यदुदाहरणमुक्तं तत् स्वमताभिप्रायकम् । पाणिनीयमते तु पणेर्व्यवहारे आयप्रत्ययो न भवति, तदाह dIkSitaH"pani साहचर्यात् पणेरपि स्तुतावेवायप्रत्ययः" इति । तस्याय- 60 माशयः - पनिः स्तुत्यर्थ एव, पणिस्तु स्तुति-व्यवहारोभयार्थः, तत्र स्तुत्यर्थेन पनिना साहचर्यात् पणेरपि स्तुत्यर्थका देवाय प्रत्ययो ta0 - यद्यपि प्रतीयतेऽर्थोऽनेनेति व्युत्पत्त्या प्रत्ययस्यापि भवतीति । तथा च तन्मते धातूदाहरणं मृग्यम् । यत्तु पणायबोध्योऽर्थः कश्चिदभिप्रेय एव न चायादीनां कश्चिदर्थः शास्त्रे तीत्यनुदाहृत्य अपणायीदित्युदाहरणं शिलायप्रत्ययस्य नित्यत्वेन 20 पठ्यते, न चानर्थकस्य प्रत्ययत्वं, तथापि तेषां प्रकृत्यर्थ एव । केवलस्य पोस्तत्रासम्भवेन सूत्रे [ विनिमेयद्यूत0 " 2. 2. 16.04 विधानमिति । तथाहि -- "सुपि स्थः " [ pA0 sU0 3. 2.4 ] ! इत्यत्र ] पणिग्रहणेऽपि सूत्रसार्थक्यायैवायप्रत्ययान्ते परे प्रवृत्तीत्यादिसूत्रेषु महाभाष्ये पठ्यते- 'अनिर्दिष्टार्थाः प्रत्ययाः खार्थे' / रिति शङ्कावारणायेति प्राचीनाः, तन-यूर्वोदाहृतेन शतस्य शर्त इति । प्रत्यय इति ह्यन्वनर्था संज्ञा कृता, न चान्यस्य कस्यच- वा अपणिष्टेत्यनेनैवायप्रत्ययस्य वैकल्पिकत्वेऽवगते तादृशशङ्काया नार्थस्योपस्थितिरस्ति, तथा चोपस्थितत्वात् प्रत्यासन्नत्वाच अनुत्थितेः । तथा चार्यागतं प्राकरणिकमेवोदाहरणं नान्याभि अथान्येऽपि तत्र तत्राचार्यैः कण्ठतोऽभिप्रायतश्च व्यवहृता वाचक श्री हेमहंसगणिना च समुचिता ये न्यायास्तेषां विवरणं क्रियते दे===== * प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ 1 ॥ " 30 प्रकृत्यर्थ एव तेषां विधानमिति तदाशयः । तथा च स्व-स्वप्रकृ- / प्रायकमिति विज्ञेयम् । वस्तुतस्तु नैतादृशे विषये न्यायस्यावश्यक- 70 त्यन्तरार्थप्रलायकत्वं प्रत्ययत्वमिति फलति । यतश्च स्वार्थिकाः । ताऽस्ति यत्र हि प्रकृतिः परत्वेन निमित्तीक्रियते, यतस्तत्र प्रत्यया विधीयन्ते तस्य प्रत्ययान्तस्यापि प्रकृतिवद् व्यवहारो । प्रत्ययान्तस्य भिन्नत्वेऽपि प्रकृतिभागस्य तच्छब्दत्वं न व्याहन्यते । भवति, न च स व्यवहारो वचनं विना सेत्स्यतीत्ययं न्याय न च तत्र विशिष्टरूपोपादानसत्वेनार्थवत एव तद्रूपस्य ग्रहणं, आश्रीयते । स्वार्थिकाः प्रत्ययाय द्विधा केचिदाख्या तीयाः प्रत्ययसम्बन्धे च न केवलप्रकृतेरर्थवत्त्वं वृत्तावेकार्थीभावाभ्यु35 केचित् तद्धितीयाच, आयादयः प्रथमे, कारादयस्तमवादश्चान्ये । पगमादिति वाच्यम्, प्रत्ययान्तेन प्रकृतिभिन्नार्थानभिधानात् 175 तत्रायादीनां कारादीनां च सामान्यतः प्रकृत्यर्थमात्र एवं विधा- यत्र हि प्रकृतिमात्रप्रत्ययान्तयोरर्थे भेदस्तत्र तत्र्यायावसरेऽप्यत्र इ I नम् । तथाहि -सूत्राणि "गुपौ धूप0" [3.4 1.]" kameD"i / तदभावात् । तथापि स्वार्थिकप्रत्ययान्तानां सर्वत्र प्रकृतिमात्र
Page #117
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 1,2] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसंमुख्यः । ग्रहणेऽपि ग्रहणं भवतीत्येतावतोऽर्थस्यान्यत्राप्युपयुज्यमानस्य इतर, डतर, डतम' इत्यपाठे पञ्चतोऽन्यादेरुच्यमानो दादेशो साधनाय न्यायस्यावश्यकतामाकलय्य प्रकृतिपरतो विधीयमान- | लभ्येत" इति । तथा च सत्यस्मिन् प्रयोजने वैयर्थ्याभावात् कथं कार्येष्वपि सत्प्राप्या तदुदाहरणत्वेनेहोपन्यस्तः पणायतेः प्र्योग्ः। ज्ञापकत्वं स्यात् । यद्यपि तदने नियमार्थत्वाभावमाशङ्कय समर्थिएवं ग्रामात परस्तादित्यादावपि बोध्य्म्। अत्रैतन्यायानित्यत्व- | तमपि तथापि तन्नातीव हृदयंगममिति तस्माद् ग्र्न्थादेवाव्ग्म्य्ते। माश्रित्य तस्य फलत्वेन पणायतीत्यादौ य आत्मनेपदाभाव । तथाहि-तत्रत्यो ग्रन्थः "ननु च सत्यस्मिन् प्रयोजने कथं वार्थि-45 उदाहृतो वृत्तौ स प्राचामनुरोधेन । वस्तुतस्तु पणायतीत्यादा कप्रत्ययान्तानां सर्वादित्वाभावार्थ स्याज्ज्ञापकमिदमू? अन्यथावात्मनेपदाभावो बृहद्वृत्तावित्थ साधितः-"अनुबन्धस्याशावे आय 'नुपद्यमानं ज्ञापकं भवति, न च सत्यस्मिन् प्रयोजनेऽस्यान्यथाप्रत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणि-पनिभ्यामा- 'नुपपत्तिरस्ति; न च दादेशमात्रार्थत्वे दादेशविधावेव डतर-डतत्मनेपदं न bhavati"iti,एवं च न्यायानित्यत्वफलं क्थ्मिद्मुच्य्ते। मग्रहणं कर्तव्यम् , गणे तु करणात् स्वार्थिकप्रत्ययान्तानां सर्वा10 किञ्चैवं तदनित्यत्वे ज्ञापकमपि दुर्लभम् , कमेणिडो ङित्त्वस्यैव हि दित्वाभावार्थमपि भवतीति वाच्यम् , गणे करणमसंज्ञायामिति 50 प्रकृतन्यायानित्यत्वज्ञापकत्वामिष्यते, तस्य चोक्तयुक्त्या सार्थकत्वेन विशेषणार्थ स्यात् , गुरुश्च 'अन्यान्यतरेतरडतरडतमस्य" इति ज्ञापकत्वासंभवात् । अयमाशयः-यथा पणायतीत्यत्र पणेरनु निर्देशः स्यादिति उच्यते-यथेदं दादेशार्थमन्यादिपञ्चके भावाद बन्धस्याशवि आयप्रत्ययाभावे चारितार्थेनायप्रत्ययान्तानात्मने नात्ययान्तान भवति तथा स्म-स्मादादेशाद्यर्थमपि स्यात् , सर्वादित्वात् , तथा पदमित्युच्यते, तथा कमेर्डित्त्वस्याप्यशवि णिङभावपक्षे चारिता. हि-यदि स्वार्थिकप्रत्ययान्तानां सर्वादित्वं स्यात् , तदा स्म-स्मादा15 थ्येसम्भवेन न तेन ग्यन्तादात्मनेपदं साधयितुं शक्यत इति । देशार्थे इतर-डतमोशदानमनर्थकं स्यात् ], अतः खार्थिकप्रत्य-55 णिडो ङित्त्वस्य चारितार्थ्यसत्त्वेन ज्ञापकत्वासम्भव इति । यान्तानां सवादित्वं न भवतीति तदुपादानं खार्थिकप्रत्ययान्तानां अथास्य न्यायस्य ज्ञापकं यदुक्त-नियमार्थ सर्वादिगणे डतर- | सवादित्वाभावार्थ विज्ञायत इति" इति । अस्यायमाशयः-'डतरौतमोपादानमिति, तदपि विचार्यते-डतर-डतमयोरुपादानस्य डतमयोः पाठः सर्वादावन्यादिपञ्चके च, तवान्यादिपञ्चके पाठो नियमार्थत्वकथनपरो बृहवत्तिग्रन्थ उदाहृतः पूर्व वृत्तौ, तत्र हि दादेशसम्पादनेन चरितार्थोऽपि सादिपाठो व्यर्थः सन्चुक्तमर्थ 20नियमार्थत्वोपपत्तिरिस्थमुच्यते-"तयोः खार्थिकत्वात् प्रकृति ज्ञापयतीति । तत्रेदमुच्यते-यदि सर्वाद्यन्तर्गतान्यादिपञ्चके पाठः 60 द्वारेणैव सिद्ध" इति । तदुपपादनपरो न्यासप्रन्थश्वायम् -- सार्थकः, तावताऽपि सार्थकत्वसिद्धावधिकप्रयोजनाभावेऽपि "खार्थिकत्वात् प्रकृत्यविशिष्टतया यत्तदादिप्रकृतिद्वारकमेव सर्वा ज्ञापक्रत्वानवकाश एव । अवश्यं हि सर्वादी क्वचिदन्यादिपञ्चक दित्वं भविष्यति, किमनयोरुपादानेन" इति । एतद्विचारे डतर पठनीयमिति तन्मध्यपतिताविमावपि पठितौ स्म-स्मादादेशडतमयोनियमार्थत्वाय प्रकृतन्यायस्योपयोग इति विषये नाचार्य विधानार्थमपि भविष्यतः, अन्येषां स्वार्थिकप्रत्ययान्तानां व 25 सम्मतिरित्यायाति अर्थभेदाच्छब्दभेद इति हि मन्यन्ते शाब्दिकाः, पाठाभावादेव न तदादेशप्राप्तिः, न च स्वार्थिकप्रत्ययान्तत्वेन 65 तत्र स्वार्थिकप्रत्यये कृते नार्थभेद इति शब्दैक्याध्यवसायादेव तत्र प्रकृतिद्वारेण भविष्यति, तथा सति अन्वर्थसंज्ञाबलादेव सर्वेषां कार्य भविष्यतीति न तयोर्ग्रहणमावश्यकमिति नियमावेव । सर्वादिकार्य भविष्यतीति किमनेन पाठेन कृतं स्यात्, यतश्च ताविति । तथा च तत्र सर्वादित्वं स्वभावत evetyaacaaryaashyH| पाठः क्रियते ततस तत्पठितानुपूर्वी तत्पठितशब्दप्राधान्यवक्ताग्रे चोपसर्जनप्रतिषेधविषयकवृत्तिग्रन्थव्याख्यानसरे न्यासकृता । दन्तानुपूर्वी च प्रा दन्तानुपूर्वी च पाह्येति नान्येषां स्वार्थिकप्रत्ययान्तानां सर्वादि30"अथवा सर्वमादीयतेऽभिधेयत्वेन गृह्यतेऽनेनेति अन्वर्थाश्रय कार्यमिति । किचाचार्यवचनानुरोधेन तस्य कथंचिनियमार्थत्व-70 पात् सर्वेषां यानि नामानि तानि सर्वादीनि" इति यदुक्तं खीकारेऽपि न नियमार्थत्व कथनस्य प्रकृतन्यायज्ञापकत्वसम्भव . तेनाऽपि स्वार्थिकप्रत्ययान्तानां सर्वादित्वमनुमतं भवति । वस्तु इति पूर्वमावेदितमेवेति । यदि चास्ति किञ्चिन्यायस्यानन्यथासिद्धं तस्त्वन्वर्थसंज्ञाश्रयणे गणपाठस्यानर्थक्यमिति सर्वनामत्वे सति प्रयोजन तर्हि वाचनिकमेवेदं स्वीकार्यमिति ॥ 1 ॥ सर्वादिगणपठितत्वमपि सर्वादित्वप्रयोजकमिति डतर-डतम- *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ॥ 2 ॥ 35 योरिद गणे पाठाभावे तदन्तानां सर्वादित्वप्रयुक्त कार्य न स्यादिति si0-यत्र क्वचित् तादृशानुपूर्वी गृह्यते या प्रत्ययेऽप्रत्यये 16 तयोः पाठस्य सार्थक्येन नियमार्थत्वाभावः । अत एवाचार्यैरपि च सम्भवति, तत्र तादृशानुपूर्वीविशिष्टः प्रत्यय एच ग्राह्यो न प्रयोजनान्तरमुक्तं तस्य---"अन्यादिलक्षणदार्थ " इति । तदा-त्वप्रत्यय इति न्यायार्थःन्यायाभायेऽव्यवस्थयोभयोग्रहणे प्राप्त शयश्च न्यासे इत्थं विकृतः-"डतर-डतमान्तानां "पञ्चतोऽन्या- व्यवस्थार्थोऽयं न्यायः । अत्र पूर्वन्यायाद् 'ग्रहणम्' इति देरनेकतरस्य दः"[1.4.58.] इत्यन्यादित्वाद् दादेशो यथा । पदमनुवर्तते, तेन चोक्तार्थलाभः । अयं च न्यायो यत्र तत्र 10 स्यादित्येवमर्थ च उतर-इतमग्रहणम् , नहि 'अन्य, अन्यतर, / शास्त्रकारैर्वचनरूपेण पठित इति वाचनिक एव, तत्र तत्र तेषां 80 13न्यायसमु0
Page #118
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 2,3] शब्दानां प्रत्ययपरत्वेन व्याख्यानमूलक एवं चेति नात्र ज्ञापक- | तत्र तत्रेष्टप्रत्ययमात्रग्रहणसाधनाय न्यायोऽयमाश्रणीय एच, 40 विन्यासः । तथा चैतन्यायसवादेव "कालात् तन-तर-तम-! पूर्वोक्तवार्तिकंतु न्यायप्राप्तार्थानुवादरूपमेव, यत्रचन प्रत्ययमात्रकाले" [3.2.24.] इति सूत्रे तस्-तमौ प्रत्ययावेव ग्राह्यौ, ग्रहणमिष्टं तत्राचार्यव्याख्यानमेव शरणीकरणीयमिति न्यायमिमं न तु तरतीति तरः, ताम्यतीति तमः, इत्यजन्ते नाम्नी, तथा स्थापयन्ति । तथा च यथालक्ष्यमस्याश्रयणमनाश्रयणं च 5 च तयोः परतो न सप्तम्या अलुक् । अस्य च व्याख्यानमूल-! सिद्भ्यतीति । अयमत्र निष्कर्षः-ज्यायखीकारे यत्र प्रत्ययग्रहणं. कत्वाद् यत्राचार्यः प्रत्ययत्वेन व्याख्यान न कृतं तन्त्र प्रत्यया'- | नेष्टं तत्रास्यानित्यवं भाष्यकारादिव्याख्यानं च शरणीकरणी- 45 प्रत्यययोरुभयोर्ग्रहणम् , तेन "स्त्रीदूतः" [1. 4. 29.], यम् , न्यायाखीकारे च यत्र प्रत्ययमात्रग्रहणमिष्टं तत्र व्याख्यानं इत्यादौ "नारी" [2. 4.76.] इत्यादिङीप्रत्ययान्तवत' शरणीकरणीयमित्युभयोः पक्षयोर्दोषसाम्यात् स्थि 'तरी' इत्याद्याः प्रत्ययरहिता अव्युत्पन्नाः शब्दाअपि ईदन्तत्वेन । स्वीकार एव युक्त इति प्राचीनपक्षरक्षणोत्सुकानां विचक्षणानाम10 ग्राह्याः। यद्यपि 'तरी इत्यादयोऽपि शब्दाः "तृ-स्तृ-तन्द्रि0" भिप्रायः ॥ 2 ॥ [uNA0 711.] इत्यादिभिरुणादिसूत्रैर्युत्पाद्यन्त इति तत्रा-! *अदाद्यनदाद्योरनदारेव* ॥ 3 ॥ 50 पीकारस्य प्रत्ययस्वं सम्भवति, तथापि *उणादयोऽम्युत्पन्नानि si0-यत्र हि अदादिषु अनदादिषु च पठितो धातुः नामानि* इति न्यायमाश्रित्य तत्रेकारस्य प्रत्ययत्वाभाव उक्त्ः। . सामान्येनोपादीयतेन च किञ्चिद व्यावर्तकमाश्रीयते तत्रोभयोअस्य व्याख्यानमूलकत्वेनास्थैर्यादेव "धातोरिवर्ण0" [2. 1. ग्रहणे प्राप्ते तन्निवारणार्थोऽयं न्यायः । पूर्ववदत्राऽपि ग्रहणमिति 15 50.] इति सूत्रे 'स्वरे प्रत्यये' इति प्रत्ययग्रहणं सार्थकम् , : | पदमनुवर्तनीयम् । तथा चोभयथा संभाव्यमानधातोरुपादाने'. भन्यथा न्यायेनैव प्रत्ययार्थे लन्धे तस्य वैयर्थ्यमेव स्यात् ॥ 2 ॥ नदादेरेव धातोर्ग्रहणमित्यर्थः । अस्य ज्ञापकं च-'zAsashanaH 55 *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* ॥ 2 ॥ शाध्येधिज हि" [4.2.84.] इति सूत्रेऽस्तेरादादिकस्य ta0-अयं न्यायः "अङ्गस्य" [पा. सू. 6.4.1.] ग्रहणसिद्धयर्थ शास्-हन-साहचर्यबलग्रहणम् , तद्धयेतन्याय बलादसत्यस्य त्योहणवारणार्थमेव कृतमित्यनुमीयते । अयं च . " इति सूत्रे महाभाष्ये बचनरूपेण प्त्थित्ः। न च तत्र ज्ञापर्क न्यायः "उपान्वध्यावसः" [2. 2. 21.] इत्यत्र वस्ते." 20 किमप्युपन्यस्तमिति तन्मतेऽपीयं वाचनिक एव । किञ्च वर्ण राच्छादनार्थस्य व्युदालेन वसतेग्रहणं व्यवस्थापयति । अयं 60 ग्रहणेऽयं न्यायो न प्रवर्सते, तेन "ईश्वावर्णस्याऽनव्ययस्य" चाचार्यव्यवहारमात्रमूलक इति यत्राचार्यैः विशेषाददादेरपि [4. 3. 111.] इत्यादौ न प्रत्ययग्रहणम् । यद्यपि तत्रानव्ययस्येति पर्युदासादेव सहशपाहकात् ग्रहणमिष्टं तत्र न प्रवर्तते, यथा-"R-ही-घ्रा-धा-त्रोन्द-नुदकथयितुं शक्यते, तथापि "अवर्णस्येववर्णादिनदोदरल्" बिन्तेर्वा" [1.2.76.] इत्यत्र भौवादिकस्येवादादिकस्यापि ऋधातोर्ग्रहः । वस्तुतस्तु ऋणमित्यस्यार्थविशेष एव नियन्त्रित 25 [ 1. 2. 6.] इत्यादौ वर्णग्रहणेऽप्रवृत्तिआख्येया । स्पष्टं चेदं । / तत्रैव कैयटेऽपि, इति प्राचीनमतम् । नवीनास्तु न्यायमिमं न स्वात् तत्र कस्यापि ग्रहणे विशेषाभावेन न तत्रानित्यत्वफलमिति 65 त्त्र्त्य्बृह्द्व्त्तिग्र्न्थ्ब्लादेवाव्सीय्ते। विस्तृतं चैतद्विवरणे ॥ 3 ॥ स्वीकुर्वन्ति, तथा हि-"तित्वरितम्"[पा. sU0 6.1.186.] इति सूने कैयट आह- "*प्रत्ययाऽप्रत्यययोः प्रत्यये संप्रत्ययः* *अदाधनदाद्योरनदादेरेव* ॥ 3 ॥ प्रत्ययस्यैव ग्रहणम् ] इति परिभाषा तु भाध्य-वार्तिककाराभ्यां ! 10-"द्विधा हि धातयो लुम्विकरणा अलुम्विकरणाश्च, 30 न कचिदाश्रिता" इति । यद्यपि पूर्वोदाइते "अङ्गस्य" [6. | तत्रादादयो लुम्विकरणा अन्येऽलुम्विकरणाः" इति परेषां मतम् । 4. 1.] इति सूत्रे महाभाष्ये तस्य न्यायस्य चचो कृताऽस्ति, / खमते चादादिभ्यो विकरणं विधाय तस्य पुनर्लम्विधान मिति तथापि तत्सूत्रप्रत्याख्यानपरेणकदेशिनेव तत्र तदाश्रयणमिति । गौरवमाकलय्य "कर्तर्यनद्भधः शव" [3. 4. 71.] इति कैयटाशय इति नागेशेन तत्रैव [6. 1. 186.] सूत्रे । विकरणविधायकसनेऽदादयः पर्युदस्ताः । तथा च खमते स्फोरितम् । तथाहि-"न कापि लक्ष्यसिद्ध्यर्थमाश्रितेत्यर्थः । / विकरणभाविनोऽविकरणाश्चेति रूपेणैव विभाग्ः। तत्र विकरण-: 35 "अङ्गस्य" [पा. sU0 6.4. 1.] इति सूत्रे भाध्ये तु भाविनोऽनदादयः, विकरणाभाववन्तश्चादादय इत्युच्यन्ते । / 'तत्प्रत्याख्यानायैकदेशिनोपन्यस्ता, न तु सिद्धान्तिना इत्याशयः' सूत्रपठिताः कतिपये धातवोऽदादिषु पठिता अन्यत्र च, तत्र इति । एवं च "तिति प्रत्ययग्रहण कर्तव्यम्" इति "तित्वरितम्" ! कस्य कुत्र ग्रहणमिति नियमाय न्यायोऽयमाश्रीयते । अन्न ज्ञापर्क [पा. सू. 6. 1. 86.] इति सूत्रे वार्तिकमपि सार्थकम् , | प्राचीनोत्तरीयोपस्थापित "शाससू-हनः . शांध्येधिजहि" [4. अन्यथा न्यायेनैव सिद्धं वार्तिकस्य वैयर्थ्य स्पष्टमेव । परे तु-2.84.] इति सूत्रेऽस्तेरादादिकस्य परिग्रहार्थ साहचर्याश्रयणम् । /
Page #119
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 3,4 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । 99 तत्रेदं विचार्यते-कस्याप्येकस्यैव ग्रहणमिह कार्य, तत् कस्येति । नोक्तम् । कण्ठतस्तु एषा भाध्ये क्वापि न प्त्थिता। "गाति-स्था." निर्णयाभावे प्राप्ते तनिर्णयार्थमेव साहचर्यमाश्रितमिति. कुतो [पासू0 2.4.77.] इति सूत्र "पिबतेस्रहणं कर्तव्यम्" इति नाश्रीयते?, एतच्यायबलात् तदाश्रयणमनुमायतच्यायानुमा- वार्त्तिककृता, 'सर्वत्रैव पाग्रहणेऽलुम्विकरणस्य ग्रहणम्' इति नस्य निर्मूलत्वात् , अत एव "गम-हन-विद्ट-विश-दृशो वा" भाष्य कृता चोक्तम्" इति । तथा च व्यवहारेणाय न्यायः :[4. 4. 84.] इति सूत्रे लाभार्थस्य तौदादिकस्य विदेर्महणार्थ- परिगृहीतः, किन्तु स्वरूपेण क्वचिदपि नोक्त इति प्रतिभाति । 45 मनुबन्धसहितपाठः, अन्यथाऽनेन न्यायेनैव तौदादिकस्यैव ग्रहणे । कैयटेन च "खरति-सूति-सूयति घूअदितो वा" [pA0. sU0 सिद्ध तदर्थमनुबन्धनिर्देशो व्यर्थः स्यात् । सत्ता-विचारार्थयोस्तु । 7.2.44.] इति सूत्रे स्पष्ट मुक्तोऽयं न्यायः, तत्र चास्य आत्मनेपदित्वादेव कसोरभाव इति तद्रहणस्य संभावनैव ज्ञापकमपि तेनोक्तम्-"सूरिति वक्तव्ये सूति-सूयत्योः पृथग्रहण नास्ति । यत्तु कैश्चित् प्रकृतन्यायेनानदादेग्रहणे सिद्धेऽपि मस्य ज्ञापकम्" इति । तथा च यथा तत्र ज्ञापकसिद्धोऽयं न्यायः -10निरनुबन्धन्यायेन साहचर्यन्यायेन च हन्साहचर्याज्ज्ञानार्थ- / स्वीक्रियते तथा स्वमते किमपि दृढतरं ज्ञापर्क न प्रतिभाति, 50 कस्यादादेरपि ग्रहण स्यादिति परस्परविरूद्धन्यायद्वयाप्रवृत्तयेऽनु- | वृत्त्युक्तज्ञापकस्य चान्याशयत्वसंभवस्योक्तत्वात् पूर्वोक्तकैयटग्रन्थबन्धनिर्देश इति व्याख्यातम्, तथाहि तेषां ग्रन्थः-"अथ विद स्यापि साहचर्यपरिभाषामाश्रित्य तत्रैव नागेशेन खण्डितत्वात् इत्युक्तेऽपि *अदायनदाद्य0* इति न्यायालाभार्थस्यैव ग्रहणं । तन्मतेऽपि ज्ञापकत्वस्य दुरुप्पाद्त्वाच्। तथा चाचार्यप्रवृत्ति भविष्यति, सत्ताविचारणार्थयोरनदादित्वेऽप्यात्मनेपदित्वात् कसो- रेवैतन्यायमूलमिति ॥ 3 ॥ -16रसंभवात् , नैवम्-निरनुबन्धपरिभाषया तौदादिकस्य ग्रहणाऽसम्भवात् , उभे ह्येते वचने परस्परविरोधिनी नैवात्र प्रवर्तते. *पाकरणिका-'प्राकरणिकयोः तस्माद् येन प्रकारेण निर्विशत लाभार्थस्य ग्रहण सम्पद्यते स प्राकरणिकस्यैव* ॥ 4 ॥ प्रकारो वृत्तौ दर्शित इति । अथ विशिना साहचर्यालाभार्थस्यैव si0-प्राकरणिकं प्रकरणप्राप्तम्, प्रकरणेनाधिकारेण . ग्रहण भविष्यति, किम् लकारकरणेन ? नैवम्-यथा विशिना । चरतीत्यर्थे "चरति" [6.4.11.] इतीकणि प्राकरणिक20 साहचर्य तथा हन्तिनाऽपि साहचर्यशङ्का स्यात्, ततश्चादादेरेव । शब्दव्युत्पत्तेः । तथा च प्राकरणिकपदेन स्वप्रकरणपठित प्रत्य ग्रहः स्यात्" इति [प्रकृतसूत्रलघुन्यासे], तत्रेदमुच्यते-त्रयो । यादीह ग्राह्यम् , अन्याधिकारोक्तं तु प्रकृते विवक्षितापेक्षयास्-60 हि न्याया अबावसरप्राप्ताः-*अदाधनदाद्योरनदादेरेव* इति, प्राकरणिकम् । तत्र यत्रोभयोर्ग्रहणं सम्भाव्येत, तन प्राकरणिकनिरनुबन्धग्रहणे न सानुबन्धस्य* इति, *साहचर्यात् सदृश- | स्यैव ग्रहणं न्याय्यमिति न्यायार्थः । अस्य च ज्ञापकम्स्यैव इति च । तत्र निरनुबन्धग्रहण न्यायश्च *निरनुबन्ध- "नेरजणोऽप्राच्यभर्गादेः" [6. 1. 123.1 इति सूत्रे 25 ग्रहणे सामान्येन* इति न्यायान्तरेण सत्प्रतिपक्षोऽतो दुर्व्ल्ः। "शकादिभ्यो ट्रेऌप्" [6.1.12..] इति सूत्राद् द्रेरित्यनु *साहचर्य*न्यायेन च पूर्वसाहचर्यस्य परसाहचर्यस्य च प्राप्तौ वर्तमानेऽपि पुनर्ग्रहणम् , तद्धि एतच्यायबलात् प्राकरणिक- 65 परसाहचर्यस्य . बलवत्वेन *अदाधनदाद्योरनदादेरेव* इति । स्यैव वेरमणोऽनेन लुब् भविष्यति नाप्राकरणिकस्येति शङ्कया न्यायानुगृहीतत्वेन चानदादेरेव ग्रहणसिद्धावनुबन्धोच्चारण- | द्विविधस्यापि रजणो लुब् भवेदित्येवमर्थ कृतम्, एतस्याया स्यैतन्यायानित्यत्वेऽसत्त्वे वा तात्पर्य बाधाभावात् । यद्यपि । भावे तु बाधकाभावादुभयविधस्यापि दूर्ग्रहणे सिद्धे तद्वैयर्थ्य 30 शास्त्रकृद्धिरयं न्यायस्तात्पर्येण क्वचिद् गृहीतः परं कण्ठतः प्रायः स्पष्टमेव । अयमाशयः-"रजणोऽप्राच्यभर्गादेः" [6.1.. क्कापि न पठित इति नवीनाः । तथाहि-"एतच्यायस्थानीय- 123.1 इति सूत्रमपत्याधिकारेऽस्ति, तत्र प्रकरणे च "राष्ट्र-7c *लुम्विकरणालुग्विकरणयोरलुग्विकरणस्य* इतिन्यायव्याख्या-| क्षत्रियात् सरूपाद् राजा-उपत्ये दिर" [6.1.113.] -वसरे प्रोक्त नागेशभट्टेन-"ध्वनिता चेयं परिभाषा "यस्य विभाषा" इति द्रिसंज्ञा विधीयते, भन्या च दिसंज्ञा "पूगादमुख्यकाजो पा. सू. 7. 2. 15.] इत्यत्र भाध्ये । तत्र हि विदित इति ! निः" [7.3.60.] इत्यायुधजीविसवाधिकारेऽस्ति, सा प्रयोगे निषेधमाशय 'यदपाधेर्विभाषा तदुपाधनिषेधो "विभाषा । चापत्याधिकारस्थसूत्रस्याप्राकरणिकी, अधिकारद्रयस्यापि गम-हन-विद-विशाम्" [पा. sU0 7. 1. 68.] इति । भजण्प्रत्यया अत्र सूत्रे ग्राह्याः, तच्च विना विशेष प्रयत्न na75 शविकरणस्य ग्रहण लुग्विकरणश्वायम्' इत्युक्तम् । तत्र चो संभवति, तदर्थे रेरिति पुनः पठ्यते । तेन मद्रस्थापत्यं स्त्रीत्यर्थे हेतो. यतोऽयं लुग्विकरणोऽतो विशिसाहचर्याच्छविकरणस्य "पुरु-मगध-कलिङ्ग-यूरमस-द्विस्वराद" 6.1.116.1 ग्रहणं, न तु हन्तिसाहचर्यादस्यापि, एतत्परिभाषाविरोधादिति । इत्यनेनाणि तस्य च दिसंज्ञकत्वात् "देरजणः".1.12..1 40 तदाशयः । अत एवं परिभाषायो 'लुम्बिकरणस्यैव' इति । इति लुपि प्रत्ययलोपेऽपि, तल्लागं कार्य विज्ञायते* इति:.
Page #120
--------------------------------------------------------------------------
________________ ___ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 4 ] - - न्यायालुप्तेऽप्यणि "अणजेय." [2. 4. 20.] इति ड्यो । संयोगादयः, विशेषस्य-अन्यतराद्यर्थस्य, स्मृतौ-समुपस्थापकत्वे, मद्रीति सिध्यति, मत्रापत्यार्थस्य स्वप्रकरणपठिसद्रिसंज्ञकस्य हेतवः-कारणानि, इति तदीयः संक्षिप्तोऽर्थः; एतेषामुदाहरणानि यथा "द्रेरजणः" [ 6. 1. 123.] इति लुब् भवति तथैव च तत्र तत्राकरग्रन्थेषु दत्तानि । तथा च प्रकरणस्याभिधापशुनाम काचित् , तस्या अपत्यानि बहवो माणवका इत्यर्थे । नियामकत्वमिति सकलविचारसम्मतः पन्थाः, तमेवाधित्य "पुरुमगध".1.116.1 इत्यणि "शकादिभ्योः " | स्वमतेऽप्ययं न्यायः ptthyte। तथा च स्वतः सिद्धोऽयमर्थ 45 [6.1.12..] इति तलपि च पर्शवः, तेषां स्त्रीत्वविशिष्टः । इति नात्र ज्ञापकापेक्षा, तथापि "ट्रेरणः" [ 6. 1. 123.] शस्त्रजीविसंघ इत्यर्थविवक्षायां "पर्वादेरण" [7.3.66.] इति सूत्रस्थबृहद्वृत्तिग्रन्थे-"द्रावनुवर्तमाने पुनर्द्रिग्रहणं भिन्नैति द्विसंज्ञकेऽणि तस्यापि "देरजणः" 6.1.123.] प्रकरणस्यापि ट्रेलबर्थम्" इति लेखनस्य प्रकृतन्यायसूचकत्वमिति इत्येव लुब् भवति, ततश्च "उतोऽप्राणिनश्चायुरज्ज्वादिभ्य U" मन्यन्ते प्राचीनाः। केचित् तु-सामान्यनियमोऽयं 'प्रकरणस्यार्थ10[2. 4.73.] इत्यूङि पधुरिति भवति, एतदर्थमेव पुन ग्रह-| विशेषनियामकत्वम्' इति, तदाश्रित्यैव वृत्तिग्रन्थस्यापि साङ्गत्य- 50 णम् , तबैतड्यायाभावे सार्थक्यमप्रतिपद्यमानं न्यायमिमं सूच- सिद्धौ न पृथङ् न्यायकल्पनावश्यकत्वमित्याहुः । अस्यानित्यत्वफलं यतीति सुस्थम् । एतच्यायफलं च "इन इतः" [2.4.71.]| च प्राचां रीत्या "ऋवर्णदृशोऽढि" [4. 3. 7.] इति सूत्र इति कोविधायकसूत्रे "यनो डायन् च बा" [2. 4. 67.] ! कृत्प्रकरणाऽऽख्यातप्रकरणयोरुभयोरपि पठितस्यालो ग्रहणेन इत्यतः प्रारब्धात् तद्धिताधिकारात् तद्धितीय एवेन ग्राह्यः जरेत्यादिसिद्धिरित्युक्तम् , तदपि नातिसमीचीनम्-पूर्वोक्तरीत्याऽस्य 16 प्रकृतन्यायात्, न तु "प्रभाख्याने वे"5.3.119.] ज्ञापकसिद्धत्वाभावेनानित्यत्वाभावात् । न च तर्हि कथमुभयो-55 इति कृदधिकारस्थसूत्रोक्तः, तेन सुतङ्गमेन निवृत्ता "सुतङ्ग- रोहणं गुणविधायके सूत्रे इति वाच्यम्, अस्य न्यायस्य मादः"16. 2.85. इतीजि-सौतङ्गमी' इत्यत्र गीभवति, | शब्दार्थनिर्णायकत्वस्यैव युक्तत्वेन, अत्र च नार्थत्वेनाको ग्रहणमपि किन्त चेन्न! कां त्वं कारिमकार्षीः' इति प्रश्ने ऽसा कारिम-! तु खरूपेणेति दोषाभावात् । अयमाशयः-यत्र हि 'अनेन शब्देन कार्षम्' इत्याख्याने च प्रयुक्तात् "प्रश्नाख्याने वे" कोऽर्थों ग्राह्यः' इति संशय स्तत्र प्रकरणानुसारमर्थनिर्णयः कर्तव्य 20[5. 3. 119.] इति कृत्सूत्रोक्तेमन्तात् कारिशब्दान्न । इत्यत्रैवास्य न्यायस्य तात्पर्यम् , अत्र च अङ् स्वरूपेणैव गृह्यते 60 भवति, प्रकृतन्यायेन कृदधिकारस्थस्य डीविधायकसूत्रे ग्रहण- | न तु तद्वाचकपदान्तरेणेति प्रकृतन्यायप्रसराभावः । 'Tri'saMjJAdau वारणात् । अस्य च ज्ञापकसिद्धरवेनासार्वत्रिकत्वात् कचिद-! तु प्रत्ययविशेषास्तच्छब्देन प्रतिपाद्यन्त इति तेषां भेदाद भवति प्रवृत्तिरपीति जषधातोरद्यतनीदिप्रत्यये 'भजरत्' इत्यादौ संशय इह के दिसंज्ञया ग्राह्या इति तत्र निर्णयाय प्रवृत्तोऽयं "ऋदिच्छि"3. 4. 65.] इत्याख्यातप्रकरणस्थेऽप्रत्यये । न्यायःपुनर्द्रिग्रहणेन वारित आचार्येणेति साश्वेव, इह च तद्भिन्न28 कृते तत्र यथा "ऋवर्णदृशोऽङ्गि" [4. 3. 7.] इति गुणो । विषयत्वात् । किञ्च अविधायकसूत्रयोरुभयोर्धातोरेवाडूविधाय-65 भवति तथैव जरणं जरेत्यादौ "षितोऽङ् [5. 3. 107.]| कत्वेन समानप्रकरणत्वं स्पष्टमेव । प्रथमाविधायकसूत्रसमीपे इति कृत्प्रकरणस्थेऽङि कृतेऽपि भवतीति । यद्यप्याख्यात- गुणविधायकसूत्रं च पठितमपि न, किन्तु पृथगेव गुणप्रकरणे, कृत्प्रकरणयोरुभयोरपि धातोरेव सम्बन्धित्वेन तयोरक्यमे । इति नेह द्रिसंज्ञावत् प्राकरणिकत्वशङ्काऽपि । एवञ्च संख्या-सं वेत्यपि मतमस्ति, तथापि तत्र तत्र शास्त्रकृनिभेदेनाऽपि । भद्रान्मातुमातुर्च" [6.1.66.] इति सूत्रन्यासोक्तमाख्यात30 व्यवहारस्य कृतत्वाद् भेदपक्षमादायैवानित्यस्वफलदानमिति । कृत्प्रकरणयोरक्यमपि सम्यगेव । खकथितन्यायानित्यत्वफलस्य 70 विज्ञेयम् । विवेचितमेतद् विस्तरतो विवरणे ॥ 4 ॥ समर्थनाय तस्य पक्षान्तरत्वसाधनप्रयासोऽपि नावश्यक इति *प्राकरणिका-'प्राकरणिकयोःप्राकरणिकस्यैव ॥ 4 ॥ युक्तं प्रतिभाति । किञ्च न तत्रत्यन्यासग्रन्थेन 'आख्यातत0-एक एव शब्दोऽनेकेष्वर्थेषु शक्तश्चेत् ? कुत्र तेन कृत्प्रकरणयोर्भेदपक्षः साधयितुं शक्यते, तथाहि-तत्रत्यग्रन्थःकोऽर्थों ग्राह्य इत्यस्य विषयस्य निर्णयाय सामान्यतः "संयोगा-| "नन्वत्र मिति तद्धिते "नामिनोऽकलि-हले:" [4. 3.51.] 36 दयः" कारणत्वेन गृहीता अभियुक्तः, तथाहि-तेषां वचनम् इति बृद्धिः कथं न भवति? उच्यते-तक्रकौण्डिन्यन्यायेन 15 "संयोगो विप्रयोगश्च, साहचर्य विरोधिता। मिति तद्धिते "वृद्धिः खरे." [5.4.1.] इत्यादेरेव अर्थः प्रकरणं लिज, शब्दस्यान्यस्य संनिधिः ॥ वृद्धिः, न तु "नामिनोऽकलि-हलेः" [4.3.51.] इत्यन्तस्य, सामर्थ्यमौचिती देशः, कालो व्यक्तिः स्व्राद्य्ः। यद्वा आख्यात-कृत्प्रकरणमेकमेव, तत्साहचर्यादन्न प्रकरणे यत् - शब्दार्थस्यानवच्छेदे, विशेषस्मृतिहेतवः ॥ " इति, सूत्रं तद्विहितप्रत्ययो गृह्यते, अयं तु मिन्नप्रकरणविहितः" 10 शब्दार्थस्य-शब्दवाच्यस्यार्थस्य, अनवच्छेदे-अनिर्णये सति, इति । अस्यायमाशयः-परिच्छेत्तवाचक्योर्मात्रोरभिप्रायेण द्वयो-80
Page #121
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 4] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । त्रिओरपत्यमित्यर्थे "सम्बन्धिना सम्बन्धे" इति [7.4. 121.] प्रकृतग्रन्थस्य परस्परविरुद्धलौकिका पूर्वप्रदर्शित न्यायद्वयनिमित्तैति परिभाषाबलात् "संख्या-संभद्रान्मातर्मातर्च" [.. 1. कफलभेदमात्रवारणाय प्रवृत्तत्वात् । अथवा तककौण्डिन्यन्यायस्य 66.] इति सूत्रे जननीवाचकस्य मातृशब्दस्यैव ग्रहणेनात्र येन नाप्राप्तविषये प्रवृत्तिः, न चान्तवृद्ध्या सहादिवृद्धयेन तदपाया "सोऽपत्ये"[6. 1. 28.) इत्यनेनवाणि आदि- नाप्राप्तविषयत्वमिति तस्य न्यायस्य मात्र प्रवृत्तिरिति शङ्कया वा स्वरस्य "वृद्धिः स्वरेष्वादेः" [7.4.1.] इति वृद्धौ द्वैमात्र! न्यासकारेण पक्षान्तरमाश्रितमिति खीकरणीयम् । अयमाशयः-45 इति रूपं भवतीति बृहदत्तिग्रन्थतात्पर्यम्, तत्रादिस्वरघुद्धौ नाप्राप्ते [अवश्यप्राप्ते] दधिदाने विधीयमानं तक्रदानं दधिसल्यामपि "नामिनोऽकलि-हले." [ 4.3.51.] इत्यन्तखर- दानस्य बाधकं भवति *येन नाप्राप्ते यो विधिरारभ्यते स तस्य स्यापि वृद्धिः कुतो नेत्युक्तमिति शङ्का, तत्र परत्वादादिवृद्धौ कृतायां बाधको भवति इति न्यायात्, अत्र चान्त्यवृती प्राप्तायाम *सकृद्रतो विप्रतिषेधे यद् बाधितं तद् बाधितमेव * इति न । | प्राप्तायां चादिवृद्धिविधानम्-यथा सुश्रुतोऽपत्यं सोश्रुत इति, 10 पुनरन्त्यवृद्धिरिति यदि कश्चिदुत्तरं यात्, स चासम्भवे एव अत्र हि नान्त्यवृद्धिने वोपान्त्यवृद्धिःप्राप्तेति येन नाप्राप्तविषयत्वा-50 "स्पर्धे" [5. 4. 119.] इति सूत्रेण बाधः, इह चास्ति भावान तच्यायप्रवृत्तिरिति प्रकरणमेदमाश्रित्य समाधानमपि सम्भवो यत्-खरेष्वादेरन्त्यस्य च वृद्धिः स्यादिति प्रतिवक्तव्यः । सम्यगेव । स्पष्टश्चायमर्थो "वृद्धिः खरेष्वादेः" [7. 4. 1.] स्यादिति, सत्यपि सम्भवे बाधसाधकेन तक्रकौण्डिन्यन्यायेन तदु-: इति सूत्रस्थानीये "तद्धितेष्वचामादेः" [पा. सू. 7. 2. तर दत्तम् । स च न्यायः *सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां । 117.] इति सूत्रे महाभाष्ये, तथा हि-"तद्धितेष्वचामादि15 तक्र कौण्डिन्याय* इति । अयं च सत्यपि सम्भवे बाधं बोध्य्ति। | वृद्धावन्त्योपधालक्षणवृद्धिप्रतिषेधः" [आक्षेपवार्तिकम् ]. तद्धि-55 तथाहि-ब्राह्मणेषु कौण्डिन्योऽपि समाविष्ट एव, तस्मै च तेष्वचामादिवृद्धावन्योपधालक्षणाया वृद्धेः प्रतिषेधो वक्तव्यःदधिदानोत्तरं ततः पश्चाद् वा तक्रदाने सम्भवत्यपि तकदानं । 'कौष्ट्रः, जागतः' इति । ननु चाचामादिवृद्धिरन्त्योपधालक्षणां दधिदानस्य बाधकमिति स्वीक्रियते, तथा प्रकृतेऽपि आदिस्वर- वृद्धिं बाधिष्यते, कथमन्यस्योच्यमानाऽन्यस्य बाधिका स्यात् ? वृद्धेः पूर्वं पश्चाद् वाऽन्त्यस्वरस्यापि वृद्धियद्यपि सम्भवति तथा- | असति खल्वपि संभवे बाधनं भवति । अस्ति च सम्भवो 20प्यादिवृध्याऽन्त्यवृद्धिर्बाध्यते इति । यश्च माठर-कौण्डिन्य- | यदुभयं स्यात् । "लोकविज्ञानात् सिद्धम्" [वार्तिकम् ] सत्यपि 60 न्यायमात्रित्यासम्भवे एवं बाधकत्वमिति स्वीकरोति तन्मतेन । सम्भवे बाधनं भवति, तद्यथा-सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयता, समाधानान्तरमाह-यद्वेत्यादिना, माठरकौण्डिन्यन्यायस्वरूपं च तक्र कौण्डिन्यायेति सत्यपि सम्भवे दधिदानस्य तक्रदानं निवर्तक *सर्वे ब्राह्मणा भोज्यन्ताम् , माठर-कौण्डिन्यौ परिवेविषाताम* | भवति, एवमिहापि सत्यपि सम्भवेऽचामादिवृद्धिरन्त्योपयालक्षणां इति, अत्र ब्राह्मणान्तर्गतयोर्माठर-कौण्डिन्ययोभोजनं परि- वृद्धिं बाधिष्यते । विषम उपन्यासः, नाप्राप्ते दधिदाने तक्रदान25 वेषणेन बाध्यते, नहि सम्भवति यत्-माठर-कौण्डिन्यौ परि-मारभ्यते, तत्प्राप्ते आरभ्यमाणं बाधक भविष्यति, इह पुनर-65 वेषणं भोजनं च सह कुरुत इति, तथा चासम्भव एव बाध्य-प्राप्तायामन्त्योपधालक्षणायां वृद्धावचामादिवृद्धिरारभ्यते-'सुश्रुबाधकभाव इत्याग्रहपहिलाना सन्तोषायेह पक्षान्तरमाश्रितं- | सौश्रुत' इति । "पुष्करसधणाद्वा" [वार्तिकम् ], अथवा यद्वेति । अस्यायमाशयः-"नामिनोऽकलि-हले:" [4. 3.| यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति तज्ज्ञापयत्याचार्यों 51.] इति सूत्रमाख्यात-कृत्प्रकरणयोर्मध्ये पठ्यते, तयोश्च । 'चामादिवृद्धावन्त्योपधालक्षणा वृद्धिर्न भवतीति" इति । aya30 प्रकरणयोरक्यमेव । तथा चाख्यातप्रकरणस्थे णिति प्रत्यये माशयः-यत्र तद्धितञ्णित्प्रत्ययनिमित्तका आदिखरस्य वृद्धिः70 कृत्प्रकरणस्थे च तस्मिन् "नामिनोऽकलि-हले 4.3. क्रियते तत्र तन्निमित्व कचिदन्त्यस्य "नामिनोऽकलि-हले." 51.] इति सूत्र प्रवर्तते. तद्धितप्रकरणं तु दूरग्यवहितमिति [4. 3.51.] इति वृद्धिः प्रामोति, यथा-कोष्टरपत्यं 'कोष्टः' तत्प्रकरणस्थे णिति प्रत्यये तत् सत्र न प्रवर्तिष्यत इति । अयं । इति; क्वचिदुपान्त्यलक्षणा वृद्धिः "णिति" [4. 3.50 च प्रन्थः प्रकृते तद्धितप्रकरणेन सह "नामिनोऽकलि-ढले" | इति च वृद्धिः प्राप्नोति । अनेदं स्मरणीयम्-पाणिनीयतत्रे 30[4. 3. 51.1 इति सूत्रप्रकरणस्य पार्थक्यमानं बोधयित इयमुपान्त्यवृद्धिर्धातोरेव न विधीयते, किन्तु सामान्येन; खमते 15 - प्रवृत्तो न तु तयोः प्रकरणस्यैक्यमिह बोधयितं तस्य तात्पर्यम. तु तत्र प्रकरणे धातोरेव प्रकृतत्वात् तथा विवरण कृतम्, तदप्रिमे तयारक्योपादानं तु "नामिनोऽकलि-हले" [4.3.51.1| सूत्रे च नानोऽपि वृद्धिरेष्टव्येव, अन्यथा काल-दालवजन व्यर्थैति सूत्रस्योभयोः प्रकरणयोः प्रवृत्तत्वाद् भिनप्रकरणेऽपि । मापद्येत, ततश्च तत्पूर्वसूत्रस्यापि नाम्नि प्रवृत्ती बाधकाभावः, तत्प्रवृत्तिरिति सम्भवच्छङ्कापनोदनमात्रपरम् । तथा च मानेन । नामसु तद्धितवृत्त्यादावादिवृद्धया बाधितत्वान प्रवृत्तिरिति 0 ग्रन्थेन न्यासकारस्योभयपक्षे सम्मतिः प्रदर्शयितुं शक्यते, त्वन्यत् ] इत्यं च यथालक्ष्यमुभयोरपि वृद्धयोः प्राध्या तत्प्रति-80
Page #122
--------------------------------------------------------------------------
________________ 102 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 4,5] - --- षेधार्थमुपायः कर्तव्य इति शङ्कायां-विशेषविहिता पराचादिवृद्धि-: यतश्च यत्र शब्दो वाच्यत्वेनानेकमर्थमुपस्थापयति तत्र कोऽर्थो रन्त्योपान्त्यबृद्धी बाधिष्यते इति चेदुत्तरं दीयेत, तर्हि भिन्नविष- ग्राह्य इति संशयेऽयं न्यायो निर्णायकः, इह च न णितीति पद यत्वादेव बाध्यबाधकभावाभाव इति. प्रत्युत्तरं स्यात् । यदि वाच्यत्वेन 'अञ् अण्' इत्यादिप्रत्ययानुपस्थापयति, किन्तु जित्त्वेन एकस्यैव स्थानिनः सर्वा वृद्धयः प्राप्ताः स्युस्तर्हि बाध्यबाधक- णित्वेन च लिनेनेत्यस्य रूढपदत्वाभावादेतद्विषये प्रकृतन्यायस्य भावः सम्भवेदपि, इह चायन्तोपान्यानां यथायथं स्थानित्वमिति न प्रवृत्तिरिति । एवं सति 'द्वैमात्रः, कोष्टः, जागतः' इत्यादिषु 45 विषयभेदादसंभवाभावेन नास्ति बाध्यबाधकभाव इति । अथ च वृद्धिवारणाय कोऽभ्युपाय इति चेत् ? अत्रोच्यते-खमतेऽपि लोके यथा तक्रकौण्डिन्यन्यायादिविषये सत्यपि संभवे विषय- "अनुशतिकादीनाम्" [7. 4. 27.] इति पूर्वोत्तरपदयोरादिभेदेऽपि बाध्यबाधकभाव इष्यते तथाऽत्रापि सत्यपि संभवे वरवद्धिविधायकसूत्रस्थे गणपाठे पुष्कसच्छब्दपाठस्य 'आदि. बाध्यबाधकमावोऽस्त्विति शयते चेत् ? तदापि न निस्तारः, , अद्धिरन्त्योपान्त्यवृद्धी बाधते' इति ज्ञापनार्थत्वस्य संग्राह्यत्वेन 10 *येन नाप्राप्त*न्यायेन हि यस्य शास्त्रस्य स्वविषयेऽवश्यमेव दोषाभावात् । न च खमते "णिति" [4.3.50.1 इति 50 प्राप्तिस्तदेव शास्त्रं खेन बाध्यते इति निणीयते, अत्र च सन्ने धातोरुपान्त्यस्यातो बृद्धिरिति व्याख्यातत्वेन पुष्करसदोसुश्रुतोऽपत्यं सौश्रुत इत्यादामन्योपान्त्यलक्षणयोवृद्धयोरप्राप्ताव- 'पत्यं पौष्करसादिरित्यत्र तस्याप्राप्योत्तरपदादिस्वरबद्धरप्राध्या प्यादिद्धिर्विधीयत इति नात्र येन नाप्राप्तत्वमिति नास्ति बाध्य कथं पाठस्य वैयर्थ्यमित्याशङ्कनीयम् , यतो धातोरिति तत्र न बाधकभावः । ततश्च 'कौष्ट्रः, जागतः' इत्यादिलक्ष्येष्वन्त्यो प्रकृतं, किन्तु पूर्वसूत्राणां प्रायो धातुविषयत्वेन धातोरित्यापाता15 पान्त्यवृद्धिर्दुवोरैवेति चेत् ? अत्र प्रतिविधानम् , तथाहि-अनु - यातमिति तस्य धातुमात्रविषयत्वकल्पनानौचित्यात् । उक्तं च । शतिकादिगणे उभयपदादिस्वरवृद्धिविधानार्थ पुष्करसच्छन्दः । धातोरित्यंशस्य परिशेषलब्धत्वमिति सति संभवे नामविषयेऽपि पठ्यते, तत्फलं तु पुष्करसदोऽपत्यं पौष्करसादिरित्यत्र बाह्वा प्रवृत्तौ बाधकाभावाच ॥ 4 ॥ दित्वादिनि उभयपदादिस्वरस्य वृद्धिरेव । यदि चादिवृद्धौ । सत्यामपीहोपान्त्यवृद्धिः स्यात् तदाऽपि गणपाठफलं सिद्धमेवेति । न्धन मान्येन्*॥5॥ 20 वृधैव तत्र गणे तस्य पाठः स्यादिति स व्यर्थीभूतोऽसति बाधके । si0-यत् किञ्चित् वस्तु, निरनुबन्ध-कार्यविशेषहेतुप्रमाणानां सामान्ये पक्षपात इति न्यायाद् 'आदिवृद्धिरन्त्योपधा- भूतानुबन्धशून्यं, तरसहितं च प्रयुज्यते निर्दिश्यते वा शास्त्रे, 60 अन्त्योपान्त्यं लक्षणां वृद्धिं बाधते' इति ज्ञापयति । तथा च तस्य निरनुबन्धस्योञ्चारणे-तथाभूतमेवोच्चार्य विधीयमाने ज्ञापकादेव 'कौष्ट्र' इत्यादौ नान्योपान्त्यवृद्धिरिति स्वमते चैनयो- | कार्ये, सामान्येन-तद्रूपं समानतया यत्र वर्तते तेन रूपेणैव, वृद्धयोभिन्न प्रकरणत्वेनैव समाधानं कर्तुं शक्यमिति ज्ञापकाश्रयणं ग्रहणम् । तथा चानुबन्धस्याप्रयोगितया तदहित रूपमुभयत्र25 न कृतम् । एवं च येन नाप्राप्तविषयत्वाभावादेव तककौण्डिन्य- निरनुबन्धोच्चारिते सानुबन्धोच्चारिते च तिष्ठतीति तयोरुभयोन्यायेन समाधानेऽरुचौ सत्यां यद्वाख्यात-कृत्प्रकरणमेकमेवेति ग्रहणं भवति तत्रेति भावः । अस्य च सूचकम्-"भरोः सुपि 65 समाधानान्तरं न्यासकारेण दत्तं, न तु भेदपक्ष भेदाभेदपक्ष । " [1.3. 57.] इति रुसम्बन्धिभिन्नस्य रस्य सुपि परे पाश्रित्येति तेन रूपेण तदाशयवर्णनमत्र न युक्तमिति विस्तराद् विसर्गबाधनाय रविधायके सूत्रे रुखर्जनमेव, तद्धि ": पदान्ते विरमामः । वस्तुतस्तु "नामिनोऽकलि-हलेः" [4. 3. 51.] समिनो कलि-दले:"TY 51. विसर्गस्तयोः" [1.3. 53.] इति सूत्रेण निरनुबन्धस्य 30 इति सूत्रस्य नाख्यातप्रकरणमात्रविषयत्वम्, आख्यातमिति । रेफस्य स्थाने विधीयमानस्य विसर्गस्य रुसम्बन्धिरेफे प्रवृत्यहि त्यायन्तस्य [ तिङन्तरस्य ] संज्ञा, तत्राख्यातप्रकरणविषयत्व- ! भावेन व्यर्थ सत् प्रकृतन्यायं ज्ञापयति । तथा च तत्रोभयो70 पियविषयलमिलायात रेफयोर्ग्रहणे प्रसक्ते रुसम्बन्धिभिन्नरेफस्य सुपि विसर्गवारणाय न च तन्मात्रविषयत्वमस्य, तथा सति कलि-हलिवर्जन ' तस्य स्वांशे चारितार्थ्यम् । फलं च 'स्वः' इत्यत्र प्राकृतस्य वृथैव स्यात्, कलिं हलिं वाऽचक्षण इत्यर्थे "गिज बहलं [स्वाभाविकस्य] रेफस्य, 'कः' इत्यादौ रुसम्बन्धिनश्च तस्य - 35 नाम्नः." [ 3. 4. 52.] इति णिचि तस्य त्यादित्वा तिङ्त्वा]- | विसर्गसिद्धिः । अयं च न्यायोऽसार्वत्रिक निरनुबन्धग्रहणे. न भावात् तत्र वृद्धरप्राप्ती तदनं वृथैव स्यात् । न च मास्तु । लानुषन्धस्य हात पूवव्याख्यातन्यायन सत्पातप । सानुबन्धस्य इति पूर्वव्याख्यातन्यायेन सत्प्रतिपक्षत्वात् ॥ 5 ॥ 15 णि वस्त्यादि[ तिङ् प्रत्ययत्वं किन्तु त्याद्य[तिङन्तप्रकरण- *निरनुबन्धग्रहणे सामान्येन* ॥ 5 ॥ मध्यपतितत्वं त्वस्येवेति वाच्यम्, एवं सति "संयोगात्" ta0--वस्तुतस्तु *निरनुबन्धग्रहणे न सानुबन्धस्य* इति 2.1.52.7 इत्यादिसूत्राणां स्यादिप्रकरणपठितानामुभयत्र न्यायस्य पूर्व ज्ञापकसिद्धस्य वर्णितत्वेन तत्प्रतिपक्षभूतोऽयं न्यायो 40 प्रकरणे प्रवृत्तिने स्यात् । किच्च नेदृशे विषये प्रकृतन्यायस्य प्रसरः, नात्मानं लब्धुभीष्टे, एकस्मिन्नेव विषये विरुद्धस्य न्यायद्वयस्थानो
Page #123
--------------------------------------------------------------------------
________________ [ द्वितीयाला न्याय 5,6 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 103 चित्यात् । ननु चोभयोरपि ज्ञापकसिद्धत्वेन कस्यइअउचित्यमित्यत्र । किंशब्दात् " द्वयोर्विभज्ये च तरप्" [7.3 6.] इत्यनेन विनिगमकाभावेनोभयोरपि स्वीकार आवश्यक इति वाच्यम्, तरपि "किन्त्यायेऽव्ययादसच्चे तयोरन्तस्याम्" [ 7. 3.8.] एकस्य ज्ञापकेन पूर्वं स्थिरीकृते ऽर्थे तद्विरुद्धेनान्येन तदनित्यत्वज्ञाप- इति तरपोऽन्तस्यामादेशे च तस्य यथाऽव्ययत्वेन ततो विहितस्य नस्यैवौचित्यात् । अत एव च "अरोः सुपि रः" [ 1.3. 57.] से: "अव्ययस्य" [ 3. 2.7.] इति लुब् भवति तथैव $ इति सूत्रे न्याससारसमुद्धारे- "रुवर्जनालाक्षणिकन्यायो निरनुबन्ध- 'पाचयांच SA' इत्यत्र परोक्षास्थानजस्याप्यामोऽग्रे दाया लुप् 45 न्यायश्चानित्यः" इत्येवोक्तम्, न तु रुवर्जनस्य प्रकृतन्यायज्ञापक- सिद्धः" इति प्राञ्चः ॥ त्वमुक्तम्, तथा च वृत्तौ प्रकृतन्यायज्ञापनकथनं प्राचां वृत्तिकृतामनुरोधेनैव । केचित्तु-'ह' शब्दे उकारस्यानुबन्धत्वं नास्ति, कार्यार्थमेवानुबन्धकरणस्य शास्त्रकार शैली सिद्धत्वेन 'रु' शब्दे 10 उकारस्य कार्यान्तराभावादुच्चारणमात्रार्थत्वेन तस्यानुबन्धत्वाभावात् प्रकृतन्यायविषयत्वाभावः, इति वदन्ति, तन्न चारु - | "अतोऽति रोरुः" [ 1. 3. 20. ] "शेर्यः" [ 1.3.26. ] इत्यादौ विशेषणार्थत्वस्य संभवेनोच्चारणमात्रार्थत्वाभावात् । उच्चार णार्थस्याऽपि प्रयोगाभावेनाप्रयोगित्वरूपेत्त्व [ इत्संज्ञकत्व ] सत्त्वा 15 दित्संज्ञायोग्यत्वरूपानुबन्धत्वाव्याघातात् । उकारस्य विशेषणत्वफलं च 'प्रातरत्र' इत्यादी 'भ्रातर्गच्छ' इत्यादी योत्वस्याभावः । तथा च "रः पदान्ते0" [1. 3. 53 ] इत्यन्त्र निरनुबन्धग्रहणपरिभाषायाः प्राप्तिर्न वारयितुं शक्यत इति प्रकृतज्ञापकेन तदनित्यत्वज्ञापन मावश्यकमेवेति ॥ 5 ॥ www " वत्तस्याम्" [11 34.] इति सूत्रस्थवृहन्यासन्यासग्रन्थयोस्तु प्रकृतन्यायसहकारेणैव परोक्षास्थानिकस्यामो ! ग्रहणं स्यादेरामोऽग्रहणं च साधितम् । तथाहि - बुहश्यासेऽआम्' इति षष्ठीबहुवचनस्य, तद्धितस्य, परोक्षास्थान निष्पन्नस्य 50 चाविशेषात् त्रयाणां ग्रहणं प्रामोति, द्वयोरेव चेष्यते, अतिव्यायुपहतत्वादलक्षणमेतदित्याह - वत्तसीत्यादि । अयमर्थःवत्-तसी अविभक्ती, तत्साहचर्यादामोऽप्यविभक्तैरेषः ग्रहणम् 'दरिदाञ्चकृत्रद्भिः' इत्यत्र वसुस्थान निष्पन्नस्य पचतितरामित्यस्य च ग्रहणं, तावेव हि तयोर्षत्तस्योरविभक्तिवेन हितौ, अत आह- 55 तद्धितस्येत्यादि, रूपापेक्षया त्वेकवचनम् । अत एव "किन्त्याद्येऽध्यय0" [7. 3.8. ] [ इत्यादिना ] इत्यत्रादिशब्दः आम्विधायकसूत्रपरिग्रहार्थ उक्तः । " इति । न्यासेऽपि 'वत्तसि - साहचर्याद् 'आम्' इति तद्धितस्य " किन्त्याद्येऽव्यया." [ 7. 3. 8. ] इत्यादिना विहितस्यामो ग्रहणम्" इति 60 बृहद्वृत्तिग्रन्थन्याख्यानावसरे " तद्धितस्येत्युपलक्षणम्, ततः " धातोरनेकस्वरात्." [3. 4. 46. ] इत्यादिना विहितस्यामो ग्रहणम्, तेन पाचयाञ्चकृषेत्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् षष्ठीबहुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम्, यतो य आम् भामेव भवति स गृह्यते, 65 अयं तु नाम् सामू वा भवतीति" समाधाय " यद्वा वत्तसी अविभक्ती तत्साहचर्यादामोऽप्यविभक्तेरेव ग्रहणम्, ततो दरिद्राचकृवद्भिरित्यत्र वसुस्थाननिष्पन्नस्य पचतितरामित्यत्र "किन्त्याद्येऽव्यया0 " [ 7.3.8. ] इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्तस्योरविभक्तित्वेन हितौ इति 70 व्युत्पत्या तद्धितावित्यभिधीयते" इति बृहन्यासो करीत्यैवोभयग्रहणं साधितम् । एतयोर्ग्रन्थयोश्चायमाशयः - बृहद्वृत्तिग्रन्थे तद्धितशब्दस्तत्सदृशपरः, सादृश्यं चाविभक्तित्वेन, सदृशप्राहित्यं च साहचर्यनिबन्धनमिति स्पष्टमेवैतत्र्यायोपयोगः कृत इति प्रतीयते । ततश्व तत्र परोक्षास्थान निष्पन्नस्यामो 75 ग्रहणसिद्ध्यर्थमेतन्यायानित्यत्याश्रयणं प्राचां वृत्तिकृतां किंमूलकमिति नोपलभामहे । न च बृहद्वृत्तिग्रन्थस्थ ' taddhita'zabdasya तद्धितत्वेन प्रसिद्धप्रत्ययपरत्वाश्रयणे परोक्षास्थाननिष्पन्नस्य ग्रहणं न स्यादित्यर्थमनित्यत्वाश्रयणमावश्यकमेवेति वाच्यम्, तथा सति षष्ठीबहुवचनग्रहणवारणायोपायान्तरक- 80 *साहचर्यात् सदृशस्यैव ॥ 6 ॥ si0 -- सह - अव्यभिचरितं यथा स्यात् तथा, चरति-व्यवहरतीति सहचरस्तस्य भावः साहचर्यमव्यभिचरितत्वं, तस्मात्, सदृशस्य-स्वनिरूपितसादृश्यवत एव ग्रहणं, न तु विसशस्येति न्यायार्थः । एकत्र निर्दिष्टेषु पदार्थेषु कश्चन सर्वथा न व्यभि 25 चरति, कश्वन च केनचिदंशेन व्यभिचरत्यपि, तत्र यः सर्वथा bfbhacArahInaH स एव ग्राह्य इत्याशयः । स्वरूपतोऽविशेषात् साशस्यान्यस्यापि प्रहणे प्रसके सहचरितन्यक्तिसादृश्यवत एव महणमिति नियमार्थोऽयं न्यायः । भयं च न्यायो लोक सिद्ध एव, लोकेऽपि हि 'राम-लक्ष्मणौ' इत्युक्ते लक्ष्मण30 साहचर्याद् दशरथापत्यत्वेन सदृशस्य दाशरथेरेव रामस्य ग्रहणम्, 'राम-कृष्णौ' इत्युक्ते च कृष्णसहचरितस्य बलरामस्यैव ग्रहणम्, अतश्व नात्र ज्ञापकापेक्षा । यत् त्वविशेषोक्तिरेचैतन्याय बोधिकेति, तन्त्र चारु - अविशेषोक्तेः सामान्यग्रहणसाधकत्वेऽपि विशेषग्रहणसाधकत्वे व्यापाराभावात् । फलं 36 स्वस्य "क्त्वा-तुमम्" [ 1 1 35 ] इत्यव्ययसंज्ञाविधायकसूत्रे कृत्प्रत्यययोः क्त्वा तुमोः साहचर्यात् कृत एवाम्प्रत्ययस्य ग्रहणं, न तु स्यादिप्रत्ययस्याम इति । 20 "अस्य चास्थिरत्वम्, तेन " वत्तस्याम्" [ 1.1.34.] इत्यत्र न केवलं वत्तसिसाहचर्यात्तद्धितस्यैयामो ग्रहणम्, अपि 10 तु परोक्षास्थानिकस्यामोऽपि, तेनेदमनयोरतिशयेन किमित्यर्थे ।
Page #124
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोला से न्याय: 6 ] पन्धाः ॥ 6 ॥ *साहचर्यात् सदृशस्यैव ॥ 6 ॥ 5 ta0 - अयं च न्यायो लोकसिद्ध एवेति वृत्तौ सूचितम् । लोकेऽपि हि साहचर्यस्यान्यतराद्यर्थपरिग्रहकारणत्वं प्रसिद्धम् । "संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्य मौविसी देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ " [वाक्यपदीये ] इति हरिकारिकोक्तरीत्या शब्दार्थस्य संदेहे सति संयोगादि मध्यपतितस्य साहचर्यस्य स्वसदृशग्राहकतया निर्णायकत्वं प्रसिद्धम् । तत्र साहचर्यपदं च सादृश्यार्थत्वेन व्याख्यातम्, सहचरणं सदृशयोरेव तयोरेव च सहविवक्षेति तयोरेव सह15 प्रयोगः । तथा च परस्परसादृश्येनापि युगपदेव परस्परसदृशप्रहणम्, यथा-वृत्त्युदाहृते 'रामलक्ष्मणौ' इत्यादौ रामसादृश्येन लक्ष्मणो दाशरथिर्न तु दुर्योधनात्मजः, लक्ष्मण सादृश्येन च रामो दाशरथिरेव न जामदम्य इति युगपदेव नियमनमिति न परस्पराश्रयत्वम् । बोधितश्च सदृशानामेव प्रयोगे सहभावः 20 "पञ्चम्यपापरिभिः" [ pA0 sU0 2. 3. 10.] इति सूत्रस्थपरिशब्दो वर्जनार्थ एवेति साधनावसरे "कर्मप्रवचनीययुक्ते द्वितीया" [ pA0 sU0 23.8.] इति सूत्रे mahAbhASye"yadyapi तावदयं परिर्दृष्टापचारो वर्जने चावर्जने च । अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थं एव तस्य कोऽन्यो द्वितीयः 25 सहायो भवितुमर्हति - अन्यदतो वर्जनार्थात् । तद्यथा - अस्य गोर्द्वितीयेनार्थ इति गौरवानीयते नाश्वो न गर्दभः" इति । तथा च सहप्रयोगः सहभावो वा सदृशानामेवेति सादृश्येन सदृशस्यैव ग्रहणमिति "क्त्वातुमम्" [1.1.35. ] इत्यादी कृत्त्वादिना सादृश्यात् कृत एवामो ग्रहणम्, "वत्तस्याम्" 30[ 1. 1. 34. ] इत्यादावविभक्तितत्वेन सादृश्याच षष्ठीबहुवचनस्य न ग्रहणम्, तद्धितत्वेन प्रसिद्धप्रत्ययत्वेन सादृश्यग्रहणे च 'पातयाचकुषा' इत्यादी वसोः स्थाने " धातोरनेकस्वरात्." [ 3. 4. 46. ] इति विहितस्यामो ग्रहणं न स्यादिति तस्यानव्ययत्वेन ततः परस्याष्टाविभक्तेर्लुप् न स्यात् । अथाव्ययसंज्ञाया विभक्तिलोपमात्र फलत्वे मास्तु सा, यतोऽस्य नामत्वाभावेन विभकेरप्राप्तिरेव ततश्वाव्ययसंज्ञया नामत्वं प्रसाध्य विभक्तिरुपाया, तस्याश्च पुनर्लुव् विधेयोति मास्तु विभक्तिः, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति चेत् ? अत्रोच्यते-विभक्त्युत्पत्तौ तल्लोपे च पदत्वेन "तौ मुमौ0" [1.3 14 ] रणस्यावश्यकतया वरमाचार्यवर्णितरीतेरेवाश्रयणमित्यदोषात् । पदत्वाभावेन "नो घुड्वर्गे 0" [1.3. 39.] इत्यनेनान्त्य तथा चैतदर्थं न्यायानित्यत्वाश्रयणमनावश्यकमित्येव युक्तः एव स्यादिति रूपद्वयं यदिष्यते तन्न स्वात् । ननु चाव्ययत्वाभावे स्याद्यन्तत्वनिमित्तं पदत्वं मास्तु, कसोः परोक्षावद्भावेन त्याद्यन्तत्वनिमित्तं पदत्वं तु भविष्यत्येवेति व्यर्थमेवाव्ययसंज्ञार्थमिह प्रयत्न करणमिति चेत् ? न- कसोः परोक्षावद्भावेऽपि 45 तत्स्थानिकस्यामः परोक्षावद्भावाभावात्, अतिदेशप्राप्तधर्मस्यादेशे सुलभत्वेऽपीह "वेत्तेः कित्" [ 3. 4. 51.] इति किद्विधानेन परोक्षास्थान निष्पन्नस्यामः परोक्षावद्भावाभावसाधनात्, अन्यथा "वेत्तेर वित्" [ 3.4. 51.] इति न्यासे आमोऽवित्करणादवित्परोक्षायाश्च "इन्ध्यसंयोगात् परोक्षा 50 विद्वत्" [4. 3. 21.] इत्यनेन किवे सिद्धे तद्वैयर्थ्य स्पष्टमेव । तथा च व्यर्थीभूतं किश्त्वविधानमामः परीक्षावद्भावो नास्तीति ज्ञापयति, ततश्च त्यादिविभक्तयन्तनिमित्तं पातयामीत्यस्य पदत्वं न स्यादिति तदर्थमस्याव्ययत्वमावश्यकमेव ! आमः परोक्षावद्भावाभावज्ञापनाञ्च विदाञ्चकारेत्यादौ "द्विर्धातुः परोक्षा 0 " 65 [4.1.1.] इति द्वित्वमपि विदो नाभूत् । यद्यपि "वेत्तेरवित्" इति करणे मात्रा गौरवं प्रक्रियागौरवं चास्ति, tathAhi'kitU' इत्यस्योचारणे मात्रात्रयम्, 'अवित्' इत्यस्योचारणे च चितलो मात्राः, किश्च प्रथममामोऽवित्त्वमेतेन साध्यं, ततश्च तस्य कित्त्वमिति साक्षात्किद्विधानापेक्षया प्रक्रियागौरवमपि, 60 तथापि विदाञ्चकारेत्यादौ विदो गुणाभावसाधनरूपफलमुखतया न्यासान्तरस्य तत्राप्रस्तुतत्वेन लाघवगौरवचर्याया अनुत्थानात् । कृते च प्रकृते न्यासे ज्ञापिते चास्मिन्नर्थे यदि लाघवमपि भवति तर्हि सोऽपि गुण एव । किश्व परोक्षाविषयेऽवित्किच्छन्दौ पर्यायाविव यतोऽवित्परोक्षाया "इन्ध्यसंयोगात् परोक्षा विद्वत्" 65 [ 4. 3. 21.] इति द्विद्भावो निश्चित एव । तथा च पर्यायशब्दानां लाघवगौरवच चयाः शास्त्रकार शैलीविरुद्धत्वादिहापि तमर्चाया अभाव एव । यच्च प्रक्रियागौरवमुद्भावितं तदपि नन ह्यविद्वद्भावे कृते तस्य कित्त्वविधानस्य कर्त्तव्यता तिष्ठति, शास्त्रेण ["इन्ध्यसंयोगात् परोक्षा किद्वत्" इत्यनेन ] एकत्र स्ववि- 70 यसंस्कारे स्थिरीकृते विनैव व्यापारान्तरमन्यत्र तद्बोधोदयात् । पर्यायशब्दानां लाघव- गौरवचर्याया अनादरादेव 'क्लीब' शब्दस्य 'नपुंसक' शब्दस्य च तत्र तत्र पर्यायेण व्यवहार आचार्यैः कृतः, यथा - "क्लीबे" [ 2.497] इति, "नपुंसकस्य शिः " [14. 55. ] इति च ततश्चेदृशे विषये न लाघवगौरवचर्चा 175 "अवित्' करणापेक्षया कित्करणे लाघवं यथोक्तार्थबोधनेऽपि समर्थ, तथैव " अनवर्णा नामी " [1.1.6.] इत्यत्र संज्ञाया एकवचनान्तत्वोपन्यासेन संध्यपेक्षया वचनभेदं कुर्वताऽऽचायेंणान्योऽर्थोऽपि बोधितः, स चायं - "यत्र नामिनः कार्य क्रियते । / 40 इत्यनुखारानुनासिकयोः पाक्षिकयोरेव फलत्वात्, अन्यथा । तत्र यदा कार्यात् कार्यों खरो न्यूनः स्यात् तदेव नामिसंज्ञा- 80 10 35 104
Page #125
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 6-7] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । प्रवृत्तिर्नान्यथा, तेन ग्लायति म्लायतीत्यादौ न गुणः । अतः स्यामो ग्रहणायेह ["वत्तस्याम्" 1. 1. 34. इति सूत्रे] एव तत्र [धातुपाठे] आह-ऐकारोपदेशबलान्नामित्वाभावाद् प्रकृतन्यायप्रवृत्तिरेव बृहन्यासादिप्रन्थानुकूलेति तदर्थं प्रकृतन्यागुणाभाव इति । न च सन्ध्यक्षराणां द्विमात्रत्वात् प्रयत्माधिक्या- यानित्यत्वाश्रयणमनुचितमिति । यदि च 'पातयाचक्रुषा, पातभावादाधिक्याभाव इति वाच्यम्, यतो विश्लिष्टावर्णत्वेनाधिक- याञ्चक्रुषा' इतिरूपद्वयस्याभिधाने दृढतरप्रमाण एव तदर्थमयं यत्न योरैकारौकारयोः प्रश्लिष्टावर्णत्वेन न्यून एकार ओकारश्च भ्व्ति"| आवश्यकः, केचिदन्ये वैयाकरणा अत्राव्ययत्वं नेच्छन्ति, तन्मते 45 अयमाशयः-एकारोच्चारणेऽकारस्य विश्लेषो नावगम्यते, त्दु.| च रूपैक्यमेवेति तेन मतेन सहैक्याय स्वमतेऽपि रूपैक्यमेव चारणे च विवृत्ततर एवास्य प्रयत्नः, ऐकारोचारणे तु अकारो स्वीकार्यमित्युच्यते तदा "वत्तस्याम्" [1. 1. 34.] इति विश्लिष्ट एवं प्रतिभासते, अतिविवृततरक्ष्यास्यप्रयत्न इति । सूत्र तद्धितत्वेन प्रसिद्धप्रत्ययरवेन सादृश्यमेव ग्राह्यमिति नास्यामः तयोर्मात्रैक्येऽप्येकारापेक्षया ऐकारस्याधिक्यमिति । ननु यदि । संग्रहस्यावश्यकत्वम् ; किन्तु प्रकृत[ "वत्तस्याम्" सूत्रस्थबृह10 कार्यिस्वरस्य न्यूनत्व एव नामिसंज्ञा ततो नयतीत्यादौ । च्यासप्रन्यपर्यालोचनया स्वमते रूपद्वयस्यै वेष्टत्वमिति तस्या- 50 गुणो न स्यात् , तत्रेकारस्य द्विमात्रत्वेन गुणेन एकारेऽपि प्यामः संग्रह आवश्यक एवेति प्रतीयते ॥ 6 ॥ द्विमात्रत्वस्यैव लाभेन साम्यादिति चेत् ? न-तत्र समत्वेऽपि एकारस्य प्रश्लिष्टावर्णत्वेनाधिक्यं गुणस्येति स्ण्ज्ञ्याप्र्व्त्तौ। *वर्णग्रहणे जातिग्र्ह्न्न्म्*॥7॥ बाधकाभावात् । न चैतदर्थ न वचनभेदस्यावश्यकता, किन्तु si0---'प्रत्युच्चारणं शब्दो भिद्यते' इति शब्दविदा 15 ग्लैधात्वादावैकारोपदेशवलाद् गुणस्य बाध इति वाच्यम् , | सम्प्रदायेऽपि क्वचिच्छ्यत एव, महाभाष्ये च यत्र तत्रैतद् आयादीनामपि बाधप्रसङ्गात् । वस्तुतस्तु-आयादेश प्रति ऐकारस्य दृश्यते, तथा चैक एवाकारः प्रत्युच्चारणं भिन्न एव, हस्वत्वादि-55 निमित्तत्वात् तस्य बाधो न युक्तिमान् श्यं विधि प्रत्युपदेशो- कृतभेदवानपि; एवमन्येष्वपि वर्णेषु कालभेदाद देशभेदाद 'नर्थकः स विधिर्वाभ्यते, यस्य तु विधेनिमित्तमस्ति न रा । गुणभेदाच भेद इत्येकस्य कस्यचिद् ग्रहणेऽन्यस्य ग्रहण न विधिर्बाध्यते इति न्यायात् , तथापि स्वखरूपविधातमात्ररूप- प्रामोतीति nyaayo'ymaashriiyte| तथा च वर्णग्रहणे-वर्णस्व20 बाधपक्षमादाय तथोक्तमिति न दोषः । अत एव वाऽरुचे- व्याप्यजात्यवच्छिन्नग्रहणे, जातिग्रहण-जात्यवच्छिन्नसकलबृहन्यासे पक्षान्तरमुक्तम्-"यद्वा अविद्यमानमवण येष्वित्यवर्ण- | व्यक्तिग्रहणमिति न्यायार्थ्ः। तथा च न कालगुणस्वरादि-60 वर्जनात् सन्ध्यक्षरेषु त्ववर्णभागस्यापि सद्भावात् नामिसंज्ञा-: भेदकृतो व्र्न्न्भेद्ः। अत्र च न ज्ञापकापेक्षा, लोकेऽपि भावः" इति । इत्थं व्याख्यायां यद्यपि "नाम्यन्तरस्था" | जातिपक्षाश्रयेण व्यवहारस्य प्रसिद्धत्वात् । तथाहि-देवः 2. 3. 15.] "न नाम्येकावरात्0" [3. 2. 9.] पूज्य इत्यादी जातिविवक्षयैव सकलदेवानां पूज्यत्वं सिद्धयति । 25 "व्यञ्जनादे म्युपान्त्याद्वा" [2. 3.87.] इत्यादिषु नामि- ! यत् तु प्राज्ञः-एतस्यायसाध्यलक्ष्यसिद्धयर्थं यत्नान्तराकरणमेव संज्ञाप्रदेशेषु सन्ध्यक्षरस्याग्रहणाद् दोषो भवति तथापि प्रथमे- एतच्यायज्ञापकमिति, तम्म युक्तम्-आचार्यत्राकरणेनैतळ्याय-65 नामिनोऽन्ते तिष्ठन्तीति व्युत्पत्त्या नाम्यन्तस्थाः सन्ध्यक्षराण्यु- साध्यलक्ष्याणामनभिधानस्यैव स्वीकर्तव्यत्वापत्तेः । आचार्योच्यन्ते, द्वितीयेऽपि-नाम्येकस्वरादित्यस्यावृत्त्या नामी एकदेशेन । चारितेन हि केनचिलिङ्गेन तदनुक्तोऽपि न्यायादिः शक्यते खरो यस्येति व्याख्यानात् सभ्यक्षराणां संग्रहः, तृतीयेऽपि- ! स्वीकर्तुम्, न तु गमकाभावेऽपि स्वतः प्रयोगान् परिकल्प्य, 30 प्रवेपणमित्यादौ सन्ध्यक्षरेषु पूर्वभागस्यावर्णत्वात् , उत्तरभागस्य च तसिद्धयर्थं यनान्तरानुमान युक्तम्, उक्तश्चायमर्थः पूर्वमपि । नामिरूपत्वान्नाम्युपान्त्यत्वाक्षतिरिति समाधेयमिति स्पष्टम् "अन- न्यायस्य कण्ठेनानुक्तत्वेऽपि वर्णग्रहणेषु जातिग्रहणरूपन्याया-70 वर्मा नामी" [1. 1. 6.] इति सूत्रे बृहन्यासे । प्रकृतमनु- | र्थस्याचार्येण "औदन्ताः स्वराः" [1.1.4.] इति सूत्रसरामः-तथा च "वेत्तेः कित्" [3. 4.5] इत्यत्रावितः बृहल्यासे स्पष्टमुक्तत्वात्, तथाहि-"इह काल-शब्दव्यवधा परोक्षायाः किवद्भावविधायकसूत्रव्यापकतासिद्धयर्थ "वेत्तेर वित्" नाभ्यां भेदो दृष्टः, यथा-असंहितायाम् "ऐउवर्णस्यान्ते" 35 इति न्यासस्य न्यायप्राप्तत्वेऽपि परोक्षास्थानिकस्यामो न परोक्षाव- [1.2. 41.] इत्यत्र कालव्यवायः "इतिः' इत्यादौ शब्द द्भाव इत्यर्थज्ञापनद्वारा विदाञ्चकारेत्यादौ द्वित्वाभावा दिसाधनाय । व्यवायस्तकारेण ऋकारेकारयोर्ध्यवधानात् । एकत्वे तु व्यवायो 15 क्रियमाणो "वेत्तेः कित्' इति न्यासो लघुभूतो न च प्रक्रियागौरव- न दृष्टः, यथा 'अ' इति केवलोऽकार उच्चार्य्ते। तथोदात्तानुदामिति तेन रूपेण । परोक्षावद्भावेन ] पातयामित्यस्य त्याद्यन्तत्व-त्तस्वरितसानुनासिकनिरनुनासिकादिगुणभेदाच्च भेद्ः। तस्मात् निमित्तकपदत्वासंभावनायाऽनुस्वारान्त्यवर्णसहितरूपद्वयलाभार्थ- कालादिन्यवायादुदात्तादिगुणभेदाच्य, नानास्वमकारादीनामपि । 40 मव्ययसंज्ञासिद्धयेऽविभक्तित्वेन सादृश्यमादाय परोक्षास्थानिक- [तथा च ] यद्गुणविशिष्टस्य वर्णसमानाये पाठस्तद्गुणविशि 14 न्यायसमु.
Page #126
--------------------------------------------------------------------------
________________ 106 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: 7 1 पूर्वप्रदर्शितरीत्या जातिग्रहणेन सकलवर्ण संग्रहमुक्त्वा ' ' यद्येवं दीर्घपाठोऽपि व्यर्थः, सामान्याश्रयणेनैव तस्य लब्धत्वात्, उच्यते- व्यक्तिरप्यस्तीति 'जाति व्यक्तिपक्षाभ्यां च शास्त्र प्रवर्त्तते' इति ज्ञापनार्थम्" इति । तथा चोभयोः पक्षयोर्व्यवस्थितत्वमेव शाखप्रवृत्ताविति लभ्यते । यच्चास्य न्यायस्या - 45 नित्यत्वे ज्ञापकमुपन्यस्तं "धुटयं प्राकू" [ 1. 4. 66. ] इति सूत्रस्थं बहुवचनं, तदपि व्यक्तिपक्षेण प्राप्तस्यैकधुव्यक्तेरेव परिग्रहस्य बाधानायात्र जातिपक्ष एवाश्रयितव्य इति बोधनाय चेति तदपि नास्माकं प्रतिकूलम् । ननु च यद्यप्युभयोजतिव्यक्तिपक्षयोर्व्यवस्थितत्वेन शास्त्रप्रक्रिया निर्वाहकत्वं तथाप्ये- 50 कत्र [ वर्णविषये ] जातिपक्षस्य न्यायेन वा स्वोक्त्या वा लोकदृष्टान्तेन वा ग्रहणे निणते तद्विषय एव पुनर्व्यक्ति पक्षा I ष्टस्य संज्ञान्यवहारः तेन भिन्नगुणस्य दण्डानमित्यादौ दीर्घाद्यभावः [ स्यादिति चेद् ? ] उच्यते-जात्याश्रयणाददोषः, तथाहि - उदात्तादिभेदभिन्नेष्वकारादिष्वत्वा दिजातेर्विद्यमानत्वात् तेषामपि संज्ञाव्यवहारः" इति । तथा च न्यायस्वरूप 6 ममुच्चारयतास्स्चार्येण न्यायार्थस्य स्वतः सिद्धत्वमिति स्पष्ट मेवास्स्वेदितमिति नात्र ज्ञापकापेक्षा । न्यायफलं तु दण्डाम्र-: मिति आचार्यसंमतमेव, तत्रापि हि कालभेदादकारस्यान्यत्वे स्वस्वराभावेन दीर्घो न स्यात् । एवं 'जंहम्म्यते' इत्याद्यपि, तथाहि - "मुरतोऽनुनासिकस्य " [4. 151 ] इति सूत्रेणा 10 कारपुरःस्थैकानुनासिकान्तस्य 'रम्यते' इत्यादौ यथा स्वागमो भवति तथैवाकारपुरः स्थास्ने कानुनासिकान्तस्य हम्मतेरपि जातिपक्षाश्रयणेनाकारपुरःस्थानुनासिकत्वजात्यवच्छिन्नान्तस्य स्वागमविधानात् । अत्र " अस्यास्थैर्याच कचिद् वर्णग्रहणे । श्रयणस्यायुक्तस्वं विनाप्रमाणमिति निर्णीतजातिग्रहणविषये इ जातिग्रहणं स्याच्च न स्याच्च, यथा सुपूर्वस्य "विणुङ् ग्रहणे " वर्णग्रहणे, पुनर्जातिपक्षाश्रयणबोधकप्रकृत [घुटां प्राक् ] सूत्रस्थ15 इत्यस्योदित्त्वान्नागमे तस्य " तवर्गस्य श्रवर्ग0" [1.3. 60.] बहुवचनेन तत्पक्षाश्रयणस्य [ जातिपक्षाश्रयणस्य ] अनित्यत्वं 55 इति विष्णुरूपाद्वातो: "मन् van0" [5. 1. 147 ] बोध्यते इति न्यायानित्यबोधनमेव फलितमिति मदुक्ते इति वनि "वन्याइ पञ्चमस्य" [ 4 2 65 ] इति पञ्चम- न्यायानित्यत्वे को भवता ममर्ष इति चेत् ? न- नहि कश्चिदमर्षः, जातिग्रहणाण्णद्वयस्याप्याङादेशे आङो डिस्वेन गुणाभावाद् केवलमन्यन्यायसाधारण्येनास्यापि न्यायस्य ज्ञापकमात्रसिद्धयत्वे - सुध्यावा इति स्यात्, जातिग्रहणाभवने स्वन्त्यस्यैव नस्य त्वम्, अथ च ज्ञापकेनैवास्य स्थानविशेषेऽप्रवृत्तिर्वोधनीयेति 20 आये तथा च कारयोग रूप निमित्तनिवृत्त्या निमित्ताभावे0* न युक्तम्, अस्य न्यायस्य लोकसिद्धार्थानुवादकत्वेन विशिष्ट- 60 इति न्यायादाद्यणस्य णत्वनिवृत्तौ सुधिनावा इत्यपि स्यात् । नियमत्वाभावादित्येतावदेव मया बोधनीयम् । प्रकटीभूते अस्थैर्यप्रतिष्ठापकं स्वस्य काष्ठतद्धि कुलानीत्यादौ नागमार्थं चास्मिन्नर्थे यदि लोकव्यवहारतः शास्त्रीयव्यवहारस्य pramANa"ghuTa प्राकू" [ 1. 4 66 ] इति बहुवचनम्, तथाहि सिद्धत्वव्यवस्थापनाग्रहेण न्यायज्ञापनन्यायानित्यत्वादिज्ञापबहुवचनं किलानेकधुदरूपजातिग्रहणसिद्ध्यर्थं न्यस्तम्, एत- नादि च व्यवह्नियते, व्यवहियतां नाम न कापि क्षतिरिति ॥ 25 न्यायस्थैर्ये च 'द' इत्येकवचनेनापि बहवो धुटो लभ्येरन्निति ! अन्त्र च न्याये 'वर्णग्रहणे' इत्युपलक्षणम्, तेन वर्णसमुदाय- 65 किमर्थं बहुवचनं प्रयुज्येत ? / " इति प्राचीनाः । तत्रेदमुच्यते- ! ग्रहणेऽपि क्वचिज्जात्याश्रयणं सिद्धम्, यथा-चोरयन्तं प्रायुक्तेनायं न्यायो नियमरूपः, तेन वर्णग्रहणे सर्वत्र जातिग्रहणमेवेति । त्यर्थेऽचूचुरदित्यत्र णिजातिराश्रिता । तथाहि - 'चोरी' इति नियमानाश्रयणात् क्वचिद् व्यक्तिपक्षमाश्रित्य प्रयोगनिर्वाह स्वार्थण्यन्तात् पुनर्हेतुमण्णाचद्यतनीदिप्रत्यये "णि zri0" सम्भवान्यायानित्यत्वस्याश्रयणे फलाभावात् । यद्यप्यनियमे [ 3. 4. 58. ] इति ङः, भत्र ङात् पूर्वं गिद्वयमस्तीति यो 30 नियमकारित्वं न्यायानां स्वभावसिद्धं तथापि यत्र लोक- मिईपरस्तदव्यवहितपूर्वी धातुर्नास्ति, यश्च णिर्धातोरनन्तरो 70 व्यवहारसाधारणः शास्त्र व्यवहारस्तत्रलोकच देव व्यवस्थोचिता । नासौ ङपरः, परेण णिना व्यवधानादिति "उपान्त्यस्य । समान0 " तथा हि-लोके घटो द्रव्यमित्युक्ते घटत्वावच्छिन्नेषु सकलघटेषु [ 4 2. 35.] इत्यादिनोपान्त्यस्य हस्वो न प्राप्नोति, द्रव्यत्वं विज्ञायते घटमानयेत्युक्ते च घटत्वावच्छिन्नसकल- "णेरनिटि" [ 4. 3.83.] इति णिलोपे कृते तु समानघटानयनासम्भवादेका घटव्यक्तिरेवानयनकर्मतां प्राप्नोति, लोपित्वं भवतीति तथापि न हस्वप्राप्तिरिति "उपान्त्यस्या35 तथा यत्र जातिपक्षेण लक्ष्यसिद्धिस्तत्र जातिपक्षाश्रयणं, यत्र समान 0" [ 4. 2.35. ] इति सूत्रे ऽङपरे त्विजात्याश्रये 75 च व्यक्तिपक्षेण लक्ष्यसाधनं तत्र तदाश्रयणमित्यस्याञ्जस्येन परे' इत्यर्थस्याश्रयणान्न दोषो भवति । एवमर्थे समाश्रिते च सकलार्थसाधकस्य मार्गस्यैवेहाश्रयणमिति न न्यायानित्यत्वं पूर्वणिलोपे कृतेऽपि नासमानलोपित्वक्षतिर्णित्वजात्याश्रयस्य ज्ञापन साधनीयम् । अत एवानयोः [ जाति-व्यक्तिपक्षयोः ] निमित्तत्वेन ग्रहणात्, णेरन्यस्य समानस्य लोप एव हि समानशास्त्रे लक्ष्यानुसारं सम्मतत्वमिति "औदन्ताः स्वराः" लोपित्वमाश्रीयते तच्च यथा - कलिमाख्यदचकल दित्यादौ 40 [ 1.1.4.] इति सूत्रे वृहन्यासेऽपि स्पष्टमुक्तम्, तथाहि । कलिशब्द सम्बन्धिन इकारस्य "यन्त्यस्वरादेः" [ 7. 4. 80 !
Page #127
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 7] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 53.] इति लोपे समानलोपित्वं भवतीति तत्र "असमानलोपे घटत्वं सामान्यमस्तीति निश्चीयत इति यावत , तत्र गवादयः 40 सम्वल्लघुनि डे" [1.1.63.] इति सन्वत्त्वं तन्निमित्तं च "स- शब्दा भिन्नद्रव्यसमवेता जातिमभिदधति । प्रत्यात्म मिन्नेषु न्यस्य" [.1.59.] इतीत्वादिक न भवति, प्रकृतेऽचूचुरदित्यत्र मवादिव्यक्तिषु समवायेन वर्तमानां गोत्वादिजातिमभिधया च णो समानलोपित्वाभावेनोपान्त्यहस्वत्वे तदनु च द्वित्वे । वृत्त्या प्रतिपादयन्ति गवादयः शब्दाः, तस्यां जातौ शब्दशक्य5 "लघोर्दीर्घोऽस्वरादेः" [4. 1. 64.] इति दीर्घे सति रूपं । त्वेन गृहीतायां तत्समवायत् तदवच्छिन्नं द्रव्यमविनाभावासिद्ध्यति । केचित् तु-"उपान्त्यस्यासमान." [4. 2.35.] च्छब्दजन्यप्रतीतिविषयो भवति । शुक्लादयः शब्दा गुणसमवेतां 45 इत्यत्रापि वर्णग्रहणमेव, णौ सर्वत्र वर्णमात्रस्यावशिष्यमाण- जातिमाचक्षते, गुणे तु शुक्र रूपमित्यादौ तत्सम्बन्धात् [तादृशत्वादिति वर्णसमुदायग्रहणाभावेन नोपलक्षणतया वर्णग्रहणस्य । जातिसमवायात् ] प्रत्ययः [ ज्ञानम् ], द्रव्ये 'शुक्लः पटः' व्याख्यानस्येदं फलम्" इति कथयन्ति, तन्न-शास्त्रे समुच्चारि- इत्यादौ सम्बन्धिसम्बन्धात् [तादृशगुणत्वजातिसम्बन्धिगुण10 तस्य रूपस्य गृह्यमाणत्वव्यवहारौचित्यात्, शास्त्रे च णित्वेन समवायात् ] प्रत्यय उत्पद्यते । संज्ञाशब्दानामप्युत्पत्तिप्रभृत्या ग्रहणं न तु वर्णत्वेन, णित्वं च न वर्णव्याप्यो धर्मः, यथा- ! विनाशात् पिण्डस्य कौमार-यौवनाद्यवस्थाभेदेऽपि स एवायमित्य-50 इट्त्वस्य वर्णव्याप्यधर्मत्वाभावेन वर्णविधिवाभावात् तदाश्रये । भेदप्रत्ययनिमित्ता डिस्थत्वादिका जातिरेव वाच्या। क्रियास्वपि विधौ स्थानिवद्रावो भवति, अन्यथा 'अग्रहीत्' इत्यत्रेटो 'पठति, पठतः, पठन्ति' इत्यादिष्वभिन्न प्रत्ययस्यानुगमात् तत्रापि दीर्घत्वे तस्य स्थानिवद्भावो न स्यादिति "इट ईति" [4.3. | जातिरस्ति सैव वाच्या । इत्थं च जाति-गुण-संज्ञा-क्रियेति 1571.1 इति सिज्लोपो न स्यात्, परमिडाश्रयस्य सिज्लोपस्य । चतुर्विधशब्दानां जातिरेव वाच्या, व्यक्तिस्तु जात्यविनाभावा वर्णविधिवाभावेन स्थानिवद्भावो भवत्येव; एवमेवेहापि । दाक्षिप्ता कार्यान्वयमती भवतीति । व्यक्तिवादिनस्तु-"शब्दस्य 55 णिग्रहणं न वर्णग्रहणम्, अपि तु वर्णसमुदायग्रहणमेवेति । व्यक्तिरेव वाच्या, आनुभविकत्वादनुपपत्तिप्रतिसन्धानं विनापि वर्णग्रहणपदस्योपलक्षणतया वर्णसमुदायग्रहणपरत्वेऽपि स्वीकृत । प्रतीयमानत्वात् , कियाद्यन्वयस्य तत्रैव सम्भवात् , तस्या एव एवात्र प्रकृतन्यायप्रवृत्तिः संभाव्यते, नान्यथेति, विशेषो । प्राधान्येन प्रतीयमानत्वाच्च । जातेस्तु शक्यतावच्छेदकत्वेनाश्रय20 विवरणे स्पष्टीकृतः ॥ 7 ॥ णान्नानन्त्यादिदोषावकाशः" इत्याद्याहुः । विस्तृतं चैत वैया करणसिद्धान्तमजूषायां नागेशभटेन । तथा च "स्मृतिद्वधं तु 60 *वर्णग्रहणे जातिग्रहणम* ॥ 7 ॥ यत्र स्यात् तत्र धर्मावुभौ स्मृतो" इति न्यायादु व्याकरणशास्त्रे ta0-*प्रत्यर्थ शब्दनिवेशः इति न्यायाद यावन्तः पदार्था उभयोरेव पक्षयोः prigrhH। तदुक्तं महाभाष्येऽपि पस्पशाहिकेविशिष्टगुणक्रियादिविषयतया विवक्षितास्तायता शब्दानामेकैकार्थ- "किं पुनराकृतिः पदार्थ आहोस्विद् द्रव्यम् ? उभयमित्याह, बोधनविरतानां प्रयोगः कर्तव्यो भवति । तथा च यत्रानेक- कथं ज्ञायते ?, उभयथा त्याचार्येण सूत्राणि पठितानि । आकृति 25 गुणवन्तो भिन्नाः पदार्था बुबोधयिषितास्तत्रैकशब्दप्रयोगे कृतेऽने- पदार्थ मत्वा "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामू" 65 केषां पदार्थानां ग्रहण नैव प्रायोति, तथा च यत्र कञ्चिद् वर्णमुच्चार्य । [pA0 सू. 1. 2. 59.] इत्युच्यते । द्रव्य पदार्थ मत्वा किमपि कार्य विधीयते तत्र तस्यैव तद्गुणकस्यैव कार्य स्थानान्येषां । "सरूपाणाम्" [pA0 sU0 1. 2. 64.] इत्येकशेष आरभ्यते" देशकालगुणभिन्नानां वर्णानामिति तत्सिद्धयर्थमयं न्याय इति इति । अयमाशयः-सकलशास्त्रव्यवस्था एकतरपक्षाश्रयणेन न वृत्तौ प्रतिपादितम् , प्रदर्शितश्च तत्र वर्णभेदप्रकारः, स्वीकृते । सिद्भ्यतीति पक्षद्वयाश्रयणमेव युक्तम् । एतचाचार्यपाणिनिनाऽपि 30 चात्र न्याये तजातीयसकलवर्णग्रहणसिद्धिः । अयं च न्यायो न । सूचितमेवोभयपक्षाभिप्रायकसूत्रे कुर्वता, तथाहि-"जात्याख्या-70 नवीनः, किन्तु लोकप्रसिद्धजाति-व्यक्तिपक्षद्वयमध्येऽन्यतरपक्ष- | याम्" [1. 2. 59.] इति प्रथमेन सूत्रेण जातो वाच्याय परिग्रहमात्रप्रतिपादकः । अयं च जाति-व्यक्तिपदार्थवादीनां तस्या एकत्वेनैकवचनस्य प्रयोगे प्राप्ते बहुवचन विधीयते. यथासंक्षिप्त आशयः-तत्र जातिवादिन आहुः-जाति रेव शब्देन । 'सम्पन्ना व्रीह्यः' इति । व्यक्तिमेव पदार्थ यदि मन्येत, तर्हि प्रतिपाद्यते व्यक्तीनामानन्त्यात सम्बन्धग्रहणासम्भवात् । व्यक्तयो । नीहिव्यक्तिबाहुल्याद् बहुवचनं खभावत एव सिद्धमिति व्यर्थमेव 35 हि न केनचिदियतया परिच्छेत्तुं शक्यन्ते, तत्परिच्छेदाभावे च । सूत्रं स्यात् । एवं व्यक्ति पदार्थ मत्वा एकशेष आरभ्यते, 75 तया तया व्यक्त्या सह तस्य तस्य शब्दस्य वाच्यवाचकरूपः । अन्यथा जातो पदार्थ तस्या एकत्वादेकशब्दस्यैव प्रयोगे सिद्धे सम्बन्धो न प्रहीतुं शक्यते । सा च जातिः सर्वव्यक्तिष्वेका- एकशेषविधानस्य वैयर्थ्यमेव स्यात् , व्यक्तौ पदार्थे तु व्यक्तीनां कारप्रत्ययदर्शनादस्तीत्यवसीयते, प्रतिघटव्यक्ति 'घटः, घटः' | बहुत्वेन प्रतिव्यक्ति शब्दप्रयोगः स्यादित्येकशेष आवश्यकः । न इत्येवमेकरूपमेव ज्ञानं दृश्यत इति सर्वासु व्यक्तिष्वनुगतं किमपि । च जातिपक्षेऽपि भिन्नार्थानां समानरूपाणामेकशेषार्थ सूत्रस्या
Page #128
--------------------------------------------------------------------------
________________ 108 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 7-8] वश्यकत्वम् , अन्यथा 'अक्षा भुज्यन्तां भज्यन्तां दीव्यन्ताम् परिग्रह इति तासां व्यक्तीनां पौर्वापर्यमादाय लक्ष्यसिद्धिरिति इत्यादौ विभीतक-शकटाङ्ग-देवनागवाचित्वेनानेकार्थस्याक्षशब्दस्यै- वदन्ति ॥ 7 ॥ कशेषो न स्यादिति वाच्यम् , तावतीष्वक्षत्वजातिषु काञ्चिदेका ..." जातिं स्वीकृत्य तस्या एव शब्दवाच्यत्वे परम्परयाऽत्र व्यक्तिप्रत्यय । *वर्णेकदेशोऽपि वर्णग्रहणेन 5 इति स्वीकारेणादोषात् । जातौ न जातिरिति नैयायिकानां गृह्यते ॥ 8 ॥ मतं, न वैयाकरणानाम् , अनवस्थाभिया हि जातो जातिने : si0-द्विधा हि वर्णा दृश्यन्ते-समुदायरूपा अवयव- 45 स्वीक्रियते तैः, किन्तु नास्माकं सर्वस्यां जाता जातेरस्तित्व-रूपाश सवस्या जाता जातरास्तत्व- रूपाश्च, तन्त्र समुदायरूपाः सन्ध्यक्षरत्वेन प्रसिद्धाः दीर्घादयश्च; मित्याग्रहः, यत्र क्वचिदवच्छेदकतया साऽवश्यस्वीकरणीया . अवयवरूपाश्च प्रत्येकमकारादयो हुस्वा व्यञ्जनानि च एवम् तावतैव विश्रामात् । विस्पष्टं चेदं सर्व "सरूपाणाम्" [pA0 ऋकार-लकारावपि वर्णसमुदायत्वेन प्रसिद्धी, ऋकारमध्ये हि 10 sU0 1.2.64.] इति सूत्रे भास्स्य्-कइय्त्त्योः। प्रकृतमनुसरामः- 'अर्धमात्रो रेफोऽग्रे पश्चाच्च तुरीयः स्वरभागोऽस्ति; एवम् तथा च जाति-व्यक्तिपक्षयोर्ध्याकरणशास्त्रे यथालक्ष्यं व्यवस्थित- लकारेऽपि लकारः स्वरभागश्च । यत्र च द्विमात्रिको अकार-50 स्येण स्वीकार इति वर्णग्रहणेषु जातिपक्ष एवाश्रयणीय इति लकारी तत्र रेफद्वयं लद्वयं च, शिष्टः स्वरांश इति वन्यत् । प्रकृतन्याय प्रयोजनम् । उक्तश्च वर्णग्रहणेषु जातिग्रहणपक्षः स्पष्टं चैतत् "लत R-ल R-लुभ्यां वा"1.2.3.1 इति सूत्रे "ऐउण" [पा. सू. 1.] इति सूत्रव्याख्यानावसरे ब्रहद्वत्तावपि, प्राचां च प्रातिशाख्य कारादीनां मतमेतत् । तत्र 16 महाभाष्यकृताऽपि । तत्र पूर्व व्यक्तिवादिमतेनाकारादीनां : ये समदायरूपा वर्णास्तेषामवयवाः पार्थक्येन गृह्यन्ते वर्णानां भेदं संसाध्य पक्षान्तरेण [जातिपक्षेण ] समाधान- मोटेकोमाऐ को न तिर मुक्तम् । इत्थमेव लक्ष्यानुरोधादुभयोः पक्षयोः परिग्रहः, लोकेऽपि तत्सामान्यादिहापि न ग्रहणमिति प्राप्तेऽयं न्याय आरभ्यते, तथा दर्शनात् , प्रदर्शितश्च लौकिकव्यवहारे पक्षद्वयपरिप्रहो I ततश्च समुदायरूपस्य वर्णस्यैकदेशोऽपि वर्णग्रहणेन स्वतन्त्रवृत्तादेव तथैव विशिष्टवर्णसमुदायरूपाणिग्रहणेऽपि जातिपक्षा- वर्णवेन रायते इति सिद्धं भवति. तेन प्रलीयमानमित्यादी 20 श्रयणेन निर्वाहः, व्याकरणे सर्वत्रोभयपदार्थत्वस्याचार्यरुक्तत्वेऽपि यथा "स्वरात"2.3.85.] इति प्राप्त णवं "रषवर्णाम्रो णे सर्वत्रोभयपदार्थत्वस्याचारुक्त वर्णत्वेन गृह्यते इति सिद्धं भवति, तेन प्रलीयमामिला यत्र येन पक्षेण लक्ष्यसिद्धिस्तस्यैवाश्रयितुमभिमतत्वात् । 6 / ण." [2.3. 63.] इति सूत्रेऽलचटतवगइत्यादिपर्युदासान 60 एवं चात्रत्यवर्णप्रहणस्य वर्णसमुदायरूपोपलक्षणपरत्वेन व्याख्यानं . मी भवति तथा प्रक्लप्यमानं पश्येत्यादावपि लकारव्यवधाननावश्यकम् , "जातिव्यक्तिभ्यां च शास्त्र प्रवर्तते" इत्याचार्य- ' माश्रित्य णत्वं न भवति । अस्य च न्यायस्य प्रकृप्यमानमित्यादिवचनेन विनाऽपि तथा-व्याख्यानं 'णि ग्रहणस्य जातिपरतया लक्ष्यानुरोधादेवाश्रयणम् । किञ्चाने समुदाहियमाणबृहद्वृत्ति भ यिम 25 व्याख्यातुं शक्यत्वात् । अत एव "उपान्त्यस्यासमान." पासमान" ' ग्रन्थेनापि क्वचिद् वर्णैकदेशस्य वर्णग्रहणेन ग्रहणमिति विज्ञ्याय्ते। [ 4. 2. 35.] इति सूत्रव्याख्यायां-"वदति स्म वीणा, तां तथा हि-वर्णैकदेशस्य वर्णग्रहणेन ग्रहणात 'कृतः कृतवान्'65 प्रायुक्त परिवादकः, तमप्यन्यः प्रायुक्त- अवीषदद् वीणां परिवाद- इत्यादौ "रदादमूर्छमदः क्तयोर्दस्य च" [4.2. 69.] इति केनेति तु णिजात्याश्रयणात् सिद्धम् । इत्युक्त बृहद्वृत्ती, न तु सप्रेण तस्य नादेशमुद्भाग्य तत्रोक्तम्-रकारकदेशरूपस्य तत्रास्य न्यायस्य चचो कृता । "उपान्त्यस्यासमान0"[4. 2. रेफस्य रेफरूपवर्णग्रहणेनाग्रहणात् क्तस्य तो नत्वं न, "रेफात 3035.] इति सूत्रस्थानीये "NI चङयुपधाया हवः" [pA0 परेण स्वरभागेन ग्यवधानाद वा" इति, यदि च क्वापि वर्णैक सू. 7. 4. 1.] इति सूत्रे महाभाष्ये च अवीवदद् वीणां देशो वर्णग्रहणेन न गृहीतः स्यात् तर्हि प्रकृते नत्वप्राप्तिशदैव 70 परिवादकेनेल्यादिसिद्धये "णेणिच्युपसंख्यानं कर्त्तव्यम्" इति : नोदेतीति किं तस्य समाधानेन ? / प्रकृतग्रन्थेन च पक्षद्वयेऽपि बचनमेवारब्धम् , तत्र जातिपक्षाश्रयणेन निवाहश्च नागेशेन [वणेकदेशस्य वर्णग्रहणेन ग्रहणेऽग्रहणे च ] प्रकृते नत्वाभाव खण्डितः. तथाहि-"यत्तु-प्याकृतिनिर्देष्टव्येति, तन्न-जातेः उपपादितः । तथाहि-यदि वणैकदेशो वर्णग्रहणेन न गृह्यते 35 पौर्वापर्याभावेन 'चङ्पर' इति विशेषणेनात्र व्यक्तिपक्षस्यैवा. तर्हि रेफात परत्वाभावेनैवात्र नत्वाप्राप्तिः, भथ यदि गृह्यत श्रयणात्" इति । अयमाशयः-'उपरे णौ' इत्यस्य 'रूपरे णित्वे' ' इत्युच्यते तर्हि तदीयः स्वरभागश्च प्रकृतस्वरविलक्षण एव,75 इत्यर्थो जातिपक्षाश्रयणे स्यात्, न च णिस्वरूपया जात्या उस्य सच मध्ये पतित इति तथापि न नत्वप्राप्तिरिति । एतेनान्यत्र पौर्वापर्य सम्भवतीत्येतादृशस्थले जातिपक्षाश्रयणं न युक्तमिति सति प्रयोजने तस्य [वर्णैकदेशस्य] वर्णग्रहणेन ग्रहणं भवितुं तदर्थ वचनमेवारब्धव्यम् । अत्र जातिपक्षाश्रयणवादिनस्तु शनोतीति स्पष्टमेवावेदितं भवति, "रवर्णा"[2.3.63.] 40 जातिपक्ष इत्यस्य जात्या व्यक्तनिर्देश इति तज्जातीयानेकव्यक्ति- इत्यत्र रेफात् पृथगृकारस्य ग्रहणाचाग्रहणपक्षोऽपि सूत्रकाराभि
Page #129
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 8] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 109 मत इत्यायाति । वस्तुतस्तु-अग्रहणपक्ष एव शास्त्रकृतां विशेष- इकारो दीर्घत्वं प्रतिपद्यते. एकमेकारस्थोऽपीकारः 'अम इन्द्र' सम्मत इत्यादिकं विवरणे विशेषतो विवेचितम् । यद्यपि ; इत्यादौ सवर्णदीर्घत्वं प्रतिपद्यतेति ग्रहणपक्षाशङ्काबीजम् । agra"raSAbhyAM नोणः समानपदे" [pA0 sU0 8. 4.1.] इति हणपक्षाशङ्काबीजं तु-तिरोहितत्वादवयवानां समुदायकार्ये च सूत्रयता, क्षुम्नादिगणे णत्वप्रतिषेधार्थ च 'नृनमन' 'सृप्नोति' / पारतच्यात् स्वकार्यस्याप्रयोजकत्वान्नरसिंहवजात्यन्तरयोगाद् 5 ग्रहणे कुर्वता च पाणिनिना ग्रहणपक्ष एव सूचितो भवति, : वर्णान्तरसारूप्यमात्रेण तत्कार्याप्रवर्त्तनमिति कैयटाशयः । ततः 45 तथापि भाष्यकारादीनामग्रहणपक्ष एवेष्ट इति स्पष्ट तत्रैव ॥ 8 ॥ "कश्रात्र विशेषः" इति प्रक्रम्य ग्रहणपक्षखीकारे सन्ध्यक्षरे *वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते* ॥ 8 ॥ समानाक्षरविधिप्रतिषेधस्य, दीर्घ ह्रस्वाश्रयविधिप्रतिषेधस्य, स्वरत0-अयमर्थः पातञ्जले महाभाष्ये विशदय्य विवेचितः, 'इयनिमित्तकविधिप्रतिषेधस्य च वक्तव्यत्वमाक्षिप्य, लोकदृष्टान्ते. तत्राग्रहणपक्ष एव च सिद्धान्तितः, तथा हि-प्र्त्याहाराहिके। नाव्यपवृक्तावयवनिबन्धन कार्याभावं प्रसाध्य सन्ध्यक्षरेषु चावय10 तृतीयमाहेश्वरसूत्रविचारप्रसङ्के-"इदमत्र विचार्यते-य एते वणेषु : | वस्य पृथनिर्दिष्टावयवान्तरेभ्यो भेदं चाश्रित्य ग्रहणपक्षोक्तदोषो-50 वर्णकदेशा वर्णान्तरसमानाकृतय एतेषामवयवग्रहणेन ग्रहणं द्वारेण स पक्षः समर्थितः । अयमाशयः-सन्ध्यक्षरादीनामास्याद् वा नवा? इति । कुतः पुनरियं विचारणा? इह समुदाया कारादीनां चावयवा यदि पृथग् गृधेरैस्तहि तत्र समानदीर्घत्वाअप्युपदिश्यन्ते, अवयवा अपि, अभ्यतरश्च समुदायेऽवयवः, दीनि प्रामुवन्ति, यथा-'अग्ने इन्द्रम् , वायो उदकम् , एतयोः तद्यथा-वृक्षः प्रचलन् सहावयवैः प्रचलति, तत्र समुदायस्थ समानदीर्घत्वम् । एवम्-आलूय प्रलूयेत्यादौ हवाश्रयतागमः, 15 स्यावयवस्यावयवग्रहणेन ग्रहणं स्याद्वा न वेति जायते विचारणा" तथा वाचा तरतीत्यादौ द्विखरनिमित्त इकण च प्राप्नोतीति तेषां 55 इति । अयमाशयः-आकारादयो वर्णा वनादिवत् संघातरूपाः, / प्रतिषेधो वक्तव्य इति दोष आपतित इति न शङ्कयम् , यतो अनादिरूपप्रत्यभिज्ञानात् क्रमेणोपलम्भाच, ऐचः 'ऐ औ' यथा 'तैलं न विक्रेतव्यम् , घृतं न विक्रेतव्यम्' इति निषेधानुइत्येतयोः] ते तदवयवोरिदुतोः प्लुतः "तावैच इदुतो" सारं सर्षपेभ्यो गोभ्यश्च पृथग्भूतस्य तैलस्य घृतस्य च विक्रयो न [पा. sU08.2. 106.1 इति सूत्रेण विहितः, तथा च तेषु कियते, किन्तु तैलसहिताः सर्पपादयो घृतसहिता गावश्च कामं 20 प्रागकारः पश्चादिदुताविति विज्ञायते । स्वमतेऽपि "प्रश्ना - / विक्री यन्ते, तथाऽवयवाना पार्थक्येऽपि समुदायस्थितावयवेष्व-60 विचारे" [7.4.1.2.1 इत्यनेन सन्ध्यक्षरस्यादिभतोऽकार । वयवाश्रयो विधिने भविष्यतीति दोषाभावेन ग्रहणपक्षो निर्दष्टः । एव प्लवते । सर्वथा तेषां समुदायरूपत्वम् ए ऐ तु क्न्न्त्थ्ताल्व्यो। यदि च सन्ध्यक्षरेयु 'ऐ औ' इत्यनयोरकारेकारयोरकारोकारयो. इत्यादिशिक्षावचनैश्च, अवयवक्रमकृत एव स्थानक्रमस्तत्र प्रतीयत । व्यपवर्गस्य स्पष्टमुपलभ्यमानत्वेन तन तदाश्रयकार्यप्रसङ्गशङ्का इत्यवगन्तव्यम् , न होकस्य वर्णस्य स्थानक्रमेणोत्पत्तिरतः संघात-, चेत् ? तर्हि सन्ध्यक्षरेषु प्रतीयमानयोरवयवयोः खतन्त्रतद्वों25 रूपास्ते इति सिद्धम् । एवं ऋकार-लकारयोरपि रेफ-लकार-! पेक्षया प्रयत्नभेदात् तयोः पार्थक्येन तत्र समानाश्रयविध्यादीना-65 सदृशावयवी, तत्र केवलवर्णकार्यमवयवेषु भवति न वेति विचार्ः। मभाव इति । तदेवम्-आकारादिस्थस्यावयवस्य भेदेनागृह्यमाणतत्र समुदायपरे निर्देशे सन्निहिता अप्यवयवा नान्तरीयकत्वा- / त्वादग्रहणम् ,सन्ध्यक्षरेषु प्रयत्नभेदादग्रहणम् , ऋकारस्थस्तु रेको देजा[सन्ध्यक्षरा ]दिसंज्ञां न लभन्ते, अवयवपरे च निर्देशे भेदेन प्रतिभासाद् गृह्यत इति विवेकः । इत्थं ग्रहणपक्ष प्रतिपाद्य समुदायो न संज्ञाभाक्, यथा महेश्वरकृतसूत्रेषु हयवरेत्यादा- : "अथवा पुनने गृह्यन्ते' इति समुदायैकदेशानां पार्थक्येना30 वनच्कस्य हलो [अखरस्य व्यञ्जनस्य ] दुःखेनोचार्यत्वात् तैः । ग्रहणपक्ष उत्थाप्य सिद्धान्तित्ः। तत्रेदमस्य पक्षस्योत्थानबीजम्-70 सह निर्दिष्टोऽप्यकारोऽन्यत्र ["ऐउण्" सूत्रादौ] प्राधान्येन वस्तुतः सन्ध्यक्षरादीनि नरसिंहवद् भिन्नान्येव, यथा-नरसिंह निर्देशात् 'हलाऽदिसंज्ञां न लभत इति दध्यत्रेत्यादावनच्क एव ! न नरत्वव्यवहारो न वा सिंहत्वव्यवहारः, किन्तु विलक्षणजाती[अस्वर' एव यादेशः] यणादेशः प्रवर्तते. तत्रावयवानामसत्या- यत्वव्यवहारः, तथा सन्ध्यक्षरादीनामपि । सादृश्यात् सन्ध्य मप्येजादिसंज्ञायाम् एजादिस्थानीया अयादयः समुदायादेशा क्षरावयवेषु अकारादयः प्रत्यभिज्ञाततया पृथगुपलभ्यमाना अघि 35 अपि नान्तरीयकत्वादययवान् निर्वर्तयन्ति । एवं स्थिते ऽअग्ने । न सन्त्येव, सन्ध्यक्षराणां चाक्षरसमुदायरूपत्वप्रसिद्धिरपि भ्रान्ति-75 इन्द्रः' इत्यादौ यत्रावयवकार्य । दीर्घः । समुदायकार्य । अया- मूलैवेति । तथा च भ्रान्त्यैव ग्रहणपक्षः समुपस्थापितो न तात्त्विक देशः] च प्राप्नोति, तत्रान्तरणत्वात् तत्रच साक्षादुक्तत्वात् । इति भावः । अग्रहणपक्षे च ऋकारस्थस्य रेफस्याऽपि पार्थक्येप्रत्यक्षत्वाचावयवकार्य दीर्घप्रसङ्गः, अवयवावगतिपूर्वकत्वाद्धि । नाग्रहणे आमृधुरित्यादी नागमार्थ तत्र ऋकारग्रहणस्य कर्तव्यत्वं समुदायकार्यस्य समुदायकार्य बहिरङ्गम् । अयादीनां चाव- स्यात्, णत्वार्थ च ऋकारग्रहणं णत्वविधौ कर्तव्यं स्यात. 40 काशः-अन्न आयाहीति, तत्र यथा-दधीन्द्र इत्यादौ दधिशब्दस्थ- कृपधातो रेफस्य लादेशार्थ च ऋकारग्रहणं कर्तव्यं स्यादिति 80
Page #130
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 8-9] ज्ञापिते चात्र न्यायेऽक्सहितस्यादेशवारणार्थ 'प्राकू चाकः ' 40 इति सार्थकम् । फलं चास्य 'भरुणत्' इत्यत्रैकस्मिन् श्रेऽन्तःपतितेऽपि धातुत्वानपायात् ततः प्रागडागमः; अतृणोदित्यत्र च मे ईति चान्तः पतितेऽपि तग्रहणेनैव ग्रहणात् ततः पूर्वमडागमश्च सिद्धः, श्रप्रत्ययात् पूर्वं तु नाडागमः कर्तुं शक्यते । दोषानुद्भाव्य तत्र तत्र ज्ञापकादिना कार्य प्रसाध्याग्रहणपक्षः समर्थित इति । स्वमते च- आनृधतुरित्यादौ नागमार्थम् "अनातो नश्वान्त ऋदाद्यशौ संयोगस्य " [ 4. 169 ] इति सूत्रे ऋदादिग्रहणं क्रियत एव, णत्वार्थं च " रतृवर्णात्0 " 5[ 2. 3. 63.] इति सूत्रे ऋकारग्रहणमपि क्रियते, कृपधातोऋकारस्य च लकार एव विधीयते "R-र-ल-लं कृपोऽकृपीटा - कृतेऽन्यस्मिन् धातुकार्ये पश्चाद् वृद्धिस्तद्वाध्योऽद च इति 45 दिषु" [ 2. 3. 99.] इति सूत्रेण । तथा चाग्रहणपक्ष एव न्यायात् तथा च धातुकार्ये भादौ कृते एवाडागमो न ततः सूत्रकाराभिमत इति प्रतिभाति । यच्च "रदादमूर्च्छ-मदः " पूर्वमिति तेषु कृतेषु धातोः स्वरूपस्य भज्यमानत्वेन न्याय [ 4. 1. 69. ] इति सूत्रवृत्तौ - "रेफात् परेण स्वरभागेन विनाऽडागमो न स्यात् । यद्यपि न्यायव्याख्या व सरेस्: 10 व्यवधानाद् वा" इति समाधानान्तरमुक्तं तदपि ग्रहणवादिमत- पश्चात् प्रवृत्त्यंशस्यानित्यत्वं वक्ष्यते, तथा च तेनैव पूर्वमडागमे साधारण्येन प्रयोगसाधुत्व समर्थनायैव न तु तेन ग्रहणपक्ष पश्चात् श्रादौ प्रकृते दोषाभावस्तथापि " त्वमहं सिना0 " 50 आचार्यस्य सम्मत इति प्रतिपादयितुं शक्यं तत्र तत्र ऋकार- [ 2. 1. 12. ] इत्यत्रत्य 'प्राक् चाको' ग्रहणस्य सार्थक्याय पाठादिवैयर्थ्यप्रसङ्गात् । तथा च केवलं प्रकॢप्यमानमित्यत्र णत्वा । ज्ञापितस्यास्य न्यायस्य 'सर्वके' इत्यादी जरा इकारविधानम्, भावमात्रप्रयोजन एव ग्रहणपक्षपरोऽयं न्यायः समाश्रीयत इति । 'उच्चकैः' इत्यादावव्यय संज्ञा विधानमित्यादिबहुफलसत्त्वेन प्रकृ15 परिशिष्यते । तत्र च स्पष्टत एव लश्रुतेर्विद्यमानत्वाद् विनाऽपि । तेऽपि *कृतेऽन्यस्मिन्* * इत्यादिन्यायस्य स्वाभाविकप्रवृत्त्या न्यायं णत्वाभावः सेत्स्यत्येवेति नार्थोऽनेन न्यायेन विशेषस्य । पूर्व भादौ कृतेऽपि रूपसिद्धयर्थमुदाहरणं न दोषायेति 55 कस्यापि विधानाभावादिति प्रतिभाति ॥ 8 ॥ ध्येयम् । विशेषश्च विवरणे स्पष्टः ॥ 9 ॥ 110 * तन्मध्यपतितस्तद्ब्रहणेन गृह्यते ॥ 9 ॥ *तन्मध्यपतितस्तग्रहणेन गृह्यते ॥ 9 ॥ si0 -- तदिति प्रकृते गृह्यमाणमुच्यते, तथा च चिकी20 र्षितविधिशास्त्रगृह्यमाणशब्द मध्यपतितः - शास्त्रेण तन्मध्यपातित्वेन विहितः प्रत्ययादिः, तद्ब्रहणेन तद्वाहण शब्देन गृह्यते - बोध्यते इति न्यायार्थः । यथा नदी काचिद् गङ्गां प्रविष्टा गङ्गाग्रहणेनैव गृह्यते, यथा वा देवदत्तामध्यस्थो गर्भों देवदत्तग्रहणेनैव गृह्यते लोके तथा शास्त्रेऽपि गृह्यमाणशब्द- | 25 मध्यपतितो वर्णादिस्तच्छदेनैव गृह्यते न तु भिन्नत्वेनेति । रित्यव्ययादकि - उच्चकैरित्यन सेर्लुग् न स्यात्, अरुणदित्यादौ भावः । तथा च धात्वादेर्मध्ये श्रादिप्रत्यय एकस्मिन्ननेकस्मिन् विहिते धातुस्पापायात् तस्याडागमो न स्यात्, अभिनस्त्व- 65 वा पतिते तस्य धातुत्वादिव्यवहारः स्यादेव न तु प्रत्ययस्य मित्यादौ "से: स-दूधां च स्वी" [4. 3. 79. ] इति रुश्च मध्ये पाते तस्य खण्डितत्वबुद्ध्या कपालदशामापनस्य कल- न स्यात्, तथा चैषा कार्याणां सिद्धयर्थमयं न्याय: स्वीक्रियते । शादेर्जला हरणादाविव धात्वादेर्धातुत्वनिमित्तककार्यादौ योग्य- "येन विधिस्तदन्तस्य " [1. 1. 72. ] इति पाणिनीये सूत्रे ta0 - अक् तद्धितप्रत्ययः श्रादय आख्यातविषयाः प्रत्ययाश्च प्रकृतेर्मध्ये भवन्ति, तेषु कृतेषु च प्रकृतेः सखण्डत्वप्रतीत्या तत्र तत्र तत्तच्छब्दैर्विधीयमानानि कार्याणि न स्युः, यथा - 'सर्वके' 60 इत्यत्र 'सर्वे' इत्यर्थे [ स्वार्थे ] सर्वशब्दात् "त्यादिसर्वादेः 0" [ 7. 3. 29 ] इत्यकि तत्र तद्धितान्तत्वान्नामत्वे पुनर्जसि "जस i:" [ 1. 4. 9.] इति जस इकारादेशो न स्यात्, उच्च 30 स्वाभावः अनेन न्यायेन तत्र खण्डितत्वबुद्धेरजननात् । इत्थं च । महाभाष्ये प्रकरणवशादेषां कार्याणामभावमाशङ्कय तत्र " तद लोकटान्तेन सिद्धोऽप्ययं न्यायो ज्ञापकेनापि साध्यते, तथाहि--'" त्वमहं सिना प्राक् चाकः" [ 2. 1. 12. ] इति सूत्रे 'प्राक् चाकः' इति वचनमेवास्य न्यायस्य ज्ञापकम् । न्तान्तग्रहणम्" इति समाधाय व्याख्याय च तदन्तान्तपदं प्रकृ- 70 तसवै लक्ष्यानुकूलम्, तत्र क्रिष्टकल्पनां काञ्चिदालोक्य - "तदेकदेशविज्ञानाद् वा सिद्धम्" इति वार्तिकमुक्तम्, व्याख्यातं च तथा हि-युष्मदस्मदोः सौ "त्यादि - सर्वादेः स्वरेष्वन्यात् : " तदेकदेशविज्ञानाद् वा पुनः सिद्धमेतत् तदेकदेशभूतस्त 1 35 पूर्वोऽकू" [ 7.3.29. ] इत्यकि 'युष्मकद् अस्मकद्' : इत्येतयोः स्थाने स्वमहमादेशौ मा भूतामिति प्राक् चाक इत्युच्यते, यदि चाकि सति तयोर्भिन्नत्वेन ग्रहणं स्यात् तदा तयोस्त्वममादेशौ स्वत एवाप्राप्ताविति तद्वारणाय 'प्राक् चाकः' इति व्यर्थमेव व्यर्थीभूतं च तदेतश्यायं ज्ञापयति, ग्रहणेन गृह्यते, तद्यथा - गङ्गा यमुना देवदत्तेति, अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गा-यमुनाग्रहणेन गृह्यते, तथा देव- 75 दत्तास्थो गर्भो देवदत्ताग्रहणेन गृत्यते । " इति । पुनः शङ्कितम्" विषम उपन्यासः इह केचिच्छन्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति य एते संख्याशब्दाः परिमाणशब्दांश्च पञ्च
Page #131
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 9-10] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 111 Prawat.. सप्तति, एकेनाप्ययाये न भवन्ति, द्रोणः खारी आढकमिति न्याय स्वीकारस्य तच्छङ्काकारणत्वोक्तेरसङ्गत्यापत्तेः । अयमानवाधिके भवन्ति, न न्यूने । केचिद् यात्रदेव तद् भवति ताव- शयः-भिद्धातोः पञ्चम्या मध्यमपुरुषकवचने 'भिन्धि' इति देवाहुः-य एते जातिशब्दा गुणशब्दाश्च-तैलं घृतमिति, खार्या- रूपं भवति, तत्र हेः "हु-धुटो हेर्थिः" [4. 2. 83.] इति मपि भवन्ति द्रोणेऽपि । शुक्को नीलः कृष्ण इति हिमवत्यपि धिर्भवति, तत्र 'मिन्द्-हि' इत्यवस्थायां "ल्यादि-सर्वादे:0" 5 भवति वटकणिकामात्रेऽपि द्रव्ये । इमाश्चापि संज्ञा अक्तपरिमा- 7, 4. 29.] इत्यक्, अनेन धित्वं च प्राप्नोति, तत्र पर- 45 णानां द्रव्याणां क्रियन्ते, ताः केनाधिकस्य स्युः" इति । अय- त्वादकि कृते धित्वस्याप्राप्या 'भिन्धकि' इति रूपं न स्यादिति माशयः-परिच्छिन्नपरिमाणवाचकाः shbd। यथा न्यूनेऽधिके च भाष्यकृतः शङ्का । तबीजं केचिन्निर्दिश्यमानहिशब्दाभावं न प्रवर्तन्ते, तथा धात्वादयोऽपि शब्दाः परिच्छिन्न नियतानु-: कथयन्ति, केचित् तन्मध्यपतितत्वाभावम् । तत्र तन्मध्यपतितपूर्वाक शब्दमात्रवाचका इति मिन्नानुपूर्वीके शब्दे कथं प्रवृत्ताः । त्वाभाववादिना मत एव तन्मध्यपतितत्वलक्षणे तृतीयसम्बन्ध10 स्युः । गङ्गादयश्च शब्दास्तैलादिशब्दवजातिप्रवृत्तिनिमित्तका इति ! निवेशः, तथा सति "त्यादि-सादेः0"[7.4.29.] इत्यादिना 50 न्यूनेऽधिके च प्रवर्तते, इति न तेन दृष्टान्तेनायमर्थः साधयितुं । त्यादि-सर्वादेरको विधानेन 'मिन्द् hi'paryAptamukhyoddezyatAnirUzakyate इति । ततः "एवं ताचार्यप्रवृत्तिपियति-तदेकदेशभूतं । पितविधेयताश्रयस्यैदाकः सत्त्वेन, 'hi'paryAptamukhyoddezyatAnirUtagRhNana गृह्यते" इति । इत्येवं ज्ञापकं स्वमतानुसारमुपन्यस्य ! पितविधेयताश्रयत्वाभावेन तन्मध्यपतितन्यायेन 'haki'zabdasya न्यायोऽयं साधितः, तत्र तन्मध्यपतितशब्दस्य स्थाने तदेकदेशभूत हिशब्दत्वासम्भव इति । अन्ये तु निर्दिश्यमानहिशब्दाभावादेव 15 इति पद न्यायशरीरे निवेशितमेतावानेव विशेषः । तदेकदेशभूत-धित्वं न प्राप्नोतीति भाष्याशये निश्चिते तदर्थं तृतीय सम्बन्ध-55 पदं च तन्मध्यपतितसमानार्थकमिति कैयटादिभिर्व्याख्यातम् । निवेशक्लेशो व्यर्थ एव । "अज्ञातार्थापेक्षतया बहिरङ्गोऽक, तत्रानेकदोषपरिहाराय तन्मध्यपतितत्वमित्थं परिष्क्रियते-तद्वि- अन्तरङ्गं धित्वमिति पूर्व वित्वे ततोऽक्" इति नवीनाः । अथवा शिष्टत्वं तन्मध्यपतितत्वं, वैशिष्यं च स्वघटकपूर्वत्वस्वघटक- / "हेर्षिः" इत्युभयोरपि स्थान्यादेशयोरिकार उच्चारणार्थः, वर्ण परत्व-स्वपर्याप्तमुख्योद्देश्यतानिरूपितविधेयताश्रयत्वैतत्रितयसम्ब- मात्रस्यैव स्थानित्वमादेशत्वं चेति कृतेऽप्यकि हकारस्य धुटः 20न्धेन । यथा-अतृणेदित्यादौ श्नादेः धातुविशिष्टत्वमस्ति, यतः । परस्य सत्त्वेन तस्य च हिशब्दावयवत्वस्यापि सत्त्वेन धादेश 60 खं धातुः, तहटको हकारः, तत्पूर्वत्वमप्यस्ति, एवं-खं-धातुः, / इति समाधानमुक्तं भाष्ये । एवं च अरुणदित्यादी *कृतेऽन्यस्मिन् तद्धटकः 'तृ' इति शब्दः, तत्परत्वमप्यस्ति, तथा स्व-धातुः, | धातुप्रत्ययकार्ये0* इति न्यायस्यानित्यत्वेन प्रवृत्त्या कथंचिद्वारणतत्पर्याप्ता या मुख्योद्देश्यता-रुधादिगणपठितधातुत्वावच्छिन्ना, संभवेऽपि 'अभिनस्त्वम्' इत्यादौ सत्वार्थमेतन्यायाश्रयणस्याव तन्निरूपिता विधेयता 'na'niSThA, तदाश्रयत्वमपि तत्रेति सम्ब- | श्यकत्वमेवेति खीकृते न्यायेऽरुणदित्यादावपि *कृतेऽन्यस्मिन् 0* 25 न्धत्रयेण धातुविशिष्टत्वं तत्रेति तन्मध्यपतितत्वं सिद्धम् । / इति न्यायस्य स्वाभाविक्या प्रवृत्या पूर्वे श्नादौ कृते पश्चादेत-65 तृतीयसम्बन्धनिवेशेन जन रातीति 'जनरा' इति शब्दस्यापि न्यायसहायेनाडागम इति न किमपि हीयते । अस्य च न्यायस्य मध्यस्थनकारत्वेऽपि जराशब्दत्वं प्रकृतन्यायेन न भवतीति न लोकज्ञापकोभयसिद्धत्वादनित्यत्वं न दृश्यते ॥ 9 ॥ तस्य जरसादेशः, तत्रत्यनकारस्य खपर्याप्तमुख्योद्देश्यतानिरूपित ____ *आगमा यद्गुणीभूतास्तद्रहणेन विधेयताश्रयत्वाभावादिति कैयटादिमतम् । नवीनास्तु-तृतीय30 सम्बन्धस्य किमपि न फलमिति कथयन्ति, 'जनरा' शब्दे हि गृह्यन्ते* ॥ 10 ॥ जराशब्दत्यवारणं यत् तस्य फलमित्युक्तं तन्न चारु, अव्यवहितो- सि-आगमाः-आगमत्वेनात्र शास्त्रे प्रसिद्धाभवयवत्वा-70 त्तरत्वसम्बन्धेन जविशिष्टरात्वस्यैव जरात्वपदार्थतया तस्य प्रकृते । वच्छिन्नविधेयताश्रयत्ववन्तः, यद्गुणीभूताः-यस्य गुणाःकस्मिन्नपि क्षणेऽसत्वेन तन्मध्यपतितत्वाभावेन न्यायेन कथ- ! यद्गुणाः, अयद्गुणा यद्गुणा सम्पन्ना:-यद्गुणीभूताः, गुणशब्दो मप्यानयनासम्भवात् । अत एव "हु-झल्भ्यो हेधिः" [pA0 / लक्षणयाऽवयवबोधकः, विप्रत्ययार्थ आहार्यज्ञानम् , भूधा35 sU0 6. 4. 100.] इति सूत्रे महाभाध्ये--'भिन्धकि' इत्यत्रा- त्वर्थोऽविवक्षितः, क्तप्रत्ययार्थो विषयताश्रयः, तथा च कचि कृते धित्वं न प्राप्नोतीति निर्दिश्यमानहिशब्दाभावादेव ! आगमा यन्निरूपितावयवत्वप्रकारकाहार्यज्ञाननिरूपितविषय-75 शङ्कितं, न तु तन्मध्यपतितरवाभावात् , अत एव तत्र महाभाष्य- ताश्रयाः, [गृह्यन्तेऽनेनेति ग्रहणम् , तस्य ग्रहण तहहणं, तेन व्याख्यावसरे-यद्येवमित्यस्य 'यदि निर्दिश्यमानस्यादेशाः' इत्येव तहणेन, ग्रहधात्वर्थों बोधः, जनकत्वमनप्रत्ययार्थः, बोधा कैयटेनापि व्याख्यातम्, अन्यथा तृतीयसम्बन्धनिवेशे न्वयिविषयत्वं तत्पदोत्तरषष्ट्यर्थः, गृह्यन्त इत्यत्रत्यग्रहधात्वर्थ40 तन्मध्यपतितत्वाभाधादेव धित्वाप्राप्त्या निर्दिश्यमानपरिभाषा- बोधान्वयिजन्यत्वं तृतीयार्थः, बोधस्य च विषयताश्रयवर्त
Page #132
--------------------------------------------------------------------------
________________ 112 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: 10 ] क्वसोः " [ 4. 4. 82. ] इत्यनेनेटि कृते सेटोऽपि क्वसोरुपादेशो भवत्येव, अन्यथा तत्रेटः श्रवणप्रसङ्गात् तदर्थं तल्लोपाय सेट एवोषादेशाय वा यत्नः करणीयः स्यात् । न चेटो निमित्तस्य कसोरुषादेशेनापहारे नैमित्तिकस्येटोऽप्यपहारः स्यात् *निमित्ताभावे नैमित्तिकस्याऽप्यभावः* इति 45 न्यायादिति वाच्यम्, तस्य न्यायस्यानित्यत्वात् स्थानिबद्भावेन निमित्तसद्भावाद् वा । "उपसर्गात् सुग-सुब-सोस्तु-स्तु-भोऽव्ययद्वित्वे" [2. 3. 39 ] इति सूत्रेव्यपीति करणेनायं न्यायोऽनित्यः तेन " चे स्कन्दोऽक्तयोः" [ 2. 3. 51. ] इति षत्वविधायकसूत्रे स्कन्द्ग्रहणे- 50 नादसहितस्य स्कन्दोऽग्रहणाद् व्यस्कन्ददित्यादौ षत्वं न भवतीति प्रतीयते, तथाहि एतन्यायसच्चेऽदसहितानामपि सुगादीनां तद्रहणेनैव ग्रहणाद् 'अव्यपि' इति व्यर्थमेवेति तेनास्या मानार्थैकदेशविषयतायामन्त्रयो निरूपितत्वसम्बन्धेन, तथा [च] तन्निरूपित विषयितावद्बोध निष्ठजन्यता निरूपितजनकता - वन्निरूपितजन्यत्वविशिष्टबोध निरूपितविषयताश्रया इति न्यायार्थः । 'यगुणीभूताः' इति हि 'तग्रहणेन गृह्यन्ते' इति 5 विधेयांशे हेतुभूतम्, यतस्तद्गुणीभूताः तदवयवत्वेन शास्त्रेण बोधिता अतस्तग्रहणेन गृह्यन्ते इति भावः । विशेषो विवरणे स्पष्टः । लोकेऽपि हि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देव: दत्तग्रहणेन ग्रहणाच्छास्त्रेऽप्यवयवत्वेन बोधकाद्यन्तशब्दाभ्यां विहितानामवयवत्वस्य सिद्धतया तद्विशिष्टस्यैव तहहणेन 10 ग्रहणस्यौ चित्यात् । तथा च यत् कार्यं तदवयवरहितस्योकं तत् कार्य तस्मि सत्यपि तस्य भवतीति फलति । भागमा इत्यत्र बहुवचनं च लक्ष्यबहुत्वानुरोधेन, तथा च यत्रैको यो वा आगमाः स्युस्ते सर्वेऽपि तग्रहणेन गृह्यन्ते । तत्रैका गमविशिष्टस्योदाहरणं यथा-प्रण्यपतदिति भन्नाडागमसहित । नित्यत्वे ख्यापिते व्यस्कन्ददित्यत्र डागमसहितस्य तस्य स्कन्द्16 स्यापि पतेः पतिग्रहणेन ग्रहणात् तस्मिन् परे ने "ने-dA0" धातुत्वेनाग्रहणात् षत्वं न भवतीति प्राञ्चः । वस्तुतस्तु 55 [2. 3. 79. ] इति नेर्नो णः सिद्धः । भागमद्वयविशिष्टस्य 'अव्यपि' इत्यनेनास्य न्यायस्यानित्यत्वं साधयितुं न शक्यते, यथा-प्रण्यपनीपदिति, अत्र प्रनिपूर्वस्य पतेर्यङ्गलपि दिवि यतः "उपसर्गात् sug0" [2. 3. 39 ] इत्यादिसूत्रे "व्यञ्जनाद्देः0" [ 4. 3. 78.] इति तल्लुकि आदरावटो : उपसर्गात् परत्वं न धातोर्विशेषणमपि तु सकारस्य, तथाहि-म्ययान्ते विधानादागमद्वयसहितस्यापि पतेः पतिग्रहणेन उपसर्गस्थान्नाम्यादेः परस्य सुनोत्यादेः सः षो भवतीति 20 ग्रहणात् तस्मिन् परे "ने dA0 " [ 2. 3. 79.] इति नो तदर्थः, अटि कृते चाकारेण व्यवधानात् सकारस्य नाम्या- 60 णः सिद्धः । अत्र यद्यपि द्वित्वेन यः पकारोऽधिको जनितस्तस्य देरव्यवहितत्वं नास्तीति षत्वाप्राप्तौ षत्वार्थमव्यपीत्यावश्यकच नागमत्वमिति तद्विशिष्टस्य ग्रहणमनेन न्यायेन न संभव- मेव । एवं च व्यस्कन्ददित्यत्र षत्वस्य स्वत एवाप्राप्तिरिति न तीति कथमत्र णत्वमिति शङ्कितुं शक्यते, तथापि तस्य तदर्थं न्यायानित्यत्वमाश्रयणीयम् । यदि च क्वचिदनित्यत्वाद्विःप्रयोगमात्रत्येन स्वाङ्गत्वाव्यतिरेकादग्रिमन्यायेन [स्वाङ्गम- श्रयणमावश्यकमेव तर्हि "अतो म आने" [ 4. 4. 114.] 25 व्यवधायीत्यनेन ] ग्रहणान दोषः । आगमन्त्रयविशिष्टस्य इति सूत्रेण मागमविधानसामर्थ्यादेव तस्यानित्यत्वमिति 65 यथा- 'प्रण्ययंयंसीत्' इति अत्र प्रतिपूर्वस्य यमेर्यङ्गलपि कल्पनीयम् । तथाहि - 'शविध्यमाण' इत्यादौ मागमे विहिते अद्यतनीदिप्रत्ययेऽडागम- स्वागम-सागमेत्य । गमग्रयसहितस्यापि तस्य चाकारग्रहणेनैव ग्रहणात् " समानानां तेन दीर्घः " यमो धातुत्वेन तस्मिन् परे "अकाखाद्यषान्ते पाटे वा" [1.2.1] इति दीर्घे शयिष्याण इत्येव प्रयोगः स्यादिति [2. 3.80.] इति नेनों णः सिद्धः । अस्य न्यायस्यार्थ मागमस्य वैयर्थ्य स्पष्टमेव व्यर्थं च सत् तदस्य न्यायस्या30 औचित्य सिद्ध एवेति नात्र ज्ञापकापेक्षा, तथा हि- "अड् धातो नित्यत्वं ज्ञापयितुमलम् । न च मागमसामर्थ्याद् दीर्घ एव 70 रादिर्ह्यस्तन्यां चामाडा" [ 4. 4. 29 ] इत्यादिसूत्रे आदि- बाध्यतां, न तु न्यायानित्यत्वं ज्ञाप्यतामिति वाच्यम्, न्यायानित्यत्वकल्पनस्यैवौशब्दः, "अनाम्स्वरे नोऽन्तः " [1. 4. 64.] इत्यादि साक्षाच्छाख बाधकल्पनापेक्षया सूत्रेऽन्तशब्दश्चावयववाचिनौ, तथा चाभ्यां शब्दाभ्यां विधीय: चित्यात् । *भागमोऽनुपघाती* इत्ययं न्यायोऽपि दृश्यते, स मान आगम उद्देशभूतस्य शब्दस्यावयवत्वेन बोध्यते, अवच नैतश्याय समानार्थः, किन्तु यथा आदेशः स्थानिन उपघातं 35 यवस्य च समुदायग्रहणेन ग्रहणमिति सर्वसम्मत मेव, न ह्येक- कृत्वैव भवति तथागमो नेत्येव बोधयति । यत् तु एतन्याय-70 समानार्थत्वेन तस्यायव्याख्यानं कृत्वा तस्याचैवान्तर्भाव इति द्विशिखानामाधिक्ये न्यूनत्वे वा वृक्षो वृक्षत्वं जहाति । अत एवोक्तं पूर्वं यद्गुणीभूता इति कथनं हेतुगर्भमिति । अत प्रोक्तं प्राचीनैः, तत्र चार- शब्दशक्त्योभयोः समानार्थत्वस्याएव "क्वसुष्मतौ च" [2. 1. 105.] इति सूत्रेण सेटः भानात् । एवं हि प्राचां ग्रन्थः- "आगमोऽनुपघातीत्यपि कसोरुषादेशः सिद्ध्यति, तेन हि यथा बभूवुषीत्यादावनिटः न्यायोऽस्ति यथा भवानित्यत्र नागमे कृते अतुरन्तुरूपो 40 क्वसोरुषादेशो भवति तथैव पेचुषीत्यादौ "घस्येकस्वरातः जातस्तथापि नागमस्यानुपघातित्वात् "अभ्वादेरत्वसः सौ" 80
Page #133
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 10] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [1. 4. 50.] इत्यनेनात्वन्तलक्षणो दीर्घः स्यादेव, परं च गुणशब्दस्तावत् खाश्रयव्यापिषु रूपादिषु रूढः, अत्र च 40 सोऽप्यत्रैवान्तर्भावनाहः समानफलत्वात् । तथाहि-अनुप- स्वाश्रयैकदेशनिष्ठेष्ववयवेषु प्रयुज्यमानस्य तस्य मुख्यार्थस्य घातीत्यस्य तावदयमों यत्-स्त्रव्यवधानहेतुकं यथाप्राप्त- बाधः स्पष्टः, स्वाश्रयसमवायित्वरूपसाधर्म्यण गुणा अवयवानाकार्याणामुपघातमागमो न करोतीति । यदि चागमानामवय- मासन्ना इति तेन सम्बन्धनागमपदमवयवरूपमर्थ लक्षयति । वित्वेनावयविग्रहणेन ग्रहणं सिद्धं तदाऽव्यवधायित्वादनुप- अत्र चागमरूपाणामवयवानामात्यन्तिकं खाश्रयसमवायित्वद्योघातित्वं स्फुटमेव" इति । अत्रेदमुच्यते-भवानित्यादौ नास्य तनं प्रयोजनम् । यथा घटग्रहणे तद्गतरूपादीनां ग्रहणं स्वभाव-45 [ भागमोऽनुपघाती इति न्यायस्य ] फलम् , यतो नागम- | सिद्धं तथाऽऽगमाश्रयभूतस्य धात्वादेर्ग्रहणे तमिष्ठानामवयवानाविधायक-"ऋदुदितः" [1. 4. 70.] इति सूत्रापेक्षया । मपि गुणवद् ग्रहणं भवत्येवेति गुणपदोक्त्या व्य्ज्य्ते। आद्यन्त. दीर्घ विधायकस्य "अभ्वादेरत्वसः सौ" [1. 4. 90] इत्यस्य शब्दाभ्यां विधानाच्चागमानामवयवत्वं स्फुटमिति वृत्ती प्रति10 परत्वात् पूर्व दीर्धे कृते पश्चान्नागमे न्यायोपयोगाभावात् । न पादितमेव । कैश्चिदत्र न्यायस्वरूपे एकस्तच्छब्दोऽधिकः ptthyte। ca कृताकृतप्रसङ्गित्वेन नागमस्य नित्यत्व नित्यस्य च *परान्नि-! तथाहि-तेषां मते यदागमास्तद्गुणीभूतास्तद्रहणेन गृह्यन्ते*इति 50 त्यम् इति न्यायबलेन परापेक्षया बलवत्वमिति नागम एव न्यायस्वरूपम् , युक्तं चैतद्, एवं स्वीकृते हेतुद्वयं लभ्यते-'यतो दीर्घात् पूर्व स्वादिति वाच्यम् , नागमे कृतेऽत्वन्तत्वविघातेन यस्यागमा अतस्तद्गुणीभूताः, यतश्च तद्गुणीभूता अतस्तधणेन दीर्घस्यानवकाशतया नागमापवादत्वस्य कल्पयितुं शक्यत्वेन, | गृह्यन्ते' इति । तथा च तेषां मते वाक्यार्थस्वरूपमिदम्-यतो 16 नित्यशास्त्रापेक्षयाऽप्यपवादशास्त्रस्य बलबत्त्वात् पूर्व दीर्घस्यैव यन्निष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्न विधेयताश्रया अतस्तन्नि प्र्वृत्तेः। आगमस्य व्यवधायकत्वाभावे चानेन न्यायेन साधिते । रूपितावयवत्वप्रकारकाहार्यज्ञाननिरूपितविषयताश्रयाः, यतस्त-56 मागमादीनां "अतो म आने" [4. 4. 114.] इत्यादि । थाभूता अतस्तद्विशिष्टास्तनिरूपितविषयितावरोधजनकपदजन्यसूत्रविहितानां वैयर्थ्यमेव स्यादिति नाय न्यायोऽव्यवधायकत्व- बोधनिरूपितविषयताश्रया इति । स्वमते च यथा वाक्यार्थसाधकोऽपि तु स्वभावसिद्धमागमानामनुपधातिवं मित्रवदा-स्वरूपं तथा तवृत्ती प्रदर्शितमेव । तन्मते च 'यतस्तथाभूता 20 गमः इत्यादिन्यायवदनुवदति, न तु किमपि नवीन विदधातीति अतस्तद्विशिष्टाः' इति पदसमुदायोऽध्याहियते स्पष्टप्रतिपत्तये । मन्तव्यमिति ॥ 10 ॥ तद्धटकवैशिष्टयं च खघटितत्व-स्वनिष्ठविधेयतानिरूपितोद्देश्यता-60 श्रयघटितत्व-खविशिष्टाघटितत्वैतत्रितयसम्बन्धेन, सम्बन्धघटक*आगमा यहणीभूतास्तद्रहणेन गृह्यन्ते ॥ 10 ॥ | वैशिष्टयं च-स्खेतरत्व-स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयावयवा ta0--अत्र गुणपदं लक्षणयाऽवयवबोधकमित्युक्त वृत्ती, घटितत्वैतदुभयसम्बन्धेन । अत्रेत्थं न्यायार्थसमन्वयो बोध्यःतत्र 'लक्षणा' इति कः पदार्थ इति चेत् ? येन केनचिच्छब्देन प्रण्यपतदित्यादावकरो यतो धातुत्वेन "pat'niSThoddezyatAnirU25 सर्वार्थस्य बोधानुदयेन तत्पदजन्यतदर्थविषयकशाब्दबोधं प्रति । पितादिशब्दबोधितावयवत्वावच्छिन्न विधेयताश्रयः, अतः 'पत्'-65 तत्पदजन्यतदर्थविषयकवृत्तिज्ञानाधीनतदर्थविषयकोपस्थितिः कार-निरूपितावयवत्वप्रकारकाहार्यज्ञाननिरूपितविषयताश्रयः, यत एवंणमिति नियमः खीक्रियते, वृत्तिश्च पद-पदार्थयोः सम्बन्धः, | भूतोऽस्तदकारविशिष्टोऽपत् 'शब्दः', 'pat'nirUpitaviSayitAvadoSasa च सम्बन्धो द्विविधः-शक्तिलक्षणा च । शक्तिश्च बोधक-निष्ठजन्यतानिरूपितजनकतावत् पदं "नेमा-दा." [2. 3. तारूया, लक्षणापि यद्यपि वैयाकरणैरप्रसिद्धा शक्तिरेवेति स्वीक्रि- 79.] इति सूत्रघटकं पत्पदं, तन्निरूपितजन्यत्वविशिष्टो बोधो30 यते तथापि व्यवहाराय तलक्षणभेदः स्वीक्रियत एव । तथा हि- उपत्पदजन्यः, तनिरूपितविषयताश्रयो ['अपत्' इति] भवति । 10 तदक्षणमाहुः अकारवैशिष्टयम् 'apat'zabde कथमिति चेत् ? इत्यम्-kha"mukhyArthabAthe मुख्यार्थासन्नत्वे लक्ष्यतेऽपरः । अकार;, तघटितत्वम् 'apat'zabde, पुनः स्वम्-अकारः, रूढेः प्रयोजनाद् वार्थों, यत् सोक्ता लक्षणा बुधैः । / " इति । तनिष्ठविधेयनिरूपितोद्देश्यताश्रयो धातुत्वेन 'pata'zabdaH, taddha'gaGgAyA घोषः' इत्यादी गङ्गापदमुख्यार्थस्य प्रवाहरूपस्य टितत्वमपि 'apat'zabde, पुनः स्वम्-अकारः, तद्विशिष्ट्रो 'पत्'35 घोषाधारत्वं बाधितमिति तदर्थस्य सामीप्यसम्बन्धेनासन्नस्तीर- | घटकभिन्नः, यतः खेतरत्वमकारे नास्ति, स्वनिष्ठविधेयतानिरू-75 रूपोऽर्थः शैत्य-पावनस्त्रप्रतीतिरूपप्रयोजनाक्ष्यते इति लक्षण- | पितोद्देश्यताश्रयावयवाघटितत्वमपि 'apat'zabde नास्ति, अपितु समन्वयः । रूढेरुदाहरणं च 'कर्मणि कुशलः' इत्यादि, अत्र हि । तदुभयमुदासीनस्यैवेति तदघटितत्वं 'pat'zabdasyeti 'pat'grahaNena कुशलशब्दस्य कुशमाहिरूपो मुख्योऽर्थः प्रकृते बाधित इति विवे- ग्रह्णसिद्धिः ॥ यद्यप्यनेन न्यायेनागमविशिष्टस्यागमिवाचकपदचकत्वादिसाधम्र्येणासन्न निपुणत्वरूपमर्थ रूढेलक्षयति । प्रकृते । ग्राह्यत्वं बोध्यते तथापि शक्ति-लक्षणाभ्यामुपस्थितस्यैव शाब्द 15 न्यायसमु.
Page #134
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 10] बोधविषयतया 'पत्' शब्दादावडागमविशिष्टाऽऽप' आदिशब्द- माशयः-'dhu'saMjJA['दाऽसंज्ञा विधायकसूत्रे विशिष्टरूपोपादाननिरूपितशक्तिलक्षणयोरभावेन कथम् 'अपत्' इत्यस्य 'पत्' पदेन । सत्त्वेन *अर्थवधणे नानर्थकस्य* इति न्यायोपस्थित्याऽर्थवतोरेव बोध इति चेत् ? अत्रोच्यते-ग्राह्यत्वाभ्यनुज्ञाने यद् विना दा-धोः सा संज्ञा स्यात् , इह च द्धौ कृतायां 'दार 'घार' इति ग्राह्यत्वं न भवति तदप्यभ्यनुज्ञातमेवेत्यदोषात् । यद्वा आगमि- समुदायस्यार्थवत्त्वं, न तु तदवयवयोर्दा-धोः, *समुदायो यर्थ6 बोधक pat'zabdAdInAM स्वशक्यविशिष्टे लक्षणाऽनेन न्यायेन bA~stasyaikadezo'narthakaH इति न्यायात् , इति न घुसंज्ञाप्राप्तिरिति । 45 बोध्यते । खस्मिन् शक्यार्थवैशिष्टयं च स्वघटितत्व स्वविशिष्टा-! अत्र शङ्कते-"यद्येवमिहापि तर्हि न प्राप्नोति-प्रणिदापयति घटितत्वैतत्सम्बन्धाभ्याम्, तत्र वैशिष्टयं च खेतरत्व-स्वनिष्ठो- प्रणिधापयति । अत्रापि नैतौ दा-धावर्थवन्तो" इति । अयमादेश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयेतरत्वोभयसम्बन्धेन, शयः-यदि समुदायस्यैवार्थवत्त्वम् , अर्थवतोरेव च दा-धोर्ग्रहणं खम्-आगमिबोधकं पदादिपदम् , तुच्छक्यं "पत्' इति शब्द- | तर्हि प्रणिदापयति प्रणिधापयतीत्यादौ दा-धाभ्यां णिचि प्वागमे 10 स्वरूप, तद्धटितत्वम् 'अपत्' शब्देऽस्ति, स्वविशिष्टाघटितत्व- | दाप्-थापोरेवार्थवत्वं, न केवलयोर्दा-धोरिति घुसंज्ञा दासंज्ञा-50 मप्यस्ति, यतः खेतरत्वं न 'pat'zabde नवा खनिष्ठोद्देश्यतानिरू- | 'भावे नेनों णो न स्यादिति । तत्र समाधानवार्तिकम्-"न वा पितावयवत्वावच्छिन्नविधेयताश्रयेतरत्त्रमित्युभयसम्बन्धन स्ववि- ह्यर्थवतो ह्यागमस्तद्गणीभूतस्तधणेन गृह्यते, यथाऽन्यत्र" इति । शिष्टमुदासीनमेव किञ्चिदिति तदघटितत्वमस्य [ 'apat'zabdasya ] : "न वैष दोस्स्ः। किं कारणम् ? अर्थवत आगमस्तद्गुणीभूतोऽर्थसिद्धम्, ततश्च 'pat'zabdenA''pat'zabdasya लक्षणयेव बोध । बदहणेन गृह्यते. यथाऽन्यत्र. तद्यथा-अन्यत्राप्यर्थवत आगमो15 उभयोरुक्तलक्ष्यतावच्छेदकाकान्तत्वात् ॥ अत्रेदं विचार्यते शब्द-| 'र्थवधणेन गृह्यते । क्वान्यत्र? लविता चिकीर्षितेति" इति । 55 नित्यत्ववादिनां मते शब्दानां कूटस्थत्वम्-अपायोपजनविकार- अत्र कैयट:-"लब्धात्मकस्य भावस्य निमित्तक्शादुपचयापचयौ रहितत्वमिति स्वीक्रिय्ते। तथा चादेशस्थले यथा बुद्धेविपरिणामः व्यपदेशहानि न कुस्तः, यथा देव्द्त्त्स्यान्ग्गाधिक्या-'न्ग्ग्च्छेदो। कल्प्यते, यथा-"समानानां तेन दीर्ध:"[1.2.1.] इत्यादी इहाप्यन्तरङ्गत्वात् कृतायां दा-धोघेसंज्ञायां पश्चादुत्पन्नः पुगागमो समानानां समानेन सह प्रयोगप्रसङ्गे दीर्घः प्रयोक्तव्य इति, घुव्यपदेशं न निवर्तयति नाप्यर्थवत्त्वमित्यदोषः । अयमाशयः20 एवम्-आगमस्थलेऽप्यनागमकानां प्रयोगप्रसङ्गे सागमकाः प्रयो वागमात् पूर्वमत्र दा-धोघुसंज्ञा [दासंज्ञा] निमित्तान्तरानपेक्ष-60 क्तव्या इत्येव बुद्धिविपरिणाम इत्याशयेन महाभाष्ये-अनागमकानां । त्वेनान्तरङ्गत्वात् प्रवृत्ता, सा च सत्यपि प्वागमे न हीयते, यदि सागमका आदेशा इत्युक्तम् ; तथा चागमस्थलेऽपि स्थान्यादेश च कार्यकालपक्षे यदा कार्य तदा संज्ञेति मतमाश्रीयते तदाभावकल्पनैवेति स्थानिवद्भावेनैव सिद्धे न्यायोऽयं न स्वीकार्य इति प्यर्थवतो-धोरेव वागम इति दा-धोरेव ग्रहणेन गृह्यत इति न केषाञ्चिन्मतमपास्तं वेदितव्यम् । स्थानिवद्भावविधायके सूत्रे तु तस्यार्थवत्त्वव्याघातकत्वमिति घुसंज्ञा [दासंज्ञा ] णत्वविधान25 नानेनापत्तिकल्पितेन "अनागमकानां सागमका आदेशाः" रूपकार्यकालेऽपि सुसाध्येति । पुनराक्षिपति-"युक्तं पुनर्यन्नित्येषु 65 इति वाक्येन बोधितस्य स्थान्यादेशभावस्य ग्रहणम्, अपि तु शब्देष्वागमशासनं स्यात् ?, न, निलेषु नाम शब्देषु कूटस्थैरविसाक्षात्सूत्रबोधितस्थान्यादेशमावस्यैवेत्यागमस्थले तादृशस्थान्या चालिभिर्वर्भवितव्यमनपायोपजनविकारिभिः, आगमश्च नामादेशभावस्याभावेन स्थानिवद्भावेनागमविशिष्ट स्यागमिग्रहणेन ग्रह । पूर्वः शब्दोपजनः" इति । अयमाशयः-'वियदादिवद् वर्णाः णस्य साधयितुमशक्यत्वम् । स्पष्टश्चायमों "दा धा वदाप्" प्रकृतिप्रत्ययपदवाक्यादिरूपाः सर्गायकालिकोत्पत्तिमन्तः प्रलय30[ pA0 सू. 1. 1. 20.] इति सूत्रे महाभाष्ये । तथाहि कालिकनाशवन्तश्च' इति पक्षे नित्येषु शब्देष्वपायोपजनविरोधा-70 . . अनेन सूत्रेण दाधोऽसंज्ञा विधीयते "अवौ दाधौ दा" | दागमोऽपि विरुद्ध इत्यागमद्वारेण 'दाऽशब्दस्य स्थाने ऽदाऽशब्द [3.3.5.] इत्यनेन दासंज्ञावत् , तत्रेयं पूर्वपक्षिणा शङ्का कृता- | आदेशो विधीयत इति स्वीकार्यमिति 'dAp'zabda एवार्थवान् न 'प्रनिदारयति' इत्यादी दृधातोणिचि वृद्धौ कृताया 'दाऽशब्दोऽस्ति, दाशब्द इति तस्य घुसंज्ञा न प्राप्नोतीति। प्रतिबन्दीमाह-"अथ तस्यापि 'धुत्वं' [ दात्वं ] कथं नेति ? / तदाह-"समानशब्द युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः" इति । अयमाशयः-शब्दानां प्रतिषेधः" [ वार्तिकम् ], समानशब्दानां प्रतिषेधो वक्तव्यः नित्यत्वखीकारे आगम इवादेशोऽपि न युक्त एव, तत्रापि 75 प्रनिदारयति, प्रनिधारयति । दाधा घुसंज्ञा भवन्तीति घुसंज्ञा प्राप्नोति" इति । समाधानवार्त्तिकम्-"समानशब्दाप्रतिषेधोऽर्थव स्थानिनमपनीयादेशः क्रियत इति पूर्ववदनित्यत्वप्रसङ्गः । तथा च ब्रहणात्" इति । "समानशब्दानामप्रतिषेधः, अनर्थकः प्रति "यश्चोभयोः समो दोषः परिहारोऽपि तादृशः । षेधोऽप्रतिषेधः । घुसंज्ञा कस्मान्न भवति है, अर्थवधणात । नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे । " 40 अर्थवतो-धोग्रहणम् , न चैतावर्थवन्तो" इति भाष्यम् । अय्-| इति न्यायाद् यथा प्रणिदाफ्यतीत्यादावागमेऽनित्यत्वं
Page #135
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 10 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तथैवादेशस्वीकारेऽपीति न किमपि वैशिष्टयमिति । तत्रादेशपक्षं । ईदृशस्थान्यादेशभावस्थले [अनागमकानां सागमका आदेशा समर्थयति-"बाढं युक्तम् , शब्दान्तरैरिह भवितव्यम् 1 तत्र । इति कल्पितस्थान्यादेशभावस्थले] स्थानिवद्भावस्य न प्रवृत्तिः शब्दान्तरे शब्दान्तरस्य प्रतिपत्तियुक्ता" इति । अत्र कैयटः- स्थानीवेति श्रुतेः श्रौतस्थान्यादेशभावानुपपत्तिमूलकतया kalpya"prasaGgavAcI स्थानशब्दो न निवृत्तिवाची, ततश्च सन्त एव । मानस्थान्यादेशभावस्थले एव तत्प्रवृत्तेः, न त्वत्र केवलाप्रयोगे नित्याः शब्दा बुद्धयुन्मजननिमजनद्वारेण प्रतिपाद्यन्ते । नुमानिके, इत्यादिना विचारेण विवृतं नागेशेन । केचित् तु 45 आगमस्त्ववस्थितस्यापूर्वः क्रियमाणो नित्यत्वं विरुणद्धि" / / न्यायमिमं न मन्यन्ते - "स्थानीवावर्णविधौ" 7. 4. 101.] अयमाशयः-आदेशस्थले 'स्थाने' विधीयमानः शब्दो न पूर्व- | इति सूत्रे सर्वोऽपि [औतः कल्पितश्च ] स्थान्यादेशभावो गृह्यत शब्दस्य निवृत्तिं प्राह, किन्तु तादृशशब्दप्रयोगे प्राप्ते शब्दान्तरस्य । इति तेनैव प्रकृतन्यायार्थसिद्धिः । न चैवम् 'अपिबत्' इत्यादा. प्रसङ्गरूपप्रयोगार्थकः स्थानेशब्दः । तथा च तत्र । बडागमसहितस्य धातोः पिबादेशः स्यादिति वाच्यम्, *कृते. 10 स्थले आदेशबुद्धरुन्मजनं स्थानिबुद्धेर्निमज्जनमित्येव स्वीक्रियत अन्यस्मिन् धातुप्रत्ययकार्ये0* इति न्यायेनादोषात् । अथवा 50 इति पूर्वशब्दस्य प्रयोग विहाय शब्दान्तरस्य प्रयोगः क्रियत : *निर्दिश्यमान स्यादेशा भवन्ति इति न्यायेनादोषः, निर्दिश्यैत्येव तात्पर्यमिति न नित्यत्वहानिः । आगमस्थले तु तस्मिन् मानत्वं च षष्टीप्रकृतिविशिष्टत्वम् , वैशिष्टयं च वजन्योपस्थितिशब्दे एव किञ्चिदधिकमासज्यत इति वर्णवृद्धिरूपोपजनसत्त्वाद- विषयत्व-स्वजन्योपस्थितिविषयसमभिव्याहृतवघटितत्वैतदुभनित्यत्वं स्पष्टमित्यादेशागमयो द इति । ततः स्वसिद्धान्त । यसम्बन्धेन, 'श्रीति-कृवु0" [4. 2. 108.] इति सूत्रस्थ15 उपसंहृतः-"आदेशास्तहीमे भविष्यन्त्युनागमकानां सागमकाः । षष्ठीप्रकृतिविशिष्टत्वं 'पाऽशब्दस्यैव न स्वपाशब्दस्येत्यदोषात् , 55 .: तत् कथम् ? तथाहि-स्वजन्योपस्थितीयविषयताश्रयत्वमस्ति पाशब्दस्य, svaja"sarve सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । न्योपस्थितीयविषयताश्रयः 'पा' इति, तत्समभिव्याहृतोऽकारः, एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ " तद्धटितत्वमपाशब्दस्य, तदघटितत्वं पाशब्दस्येति लक्षणसम.. इति । इमे-आगमत्वेन व्यवह्रियमाणा अपि, तथा विधीय- ! न्वयात् । तथा च 'अनागमकानां सागमका आदेशाः' इति 20 माना अपि, आदेशा:-आदेशसदृशाः, भविष्यन्ति । आद्यन्त-भाध्यमतेऽस्य न्यायस्य नावश्यकत्वमिति विस्तरेण प्रतिपाद-80 शब्दाभ्यां विधीयमाना इडादय आगमाः स्तादेरशित इडित्यर्थे । यन्ति । तन्मतविवेचनादिकमिह न प्राकरणिकमिति त्यज्यते, वृत्ते नित्यत्वानुपपत्तिमूलकवाक्यान्तरकल्पनया केवल तव्य बुद्धौ । विस्तृते मुभिरन्यत्र समवलोकनीयम् । यत् तु "उपसर्गात् सुगप्रसक्तायामिकारादिस्तव्यः साधुरिति बोधः, तेनात्राप्यादेश- ! सुब." { 2. 3. 39.] इति सूत्रस्थस्य 'अव्यपि' इत्यंशस्य स्थल इव बुद्धिविपरिणामस्यैव सत्त्वेन न नित्यत्वहानिरिति । प्रकृतन्यायानित्यत्वज्ञापनस्य स्थापनाय न्यायसंग्रहमषान्यासे 25 भाव्ः। आगमा यद्गुणीभूताः इति न्यायस्य चात्रापि पक्षे प्रतिपादितम्-"ननु 'शिडान्तरेऽपि' इत्यधिकारेणाऽन्यव्यव-65 स्वीकार आवश्यक एवेति प्रणिदापयतीत्यादौ न दोषः । ये त्वत्र धानस्याननुमतत्वादटा व्यवधाने षत्वाप्राप्तेरव्यपीति तत्रोक्तपक्षे आगमत्वं नास्त्येवेति वदन्ति तेऽतत्त्वविदः 'अनागमकानां । मस्ति, तत् कथमिदमनित्यत्वख्यापकमुक्तम् ? उच्यते-अस्यासागमका आदेशाः' इति कथनस्यासंगल्यापत्तेः । आगमस्थले नित्यत्वाभावे सुगादीनां ग्रहणेनासहितानामपि तेषां ग्रहणनिरवयवक्रबुद्धिनिमजन-सावयवक्रबुद्धयुन्मज्जनेनागमव्यवहार. / सिद्धेरटा व्यवधानमिति वक्तुमपि न शक्यम् , इत्यतो युक्तमेवेदम् ; 30 स्यापि निधित्वात् । अनागमकानामित्यादि न मम मतमपि तु । तस्मादीयमनभावना-अभ्यषुणोदित्यादौ सुगः षत्वं तावत् 70 पाणिनेरेवेत्युक्तम्-सर्वे सर्वपदादेशा इत्यादिना । अयमाशयः- सूरेरिष्ठम्, तच्च 'शिङ्नान्तरेऽपि' इत्यधिकारेणाऽन्यव्यवधानाशास्त्रेऽवयवयोः स्थान्यादेशभावश्रवणेऽपि नित्यतानुपपत्तिमूलकः । नुमत्यभावादडागमव्यवधाने निषिविधानम् , तदनु *आगमा समुदाययोरपि स्थान्यादेशभावः कल्प्यते । एवमागमस्थलेऽवय- | यहणीभूता* इति न्यायेन पुनः प्रसूतम् , पर न्यायानामनित्यवत्वेन विधानेऽप्यर्थापत्तिमूलकवाक्यान्तरकल्पनेन निरवयवत्व- स्वात् सूरेविश्वासो न, तेनाडागमव्यवधानेऽपि षत्वार्थमव्यपीत्यु35 सावयवत्वबुद्धयोर्विपरिणाममात्रेणादेशत्वव्यवहारो गौणो नित्यत्व- | कम् । " इति । अत्रेदमुच्यते-"उपसर्गात् सुग." [2. 3.78 रक्षणाय कल्यत इति । यथा चादेशस्थले उक्तरीत्या कल्प्यमान. 39.] इति सूत्रवृत्त्यादिपोलोचनयाऽव्यपीत्यस्य सार्थक्येन स्थान्यादेशभावेन श्रुतस्य स्थान्यादेशभावस्य न त्यागः, तथा प्रकृतन्यायानित्यत्वज्ञापने सामर्थ्याभावः । तथाहि-प्रकृतसूत्रार्थः सति [श्रुतस्थान्यादेशभावत्यागे सति] स्थानिवद्भावविधायक- "अद्वित्वे...[एषां]सकारस्योपसर्गस्थान्नाम्यन्तस्थाकवर्गात परस्य सूत्राणामानर्थक्यापत्तिः स्यात् , तथैवागमस्थले सूत्रे श्रूयमाणा- ' षो भवति, अट्यपि-अडागमे सत्यपि, अव्यवधानेऽपीत्यर्थः" 40 वयवावयविभावस्य न त्याग इति प्र्कृत्न्याय्प्र्वृत्तिव्याह्तइव्। . इति, पुनश्च "शीनान्तरेऽपीत्यधिकारादटा व्यवधाने न 80
Page #136
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 10,11] प्राप्नोतीत्यध्यपीति ग्रहणम् । " इति, तथा च सूत्रार्थानुसारं । मात्रग्रहणे तदप्रवृत्तौ नात्र निर्वाहः, नात्र वर्णस्यागमोऽपि तु सकारस्योपसर्गस्थनामिनोऽव्यवहितपरत्वमिह षत्वनिमित्तम् , धातोरेव । किञ्च पूर्वोपदर्शितस्य "डमो हखादचि डमुण् तघाटा व्यवधाने बाधितमिति तद्वाधाभावायाट्यपीति सार्थक- नित्यम्" [पा. sU0 8... 32.] इति सूत्रस्य भाष्यमपि न मिति बृहद्वृत्तिग्रन्थाशयः । अत्र यदि धातोरुपसर्गस्थनामिनः । संगच्छेत, तत्र हि 'कुर्वन्नास्ते' इत्यादौ "हस्यान्छणनो द्वे" 5 परत्वं निमित्तं स्यात् तर्हि धातोरेवाडागतो विहित इति तस्यानेन {1. 3. : 7.7 इति नकारस्य द्वित्वस्थाने नकारागम एवादी 45 न्यायेन धातुग्रहणेनैव ग्रहणे प्राप्तेऽव्यपीत्यस्य वैयर्थ्य प्रसज्येत, विधीयते, तत्रादिभूतस्य नकारस्य 'रघुवर्णात् "[2.3.63.] किन्तु सकारस्योपर्गस्थनामिनः परत्वमिष्यते, न चाडागमः । इति णत्वं पूर्वनकारस्य पदान्तनकारागमत्वादनेन न्यायेन सकारस्यावयवः समुदायावयवत्वात् तस्येति, तद्वयवधाननिवृत्ता- पदान्तत्वमाश्रित्य वारितमिति वर्णग्रहणेऽपि प्रवृत्तिः स्पष्टमयी वेतन्यायोपयोगाभावात् षत्वप्राध्यर्थमट्यपीत्यावश्यकमेवेति न कृता, सा विरुध्ये तेति । तथा च मागमेन न्यायानित्यत्वमेव 10 तेनैतच्या यानित्यत्वम् । तस्यानित्यत्वफलस्याभिधाने-"अतो म । ज्ञाप्यते न तु वर्णग्रहणेऽप्रवृत्तिरिति ॥ 10 ॥ 50 आने' [4. 4. 114.] इति मागमविधानमेव तज्ज्ञापकमित्यावेदितं वृत्तौ । तत्र केचिदाहुः-"अनेन मागमविधानेन *वाङ्गमव्यवधायि* ॥ 11 ॥ वर्णग्रहणेऽस्य न्यायस्य न प्रवृत्तिरित्येव ज्ञाप्यते, न तु सामान्यतो si0-स्वमङ्ग स्वाङ्गं, ताझिनो व्यवधायक-कार्योंपरो. उनित्यत्वं ज्ञाप्यते" इति, तन्न चारु-'असति बाधके प्रमाणानां । धकं न भवति । परोक्षादौ धात्वादेर्द्विरुक्तं द्विप्रयोगरूपतया 15 सामान्ये पक्षपातः' इति लौकिकन्यायानुमोदितेन 'संभवति । स्वमङ्गमेव, तारशाङ्गेन तस्य धातोः किमपि कार्य न व्यवधी सामान्यापेक्षज्ञापने विशेषापेक्षज्ञापनमन्याय्यम्' इति न्यायेन यते. नहि देवदत्तः स्वावयवैर्व्यवधीयते, स्वाङ्गत्वेन द्वित्वादि-51 विशेषज्ञापनस्यासंभवात् , महाभाष्ये वर्णग्रहणेऽपि प्रकृतन्यायस्य । विधानस्य हि फलमेतद् न्यायेन प्रकाश्यते, तथा च नापूर्वमिदं सश्चारितत्वाच । तथाहि-"मो हवादचि मुण् नित्यम्" [पा. वचनम् । तथापि यदि ज्ञापकापेक्षा तर्हि ज्ञापकमपि निर्दि sU0 8.3.32.] इति सूत्रे महाभाष्ये ऽहस्वात् परस्य ङ-मः । शान्ति प्रातः, तथाहि-"प्रमापकं त्वस्य "नेवी-दा." [2. 20[ङ-ण-नान] पदान्तस्य मुट् [कण-ना आदिभूताः भ्व्ति। 3.79.1 इति सूत्रस्य "द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा" इत्यर्थे समाश्रिते 'कुर्वन्नास्ते' इत्यादी पूर्वनकारस्य णत्वं प्रानो. त कुवन्नास्त' इत्यादा पूर्वनकारस्य णत्वं प्राप्नो- [2.3.81.] इति सूत्रानन्तरोपन्यासं, तर द्वित्वेऽपीस्य-60 तीति शङ्कायां पदान्तस्य नस्यायं नागमो विहित इति *आगमा स्यानुवर्तनं चाकृत्वा "नेमा-दा."[2.3.79.] इति सूत्रे यद्गुणीभूता:0* इति न्यायेन तस्य पदान्तत्वान्न णत्वमित्युक्तम् । | यादिधातूनां सामान्यनिर्देशः, तथाहि नेर्णवं तावत् प्रणि वर्णग्रहणे प्रकृतन्यायाप्रवृत्तौ तु तत्र वर्णस्यैव ग्रहणात् प्रकृतन्याय-पततीत्यादिवत प्रणिपपातेस्यादावपीष्टम् , तच तदैव सिध्यति 28 प्रवृत्तिर्भाध्यकृत्कृता कथं संगच्छेत ? 1 अयमत्र सार:-"अतो म । यदि "ने-इदा."[2.3.79.1 इति सूत्र "द्वित्वेऽप्य आने"[4.4.114.इति सूत्रेण धातोर्विहिते आनेऽतोन्तेऽप्यनितेः" [2.3.81.1 इति सूत्रस्थानन्तरं क्रियते, 65 'मोऽन्तः विधीयते, स चाकारस्यैवावयव इति तद्रणेन ग्रहणात् तत्र च द्वित्वेऽपीत्यनुवर्त्यते । एवं हि द्वित्वेऽप्यद्विरवेऽपि च "समानानां तेन दीघः" [1. 2. 1.] इति मकारसहितस्या- आदिधात परेषु निर्विवाद नेर्णः सिध्यति, यत्तु तथा न स्स्कारस्य स्थाने दीर्धे कृते मागमो न श्रूयेतेति तस्य वैयर्थे । कृतं किन्तु सामान्येन यादिधातव एव पठितास्तज्ज्ञायते30 स्पष्टमेवेति तदस्य न्यायस्यानित्यता ज्ञापयतीति स्वमतम् । तत्र । प्रणिपततीत्यादिवत् प्रणिपपातेत्यादावपि "नेमा-दा.".. कश्चिदाह-अनेन ज्ञापकेन न्यायस्य वर्णग्रहणेऽप्रवृत्तिरेव ज्ञाप्यते, | 3. 75.] इत्यनेनैव णत्वं सेत्स्यति, द्वित्वजस्य पस्य धातो:10 तावताऽपि स्वस्य चारितार्थ्यसम्भवात् , अस्ति हि "समानानां स्वाङ्गत्वात् *स्वाङ्गमव्यवधायि* इसि न्यायसद्भावादिल्यातेन दीर्घः" [1. 2. 1.] इति सूत्रे वर्णग्रहणमिति तत्रैतच्या- | शयैव इति । अत्रेदमुच्यते-पूर्व धातुरुपसर्गेण युज्यते पश्चात यस्याप्रवृत्त्या मागमस्य वर्णग्रहणेनाग्रहणात् तस्य [ मागमस्य] | साधनेनेति सिद्धान्ते धातोः पूर्वमुपसर्गयोगे उपसर्गनिमित्तक35श्रवणं सिद्धमिति । तत्रेदमुच्यते-सामान्यत एवानित्यत्वज्ञापने । कार्यस्य चात एवान्तरङ्गत्वात् पूर्व नेर्णत्वे कृते पश्चाद् द्वित्वादी सम्भवति वर्णग्रहणेऽप्रवृत्तिरूपं विशेषं कुतो ज्ञापयेत् । न च । प्रणिपातेल्यस्य सिया तदर्थमिह "नेहा-दा." [2.3.79.] 15 सामान्यतोऽनित्यत्वज्ञापने फलाभाव इति वाच्यम् , 'दिदीये' इति सूत्रस्य "द्वित्वेऽप्यन्तेऽप्यनितेः." [2.3.81.] इति इत्यादौ दोङः परस्य खरादेखित आदौ यकारागम इति वादिना । सूत्रानन्तरं पाठस्य, तन्त्र द्वित्वेऽपीत्यनुवर्तनस्य चाऽप्रयोजन पाणिनीयानां मते तस्यानेन न्यायेन 'dI'grahaNena ग्रहणे तत्र । त्वात तदभावस्यैतत्यायज्ञापकत्वायोगा 40"योऽनेकखरस्य" [2. 1.56.] इति यादेशापत्तेः । वर्ण- परस्थापि नकारस्य णत्वसिद्धये द्वित्वेऽपीति कथनं तु-अदुरूप
Page #137
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्याय: 11 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । सर्गान्तःस्थाद्वादेरनन्तरस्यैकस्य नकारस्य णत्वे कृते वचनस्य ! स्कन्दोऽग्रहणाद् विचिस्कन्त्सतीत्यादौ न षत्वम् । सम्यभिकृतार्थत्वात् *लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते इति न्यायाच्च । चारत्वप्रतिष्ठापकं तु प्रतितष्ठावित्यादौ द्वित्वव्यवधानेऽपि षत्वार्थ परस्य नस्य गत्वं न स्यादिति तस्याऽपि स्वविधानार्थम्, इह च । "स्था-सेनि-सेध-सिच स द्वित्वेऽपि " [ 2.3.40. ] इति [ प्रणिपातेत्यादौ ] धातूपसर्गयोगस्य पूर्वमेत्र जातत्वेन नेर्नस्य सूत्रे द्वित्वेऽपीत्युक्तिः, सा हि द्वित्वे कृते सति तस्य स्वाङ्गत्वेये कृते पश्चाद् द्वित्वादिकार्ये न्यायप्रयोजनाभावात् । पूर्व 'पि एतन्यायस्य सव्यभिचारत्वाद् व्यवधायित्वं भविष्यतीत्या- 45 धातुः साधनेन युज्यते पश्चादुपसर्गेणेति मतान्तरेऽपि द्वित्वस्य शङ्कया कृता । " इति । एतस्यार्थस्य दायय च स्वोपज्ञद्विः प्रयोगरूपतया तज्जातस्य पकारस्याम्यत्वबुद्ध्यनुत्पादक ! न्यासेऽपि तैरित्यमुक्तम् - " ननु 'शिड्नान्तरेऽपि इत्यधिकारात् । प्राग्वदाऽपि द्वित्वेन व्यवधाने धत्वाप्राप्तेर्द्वित्वेऽपीति तत्रोक्तमस्ति, तत् कथमिदमनित्यत्वख्यापक मुक्तम् ? उच्यते - अस्यानित्यत्वाभावे द्वित्वेन व्यवधानमिति वक्तुमपि न शक्यम्, इत्यतो 50 युक्तमेवेदम् । तदेइयमत्र भावना - प्रतिष्ठावित्यादौ तावत् स्थाधातोः षत्वं सूरेरिष्टम्, तच्च 'शिनान्तरेऽपि' इत्यधिकारेणान्यव्यवधानानुमत्यभावाद् द्वित्वव्यवधाने निषिविधानम्, तदनु स्वाङ्गमन्यवधायीति न्यायेन पुनः प्रसूतम्, परं न्यायानामनित्यत्वात् सुरेर्न विस्त्रम्भः, तेन द्वित्वव्यवधानेपि 55 षत्वार्थं द्वित्वेऽपीत्युक्तम्" इति । अत्रेदमुच्यते- "वेः स्कन्दौक्तयोः" [2. 3. 51.] इति सूत्रे वेः परत्वं धातोर्वि । स्वात् । एवं चात्र न्यायोपयोगस्य कथञ्चित्सम्भवेऽपि नैवं सूत्रपाठस्य न्यायज्ञापकत्वमुचितम् । न्यायस्यास्य च स्वत एव 10 सिद्धत्वमित्युक्तं प्राक्, एतत्फलं च संस्कारेत्यत्र पूर्वं धातोरुपसर्गयोगे तन्निमित्तकत्वेनान्तरङ्गत्वात् "संपरेः कृगः स्सद" [ 4. 4.91 ] इति स्सटि तदवसरप्राप्तेऽपि "स्लटि समः" [ 1.3.12. ] "लुक्" [ 1. 3. 13. ] इति सूत्रे बाधित्वा परत्वाश्चित्यत्वाद्वातुमात्राश्रितत्वेनान्तरङ्गत्वाश्च णवि तदाश्रिते 15 च द्वित्वादिकार्ये 'संस्कृ' इति स्थिते धात्वङ्गेन द्वित्वजचकारेण समो व्यवधाने सति तदन्यवधानरूपस्य स्सटो निमित्तस्य नाशात् * निमित्ताभावे नैमित्तिकस्याऽप्यभावः * इति न्यायेन स्टोस्पि निवृत्तिः प्राप्ता, साऽनेन न्यायेन स्वास्याव्यवधायकत्वं शेषणमुत सकारस्य ?, तत्र न तावत् प्रथमः -- स्कन्देरित्यस्य बोधयता वार्यते इति । यदि च लोके निमित्तकारणनाशात् । स्वयमेव सकार विशेषणत्वात्, स्कन्देरिति पदं हि सकार 20 कार्यनाशावश्यम्भावादर्शनेन जातः संस्कारो न निवर्त्तते इति विशिनष्टि न तु कार्यभाकू, कार्यभागत्र सकारः, स एव च 60 न्यायान्तरदर्शनेन च सत्यपि व्यवधाने स्सटो न निवृत्तिः * प्राधान्यमर्हति तमेव च वेः परत्वेनापि विशिनष्टि सूत्रकृत् । निमित्ताऽभावे0 * इति न्यायस्य चानियतत्वस्योक्ततयाऽत्र दोषा तथा च सकारस्य वेरव्यवहितस्य पत्वं विधेयमिति विचिस्क भावेन नेदमनन्यथासिद्धं फलमित्युच्यते, तदा पूर्वं धातुः न्सतीत्यादौ पत्वप्राप्तिर्व्यायेनापि दुस्साध्येति तदभावाय साधनेन युज्यते इति सिद्धान्तपक्षे प्रणिपपातेत्याद्येवास्य फल- [ षत्वाभावाय ] न्याया नित्यत्वा श्रयणमनर्थकमेव । 'शिर्3anA25 मिति बोध्यम् । यत् तु - स्वाङ्गमिति किमित्याशङ्कय पराङ्गस्य न्तरेऽपि' इत्यधिकारादपि सकारोपसर्गयोर्मध्य एव व्यवधान - 65 ओरारेएरस्वीकारः, तत्फलं चात्र द्वित्वे कृते सम्-स्सटो- राहित्यं लभ्यमिति तथापि न षत्वप्राप्तिः । यदि च धातोर्विव्यवधानात् "स्सटि समः" [1. 3. 12. ] "लुक्" शेषणं स्याद् वेरिति तदा तत् कथञ्चित् संगच्छेत, न तु [ 1. 3. 13. ] इति सूत्रयोरप्रवृत्तिरित्युक्तं तदनर्थकम् तदित्यावेदितमेव । एवं च "स्था-सेनि - सेध0 " [ 2. 3.40.] स्वाङ्गमित्यस्याभावे न्यायस्वरूपस्यैवालाभा न्यायवैयर्थ्यमेवा इति सूत्रे द्वित्वेऽपीति वचनमपि सार्थकमेव, द्वित्वे सति 30 नया भङ्गया चोदितं स्यात्, तथा सति न्यायोदाहरणासिद्धिरेव तकारेण व्यवधानान्नामिपरत्वमपि सकारे नास्ति, किमु वक्तव्य - 70 तत्र दोषत्वेन कथनीया स्यात्, नातिव्याप्तिरूपो दोष:, मुपसर्गस्य नामिपरत्वम् । अत एव सूत्रप्रयोजनवर्णन मुखेन अतिव्यायपेक्षयाऽव्याप्तेर्बलवच्चात् । यदि च स्वाङ्गमिति द्वित्वेऽपीत्यस्य प्रयोजनमपीत्थमेव स्फोरितं बृहद्वृत्तौ तथा हिकिमित्यस्य स्वग्रहणं किमर्थमित्याशयः, तथा च 'अङ्गमव्यधा- "सेनेरषोपदेशार्थं, स्था-सञ्जरवर्णान्तन्यवधानेऽपि विध्यर्थ, यीति न्यायस्वरूपमस्तु' इति तदर्थः, तदा कथञ्चिदेतद् सिच्-सञ्ज्-सेधां षणि नियमबाधनार्थं, सर्वेषामयवधाने 35 युज्येताऽपि किन्तु निरुपपदस्याङ्गशब्दस्य स्वाङ्गपर्यवसायित्व- पदादौ च षत्वार्थं वचनम्" इति । अत्रैव स्था सञ्जोरिति 75 मेवेति स्वशब्दाभावेऽपि स्वाङ्गमित्येवार्थः प्रतीयेतेति स्पष्टार्थमेव प्रतीकमादाय न्यासे "उपसर्गस्थस्य नामिनोऽवर्णान्तेन द्विर्वचस्वग्रहणमित्येव वक्तव्यं, न पराङ्गव्यावृत्त्यर्थमिति युक्तमुत्प- नेनेत्यर्थः" इत्युक्तम्, तथा चावर्णान्तेन व्यवधानं सकारस्यैश्यामः । अस्य च न्यायस्यानैकान्तिकत्वमपि प्रदर्शितं तैरेव, वेत्येव सर्वेषामभिमतमिति प्रतिभाति । सकारस्य च न स्वानतथाहि-"अस्य च व्यभिचारित्वात् "वेः स्कन्दोऽक्तयोः" भूतो द्वित्वजो वर्ण इति न तत्र न्यायेन सिद्धिरिति तदर्थं 40 [2. 3. 51.] इति षत्वविधायकसूत्रे द्वित्वसहितस्य । द्विश्वेऽपीति कथनमावश्यकमेवेति न तदस्य न्यायस्यानित्यत्व- 80 wwwwww 117
Page #138
--------------------------------------------------------------------------
________________ 118 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 11] . चामत्र ज्ञापने समर्थम् । तथा च सत्यनैकान्तिकत्वावश्यकत्वेऽन्यदेव । गोपधग्रहणं कर्तव्यं कृपर्थम्' इति । चडि दीर्घप्रतिषेधाऽथ 40 ज्ञापकसिद्धत्वादिकं हेतुतयोपादेयं, किन्त्वनित्यफलं किमपि न नापि नार्थः । पदमितीयं भगवतः कृत्रिमा संज्ञा । युक्तमिह पश्यामः, न वाऽस्य ज्ञापकसिद्वत्वमपि, स्वाङ्गस्याव्यवधायक- | द्रष्टव्यं किमन्तरङ्ग किं बहिरङ्गमिति, धातूपसर्गयोः कार्य यत् त्वस्य सर्वलोकसिद्धत्वात् । अस्यैव च न्यायस्य प्रपञ्चभूतः तदन्तरङ्गम् । कुत एतत् ? पूर्व धातुरुपसर्गेण युज्यते, पश्चात् 5 पूर्वोऽपि न्यायः, आगमानामप्याद्यन्तशब्दाभ्यां विधानेनाव- साधनेनेति । नैतत्सारम्-पूर्व धातुः साधनेन युज्यते पश्चादुप- : यवत्वाविशेषात् । तथा च यद्यप्यनेनैव न्यायेन तस्य गतार्थता । सर्गेण, साधनं हि क्रियां निर्वतयति तामुपसर्गों विशिनष्टि, 45 सम्भवति, तथाप्यस्याप्रसिद्धतया पूर्वन्यायस्य च सकलतत्र- अभिनिवृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम् ; सत्यमेवप्रसिद्धतया तदुपन्यासः पृथक् कृत इति ॥ 11 ॥ मेतत्, यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरं कृत्वा .. ... .. ' धातुः साधनेन युज्यते, अवस्यं चैतदेवं विज्ञेयम् । यो हि *स्वाङ्गमव्यवधायि* ॥ 11 ॥ / मन्यते-पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति, तस्य 10 ta0-संचस्कारेत्यादावन्तरगत्वात् स्सटि कृतेऽपि द्वित्वा- | 'आस्यते गुरुणा' इत्यकर्मकः 'उपास्यते गुरुः इति केन सकर्मकः 50 दिना चकारस्य व्यवधानात् समोऽव्यवहितस्य कृगोऽभावात् । स्यात् । एवं च कृत्वा सुट् सर्वतोऽन्तरङ्गतरको भवति । कात् *निमित्तापाय*न्यायेन उत्पन्नोऽपि स्सट् विनङ्खयति, प्रणिपपा- 1 पूर्वग्रहणं चापि शक्यमकर्तुम्" इति । अयमाशयः-संचस्कारेतेत्यादौ द्वित्वादी कृते रूपान्तरत्वात् पतौ परे विधीयमानं नेणत्वं, त्यादी कात् पूर्वग्रहणेन निर्वाहेऽपि 'संचस्करतुः, संचस्करः' म स्यादिति च दोषद्वयस्यैर्वभूतस्य चान्यस्यापि दोषस्य निवार- | इत्यादौ स्सटः पदद्वयनिमित्तकत्वाद् गुणदृष्ट्या असिद्धत्वेन 15 णाय न्यायोऽयं स्वीक्रियते । अस्य चउचित्यमूलकत्वेन न । संयोगादित्वाभावात् "ऋतश्च संयोगादेर्गुणः" [पा. sU0 7.55 ज्ञापकापेक्षेत्यादि वृत्ती प्र्तिपादित्म्। पाणिनीयास्तु न्यायमिमं । 4. 10.] इति संयोगादित्वनिबन्धनो गुणो न स्यात् , [खमते में मन्यन्ते. संचस्कारेत्यत्र स्सटो धातूपसर्गरुषपदद्वयनिमित्त- चैतद्दोषपरिहारायैव "स्कृ-स्तृतोऽकि परोक्षायाम्" [4. 3.8.] कत्वाद् बहिरङ्गत्वमित्यन्तरङ्गत्वात् पूर्व द्वित्वादिषु कृतेषु द्वित्वस्य । इति सूत्रे स्कृग्रहण क्रियत इति तत्रैव वृत्ती स्पष्टीकृतम् ] अतश्च दिःप्रयोगरूपत्वपक्षे पूर्वखण्डस्यापि 'ka'dhAtatvaM स्वत एव. स्थाने । तस्य स्सट उपदेशिवद्भावो वक्तव्यः । तथा चोपदेशावस्थायामेव 20 द्विर्वचनं [ एकस्य कृगः स्थाने द्वित्वेन कृद्वयमादिश्यत इति [प्रत्ययोत्पत्तेः पूर्वमेव ] स्स विधानेन तदानीं धातोः पदत्वा-60 पक्षेऽपि च स्थानिवद्धावेन चकारस्यादी रसट मा भूदेतदर्थ । सिद्धथा न पदद्वयनिमित्तकत्वं स्सट इति न तस्य बहिरकत्वम. पाणिनिना "सट कात् पूर्वः"6.1.535.1 इति सूत्रं । किन्तु यथा बहिर्भूतोपसर्गनिमित्तत्वं स्सटस्तथा बहिर्भूतपरोक्षाकियते. तत्र कात् पूर्व इति कालावधारणार्थ देशनिरूपणार्थ । निमित्तकत्वं गुणस्येति साम्यमेवेति । तत्रोत्तरपक्षवादिना, वेति विवादे उभयपक्षेऽपि दोषाभावः समर्थितः । तथा च । वार्तिकोत्तोपदेशिवद्भावखण्डनं कृतम्, तथाहि-उपदेशिव25 कालावधारणार्थपक्षे 'कात् पूर्वः सुट कर्तव्यः' कार्यान्तराच द्भावस्य फलद्वयमुच्यते-संचस्करतरित्यादी गुणः समचिस्कर-65 प्राग् भवन् कात् पूर्वो भवतीति पूर्व स्सटि ततो द्वित्वादौ दित्यादौ "लघोदीघोऽखरादेः" [4. 1.64.] इति दीर्घा*निमित्तापाये* इति न्यायस्य चासद्भावात् सकार,वर्ण । भावश्च, तत्र गुणार्थ गुणविधायकसूत्रे-"ऋतश्च संयोगादेर्गुणः" निर्याधं भवति । देशनिरूपणार्थत्वपक्षे च सत्यपि द्वित्वादो। pA0 sU0 7. 4. 10. इत्यत्र] 'संयोगोपधसंयोगोपान्त्य - ककारात् पूर्व एव सुट् स्यान्न चकारादिति कात् पूर्वग्रहणेन ग्रहणं कर्तव्यं कृमर्थम्' इति वार्तिकेन तत्र गुणस्य साधितत्वा30 कियत इति कात् पूर्वग्रहणं समाधाय, पुनः पूर्व स्सटि सत्यपि दुपदेशिवद्भावो नावश्यकः । दीर्घाभावार्थमपि नावश्यकः, स्सटः 70 द्वित्वे एतदृष्ट्या तस्य बहिरङ्गासिद्धतया सकारस्य श्रवर्ण । पदद्वयाश्रयत्वं दीर्घस्य चैकपदाश्रयत्वमिति हि दीर्घस्यान्तरङ्गत्वेन सन्निमित्तकार्य च न स्यादिति शङ्कामुत्थाप्य तेनैव प्रसङ्गेन । तदृष्ट्या स्सटोऽसिद्धत्वात् संयोगाभावेन लधुत्वात् "लघोदी?'कात् पूर्वग्रहणमपि खण्डितं तत्रैव सत्रे, तच्च प्रकरणं स्वमते- 'स्वरादेः" [4. 1. 64.] इत्यस्य प्राप्तिरुद्भाव्यते, तत्र स्सटो ऽप्युपयुक्तमिति प्रदर्श्यते । तथाहि-"उपदेशिवचनं च" यदि पदं निमित्तं स्यात् तदा पदद्वयाश्रितत्वं स्यात्, न च पदस्य 35 [ वार्तिकम् ] उपदेशिवदावश्च वक्तव्यः, किं प्रयोजनम् ? | [ पदसंज्ञकस्य ] सट् विधीयतेऽपि तु धातोरेव, धातुश्च न पदं 75 "लिटि गुण-चलि दीर्घप्रतिषेधार्थम्" [वार्तिकम् ], लिटि गुणार्थ । | त्याद्यन्तस्यैव पदत्वादिति पदद्वयनिमित्तत्वाभावात् स्सटो बहिनवदीप्रतिषेधार्थ च लिटि गुणार्थ तावत-संचस्करतुः । रङ्गत्वाभावेन नासिद्धत्वमिति लघुत्वाभावाद् दीर्घाभाव इति । संचस्करः, चङि दीर्घप्रतिषेधार्थ च-समचिस्करत् । लिटि । किञ्चात्र स्सट एवान्तरङ्गत्वमपि, तथाहि-धातूपसर्ययोः कार्यस्य गुणान तावन्नार्थः, वक्ष्यत्यैतत् संयोगादेगुणविधाने संयो- पूर्वोपस्थितनिमित्तकत्वेनान्तरजात्वमिति खीकार्यम्, यतः पूर्व
Page #139
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 11 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । 119 | इ धातुरुपसर्गेण युज्यते पश्चात् साधनेनेति पक्ष एव श्रेयान् यतः 'आस्ते गुरुणा' इत्यादि प्रयोगेऽकर्मकस्यापि 'आस्' धातोः 'उपास्यते गुरुः' इत्यादिप्रयोगे सकर्मकत्वमुपसर्गसम्बन्धादेव । ततश्चोपसर्गार्थमन्तर्भाव्यैव धातुः साधनेन युज्यत इत्युपसर्ग5 सम्बन्ध एव पूर्वमुचितः सति चोपसर्गसम्बन्धे तन्निमित्तक कार्यस्य पूर्वोपस्थितनिमित्तकत्वेनान्तरङ्गत्वमिति स्सटोस्सिद्धत्वस्य शव नेति तदर्थमुपदेशवद्भावस्य वचनं नावश्यकम् । स्वीकृते चास्मिन् पक्षे कालावधारणार्थं देशविशेषावधारणार्थ वा 'कातू पूर्वः' इति स्वविधायकसूत्रे यत् पाणिनिना कृतं तदपि न 10 कर्तव्यमित्यपरमनुकूलम्, यतः पूर्वमुपसर्गयोगे तन्निमित्तस्य स्टः पूर्वमेव प्रवृत्तिरिति संचस्कार समस्करोदित्यादों ककारात् पूर्वमेव नियतः स्सट् स्यात् । द्वित्वेनाटा चोपसर्गस्य व्यवधानेऽपि जातस्य स्सटो न निवृत्तिः, *निमित्तापाय0 * इति न्यायस्यानित्यत्वादसत्त्वाद्वैति । नास्य न्यायस्याप्यत्रोपयोगः, प्रणिपपाते15 त्यादावपि पूर्वमेव नेर्णत्वे निमित्तापाये 0 * इति न्यायस्य चानाश्रयणान्न दोषः । एवं रीया दोषाभावे सिद्धेऽपि लोकसिद्धतयैवेष न्यायः स्वीकार्यो न ज्ञापकेन साधनीयः । अस्य न्यायस्य प्रपञ्चभूत एवं पूर्वन्यायः [* आयमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति ] इत्युक्तं वृत्तौ तत्रेदं विचारणीयम् - आगमानां 20 गुणीभूतत्वं तु 'आदिः ' 'अन्तः' इत्यादिशब्दैर्विधानाच्छास्त्रेणैव । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स भवति य एकाजुप- 60 सिद्धम् । द्वित्वनिष्पन्नस्य चकार पकारादेरङ्गत्वं केन साधनीयम् देशेऽनुदात्तः । द्विः प्रयोगे चापि द्विर्वचने न दोषः, एकाज्ग्रहणेद्वित्वं हि न तदवयवत्वेन विधीयते येन तदङ्गं स्यात्, अपि तु ! ना विशेषयिष्यामः - एकाचोऽङ्गादिति । ननु चैकैकमत्राङ्गम् । [ pA0 sU0 6.4.51 ] इति णिलोपो न प्राप्नोति । इदमिह संप्रधार्यम् - द्विर्वचनं क्रियतां णिलोप इति, किमत्र कर्त्तव्यम् ? परत्वा णिलोपः । नित्यं द्विर्वचनं कृतेऽपि णिलोपे प्राप्नोत्य कृतेऽपि, अनित्यं द्विर्वचनम्, अन्यस्य कृते णिलोपे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । नित्यमेव 45 द्विर्वचनम्, कथं ? रूपस्य स्थानिवत्त्वात् । " यच्च सम्यङन्तस्य द्विर्वचने" [ वार्तिकम् ], यच्च सम्यङन्तस्य द्विर्यचने चोर्य तदिहापि चोद्यम् । किं पुनस्तत् ? 'सन्यहन्तस्येति चेदशेः सन्यनिट: इत्यादि, अस्तु तर्हि द्विः प्रयोगो द्विर्वचनम् । "द्विः प्रयोग इति चेष्णकारषकारादेशादेरेत्ववचनं लिटि" 50 [ वार्तिकम् ], द्विः प्रयोग इति चेष्णकार-षकारादेशादेरेवं लिटि वक्तव्यम्- 'नेमतुः नेमुः, सेहे, सेहाते, सेहिरे, अनादेशादेरिति प्रतिषेधः प्राप्नोति । स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशः, तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स आदेशादि - र्भवति । द्विः प्रयोगेऽपि सति द्विर्वचने न दोषः । वक्ष्यति तत्र 55 लिग्रहणस्य प्रयोजनम् - लिटि य आदेशादिस्तदादेर्नेति । "इड् वचनं च यङ्लोपे" [ वार्तिकम् ], इट् च यङ्लोपे वक्तव्यःबेभिदिता, बेभिदितुम् । एकाच उपदेशेऽनुदात्तादितीट्प्रतिषेधः । प्राप्नोति । स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशः, | धातुरेव द्विरुच्यते, " द्विधातुः परोक्षा- De0 " [ 4. 1.1 ] इति । सूत्रस्य तथैव स्वरसात् । तथा च स एव धातुः पुनरुच्यत इति 25 न तयोः परस्परमङ्गाङ्गिभावः समुचितः किञ्च प्रकृतो घातुः पूर्वं परस्ताद्वेति विवेकासम्भवेनोभयोरपि तत्त्वमभ्युपेयमेव, तथा । च प्रणिपातेत्यादौ द्वित्वे पूर्वस्यापि एकदेशविकृतमनन्यवत् * इति न्यायेन 'पत्' रूपत्वमक्षतमिति दोषाभावः । तथा च न तत्र खाङ्गत्वमूलकमव्यवधायकत्वमेष्टव्यमिति न तत्र न्यायप्रयो30 जनम् । संचस्कारेत्यादौ चैवरील्या नोपसर्गधात्वोरानन्तर्यक्षतिः । I समुदाये या वाक्यपरिसमाप्तिस्तयाङ्गसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति । "इड्दीर्घप्रतिषेधश्व" [ वार्तिकम् ], इटो दीर्घत्वस्य च प्रतिषेधो वक्तव्यः, 65 'जरीगृहिता जरीगृहितुम् ' ' ग्रहो लिटि दीर्घः " [ pA0 sU0 7. 2. 37.] इति दीर्घत्वं प्राप्नोति । स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टो ग्रहिः । द्विः प्रयोगे चापि द्विर्वचने न दोषः - ग्रहिणा विशेषयिष्यामः - ग्रहेरज्ञादिति । ननु चैकैकमप्यत्राङ्गम्, समुदाये 70 / या वाक्यपरिसमाप्तिस्तयाङ्गसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति । "padAdividhiprati'Sedhazca" [ वार्तिकम् ], पदादिलक्षणविधेः प्रतिषेधो वक्तव्यः, सिषेच, सुस्वाप । "सात्पदाद्योः" [ pA0 sU0 8 3. 111.] इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनर्द्विर्वचने सति न दोष:- 75 समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स पदादिर्भवति ॥ द्विः प्रयोगे चापि द्विर्वचने न दोषः । सुप्तिङ्भ्यां पदं विशेषयिष्यामः - सुप्तिङन्तं पदम् यस्मात् 1 यदि चैकस्य धातोः स्थाने धातुद्वयमादिश्यत इति पक्षः स्वीक्रियते तदाऽपि स्थानिवद्भावेन कार्यमिति ज्ञेयम् । विवेचितौ च स्थाने - द्विर्वचनद्वि: प्रयोग- द्विर्वचनपक्षौ महाभाष्ये " एकाचो द्वे प्रथमस्य" [ pA0 sU0 6.1 1 ] इति सूत्रे साधुतया, तथा hi"atha यस्य द्विर्वचनं विधीयते किं तस्य स्थाने भवति, आहोखिद् द्विः प्रयोग इति । कश्चात्र विशेषः ? " स्थाने द्विर्वचने - णिलोपचचनं समुदाया देशत्वात् " [ वार्तिकम् ], स्थाने द्विर्वचने * णिलोपो वक्तव्यः - आटिटत्, aashisht। किं कारणम् ? समु 35 / दायादेशत्वात् । समुदायस्य समुदाय आदेशः, तत्र सम्प्रमु- सुप्-तिविधिस्तदादि सुबन्तं तिङन्तं च । ननु चैकैकस्माद40धत्वात् प्रकृतिप्रत्यय समुदायस्य नष्टो णिर्भवतीति "णेरनिटि" ! प्यत्र सुप्तिविधिः ? / समुदाये या वाक्यपरिसमाप्तिस्तया 80
Page #140
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 11,12 ] पदसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः, एवं हि व्यञ्जनमध्येऽतः " [4 1.24 ] इत्येत्वं न स्यात् स्थाने द्विर्ष- 40 शास्त्रमहीनं भवति । चनपक्षे तु द्वित्वे कृते सति आदेशादिस्थानेऽनादेशादेरादेशान दोषो भवति [ स्वमते चात्र द्वित्वं निषिध्यत इति सर्वथा आदेशादित्वमस्त्येव ], यदि च परोक्षया आदेशादित्वस्य विशेषणादत्र न दोषः परोक्षानिमित्तस्यादेशस्याभावादित्युच्यते, तदा बेभिदितेति यङ्लुपि इडभावो दोषो बोध्यः । द्विः प्रयोगरूपत्वेन खाभा - 45 विकैकस्वरत्वाविधानात् "एक वरादनुखारेतः" [ 4. 4. 56. ] इतीट्प्रतिषेधात् यदि चात्रेइविधानसमय स्थितमनेकस्वरत्वं श्रूय 120 " तावेव सुप्तिङयौ ततः परौ सेव च प्रकृतिराद्या । आदिग्रहणं च कृतं समुदायपदत्वमेतेन ॥ 5 अयमाशयः - पाणिनीये नये "एकाचो द्वे प्रथमस्य " [pA0 sU0 6. 1. 1.] "अजादेर्द्वितीयस्य " [pA0 sU0 6.12] "लिटि धातोरनभ्यासस्य" [ pA0 sU0 6. 1. 8. ] इति त्रिसूत्र्यां लिटि [परोक्षायां ] परेऽनभ्यास [ अकृतद्विर्वचन ]धात्ववयवस्य प्रथमस्यैकस्वरस्य द्वित्वं स्यात्, स्वरादेस्त्वादिभूतात्माणमेव गृह्यत इत्युच्यते तदाऽपि 'जरीगृहिता' इत्यादी "गृहो - 10 स्वरात् परस्य द्वितीयस्यैकस्वरस्य द्विः स्यादित्ययों भवति । तत्रेदं परोक्षायां दीर्घः " [ 4. 4. 34 ] इति दीर्घः प्राप्नोति, स्थाने शङ्कयते किमिदं स्थाने द्विर्वचनम् ?- एकस्य स्थाने द्वावेकस्वरा- द्विर्वचनपक्षे चान्य एव धातुरिति न भवति । यदि चात्र समु- 50 वादेशौ भवत इति, आहोस्विद् द्विः प्रयोगमात्रम् । अस्ति दायस्य प्रहिरूपत्वाभावाददोष इत्युच्यते, तदा 'सिषेच' इत्यादी चोभयोः पक्षयोः संभवः; तथाहि - कैयटः - "तत्र 'द्वे' इत्येतत् द्वितीय सकारस्य पदादित्वात् 'पदान्तःस्थस्य' इत्युच्यमानं षत्वं संख्येये वर्तते, तच्च संख्येयं शब्दानामन्वाख्येयत्वेन प्रस्तुतत्वात् द्विर्वचनपक्षे च समुदायस्य स्थाने 'sic sic a' इत्यादिसमुन प्राप्नोति, द्वितीयस्यापि सिचरुत्याद्यन्तत्वनिमित्तपदत्वात् स्थाने 15 शब्दरूपं वा स्यात् तत्सम्बन्धि कोच्चारणम् । तत्र यदा शब्ददायरूप आदेश इति प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य [ प्रकृतिज्ञानस्य 55 स्वरूपं संख्येयं तदा 'एकाच: ' [ एकस्वरस्य ] इति स्थाने योगाषष्ठी " षष्ठी स्थाने योगा" [ pA0 sU0 1. 1. 49 ] इति परिप्रत्ययज्ञानस्य चाभावादिति भावः ] स पदादिर्न भक्तीति षत्वं भाषोपस्थानात् । तदा स्थाने द्विर्वचनमित्येष पक्षो भवति सिद्धयति । इत्थमयमपि दोषो द्विः प्रयोगरूपद्विर्वचनपक्षे परियथा- 'अस्तेर्भूः " [ pA0 sU0 2452. ] [ "अस्ति ब्रुवोर्भू20 वचादशिति' [ 4. 4. 1. ] इति । यदा तूचारणं संख्येयं तदा तस्य क्रियारूपत्वात, क्रियायाः शब्दस्य च स्थान्यादेशभावायोगात् 'एकाचः'[ एकस्वरस्य ] इति कर्मणि षष्ठी विज्ञायते उच्चारणशब्दाध्याहारेण, शेषलक्षणा वा, यथा मातुः स्मरतीति द्विःप्रयोगो द्विर्वचनमित्येष पक्षो भवति । तत्र गुणदोषपरीक्षार्थी 25 विचारः क्रियते" इति । तत्र स्थाने द्विर्वचनपक्षे - 'आटिटत्, / हियते - द्विः प्रयोगे उच्चारणभेदाच्छब्दभेदे satyapi 'sic sic तदादेरेव च पदत्वात्, तथा च द्वितीयसिचः पदत्वाभावेन 60 णव' इत्यस्यैव पदसंज्ञा, तस्यैव त्याद्यन्ततदादित्वात् व्यायन्ततदीयसकारस्य पदादित्वाभावात् पदान्तःस्थत्वं सूपपन्नमिति तस्य षत्वं भवत्येवेति । इत्थं च यद्यप्युभयोः पक्षयोर्दोषोद्धारः संभरूपेणाश्रयणादत्र च पक्षे न किमपि कञ्चिदवयविनमुद्दिश्य विधी - वति, तथ. पि द्विः प्रयोगरूपद्विर्वचनपक्षस्यैव भाष्यकृता सिद्धान्तयते इति कस्याप्यङ्गाङ्गिभाव इति नैतद्विषयेऽस्य न्यायस्योपयोग- 65 स्तन्मते इति कृतमधिकेनेति ॥ 11 ॥ Azizat'ityAdau स्वरादेर्द्वितीयस्यैकखरस्य 'टि' 'शि' शब्दस्य स्थाने 'टिटि, शिशि' शब्दादेशे प्रकृतिप्रत्यययोः सम्प्रमुग्धत्वात्विशिष्यागृह्यमाणत्वात् [ को णिः क आदेश इत्यनिर्णय । दिति यावत् ] गेर्लोपो न प्राप्नोति । न च स्थानिवद्भावेन णित्वम्, 30 णिमात्रस्य द्वित्वाभावात् समुदायस्य 'Ti'zabdAderdvitvavidhAnAt / यदि च पूर्वं णिलोप एव क्रियतामित्युच्यते, तदा द्विर्वचनस्य कृतेऽकृते च णिलोपे प्राप्तेर्नित्यत्वेन द्विर्वचनमेव स्यादिति णिलोपानापत्तिरिति णिलोपार्थं यत्नः कर्त्तव्यः स्यादिति तत्परिहाराय द्विःप्रयोगपक्ष एव स्वीकार्य इति चेदुच्यते [ एतदेव 35 च स्वमतम्, यतो हि स्वमते "द्विर्धातुः परोक्षा-De0 " [4. 4. 1.] इति सूत्रे धातुरिति प्रथमान्ततया निर्दिश्यते, तथा च षष्ठीविभक्त्यभावात् स्थाने द्विर्वचनपक्षस्य स्वमते नास्ति शङ्का तत्राप्ययं दोषः 'नेमे, सेहे' इत्यादौ णकारस्य स्थाने नकार आदि श्यते षकारस्य स्थाने सकार इत्यादेशादित्वेन "अनादेशादेरेक- / *उपसर्गो न व्यवधायी ॥ 12 ॥ si0 --- प्रादीनामुपसर्गस्वं धातोः प्राक् प्रयोज्यत्वं च सामान्यत एव "धातोः पूजार्थस्वति गतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरूपसर्गः प्राक् च" [ 3. 1.1] इति सूत्रेणानु- 70 शिष्टम्, किन्तु तस्य व्यवहिता व्यवहितप्रयोगविषये न किमपि नियमितं, तथापि 'धातोः प्राकू' इति निर्देशे पञ्चम्याऽव्यवहितपूर्वत्वमेव गम्यत इति तदन्यवहित एव प्रयोग उपसर्गाणाम्, तथापि तेषां पदत्वेन पदान्तरेण सहाख्यातस्य व्यवधायकत्वं प्राप्तम्, तत्रान्यवधायकत्वसाधकोऽयं न्यायः । 75 न च ' धातोः प्राकू' इत्यत्र धातोरिति षष्ठयन्तत्वमाश्रित्य प्राक् पदस्य च पूर्वावयवा चित्वमाश्रित्य धातोराद्यवयवत्वेन तेषां स्वाङ्गमन्यवधायिः इति पूर्वोक्तन्यायेनैवान्यवधायकत्वं
Page #141
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 12] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । P ARAMPARAN सिद्ध मिति वाच्यम्, प्राक्शब्दस्य दिग्वाचकत्वेन दिक्शब्द- | पूर्वदेश-कालव्यावर्त्तकवेन पश्चाच्छब्दपर्यायत्वे लोकप्रसिद्धेऽपि 10 योगलक्षणपञ्चम्या एव तत्र प्रतिपदोक्तत्वेन प्राबल्यात्, प्राक्- | 'काशीतः पश्चिमे प्रयागो मथुरा पुष्करं द्वारका' इत्यत्र देशे, शब्दस्य पूर्वावयववाचकत्वस्य काप्यदर्शनाच्च । अस्य च ज्ञाप- | 'चैत्रतः पश्चाद् वैशाखो ज्येष्ठः श्रावणः' इत्यादौ काले च पश्चाकम्-"गायोऽनुपसर्गा" [5. 1.74.] इति सूत्रेऽनुप- | च्छब्दस्य यद्यपि व्यवहिताव्यवहितसाधारणत्वं प्राप्तं, तथापि 5सर्गादित्युपसर्गवर्जनम् , तस्य हि साम संगायतीत्यर्थे सामसं- 'अनु' इत्यस्योच्चारणसामर्थ्यांदव्यवहितत्वेन प्रयुज्यमानत्वमेव गाय इत्यत्र टकोऽप्रवृत्त्यर्थत्वम् , यदि चोपसर्गस्य व्यवधाय- कृभ्वसामिति प्रतीयते । अत्र च ग्रेण व्यवधानादसाधुत्वं स्यादि-45 कत्वं स्यात् तर्हि सामसंगाय इत्यत्र कर्मणो व्यवहितत्वाद् त्ययं न्याय आधीयते । तथा च नात्र व्यवधानमिति सिद्ध्य्ति। गायतेः कर्मणः परत्वाभावाहकः प्राप्तिरेव नेति तद्वारणायोप- भट्टिकाव्यव्याख्याता जयमङ्गलाकारस्तु-अनुशब्दोच्चारणसाम: सर्गपरत्ववर्जन वृथैव स्यात् , वृथाभूतं च तदिम न्यायं ज्ञाप *दव्यवहित एक प्रयोगे विधये प्रशब्दव्यवधानं नोचितमिति 10 यति, ज्ञापिते चास्मिन् न्याये उपसर्गस्याव्यवधायकत्वे सिद्धे 'उक्षान् प्रचक्र गरस्य मार्गान्' 'प्ररिभरा चकारासौ' इत्येवंसामसंगाय इत्यत्रापि टकः प्राप्तिरिति तद्वारणयोपसर्गवर्जन । रूपेण पाठं परिकल्पितवान् । "कृछानु प्रयुज्यते लिटि" [pA0 50 सार्थकम् । तथा चास्याटकोऽप्राप्तौ "कर्मणोऽण" [5.1. 03.1.40.1 इति सूत्रस्थमहाभाष्यग्रन्थपर्यालोचनया तु 72.] इत्येव भवतीति सामसंगाय इति सिद्धति । फलं चास्य - भिन्नार्थसत्त्वप्रधानशब्दव्यवधानमेव निवर्तनीयमनुप्रयोगसाम "उक्षांप्रचक्रुर्नगरस्य मार्गान्" भट्टि0 s03|5] इत्यादिक्विप्र्-| आदिति लभ्यते, उपसर्गस्य च धात्वर्थद्योतकत्वेन भिन्नार्थत्वा15 योगाणां साधुत्वमेव । एतस्यायाभावेन ह्यान्न "शुरुनाम्यादेः0" ! भावादसत्त्वप्रधानत्वाच न व्यवधायकत्वम् । तथाहि-तत्रत्य । [3. 4. 48.] इति परोक्षाया मामादेशे कृते ऽकृभ्वस्ति ग्रन्थः किमर्थमिदमच्यते ? अनप्रयोगो यथा स्यात नेतदस्तिका चानुवदन्तम्' इति परोक्षान्ततयाऽनुप्रयुज्यमानस्य कृगो मध्य- | प्रयोजनम्, आमन्तमव्यक्तपदार्थक, तेनापरिसमाप्तोऽर्थ इति स्थितेनोपसर्गेणाम्प्रकृतितोऽव्यवधानम्, अन्वित्यव्ययेन हि कृत्वाऽनुप्रयोगो भविष्यति. "विपर्यासनिवृत्त्यर्थ वा" [वार्तिपश्चादर्थेन ततोऽव्यवहितस्यैव [आम्प्रकृतिसन्निहितस्यैव ]i कम विपर्यासनिवृत्त्यर्थ तर्हि kRo'nuprayogavacanaM क्रियते, 20 कृगः प्रयोगस्यौचित्यं प्रतिभाति । यदि च मध्ये प्रशब्द उपसर्गः । इहांचवे. चके इंहामिति मा भूत् । "व्यवहितनिवृत्त्यर्थ च" कविना प्रयुक्तस्तर्हि तस्य व्यवधायित्वेनानुप्रयुज्यमानत्वं कृगो । वार्तिकम् ], व्यवहितनिवृत्त्यर्थ तर्हि कृतोऽनुप्रयोगवचनं क्रियते; 60 न स्यात् , स्वीकृते चात्र न्याये प्रशब्दस्याव्यवधायकत्वेन कृगो- | अन्वेव च कृतोऽनुप्रयोगो यथा स्यात्-ईहांचके, व्यवहितस्य मा 'व्यवधानादनुप्रयुज्यमानत्वं सियति । "अयं च न्यायोऽनै-भूत-ईहां देवदत्तश्चक्रे' इति । " इति । इत्थं चेम अन्धं कैयटो कान्तिकः, तेन समागच्छतीत्यत्र सम AGA व्यवधानात् व्याचख्यौ-"अन्तरेणापि सूत्रारम्भमनुप्रयोगः सिद्धः काल25 "समोगमृच्छि-प्रच्छि-श्रु-वित्-स्वरत्यर्ति-दृशः" [3.3.84.] संख्या-साधनप्रत्यक्त्वादिप्रतिपादनाय लिट्परस्य कृस्स्ः। आमैत्यात्मनेपदं न भवति" इति प्राञ्चः । वस्तुतस्तु-उपसर्ग न्ताद्धि कालविशेष एवावसीयते, न त्वर्थान्तरम् , तत्र समामा-65 स्यान्यं प्रत्यव्यवधायकत्वेऽनेन न्यायेनोच्यमाने उपसर्गाणां र्थस्य धातोरनुप्रयोगो न भविष्यति, ओषामुवोषेति, उत्तरेणैव परस्परं व्यवधायकत्वमपाकन्तुं न शक्यते, तथा चोपसर्गस्याडो ! मभिव्य सर्वार्थाभिव्यञ्जनादामन्तस्यानर्थक्यप्रसङ्गात् । नापि भिन्नार्थस्यान्य प्रत्यव्यवधायकत्वेऽपि स्वसजातीयमुपसर्ग प्रति व्यव ईहां पपाचेति, आमन्तसम्बद्धसाधनाद्यसंप्रत्ययात् । कृञ् तु 30 धायकत्वं स्यादेवेति नात्रात्मनेपदप्राप्तिरिति न तदर्थमस्य सामान्यवचनः, सामान्य-विशेषवाचिनोश्च प्रयोगोऽर्थविशेषप्रतिन्यायस्यानित्यत्वमाश्रयणीयम् । किञ्ज कर्मण्यसत्येवात्मनेपदं । पादनेऽनुगुण इति भावः" इति। अयमाशयः-परोक्षास्थानिकाम-70 भवति, समागच्छतीत्यन्न कर्मणो विवक्षायां परस्मैपदं निरा रा । न्तेन कारक-संख्यादीनां खमते । मतान्तरे च कालस्यापि बोधो बाधमेवेति ॥ 12 ॥ नैव जायत इति तद्वोधनाय विनाऽपि वचनं परोक्षापरस्य कृतो: / अनुप्रयोगो भविष्यत्येव । न च कृन एव कुतोऽनुप्रयोगो भविष्यति, . *उपसर्गों न व्यवधायी* ॥ 12 ॥ समानार्थस्यैव, भिन्नार्थस्यैव वा धातोः परोक्षापरस्यानुप्रयोगः कुतो 35 ta0-धातोः प्राक् प्रयुज्यमानः प्रादिरुपसर्गसंज्ञां लभते, न भविष्यति?, तत्र समानार्थस्य यथा-ओषामुवोषेति, भिन्नार्थस्य स च न कस्यचिदवयवः, पदत्वं च तस्य सिद्धमेव । तथा च यथा-ईहां पपाचेति वाच्यम् , उवोषेत्यनेनैव ओषामित्यस्यापि न तस्य धात्व्न्त्र्ग्त्त्व्म्। एवं च "उक्षा प्रचक्रुर्नगरस्य मार्गान्" / गतार्थत्वात् समानार्थस्याप्रयोगात्, भिन्नार्थेन तु आमन्तधातुएवं-"बिभरां प्रचकारासौ" इति च भट्टिकविप्रयोगे आमन्ताद- : सम्बद्धकारकादीनामसंप्रत्ययाच । तथा च ईहधातुर्विशेषवाची नुप्रयुज्यमानस्य कृगः प्रेण व्यवधानं प्राप्नोति, अनुशब्दस्य कृञ् च क्रियासामान्यवाची ततोऽनुप्रयुज्यते, इति सामान्य 16 न्यायसमु0 ............
Page #142
--------------------------------------------------------------------------
________________ 122 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 12-13 ] 45 विशेषवाचिनोनीलो घट इत्यादाविव प्रयोगः स्वभावादेव भवितस्यानुप्रयुज्यमानत्वासम्भवादुपसर्गस्य व्य्व्धाय्क्त्व्मेवोचित्म्। 40 ष्यतीत्यनुप्रयोगविधानं नावश्यकमिति "किमर्थमिदमुच्यते" इति 'लुनीहि लुनीहीयेवायं लुनाति' इत्यादिभाष्यप्रयोगेषु vyvhitbhaassyprshnaashyH| ततो 'अनुप्रयोगो यथा स्यात्' इति ग्रन्थं त्वेनानुप्रयुज्यमानस्य प्रयोगश्च तत्राव्यवहितप्रयोगस्यानिष्टत्वसूचक व्याचख्यो-"यद्यप्यामन्तात् सकलार्थाभिव्यक्तिर्न भवति तथापि एव, न तु सर्वत्रानुप्रयुज्यमानस्य व्यवहितप्रयोगे साधुत्वसूचक 5 प्रकरणवशाद् भविष्यति, तस्मादनुप्रयोग सिद्धयर्थमिदं [अनु- ! इत्यवधेयम् ॥ 12 ॥ प्रयोगविधानं] वक्तव्यमिति भावः" इति। पुनरप्यनुप्रयोग येन नाव्यवधानं तेन व्यवस्यान्यथा सिद्धत्वमाह भाष्यकृद्-"नेतदस्ति प्रयोजनम्" इत्यादिना । तस्य व्याख्यानम्- "पूर्वोक्तानामर्थानां [कालसाधना हितेऽपि स्यात् ॥ 13 ॥ दीनां ] प्रकरणादिवशादशक्या प्रतिपत्तिरिति तदर्थाभिधानायानु- si0--येनेति कर्तरि तृतीया, न व्यवधानमव्यवधानम्, 10 प्रयोगः सिध्यत्येवेति भावः" इति कैयटेन कृतम् । ततोऽनुप्रयोग- न अव्यवधानम्-नाव्यवधानम्, नैकधेत्यादाविव निषेधार्थों वचनस्य बहुशः प्रयोजनानि मध्ये प्रतिपाद्य खण्डयित्वा चाह : 'ma'zabdo न तु न, तेन समासोऽसमस्तमेव वा पदम् । भाष्यकृत्-विपर्यासनिवृत्त्यर्थ व्यवहितनिवृत्त्यर्थ चेत्यादिना । तथा च नजदयस्य प्रकृतार्थदायबोधकत्वेन यत्कर्तृकमवश्य-50 / व्यवधान प्राप्नोति, तेन व्यवहितेऽपि [ तत्कर्तृकव्यवधानसतस्यायमाशयः-आमन्तेनापरिसमाप्तस्यार्थस्य प्रतिपादनाय दाबेऽपि, कार्य स्यादिति न्यायार्थः । निमित्त-कार्यिणोरव्यवकृभ्वसां प्रयोगे सिद्धेऽपि देशनियमार्थमनुप्रयोगविधानम् , 15 अनुशब्दस्य पश्चादर्थत्वात् , तेनामन्तस्य पश्चादेव कृञ् प्रयुज्यते धानमेव कार्यविधावपेक्षितम् , तत्र यत्र वचने निमित्त-कार्यि णोरव्यवधानमसंभव तत्र व्यवहितेऽपि कार्य भवति वचनम तु पूर्व नापि व्यवहितमित्यर्थलाभ इति। अनेन च भाष्येण यद्यपि सामान्यत एव व्यवहितप्रयोगो निषिद्धः, तथापि 'ईहां प्रामाण्यात् । तथा च तादृशं वचनरूपं सूत्रमेवेह ज्ञापकम् , 55 देवदत्तचके' इत्येवं व्यवहितप्रयोगस्य भाष्यकृता व्यावर्त्यत्वेन यथा "स्वरादुनो गुणादखरोः" [2. 4. 35.] इति सूत्रेण प्रदर्शनात् , अग्रे "यथाविध्यनुप्रयोगः पूर्वस्मिन्"[pA0 sU0 | स्वरात् परो य उत् तदन्ताद् गुणवचनात् खस्वर्जात् स्त्रियां 203. 4. 4.] इति सूत्रे तत्खण्डनपरभाष्यव्याख्यानावसरे-"अत . डीर्वा विधीयते, तत्र स्वरात् परत्वमुतः केवलं 'तितौऽशब्दे एव लुनीहि लुनीहीत्येवायं लुनाति" इति भाष्यप्रयोगे [ अनु । दृश्यते, किन्तु स न गुणवाची किन्तु द्रव्यवाची, ये च गुणप्रयुज्यमानस्य व्यवहितप्रयोगः saMgacchate"iti नागेशव्याख्या वचनत्वेन महाभाष्याद्यनुसार बृहद्वृत्त्यादौ परिभाषिताः शब्दा-60 स्तेषु न कोऽपि तादृश इति विधेयर्थ्यमेवायाति, किञ्चैव नेन चानुप्रयोगस्थले द्रव्यवाचकेनैव व्यवधानं व्यावर्त्तनीयमिति । | खरुवर्जनमपि न युज्यते, खरुशब्देऽपि स्वरात् परस्योकारस्याशिवदत्तादिभिष्टिप्पण्या [ 3.1.40.] निणीतम् । तत्र च सत्त्वात् तत्र प्राप्तेरेवाभावेन निषेधस्यानौचित्यादिति विधि25 वैदिकप्रयोगादीनामुदाहरणेन "उक्षां प्रचक्रुर्नगरस्य मार्गान्" वर्जनाभ्यामुभाभ्यां स्वसार्थक्यायाय न्यायो विज्ञाप्यते । तथा इत्यादिकविप्रयोगा अपि भाष्यानुकूला इति साधितम् । "विए- चैकव्यञ्जनव्यवधानेऽपि 'पट-mRda'prabhRtInAM शब्दानामत्र 65 सिनिवृत्त्यर्थ. व्यवहितनिवृत्त्यर्थं च" इति वार्तिकाभ्यां च "तं . उद्देश्यकोटौ ग्रहणात् ततो डीविधानेन सूत्रस्य सार्थक्यं खरू पातयां प्रथममास पपात पश्चात्" "प्रभ्रंशयां यो नहुषं चकार" | वर्जनस्य च । फलं चान्यत्रापि भेत्तेत्यादौ "लघोरुपान्त्यस्य" [रघुवंश. स. 13. 36] इत्यादिव्यवहिताः "नारेश्चकार 1.3.4.1 इति गुणसिद्धिः, अन्यथा 'अक्कुइति' इति 30 गणयामयमस्त्र पातान्" इत्यादिविपयेस्ताः प्रयोगाश्च व्याव्त्योः। सप्तम्या "सप्तम्या पूर्वस्य" [7.4.106.1 इति परितेऽपि च छन्दोवत् कवयः कुर्वन्तीति वदता भाष्यकृता साधुत्वेन भाषासूत्रस्योपस्थानाद् विद्वर्जप्रत्ययाऽव्यवहितपूर्वस्यैव लघो-70 गृहीता इति केचित्। वस्तुतस्तु-उक्षां प्रचारित्यादयोऽपि प्रयोगाःमिन उपान्त्यभूतस्य गुणः स्यादिति भेत्तेत्यादौ वापि गुणो "तं पातयां prathamamAsa"ityAdikaviprayogA इव छान्दसा एव, न स्यात् । एतच्यायाच्चोपान्त्यस्य विधीयमानविधावन्त्येनकेन व्यवहितप्रयोगस्याक्षराननुगुणत्वात् । तथा चेदशस्थले उपसर्गस्य वर्णेन व्यवधानस्यावश्यंभावित्वेन तेन व्यवहितेऽपि गुण35 व्यवधायकत्वमेव । "गायोऽनुपसर्गा" [5. 1. 74.] : प्रवृत्ती बाध्काभाव्ः। नाव्यवधानमिति नजदयोपादानैत्यादावुपसर्गवर्जन चोपसर्गार्थस्य धात्वर्थान्तर्भावणोपसर्गस्य च । मवर्जनीयव्यवधानग्रहणार्थमेव, तेन च यत्राब्यवधानेऽपि75 तद्वयञ्जकत्वेन धात्वङ्गभूततया तस्य [कर्मणः ] सोपसर्गधातुं । सूत्रप्रवृत्तिः संभाब्यते तन्न नास्य न्यायस्य प्रसरः, यथा "ज्युक प्रत्येव कर्मत्वादव्यवधायकत्वमाश्रित्यैव, अनुप्रयोगस्थले चानु- गतौ" इत्यस्माद्धातोणिगि सनि च जुज्यावयिषतीति रूपं प्रयुज्यमानस्य सामान्यार्थकस्यैव सूत्राविधेयत्वेन सोपसर्गस्य भवति, भत्र निमित्तभूताया अवर्णान्ताया अन्तस्थाया जका आमन्
Page #143
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 13-14 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 123 रेण व्यवधानाद् द्वित्वे पूर्वस्योकारस्य "ओन्तिस्था पवर्ग- | नाव्यवधानमिति नजद्वयोपादानलभ्यः । स्पष्टं चेदं तत्रैव [सिद्धा-40 'वणे" [4.1.60. 1 इति इत्वं न भवति, यतो । न्तकौमुद्यां] ध्वनितं दीक्षितेन । एवं च येन नाव्यवधानमिति 'व्यवहिते 'यियविषति' इत्यादिलक्ष्यस्थे उकारे सूत्रस्य नद्धयोपादानस्यैव सार्थक्यप्रदर्शनं यदि प्राचीनानामभिप्रेतं स्यात् ["ontisthApavarge'vaNe"ityasya चारितार्थ्यसत्त्वेन व्यव- तर्हि भिनत्तीत्यादौ गुणव्यावृत्तिरेव प्रदर्शनीया स्यान्न तु जुज्याव. 5 हितप्रवृत्तेरवर्जनीयवाभावेनावश्यव्यवधानमिह नाम्ति, ततश्च । यिषतीत्यादावित्वाद्यप्रवृत्तिरिति विभावनीय सूरिभिरिति । एतघ्याये जुज्यावयिषतीत्यत्र व्यवहितान्तस्थाया ग्रहणं न भवतीति । "स्वरादुतो गुणादखरोः" [2. 4. 35.] इति सूत्रस्य तत्रत्य-45 नान्नेत्वप्रवृत्तिः । इमं चार्थ प्राचीना येन नाव्यवधानमिति खस्वर्जनस्य च ज्ञापकत्वोपन्यसनं दिङ्मात्रप्रदर्शनाय । एवंकिमित्येवं रीत्या पदकृत्यप्रदर्शनेन सूचयन्ति, तच्च न चारु- भूतानां शास्त्राणां प्रणनयनेनाचार्यस्येयं शैली लक्ष्यते यत् 'येन नान्यवधानम्' itIyatoM'zasyAbhAve न्यायस्वरूपं किं । "सप्तम्या पूर्वस्य" [7. 4. 105.] इत्यादिशास्त्रेषु सविशेषण10 स्यात् ?, व्यवहितेऽपि स्यादित्येतावदेव । तथा च सर्वस्य । स्योद्देश्यस्याव्यवहितत्वं निमित्तेन लक्ष्यते । तथा चोपान्ये हि शास्त्रस्य व्यवहितेऽपि प्रवृत्तिः स्यात्, न च तदिष्टं न चापि अन्त्यं विशेषणत्वेन स्वरूपमध्यप्रविष्टमिति तद्वयवधानं न गण्यते 50 तन्त्र किमपि मानम् । तथा च न्याय एव किमर्थ इति स्वस्वरूपस्यान्यवधायकत्वस्य *खाङ्कमव्यवधायि इति न्याये. तस्य प्रभस्याशयोऽवधारणीयः, तथा चैतन्यायलक्ष्यासिद्धिरेव नैव लाभात् । एवं "खरादुतो गुणात्" [2. 4. 35.] तत्र दोषत्वेन प्रदर्शनीयाऽन्याप्तिदोषस्यातिव्याप्तिदोषापेक्षया इत्यादावेकस्मिन् गुणवाचके शब्दे खरात् परत्वं स्वररूपस्यो15 प्राबल्यात् । यदि च समुदायद्वाराऽवयचे प्रश्नः 'नन्- ! कारस्य कथ्यमानं स्वरान्तरसमानकालि कमात्रावर्णाव्यवधाय - द्वयोपादानं किमर्थम्' इतिरूपस्तदा साध्येव, तथा सति ! कत्वं लक्षयतीति व्यञ्जनद्वयव्यवधाने मात्राकालव्यवधानान प्रवृ-56 प्रागुक्कामदाशयस्यैव स्थैर्यात् । अयं च शास्त्रसामाक्षिप्त- त्तिरिति, ततश्च न्यायोऽयं नापूर्थिज्ञापक इत्यलम् ॥ 13 ॥ इति नानैकान्तिकः ॥ 13 ॥ *ऋकारापदिष्टं लकारस्यापि* ॥ 14 ॥ *येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्* ॥ 13 ॥ si0-ऋकारेण अपदिश्यते इति ऋकारापदिष्टं कर्मणि 20 ta0-यत्रोपान्त्यस्य कार्य विधीयते तत्र निमित्तस्य सप्तम्या क्तः, तथा च ऋकारमुच्चार्य विधीयमानं कार्य लुकारस्यापि निर्दिष्टस्याव्यवधान न संभवतीति किं तत्र "सप्तम्या पूर्वस्य" भवतीति शेषः । अयं च न्यायः "दूरादामयस्य गुरुकोऽन-60 [7. 4. 105.] इति परिभाषाशास्त्रबाध उत विधिवैयर्थ्य न्त्योऽपि लनृत्" [7. 4. 99.] इति सूत्रे लग्रहणेन ज्ञ्याप्य्ते। मेव ?, "स्वरादुतो गुणादखरोः" [2. 4. 35.] इत्यादौ ! तथाहि-ऋकारवर्जस्य स्वरस्यानेन लुतो विधीयमान लकारखरात् परत्वमुकारस्य गुणवाचकशब्देष्वदृष्टमिति विधिवैयर्थ्यम् , स्यापि स्वभावत एव सिद्ध इति लकारस्य पुनस्तत्र ग्रहणं तस्य 25 तथा च भेत्तेत्यादी "लघोरुपान्त्यस्य" [4. 3. 4.] इत्यादी ऋकारवर्जनेन वर्जितत्वं द्योतयति, तच्च तदैव संभवति यदाऽयं नामप्रवृत्तिरथ वा परिभाषाबाधात निन्दितेत्यादावपि प्रवृत्तिः, न्यायः स्वीकृतः स्यादित्येतच्यायं विना सार्थक्यमलभमानम् 65 उप्रत्ययस्य च मृद्वीत्यादावप्रवृत्तिरथ वा "पञ्चम्या निर्दिष्टे परस्य" लकारग्रहणमेतन्यायज्ञापकम् । उक्तं चैतत् प्रकृतसूत्रे वृहद्वृत्ता [7. 4. 104.] इति परिभाषाबाधात् पाण्डुर्भूमिरित्यादावपि वपि । तथाहि-"लुकारग्रहणमनृदिति प्रतिषेधनिवृत्त्यर्थम् । प्रवृत्तिरित्यव्याप्त्यतिव्याप्तिरूपदोषद्वयनिरासायायं न्यायः समा अथ ऋतः प्रतिषेधे लुकारस्य का प्रसङ्गः? उच्यते-इदमेव 30 श्रीयते तत्तच्छास्त्रप्रणयनसामर्थ्यात , तथा च न दोषः । अन्यै ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति, तेनाचीलपदिरपि न्यायोऽयं समाश्रीयत एव, परे न्यायमध्ये न पठितः । त्यादौ वर्णकार्यम् लवर्णस्थापि सिद्धं भवति" इति । अय-10 . pribhaassendushekhraadau| दीक्षितादिना च "पुगन्तलघूपधस्य च" माशयः-ऋकारवर्जनेन लुकारवर्जनमेतच्यायेनैव लभ्यमिति पा. सू. 7.3.86.] इति सूत्रव्याख्यावसरे ज्ञाप्यत्वेन स्वसार्थक्याय लकारग्रहणमेतन्यायं ज्ञापयत्येव, तथा चाचीनिर्दिष्ट एव । 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति कथनेन ! क्लपदित्यत्र पूर्वमनैमित्तिकत्वात् पूर्वम् "ऋर लुलं कृपोऽकृपीटा35 तेन तदन्येन च व्यवहितेऽपि कार्यमिति तु न शङ्कनीयम्, अव-दिषु"2. 3. 99.1 इति ऋत लुत्वे पश्चाद द्विस्वे पूर्वस्य श्यव्यवधायकव्यवधान एवं प्रवृत्तरिष्टत्वेन तेनैव व्यवहित इत्यर्थ- "ऋतोऽत्" [4. 1. 38.] इति ऋकारस्य विधीयमानमत्त्वं 75 स्यापि सामर्थ्यलब्धत्वात् , अन्यथा भेत्तेल्यादाविव भिनत्तीत्यादा- | लकारस्यापि भवतीति प्रोक्तं रूपं सिद्ध्यति, अन्यथा न वपि गुणः स्यात् । तेनैव व्यवहित इत्युक्तेश्च तदन्येन व्यवधाने । सिद्धयेत् । अत्र यद्यपि वृत्तौ पठ्यमानन्यायस्वरूपादत्र पठ्यन प्र्व्र्त्ते। 'तेनैव व्यवहिते' इत्ययमर्थश्च न नवीनोऽपि तु मानस्य न्यायस्य स्वरूपे भेदः, तथापि लवर्णस्य काऽपि
Page #144
--------------------------------------------------------------------------
________________ 124 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोलासे न्याय 14-15 ] सत्त्वात् 'गम्ल' इत्यस्यानुकरणरूपस्य गम्लशब्दस्यामि गम्लना- 40 मित्यादौ ऋवर्णात् परत्वेन विहितत्वं णत्वं न भवतीति । एवं कॢप्यमानं पश्येत्यत्र णत्वं न भवति । यद्यपि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इति मते प्रकृयमानं पश्यतीत्यत्र लकारव्यवधानेन णत्वाभाव इति तत्र्यायव्याख्यावसरे निरूपितं तथापि ऋकारापदिष्टविधित्वेन तस्य लकारे प्राप्तिः स्यादेवेत्यनित्यत्वादेव 45 वारणीय इत्यलम् ॥ 14 ॥ कृपेरादेशादन्यत्र तथाविधप्रयोगाभावादत्र च कार्यमात्रमेव कारस्य विधेयं न तु निमित्तत्वादिकमिति मत्वा लुकारापदिष्टमिति विशेषरूपेण कथितम् । दृश्यते चैवमपि पूर्वैरस्य । न्यायस्योल्लेखः, तथाहि - "कर ललं कृपोऽकृपीटादिषु" [ 3. 3. 99 ] इति सूत्रन्यासे - " दूरादामत्रयस्य0 " [ 7. 4. 99. ] इत्यत्र ऋहर्जितस्य स्वरस्य लुतत्वं वदन् स्वरद्वारेणैव सिद्धेः पुनरपि यत ऌकारग्रहणं करोति, तदेव ज्ञापयति-स ऋव्यतिषेधप्रसङ्गे ऌतोऽपि प्रतिषेध इति ऋकारापदिष्टं कार्यम् ऌकारस्यापीति" इति । तथा च तत्र न कोऽपि फले भेद 10 इति ज्ञेयम् ॥ 14 ॥ *सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि ॥ 15 ॥ / * ऋकारापदिष्टं कार्य ऌकारस्यापि ॥ 14 ॥ ta0 - अन्ये वैयाकरणा ऋकार-लकारयोः स्वसंज्ञामाहुः तथा च तेषां मते ऋकारमुद्दिश्य विधीयमानं कार्यम् लकारस्य स्वभावत एव सिद्धम् । स्वमते चेतयोः स्थानभेदात् स्वसंज्ञकत्वं 15 नास्ति । अत एव सर्वत्र ऌकारस्य कृते पृथगेवादेशादयो si0 - सकारेणापदिश्यते इति सकारापदिएं, सकारमुच्चार्य विधीयमानं कार्य, तदादेशस्य तमुद्दिश्य विहितस्य, 50 सकारस्यापि भवतीति शेषः । उभयोः स्थानभेदेन भिनत्वादेकस्य [ सस्य ] ग्रहणे परस्य [शस्य ] ग्रहणाप्राप्तेस्तप्राप्तये न्यायोऽयमाश्रीयते । * साम्प्रतिकाभावे भूतपूर्वगतिः * भूतपूर्वकस्तदुपचारः इति वा न्यायस्यैवायं प्रपञ्चः, यतो यः विहिताः, निमित्तत्वं च तस्य स्वातंत्र्येणैवोच्यते । तथा हि-किल पूर्वं सकारः स शकारतामापन्नोऽपि सकार एव गणनीय 55 इति भूतपूर्वक एव तदुपचार इति समायाति । अत्र व ज्ञापकं "ङ्गः त्सः सोऽश्वः " [ 3. 3. 18. ] इति सूत्रे ऽअश्वः ' इत्येवंरूपेण श्रसंयोगावयवस्य शकारस्य त्सादेशवर्जनमेव । तदुक्तं प्रकृतसूत्रे बृहद्वृत्तौ - 'अश्वः' इति किम् ? षट् योतन्ति, भवान् 1 "अवर्णस्येवर्णादिनैदोदरल्" [ 1.2. 6. ] इति सूत्रे लकारस्याल् विहितः । "लत्या वा" [1.2.11.] इत्यन्त्र ऌकारस्य निमित्तत्वमादेशश्च पृथगेवोच्येते । लुकारश्च दीर्घोऽपि 20 स्वमतेऽस्त्येवेति कॢकार इत्यादी लकारस्य लुकार एव, न तु .. परमतवत् ऋकारः । एवं च स्वसंज्ञा फलत्वेन परैरभिमतानि कार्याणि खमते विशिष्यैव विहितानीति नास्ति खसंज्ञाफलम् । किन्तु 'अचीकृत्' इत्यादौ ऋत लत्वस्यान्तरङ्गत्वात् पूर्वं प्रवर्तने तत्र "ऋतोऽत्" [ 4. 1. 38. ] इत्यस्य प्रवृत्यर्थमयं न्याय 26 आश्रीयते । तत्रेदं विचार्यते-- नाकमुदाहरणं योगारम्भं प्रयो... जयतीति भाष्योक्तदिशैकस्य कृपेॠकारस्य स्थाने विहितस्य ऌकारस्य "ऋतोऽत्" [ 4 1 38. ] इत्यत्र संग्रहाय एताव्रतः प्रयत्नस्यापेक्षया "ऋतोत्" [4.1.38.] इति सूत्र एव "ऌतोऽत्" इति लकारकरयोरुभयोरुच्चारणं कार्यं " दूरा-: 30 दामध्यस्य " [ 7 499 ] इति सूत्रे च लकारग्रहणं न कार्यम् । किं वा पाणिनीयतन्त्रवत् "R-र ललं कृपोऽकृपीटा दिषु" [ 2. 3. 99. ] इति सूत्रमसत्काण्डे पठनीयम् । तथा च लकारादेशस्य परदृथ्याऽसत्त्वेन ऋकारबुद्धयैव कार्योत्पत्तौ न्यायस्य तज्ज्ञापकस्य च " दूरादामध्य0 " इति सूत्रस्थस्य 35 ऌकारग्रहणस्य नावश्यकत्वमिति । यद्यप्येवं सिध्यति तथापि साभिप्रायकाचार्यवचनविरुद्धं भवतीति यथान्यासमेव स्वीकृत्य वचनमिदमाश्रयणीयमेव । एवं च सति "R ऌति हखो वा" [1. 2. 2. ]इत्यत्रो भयोर्ग्रहणस्य वैयर्थ्यमायातीति न्यायस्यास्यानित्यत्वमप्येष्टव्यम् । तत्फलं च स्वमते ऌकारस्यापि दीर्घस्य ! श्रोतति । श्रयुतेः सोपदेशत्वात् शकारस्य सकारापदिष्टं 60 कार्य विज्ञायते" इति । कथं कृत्वा ज्ञापकमिति चेत् ? उच्यते भवान् श्योततीत्यत्र शस्य सादेशाभावार्थ श्वर्जनमिति कथितमेव, तत्र च सकाराभावादेव त्सादेशाप्राप्तेस्तद्वर्जनस्य वैयर्थ्यमेव, तथा च तद्वर्जनं व्यर्थं सत् सकारापदिष्टं कार्यं तदादेशभूतस्य शकारस्यापीति विज्ञापयति, तथा च 65 भवान् श्योततीत्यत्रापि प्राप्नोतीति तद्वारणार्थं श्वर्जनं स्वांशे चरितार्थम् । फलं चास्य "षस्व गतौ" इत्यस्य धातोः पस्य "घः सोऽयै- ष्ठिव - ध्वष्कः" [ 2.3. 98.] इति सादेशे, तस्य " सस्य शषौ " अनद्यतन्यां दिवि, "व्यञ्जनाद् deH0" [4. 3.78 ]70 1. 3. 61. ] इति शकारे, यङ्लुपि, इति तलुकि, एतस्याय बलात् "संयोगस्यादौ स्कोर्लुक्" [2. 1.88. ] इति सकारादेशस्य शस्यापि लुकि, चस्य कत्वे च 'असासक' इति रूपस्य सिद्धिः । ननु प्रकृतज्ञाप केन सकारस्यापदिष्टं कार्य शकारस्यापीति सामान्यत एव ज्ञाप्य - ताम्, तदादेशस्येति कुतो लभ्यत इति चेत् ? *भूतपूर्वकस्त- 75 दुपचारः * इति न्यायानुप्रहादिति गृहाण । अयमाशयःसामान्यतः सकारापदिष्टं कार्यं शकारस्यापीति ज्ञापनेऽपूर्व। वचनमेवेदमाश्रयणीयं भवति, तदादेशस्येति विशेषसन्निवेशे
Page #145
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 15 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । च भूतपूर्वका स्तदुपचारः * इति न्यायलभ्य एवार्थ इह कार्येभ्यः पश्चादेव शकार । देशस्य प्रवृत्तिरिति 'आसासक् 'अश्र्वः' इत्यस्य सार्थक्याय समाश्रित इति प्रतीयते, तथा च मूलवृट् मधुक् इत्यादौ शकारादेशात् पूर्वमेव परत्वात् नापूर्वचचनज्ञापनमिति लाघवम् । फलं चास्य 'भवान् शेते' | सकारस्य "संयोगस्यादौ स्कोर्लुक् "[ 2. 1. 88 . ] इति लुकि इत्यादौ स्वाभाविकस्य शकारस्य सकारापदिष्टकार्यत्सादेशा: रूपसिद्धौ तत्र तादृशेषु अन्येषु वा लक्ष्येषु प्रकृतन्यायस्योपयोगो 5 भावः तथा च न तदंशे ज्ञापकान्तरान्वेषणं कार्यम् । प्राञ्चस्तु- नास्ति तथापि ' अश्व:' इति ज्ञापकनिर्देशेनानुमीयमानोऽयं 45 '' अश्व:' इत्यस्यैव तदेशज्ञापन सामर्थ्यमपि वर्णयन्ति, तथाहि प्रकृतलक्ष्येष्वपि यदि प्रवर्त्तेत तर्हि न कापि क्षतिरिति समादृतः । तेषां ग्रन्थः - ' अश्व:' इत्यनेन तावत् व्युत्यादीनां श्वो वर्ज्यते, नन्वेवमस्य न्यायस्य फलान्तराभावेन तज्ज्ञापकम् 'अश्वः' इति न त्वन्यः कश्चिदसंभवात्, तस्मिंश्व श्वे शः सकारादेश एवास्ति, पदमेव परित्यज्यतामिति चेत् ? न - 'आचार्याः कृत्वा न निवर्त्तन्ते' " सस्य शषौ" [ 1.3.61.] इत्यनेन तस्य कृतत्वात् इति न्यायादत्र कृतस्य तस्य पदस्यादृष्टार्थत्वसंभावनया परित्यागा10 ततश्च सकारादेशस्यैव वस्य शकारस्य सकारकायं ज्ञापयता नर्हत्वात् । ननु श्योतत्यादिषु यत्र सकारस्य शकारादेशो विधीयते 125 50 कार्यवर्जनेन चेति चेत् ? अत्रोक्तं बृह श्रयोततीति क्विप् मधुचयुतमाचष्टे इति : श्ववर्जनेन खण्डोऽप्ययं न्यायो ज्ञापित एव" इति । अत्रेद-तत्र सर्वत्र तालव्य एव पठ्यताम्, अलं तस्य शकारादेशविधानेन मभिदध्महे - वस्तुगत्या 'अश्व:' इत्यनेन श्योतत्यादिशकारवर्ज तस्य पुनरश्च इत्यनेन नलाभेऽपि शब्दतस्तदलाभेन तस्योक्तार्थज्ञापकत्वायोगात् दृत्त्यादिषु - " तेन मधु 'अश्व:' इति शब्देनोपस्थापितस्यैवार्थस्य ज्ञापकत्वौचित्ये- | णावन्त्यस्वरादिलोपे पुनः क्विपि णिलोपे सौ तलुकि च यलोपे 15 नार्थिकार्थस्य ज्ञापनसामर्थ्याभावात् तस्य शाब्दबोधा- | "संयोगस्यादौ स्कोर्लुक्" [ 2. 1. 88 . ] इति शलोपे चस्य 55 विषयस्थात्, शब्दोपस्थित एवार्थः शाब्दबोधे भासते इति । कत्वे- 'मधुग्' इति सिद्धम्" इति । तथा चोपदेशे सकाराभावे पदवाक्यविवेचकानां सिद्धान्ताच्च तस्मादुक्त एव तदंशला- | शकारपाठे च 'मधुट्' इति प्रयोगापत्तिरिति तत्रोपदेशे सकारपाठ भोपाय' इति प्रतिभाति । यद्यपि पूर्वोदाहृतवृहद्वृत्तिग्रन्थे । आवश्यकः । तथा च तत्स्थानीयस्य तस्य भूतपूर्वंगत्या कदाचित् 'शकारस्य सकारोपदिष्टं कार्यं विज्ञायते, इत्येवोक्तं, न तु त्सादेशो मा भूदित्येतदर्थमश्च इति वर्जनमावश्यकमेव । भूतपूर्व20 'तदादेशस्य' इति, तथापि 'भवान् शेते' इत्यादौ त्सादेशा- गतिश्च न्यायान्तरसिद्धैव, अयं च न्यायस्तस्यैव प्रपञ्च इत्यावेदित- 60 भावाय तावानंशोऽपि न्याये समावेशनीय एव । न्यासग्रन्थे मेव पूर्वम् । तथा चैतज्ज्ञापकाभावेऽपि सकारादेशस्य शकारस्य चायमर्थः पृथगेवोल्लिखितः तथाहि तत्र बृहद्वृत्तिस्थ- 'षद सकारापदिष्टकार्यशङ्काऽस्त्येचेति तन्निराकरणाय क्रियमाणम् *योतन्ति' इति प्रत्युदाहरणप्रतीकमादाय व्याख्याय च तत् ' अश्व:' इति वर्जनं विशिष्य प्रकृतन्यायस्वरूपं ज्ञापयतीति " दन्त्यापदिष्टं कार्यं तालन्यस्यापि भवति, परं दन्त्यस्थान- सर्वमुपपन्नम् । न्यासकारस्तु धात्वादिषु दन्त्यपाठस्यैव प्रकृत 25 निष्पन्नस्य, न तु सर्वस्य" इति पृथगेव तदंशपूरणं दृश्यते । न्यायज्ञापकतामाह, तथाहि -तग्रन्थः "ङ्गः सः त्सोऽश्वः " 65 सर्वथा च तस्यावश्यकत्वमेव, वृत्तौ च तदनुक्तिः स्वयमूह |[1 3 18 ] इति सूत्रे - ननु तर्हि उपदेशावस्था मे नीयत्वस्यञ्जनायेति स्वीकार्यम् । यदि च योतत्यादिस्थितस्य । तालव्यः पठनीयः, किं दन्त्यपाठेनेति ? सत्यम् - - दन्त्यं पठनैवं 'श्वः' एवेदमनुकरणम् 'अवः' इत्यत्रेति समाश्रीयते तदा ज्ञापयति दन्त्यापदिष्टं कार्यं तालव्यस्यापि भवति परं दन्त्यप्राचीनोक्तं तस्यैव तदादेशस्येत्यंशस्यापि ज्ञापकत्वं सम्यगे- स्थाननिष्पन्नस्य, न सर्वस्य; तेन 'भवान् शेते' इत्यादौ त्सो न 30 वेति ॥ 15 ॥ भवति' इति । अत्रेदं विचारमर्हति - पूर्वोदाहृतवृत्तिप्रन्धेन 'अश्वः ' 70 इति वर्जनस्य ज्ञापकता लभ्यते, प्रकृतन्यासग्रन्थेन च धातुषु दन्त्यपाठस्येति किमत्र ज्याय इति, तत्रेदमनुरूपं प्रतिभाति यद्दन्त्यपाठस्य फलान्तराभावेन दन्त्यत्वनिमितककार्यसिद्धिरेव फलं, तच प्रकृतन्यायज्ञापनेनैव लभ्यमिति दन्त्यपाठस्य ज्ञापकत्वमपि साध्वेव । परं वृत्तिग्रन्थानुकूल्याय तत्र 'अश्व' इति निर्देशं 75 कुर्वश्च' इत्यधिकं योजनीयम् । तथा च धातुषु दन्त्यं पठस्तस्य दन्त्यकार्यविशेषवर्जनं च कुर्वन्नाचार्यः प्रकृतन्यायं ज्ञापयतीति । सकारापदिष्टं कार्ये तदादेशस्य शकारस्यापि ॥ 15 ॥ I ta0 - अत्र प्रक्रियाभेदेनास्य न्यायस्य केचन वैयाकरणा अनावश्यकत्वमपि मन्यन्ते । तथाहि सकारस्थानीयस्य शकारस्य 35 कार्य यद्यपि सर्वेषां सकारवदिष्टमेव, तथापि तैः सूत्राणां पाठ एव तथा विहितो येन सकारमुद्दिश्य विधीयमानकार्यापेक्षया तदादेशस्य शकारस्यासत्त्वं भवतीति सकारबुद्धयैव तत्र कार्य भवति । स्वमतेऽपि यद्यपि "सस्य श षौ" [1.3.61.] | समुदायार्थः फलति । दन्त्यत्वनिमित्तं कार्यं च वृत्तौ 'मधु' इत्यस्य इति सूत्रे "हृदिर्हस्वरस्यानु नवा" [1. 3. 31.] इति सूत्राद् सिद्धिरूपं प्रदर्शितमेव । तञ्चेत्थं न्यासकारेण समर्थितम् - ननु 40 'अनु' इति पदमनुवर्त्तमानमस्ति तथा च तत्र प्राप्यमाण- / 'मधुग्' इत्यत्र " खरस्य परे0 " [ 7. 4, 110.] इति सूत्रेण 80
Page #146
--------------------------------------------------------------------------
________________ 126 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 15-16 ] ... णिलोपरूपस्य खरादेशस्य स्थानिवत्त्वात् शलोपो न प्राणोति ? न सूत्रमिदमात्मांशे चरितार्थम् । फलं च ह्रस्वांशस्य हे राज3--10 च वाच्यं न "सन्धि [7.4.111.इत्युपतिष्ठते इति, निहेति, अत्र परत्वान्नित्यत्वाच "दूरादामध्यस्थ." [7. 4. 'अस्कलुकि' इति वचनाद् यथा सुपूर्वोत् कुस्मयतेः सुकुरित्यत्र, / 99.1 इत्यनेन प्लुते कृते तस्मात् परस्य नस्य "हस्वान्छणन." [इति चेत् ?] न-'अस्कलुकि' इत्यत्र ननिर्दिष्टत्वेन *नया [1.3.27.1 इति न द्वित्वम् । दीघाशे च हे go3-त्रात! 5 निर्दिष्टमनित्यम् इति न्यायात् स्थानिवत्त्वाभाव iti"iti । he goitrAta ! ityatra "अदीर्घाद् विराम." [1.3. 32.] अयं च न्यायो व्याकरणशास्त्रकार्यार्थमेव । आलङ्कारिकास्तु-1 इति सूत्रेण दीर्घस्थाननिष्पन्नप्लुतात् परस्य तकारस्य प्रकृत-45 लेषालङ्कारे स-शयोरैक्यं सामान्येनैव मन्यन्ते, न तत्र 'तदा- 'न्यायबलेन दीर्धापदिष्टकार्याभावाद् द्वित्ववर्जनाभावेन विकदेशस्य' इत्यशो योज्यते । तथाहि स्पेन द्वित्वसिद्धिरिति । अयं च न व्यभिचारी । न cAsyA"Adau धनभवे येन, घृतमेधायितं त्था। प्यनित्यत्वमेषणीयमेव, अन्यथा हे बटो3 एहीत्यादौ 'बटु+s' 10 जज्ञे यथोवाशस्यश्रीः श्रीनामेयः स वः श्रियै ॥ इति स्थितौ परत्वात् पूर्वमुकारस्य प्लुतत्वे विहिते पश्चादस्य इत्यादौ उशिस्य-राज्ञः, श्रीः, उर्वी-महती, सस्यश्री:- न्यायस्य नित्यत्वात् "हस्वस्य गुणः" [1. 4. 41.] इति 50 धान्यसम्पत्तिरित्यर्थद्वयलाभाय श्लेष आहतः, स च सशयोरैक्य ' गुणो न भविष्यतीति वाच्यम् , आमध्यमात्रापेक्षत्वेन गुणस्याएव संगच्छेतेत्यलम् ॥ 15 ॥ न्तरङ्गत्वात् तस्य तु दूरादामच्यापेक्षत्वेन बहिरङ्गवात् । *परादन्तरङ्गं* [बलवत् ] इति न्यायात् पूर्व गुणस्यैव प्रवृत्ती हखदीर्घापदिष्टं कार्य न प्लुतस्य* ॥ 16 ॥ प्रकृतन्यायविषयाभावात् , ततश्च न तदर्थमनित्यत्वमाश्रय16 si0-हस्वश्च दीर्घश्च हस्व-दीघौं, ताभ्यामपदिश्यत । णीयमिति ॥ 16 ॥ 55 इति हस्वदीर्घापदिष्टं, कार्य, प्लुतस्य-हस्वस्थानिकस्य प्लुतस्य हस्वापदिष्टं, दीर्घस्थानिकस्य प्लुतस्य दीर्घापदिष्टं च कार्य, न हस्वदीर्घापदिष्टं कार्य न प्लुतस्य* ॥ 16 ॥ स्यादिति न्यायार्थः । यद्यपि मात्रा-कालभेदेन पृथकू 2 संज्ञा । ta0-वस्तुतस्तु न्यायोऽयं नाश्रयणीयः फलाभावाज्ज्ञा "एक-द्वि-त्रिमात्रा हस्व-दीर्घ-सुताः" [1.1.5.1 इति पकाभावाच । फलं तावदिह 'हे राज3निह' इत्यत्र "हखान्ड20 सूत्रेण विहिता, इति हुस्वशब्दमुच्चार्य दीर्घशब्दमचार्य च णनः0" [1. 3.37.] इति नकारस्य द्वित्वनिषेधाभावः, विधीयमानं कार्य स्वत एव प्लुते न प्रामोति, तथापि भूत-! आगच्छ हे इन्द्रभूते3 च्छत्रमानयेत्यत्र छस्य द्वित्वविकल्पार्थ 60 पूर्वावगतिमाश्रित्य प्राप्तिरिति तद्वारणार्थोऽयं न्यायः । "अत्र कृतस्य "प्लुताद्वा" [1. 3. 29.] इति सूत्रस्य सार्थक्यं च ज्ञापकम्-हस्वाशे-"हस्वान्छणन." [1.3. 27 ] इति । गोइत्रातेत्यत्र तकारस्य द्वित्वविकल्प इति चोक्तम् । एतानि च सूत्रे हस्वादिति सामान्योक्तिरेव । तथाहि-अलुतरूपाद्रस्वात् फलानि न्यायं विनाऽपि सिद्धान्येव, यतो हे राजनित्यत्र 26 तावत् ङणनां द्वित्वमिष्टम् , प्लुतरूपात् तु नेष्टम् , तथापि सूत्रे पदान्तरसम्बन्धिखरापेक्षद्वित्वापेक्षयाऽन्तरङ्गत्वात् परत्वाच हस्वादिति सामान्येन यदूचे tdetnyaayaashyaiv|" इति प्राञ्चः, प्रथमं छुते कृते पश्चाद्भखाभावाद् द्वित्वाप्राप्तेः । न च भूतपूर्वा-65 तन्न चार-सामान्येनोक्त विशेषस्य प्लुतरूपस्य ग्रहणं नेष्टमित्यस्य : वगत्या हखत्वमाश्रित्य नकारस्य द्वित्वप्राप्तिरिति वाच्यम् , लक्षणैकचक्षुष्कर्दुज्ञेयत्वात्, स्वयं चाचार्येण तादृशार्थाकथ- | साम्प्रतिकाभावे हि भूतपूर्वकस्तदुपचारः* इत्याश्रीयते, तथा नात् । तथा च ज्ञापकान्तरमन्वेषणीयम् , दीर्घाशज्ञापकेनैव ! च यत्र साम्प्रतिकतद्धर्मलाभाभावेन शास्त्रप्रवृत्तिविरहादिष्टलक्ष्या30 वैकदेशानुमत्या चा संपूर्णन्यायज्ञापनमास्थेयम् । दीर्घाशे । सिद्धिरित्यालोक्यते तत्रैव तन्न्यायेन कार्यजनन, न तु दोषापाद ज्ञापकं च "अनाइमाडो दीर्घाद्वा छः" [.3.38.1 नाय तन्न्यायाश्रयणम्, अन्यथा "देवानिह' इत्यादौ हवस्य 70 इत्यनेनैव प्लुतादपि सिद्धेऽपि दीर्घस्थाननिष्पन्नात् प्लतात् दीर्घ विहितेऽपि भूतपूर्वकमुपचारमाश्रित्य हखात् परत्वमादाय परस्य छस्य द्वित्वविकल्पार्थ "ताद्वा" [1.3.39.] इति नकारस्य द्वित्वं स्यादित्यादि बह्वनिष्टं प्रसज्येत । अत एव च सूत्रकरणम् । तथाहि-आगच्छ भो इन्द्रभूते3 च्छत्रमानय, | "हस्वान्ङ-ण-naH0" [1. 3. 27.] इति सूत्रे शब्दमहार्णव35 मागच्छ भो इन्द्रभूते3 छत्रमानयेत्यत्र छस्य द्वित्वविकल्पो । न्यासे 'राज निह' इति हस्त्रग्रहणव्यावत्येत्वेन प्रदर्शित भूतपूर्वावगत्या पूर्वसूत्रेणैव यदि सिद्धः स्यात् तर्हि पुनरिदं व्याख्यावसरे-"राजन्" शब्दादामन्यसे कि "नामन्ये" 2.1.75 सूत्र व्यर्थ स्यात् ; व्यर्थीभूतं च तदि; न्यायं ज्ञापयति, ! 92.] इति नलोपप्रतिषेधात् , अन्तरगत्वात् परत्वाच ते तथा च दीर्घस्थानिकस्य प्लुतस्य दीर्धापदिष्टकार्याभावबोधनात् कृते ह्रस्वाभावाद् द्वित्वं न भवति" इत्येवोक्तं, न तु न्यायः पूर्वसूत्रेण लुतात् परस्य च्छस्य द्वित्वं न सिद्ध मिति तदर्थ । समाश्रितः । तथा च दीर्घ-प्लुतयोभदं वास्तविक प्रदर्शनायाचार्येण
Page #147
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 16-17 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 127 "मुताद्वा" [1.3. 29.] इति सूत्रव्याख्यायां शब्दमहार्णव- | परिभाषाबलात् प्रत्ययग्रहणे तदन्तविधिर्भवति, स चावि-40 न्यासे 'दीर्घात्' इत्यनुवृत्तस्य पदस्य कथं प्लुतादित्यनेनान्वय इति । शेषात् संज्ञाविधावुत्तरपदाधिकारस्थे विधावन्यत्र च सममेव प्रदर्शनावसरे प्रतिपादितम्-"दीर्घादित्यनुवृत्तावपि द्विमात्रत्रि-! प्राप्तः, तत्र संज्ञाविधावपि तदन्तग्रहणे "स्त्यादिर्विभक्तिः" मात्रयोर्विरोधात् सामानाधिकरण्यासम्भवेऽपि 'मचाः क्रोशन्ती'- [1. 1. 19.] इत्यादावपि तदन्तविधिसत्वात् स्याद्यन्तैत्यादिवत् स्थानोपचारात् तद्वयपदेशाद् विशेषण-विशेष्यभावः,' स्यैव विभक्तिसंज्ञा स्यादिति प्रकृतेविभक्ती विधीयमान कार्य तथा चाभिधीयते-'सहचरण-स्थान-तादर्थ्य-वृत्त-मान धारण- न स्यादपि तु विभक्त्यन्ते परे विभक्तिनिमित्तकं कायं स्यात्, 45 सामीप्य-योग-साधना-'धिपत्येभ्यो ब्राह्मण-मञ्च कट-राज-सक्तु- यथा-काष्ठगृहं युष्मपुत्राणामित्यादौ गृहमिति स्याद्यन्तस्य चन्दन-गङ्गा-शाटका-'न्न-पुरुषेष्वतद्भावेऽपि तद्वदुपचारः" विभक्तित्वे तनिमित्तं काष्ठशब्दस्य पदत्वम्, तदनु ततः [न्या. सू.] / दीर्घोऽस्यास्ति स्थानित्वेनेत्यभ्रादित्वादति वा परस्य 'yuSmad'zabdasya पुत्राणामिति स्यादिविभक्तिसहितस्य 10दीर्घशब्देन लुतोऽभिधीयते' इति । तथा च दीर्घ-सुतयोर्भेदो दृढ वसादेशः स्यादित्येवमादयो दोषाः प्रसज्येरनिति तद्वारणायायं. इति दीर्घकार्य पूते न सम्भवतीति तदाशयः स्पष्टमायाति । तथा न्यायः समाश्रीयते । तत्र चांशद्वयं संज्ञाधिकारे [ संज्ञा-50 च दीर्घ-सुतयोः स्वाभाविकभेदसत्त्वाद् दीर्घापदिष्टकार्यस्य प्लुते- विधायके शास्त्र] प्रत्ययग्रहणे, प्रत्ययमात्रस्यैव ग्रहणं, न tada'bhAvAt तात् परस्य छस्य द्वित्वं पूर्वसूत्रेण न प्राप्नोतीति तदर्थ स्तस्येत्येकः, अपरश्नोत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तस्ये "प्लुता वा" [1.3. 29.] इत्यस्यावश्यकत्वमेवेति न स्येवंरूपः । तत्र प्रथमस्य संज्ञाविधायकशास्त्रघटकप्रत्ययबोधक 15 तत्सार्थक्याय न्यायावश्यकता । यत् तु--"ननु किमर्थमिदम् ? पदं तदन्तबोधकं नेत्येव साधारणतयाऽर्थी लभ्यते, तथा च यतो दीर्घत्वमाश्रित्य "अनाङमाङो." [1.3.28.1 इत्यने-: "स्त्यादिविभक्तिः " [1.1.19.] इति सूत्रे प्रत्ययबोधकं 55 नैव द्वित्वं वा भविष्यति, सत्यम्-इदमेव ज्ञापक- दीर्घापदिष्टं स्त्यादिपदं न तदन्तबोधकमिति न स्यायन्तस्य त्याद्यन्तस्य कार्य न प्लुतस्य* इति, ह्रस्वकार्य च न, यथा-आगच्छ भो। च विभक्तिसंज्ञा । अत्रांशे ज्ञापकं च "तदन्तं पदम्" देवदत्त3 इति तात् प्रथम से क "अदेतः" [1.4. 44.][1.1.20.] इति सूत्रेऽन्तग्रहणम् । तथाहि-प्रकृतसूत्रे 20इत्यनेन, अन्यथा प्रथमं न कुर्यात् यदि पश्चादपि स्यात्" इत्युक्तं बृहल्यासग्रन्थ:-"ननु अन्तग्रहणं किमर्थम् ? न चासत्यन्त- . लघुन्यासे "पुताद्वा " [1. 3. 29.] इति सूत्रे, तदपि न ! ग्रहणे स्यादेरेव पदसंज्ञा स्यात् , ततश्च 'अग्निषु' इत्यादौ 60 विचारचारु इति प्रतिभाति, यतो 'दीर्घत्वमाश्रित्य' इत्यत्र पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम्, हेतुरनुक्तः, यदि च भूतपूर्वकस्तदुपचारः* इति न्यायबलमेव ' "प्रत्ययः प्रकृत्यादेः" [7. 4. : 15.] इति परिभाषया हेतुरिति कथ्यते तर्हि तत्पूर्व प्रतिषिद्धमेव, अन्यथा स्थानिव- तदन्तविधेर्लब्धत्वादिति; उच्यते-पदसंज्ञायामन्तग्रहणमन्यन्न 25द्भावादीनामपि नावश्यकता स्यात् , बहुदोषापाताच्च । आचार्य- ' संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधार्थम् , तेन पूर्वसूत्रे रेतत्सूत्रव्याख्यायामेव दीर्थ तयोर्मेदप्रदर्शनेन तन्यायस्येहाना- तदन्तस्य विभक्तिसंज्ञा न भवति, अन्यथा 'शेषाय युष्मद्वद्धि-65 श्रयणस्य स्पष्ट सङ्केतितत्वाच । आगच्छ भो देवदत्त3 इत्यादौ हिताय नमः' इत्यत्रैव 'ते-मे' आदिप्रसङ्ग इति" / अयमाप्रथमं से करणेन नायं न्यायः सूच्यते, अपितु हस्व-लुतयोः शय:-"तदन्तं पदम्" [1. 1. 20.] इत्यत्र तत्पदेन खाभाविको भेद एवेति कुतो न साध्यते, एवं च "पुताद् वा" : "स्त्यादिर्विभक्तिः" [1. 1. 19.] इति पूर्वसूत्रप्रकान्ता 30[ 1. 3. 29.] इति सूत्रस्य सार्थक्ये स्वतः सिद्धे दीर्घाशेऽपि विभक्तिः परामृश्यते, अन्तग्रहणाभावे च 'सा पदम् इति ज्ञापकमत्र नास्ति, हस्खाशे ज्ञापकाभावश्च वृत्ता प्रतिपादित एव । निर्देशः स्यात्, किञ्च तथा सति पृथक् सूत्रकरणमप्यनाव-70 एवं हे गोत्रातेत्यादौ तकारस्य द्वित्वविकल्पोऽपि दीर्घ-सुतयोर्भेदं श्यकं स्यात् "स्त्यादिर्विभक्तिः पदं च" इति न्यासेनैवोभयस्वाभाविकमाश्रियैवैति न तदपि न्यायप्रयोजनमिति फल ज्ञापक- संज्ञा विधानसंभवात् , तथा सति [केवलं विभक्तेः पदसंज्ञा योरभावान्नायं न्यायोऽपूर्ववचनत्वेन स्वीकार्योऽपि तु स्वतः सिद्ध- : याम् ] 'अग्निषु' इत्यादौ 'सु' इत्येतस्यैव पदत्वे सकारस्य 30 मवार्थमनुवदतीति न्यायसङ्ग्रहे संग्रहीतुमनह इति प्रतिभाति 16 पदमध्यस्थत्वाभावेन षत्वानापत्तिरिति दोषः स्यात् , भतश्च women । पृथक् सूत्रं विधाय तत्र "प्रत्ययः प्रकृत्यादेः" [7.4.75 | 115.] इति परिभाषासूत्रसाहाय्येन स्याद्यन्तस्य त्याद्यन्तस्य प्रत्ययमानस्यैव ग्रहणं, न तद- च पदत्वे 'अग्निषु' इत्यादौ दोषाभायेन 'अन्त' ग्रहणं व्यर्थमेवेति न्तस्य* ॥ 17 ॥ तद् व्यर्थीभूतं 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तं न गृह्यते' इति si0-"प्रत्ययः प्रकृत्यादेः" [7. 4. 115.] इति ज्ञापयति । तथा च पदसंज्ञायामपि तदन्ताग्रहणे 'भग्निषु' *सर
Page #148
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायः 17] 128 [ / इत्यादौ दोषापत्तिरिति तदर्थमन्तग्रहणं स्वांशे चरितार्थम् । लाभस्याऽसंभवात् । यदि चात्र न्यायेऽपि "प्रत्ययः प्रकृत्यादेः" फलं चान्यत्रापि संज्ञाविधाने तदन्ताग्रहणे न स्यायन्तस्य । [7 4 115 ] इत्यादाविव प्रत्ययत्वेन बोधकमात्रपरं त्याद्यन्तस्य च विभक्तिसंज्ञेति 'शेषाय युष्मद्वृद्धिहिताय नमः ' प्रत्ययपदं, न तु प्रत्ययवृत्तिश्रावणप्रत्यक्ष विषयतावच्छेदकधर्मा इत्यत्र शेषायेति पदात् परस्य युष्मदो वृद्धिहितायेति चतु वच्छिन्नपरमित्याश्रीयते, तदा तदन्तविधेः सिद्धत्वादन्तग्रहणं Brthyantena सह 'ते' आदेशो नेति । उत्तरपदाधिकारे प्रत्ययग्रहणे [ "नवा खित्कृदन्ते रात्रेः" इत्यत्र ] व्यर्थमेव व्यर्थं च सत् 45 न तदन्तस्येत्यंशे तु " न वा खित्कदन्ते रात्रेः" [ 3.2. तदेव ज्ञापकं कुतो नाश्रीयते ? इत्युच्यते, अत एव चाचार्यै117. ] इति सूत्रस्थमन्तग्रहणं ज्ञापकम्, तदुक्तं तस्मिन्नेव रपि तत्सूत्रे 'इदमेवान्तग्रहणं ज्ञापकम्' इत्येवंरूपेणैवकारोसूत्रे बृहद्वृत्तौ -" इदमेवान्तग्रहणं ज्ञापकम् - ihottarapadAdhi'vadhAraNArthaH प्रयुक्त इति चेत् ? तर्हि लेख ग्रहणस्यैताव कारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं न तदन्तस्य " इति, अय- सार्थक्यमस्तु कृतं तस्यापि ज्ञापकत्ववर्णनेनेति विभावनीय10 माशयः--कृतः प्रत्ययत्वेन "न वा खित्कृति रात्रेः" इत्युक्तेऽपि । सुधीभिरिति । नन्वेवं ज्ञापितेऽस्मिन् न्याये " खित्यन- 50 "प्रत्ययः प्रकृत्यादेः" [ 7. 4. 115. ] इति परिभाषया व्ययारुषो मोडन्तो हस्वश्च" [ 3.2.111. ] इति सूत्रे 'कृदन्ते' इत्यर्थलाभसम्भवेऽन्तग्रहणं व्यर्थमेव, व्यर्थीभूतं च तदन्तविध्यभावापत्तौ 'शंमन्यः' इत्यादौ तदप्रवृत्तिः स्यादिति तत् उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभावं ज्ञापयति वाच्यम्, केवलस्य खितः प्रयोगासम्भवेन तत्र सूत्रसार्थक्या तथा च तदन्तार्थलाभार्थमन्तग्रहणं सार्थकम् । फलं चास्य प्रकृतन्यायाप्रवृत्तिस्वीकारात्, तदुक्तं "हृदयस्य हल्लास 0" 15 "कालात् तरतनतम 0 [ 3. 2. 54 ] इत्यादौ प्रत्ययमात्रस्यैव 3. 2. 24 ] इति सूत्रे बृहद्वृत्तावेव - "खित्यनन्यय0 " 55 ग्रहणं न तु तदन्तस्येति । तेन पूर्वाह्णे भवः- पूर्वाह्णेतनः पूर्वा [3. 2. 111.] इत्यादौ त्वसंभवात् तदन्तग्रहणमिति । हृतन इत्यत्रेव परमे पूर्वाह्णेतने इति विग्रहे समासे तदन्ते परे आदिपदेन "तत्पुरुषे कृति" [ 3.2.20.] "मेनू-सिद्धस्थे" [ तनान्ते परे ] सप्तम्या अलुक् न भवतिः उत्तरपदाधिकारश्च [3. 2. 29 ] इत्यादीनां संग्रहः । तथा च " तत्पुरुषे "न नाम्येकस्वरात् खित्युत्तरपदेऽमः " [3. 2. 9.] कृति" [ 3.2 20. ] इत्यत्रापि केवलस्य कृतः प्रायः प्रयो20 इति सूत्रादनुवर्त्तमानः । वस्तुतस्तु प्रकृतन्याये प्रत्यय- गाभावात् 'कृदन्ते' इत्यर्थलाभः तेन ' स्तम्बेरमः' इत्यादि- 60 ग्रहणपदं प्रत्ययवृत्तिश्रावणप्रत्यक्ष विषयतावच्छेदकधर्मावच्छि सिद्धिः । परत्र [ " नेनू - सिद्धस्थे " 3. 2. 29. ] इत्यत्र नविषयताप्रयोजकपदपरं, तथा च 'कृत' पदादौ प्रत्ययवृत्ति- 'इन्प्रत्ययान्ते' इत्यर्थलाभश्च केवलस्येन उत्तरपदत्वासम्भश्रावणप्रत्यक्षविषयताया अभावेन तदवच्छेदकधर्मावच्छिन्न- ' बेनैव तथा च ' स्थण्डिलवर्ती' इत्यादौ "तत्पुरुषे कृति" विषयताप्रयोजकपदस्य कृतीत्यादेः प्रत्ययग्रहणत्वाभावेन न 25 तत्रानेन न्यायेन तदन्तविधिनिषेधः सम्भवतीति "न वा खित्कू दन्ते रात्रेः" [ 3. 2. 117 ] इति सूत्रे 'कृति' इत्युअस्पि कृदन्तार्थलाभ इति तत्रान्तग्रहणं व्यर्थमेव । न चैवं "प्रत्ययः प्रकृत्यादेः " [ 7. 4. 115. ] इत्यत्रापि प्रत्ययपदस्य प्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्न 30 परत्वे तदन्तविधिः कथं स्यादिति वाच्यम्, तत्र स्वरूपत एव प्रत्ययस्य ग्रहणात् केवलस्य कृतः प्रयोगाभावेन कृदूपोसरपदस्याभावाच्चेति प्रकृतन्या यज्ञापकत्वमन्तग्रहणस्य न युक्तम्, किन्तु "हृदयस्य हृल्लासले खाण्ये" [3. 2. 94.] इति सूत्रस्थं लेखग्रहणमेव ज्ञापकमत्रेति बोध्यम्, तथाहि तत्र 35 सूत्रे बृहद्वृत्तौ - "अणूसन्निधाना लेखशब्दोऽनन्तो गृह्यते, तेन धजन्ते न भवति, हृदयस्य लेख:- हृदयलेखः" इत्युक्त्वा वृत्तौ प्रदर्शितमेव परन्त्वस्मिन्नर्थे नामसंज्ञाविधायकशास्त्रघटकं "अणीत्येव सिद्धे लेखग्रहणं ज्ञापकम् - उत्तरपदाधिकारे प्रत्य-प्रत्ययबोधकं विभक्तिपदं तदन्तबोधकं न स्यातः तथा च यग्रहणे तदन्तग्रहणं न भवति" इति स्पष्टमेव ' ज्ञापकान्तरमुक्तम् । सति चैतस्मिन् ज्ञापके "न वा खिरकृदन्ते रात्रेः" 40 [ 3.2.1917 ] इति सूत्रेऽन्तग्रहणं सार्थकमेव, कृदन्तार्थ । " अधातु-विभक्ति - वाक्यमर्थवन्नाम [ 1. 1. 27.] इति सूत्रस्यार्थे विभक्तयन्तवर्जमित्यर्थो न लभ्येत, किन्तु विभक्तिवर्जमित्येव, ततश्च विभक्त्यन्तस्य नामसंज्ञायां तदवयवस्य स्यादेर्लुगापतिः, 80 [3.2.20 ] इति प्राप्तायाः सप्तम्या अलुपोऽनेन निषेधः । एवं च प्रकृतन्याया नित्यत्वस्थानीमानीति फलति । अनित्यत्वं 65 हि कचिदप्रवृत्तिरूपमेव, तच्च ज्ञापकवशाद् भवत्व संभवाद् भवतु कारणान्तराद् वा तत्राग्रहाभावात् । वस्तुतस्तु - असं - भवोऽपि न्यायानित्यत्वज्ञापकत्वेन स्वीकत्तुं शक्यत एवेति न कोऽपि विभेदः ॥ 17 ॥ *संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव 70 ग्रहणं, न तदन्तस्य ॥ 17 ॥ ta0 - अत्र nyAyeM'zadvayaM संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणनिषेधकः, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणनिषेधकश्व, तत्र प्रथमांशस्य संज्ञाविधायकशास्त्रघटक प्रत्ययबोधकं पदं तदन्तबोधकं नेत्यर्थकत्वमित्येव शब्दमर्यादया लभ्यते, तच्च 75
Page #149
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 17] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 129 तद्वारणाय यदि संज्ञानिष्ठविधेयतया साक्षान्निरूपिता योद्देश्यता, स्मुदाहृताः। बृहन्यासेऽपि विभक्यन्तेत्यादिग्रन्धावतारायेत्थतत्प्रयोजकं प्रत्ययबोधकं पदं तदन्तबोधक नेत्यर्थः, तथा च 'मुक्तम्-"येषां प्रत्ययवर्जन सामान्येन तैराबादिप्रत्ययस्य नामसंज्ञाया उद्देश्यता न साक्षात्प्रत्ययत्वेनावच्छिन्ना किन्तु नामत्वाभावात् स्याद्युत्पत्तौ यत्नान्तरं विधेयम्, इह तु अर्थवत्त्वावच्छिन्नेति प्रत्ययबोधकविभक्तिपदस्य संज्ञानिष्ठविधेयतया । विभक्तिवर्जनाच्छेप्रत्ययान्तस्य नामत्वं भवत्येव, विशेषनिषेधस्य 5 साक्षानिरूपितोद्देश्यताप्रयोजकत्वाभावान्न दोष इत्युच्यते, तदा शेषाभ्यनुज्ञाहेतुत्वादियाह-विभक्यन्तेत्यादि" इति । इत्थं च 45 "A तुमोऽत्यादिः कृत्"[5. 1. 1.इति सूत्रेऽत्यादिपदस्यापि । विभक्यन्तवनाच्छेषप्रययान्तानां साधारण्येनार्थवत्त्वमादायैव कृत्संज्ञानिष्ठविधेयतया साक्षादवच्छिन्नोद्देश्यताप्रयोजकत्वाभावात् नामसंज्ञा, न तु कृदन्तत्वेन तद्धितान्तत्वेन वा, तेन रूपेणोद्देश्यतत्र त्यादिपदे तदन्तार्थनिषेधानापत्त्या तदन्तबोधापत्तौ तस्य च : ताया उपस्थापकपदाभावात् ; विभक्त्यन्तवजेनस्य च पर्युदास धातुविहितत्वाभावेन तत्पदस्य बैयापत्तरिति चेत् ? अनोच्यते- रूपत्वेन सादृश्यग्राहकत्वाद् विभक्तिभिन्नतत्सदशप्रत्ययान्तस्यार्थ10 संज्ञानिष्ठविधेयतया साक्षान्निरूपिता प्रत्ययत्वव्याप्यधर्मेण । वतो नामसंज्ञाविधानार्थत्वं न तु विभत्यन्तस्य नामसंज्ञाप्रति-50 साक्षादवच्छिन्ना योद्देश्यता, तत्प्रयोजकशास्त्रघटक प्रत्ययबोधक षेधार्थत्वं विधि-निषेधसंभवे विधेरेव दलीयस्त्वात् ; तथा च पदं तदन्तबोधक नेत्यर्थः । नामसंज्ञाविधायकसूत्रे विधेयतया । निषेधरूपस्य 'अधातु इति धातुवर्जनस्य तदंशे प्रत्ययान्तांशे]ष्प्रसाक्षान्निरूपिताया उद्देश्यतायाः प्रत्ययत्वेन साक्षादवच्छिन्नत्वा- 'वृत्या-तत्र [कृदन्ते किबन्तादौ] नामसंज्ञेति तत्सूत्रव्याख्यायामप्रे भावान्न दोषः, कृत्संज्ञा विधायकसूत्रे च कृत्संज्ञानिष्टविधेयतया । प्रतिपादितम् , तथाहि-धातुवर्जने स्वीकृते] "एवं तर्हि 15 साक्षानिरूपिताया उद्देश्यतायाः प्रत्ययत्वेन साक्षादवच्छिन्नतया । 'छिद्, भिद्' इत्यादीनां कथं नामसंज्ञा, यतो न विबन्ता 55 [धातोर्विधीयमानत्यादिवर्जः प्रत्ययः कृत्संज्ञ इत्यर्थे ]तत्प्रयो- धातुवं जहति इति 'अधातु' इति प्रतिषेधेन भवितव्यम् , जकशास्त्रघटकत्वात् 'alyAdi'padaghaTitatyAdipade न तदन्तविधि- नैवम्-'अविभक्ति' इति पर्युदासात् तत्सदृशप्रत्ययग्रहणात् पर्युरिति । एतन्यायज्ञापनानन्तरमित्थं बृहन्यासेऽत्र विचारितम्-. दासे च विधिप्रतिषेधयोधेइरेव बलीयस्त्वात् 'अधातु' इति यद्येवं कृत्तद्धितयोः केवलयोरेव नामसंज्ञा स्यान्न तदन्तयोः, | प्रतिषेधाप्रवृत्तौ nAmatvasiddhiH"iti / तथा च न खमते कृदन्ते 20 ततश्च 'छिद्, भिद्' इत्यत्र किबन्तस्य न स्यात् । अर्थवत्त्वाद् ! तद्धितान्ते वा कृदन्तत्वेन तद्धितान्तत्वेन वा नामसंज्ञा, किन्तु 60 भविष्यतीति न वाच्यम् , अधात्विति निषेधात् । नापि प्रत्यय- | विभक्तिभिन्न प्रत्ययान्तत्वेन, सा च कृदन्तेषु तद्धितान्तेषु यथा लक्षणेन प्राप्नोति, यतः प्रत्ययनिमित्तं यत् कार्यमन्यस्य विधीयते । तथैवाऽऽबाद्यन्तेष्वपीति न कोऽप्यत्र विशेषः, तथाप्यन्यत्रार्थतत् प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्य तदपि, / वत्त्वेनापि सा संज्ञा संभविनी, इह च 'adhAtu'iti निषेधस्य नह्यसत् कायित्वेन बचनशतेनापि शक्यमाश्रयितुम् । केवलस्य पर्युदासप्राप्तविधिवशादेवाप्रवृत्तिदर्शनरूपविशेषात् तस्यैव प्रत्य25 च तस्य नामसंज्ञायाम् 'औपगव' इत्यत्र षष्ठया ऐकार्थ्या- | यान्तत्वार्थाभावप्रयुक्तदोषस्थलत्वेन ग्रहणमिति सन्तोष्टव्यम् 165 भावाल्लुप् न स्यात्, तदन्तविधौ तु दोषानवकाशः; उच्यते- प्रकृतमनुसरामः-संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावे प्रकृतप्रत्ययस्य संज्ञिनस्तदन्तस्य संज्ञा न भवति, न तु प्रत्ययस्य या । न्यायेन सिद्धे प्रत्ययस्यैव संज्ञा स्यान्न प्रत्ययान्तस्य, तथा च संज्ञा विधीयते तस्यास्तदन्ताया अन्या संज्ञा न भवतीति, छिद्, भिद्' इल्यादी प्रत्ययत्वाभावेन, 'अधातु' इति यतोऽर्थवतो नामसंज्ञा, कृत्तद्धितान्तं चैवार्थवत् , म केवलाः ' पर्युदासप्रभावादर्थवत्त्वमादायापि नामसंज्ञाप्रवृत्त्यभावेन नामसंज्ञा 30 कृतस्तद्धिता वा । ननु यद्यर्थवत्ता लौकिक्याश्रीयते, सा पदस्यैव, / न स्यात् । नापि *प्रत्ययलोपे प्रत्ययलक्षणम् इति न्यायेन 70 न कृत्तद्धितान्तस्यापि, तस्यैव लोके प्रयोगात् , अन्वय-व्यतिरेक- साधयितुं शक्या, प्रत्ययनिमित्तस्यैव कार्यस्य प्रत्ययलक्षणेन लाभात्, गम्या त्वर्थवत्ता केवलानामपि कृत्तद्धितानामस्ति, ततः किमु-: प्रत्ययस्थानिककार्य तु न लन्धुं शक्यते, असतः कार्यत्वत्य च्यते न केवलाः कृतस्तद्धिता वेति; एवं तर्हि अर्थवधण- | वचनेन साधयितुमशक्यत्वात् । यत्र च तद्धितस्थले प्रत्ययस्य सामर्थ्याल्लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु विद्यमानत्वं तत्रापि 'औपगवः' इत्यादिषु लक्ष्येषु केवलस्य 35 लक्ष्यते स इहाश्रीयते इत्यदोष इति । अस्यायमाशयः- यद्यपि प्रत्ययस्य नामसंज्ञायामप्यैकार्थ्याभावादुपगुशब्दादुत्पन्नायाः 75 स्वमते कृदन्ततद्धितान्तानां न विशिष्य नामसंज्ञाविधानसूत्रं, षष्ठ्या लुप् न स्यात् । तदन्तविधौ तु समुदायस्य नामत्वे किन्तु "अधातु-विभक्ति-वाक्यमर्थवन्नाम"[ 1. 1. 27 ]इति । तदन्तर्गतत्वात् षष्ठया लुप् सिद्धयतीति; अत्रोच्यते-संज्ञाविधौ सूत्रे विभक्तिवर्जनाच्छेषप्रत्ययान्तानां नामसंज्ञा सिद्धिरुक्ता । त- ! प्रत्ययग्रहणे तदन्तग्रहण नेत्यस्य 'यत्र प्रत्ययत्वेन प्रत्ययस्य थाहि-तत्सूत्रे बृहद्वत्तो-विभक्त्यन्तवर्जनाचाऽऽबादिप्रत्ययान्तानां संज्ञाविधानं तत्र तदन्तग्रहण na'ityevArtho न तु 'प्रत्ययद्वारक 40 नामसंज्ञा भवत्येवेत्युक्त्वा क्रमशस्तद्धितान्ताः कृदन्ताश्च शब्दाः । यत्र संज्ञाविधानं तत्र तदन्तग्रहणं na'iti । तथा च पदादिसंज्ञासु 80 17 न्यायसमु0
Page #150
--------------------------------------------------------------------------
________________ 130 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 17,18] प्रत्ययत्वेन स्त्यादेरेव संज्ञाविधावुद्देश्यत्वमिति तत्र न तदन्तविधिः, कथं मोऽन्तादेश इति चेत् ? न केवलं खित्प्रत्ययमात्रस्योत्तरैह च प्रत्ययस्य नामसंज्ञायां पर्युदासद्वाराऽपि संज्ञाविधा- पदत्वाभावात् सूत्रस्य वैयर्खापत्त्या तत्र तदन्तग्रहणमित्यस्यार्थस्य वुद्देश्यत्वमिति तदन्तग्रहणे बाधकाभावात् , यतोऽर्थवतः संज्ञा- वृत्तावेवावेदितत्वात् । किश्चात्र सूत्रेऽव्ययवर्जनमपि तदन्तार्थविधानेन तस्यैव तत्र साक्षादुद्देश्यत्वमर्थवत्त्वं च न प्रत्ययमात्रे ज्ञापकम् , यतः खित्प्रत्ययो धातोर्विधीयते, खितीति सप्तम्या 5 इति तलाभाय तदन्तविधेस्तत्सामर्थ्यादेवाश्रयणात् , यतः कृदन्ते चाव्यवहितपूर्वस्य विधिरिति प्रतीयते, न च खित्प्रत्ययादव्यव- 45 तद्धितान्ते च समुदायेऽर्थवत्ता, न केवलं फुरसु तद्धितेषु वा हितपूर्वमव्ययं सम्भाव्यते, ततश्चाव्ययवर्जनं व्यर्थमेवेति व्यथी. प्रत्ययेषु । नन्विह अर्थवत्ता लौकिकी समाधीयते शास्त्रीया वा?, भूतं तदत्र तदन्तविधि ज्ञापयिष्यतीति न कोऽपि दोषः । उक्ततत्र नाद्या, यतः कृदन्त-तद्धितान्तसमुदायेऽपि लौकिक्या अर्थ- श्चायमर्थः "हृदयस्य हुल्लेखयदण्लासेषु" [pA0 sU0 6.3.50] बत्ताया अभाव एव, पदस्यैव लोकेऽर्थबोधकतादर्शनात् । न इति सूत्रे महाभाध्येऽपि, तत्र हि प्रकृतसूत्रस्थलेखग्रहणेनोत्तर10 द्वितीया, तस्या अन्वय-व्यतिरेकाभ्यां कृत्तद्धितादिप्रत्ययेष्वपि . पदाधिकारे प्रत्ययग्रहणे प्रत्ययस्वरूपस्यैव ग्रहणं न तदन्तस्येति 50 खीकारात् । अयमाशयः-वास्तविकमर्थबोधकत्वं वाक्यस्यैव किन्तु ज्ञापयित्वाऽन्ते शङ्कितम्-"यद्येत ज्ज्ञाप्यते "खित्यनव्ययस्य" वाक्यस्यानन्तत्वेन तदर्थानुशासनस्य कर्तुमशक्यत्वेन तेषु पद- [pA0 sU0 6. 3.66.] इति खिलेवानन्तरस्यानव्ययस्य विभागः कल्पितः, तेषु पदेवप्यर्थबोधसौकर्यायान्वय-व्यतिरे- ह्रस्वत्वं प्राप्नोति । खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा काभ्यां प्रकृति-प्रत्ययादिविभागस्तदर्थविभागश्च कल्पितः,तंकल्पि- खिदन्ते उत्तरपदे भविष्यति । ननु चायमस्ति 'stanandhaya'iti / 15 तमर्थमादायैव प्रत्ययेषु कर्तृ-कर्मादिवाचकताऽपत्याद्यर्थवाचकता अत्राऽपि शपा व्यवधानम् । एकादेशे कृते नास्ति व्यवधानम् । 55 च व्यवहियते शास्त्रकारैः । तथा च शास्त्रकृत्कल्पितोऽर्थः प्रत्यया- एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद् व्यवधानदीनामप्यस्त्येवेति कथमुच्यते-न केवलाः कृतस्तद्धिता वा अर्थ- मेव । अथवेतज्ज्ञापयत्याचार्यः-खित्यनव्ययस्य न भवतीति, वन्त इति; अत्रोच्यते-अर्थवद्रहणसामर्थ्यादिह लोकेऽर्थबोधकं यदयमनव्ययस्येति प्रतिषेधं शास्ति, नहि खित्यनन्तरमव्यय यत् पदं तस्य योऽर्थस्तस्य प्रत्यासन्नो यः स्यादिप्रकृतेरर्थः प्रसिद्ध- मस्ति । " इति । तथा च सूत्रसामर्थ्यस्य श्रयितुमशक्यत्वेऽपि 20 तरः प्रत्ययान्तेषु दृश्यते तादृशेनार्थेन युक्त एवाऽर्थवानिह गृह्यते अनव्ययस्येति प्रतिषेधसामर्थ्यादेव तत्र तदन्तग्रहणमिति भाष्या-60 कृत्तद्धितप्रत्ययेषु तु तादृशार्थस्य न सत्त्वम् , यतस्तेषु कल्पितम-! शयः । एवमेतश्यायसत्त्वे "घञ्युपसर्गस्य बहुलम्" [3. 2. र्थक्त्त्वम्, इति तत्र तदन्तविधि विनाऽनिर्वाह इति । उक्तश्चा-! 86.] इति सूत्रेऽपि सूत्रारम्भसामर्थ्यादेव तदन्तरविधिरित्यायमर्थो महाभाष्ये-"सुप्तिङन्तं padam"pA. सू. 1. 4. 14.] स्थेयम्, अन्यथा धरूपस्योत्तरपदस्य तस्मिन् परे वोपसर्गस्या इति सत्रे. व्याख्यातच कैयटादिमिरुक्तरीत्यैव । द्वितीये न्यायांशे । भावात् सूत्रवैयर्थ्य स्यादेव । न च 'a'zabdAdAcArakliyantAd 25 बृहद्वृत्तिग्रन्थानुसार ज्ञापकद्वयमुपलभ्यत इति वृत्तो प्रतिपादित घनि तत्र धातुरूपस्य प्रत्यये परतो "लुगस्यादेत्यपदे" [2. 1.65 मेव । तत्र किञ्चित् पुनर्विचार्यते-"हृदयस्य हुलासलेखाध्ये" | 113.] इति लुकि कृते घपस्योत्तरपदस्य संभव इति [3. 2. 94.] इत्यत्र लेखग्रहणमणन्तलेखशब्दपरमित्यक्त्वा -वाच्यम्, तत्रोपसर्गस्य दीर्घप्रयोजनभावात् । अयमाशयःपुणन्तत्वेनैव तस्य ग्रहणे सिद्ध तद्वैयर्थ्यमुद्धाव्य प्रकृतन्याय- | तत्रोपसर्गो यदि नाम्यन्तस्तर्हि "हस्वोऽपदे वा [1.2.22.] शापकत्वमुक्त्वाऽपि यदन्ते "ना खित्कृदन्ते रात्रे"3. 2. इति हस्वः स्यात् , यदि चाकारान्तस्तदा तेन सह दीर्घ कृते 30117.] इत्यत्रान्तग्रहणस्यैव ज्ञापकत्वमिति कथनं तत् प्र्स्प्र्-| घनिमित्तकस्य दीघस्य प्रयोजनाभावः सुतरामेति । तथा च 70 विरुद्धमिव प्रतिभाति, तथापि तत्र लेखग्रहणस्य शब्दस्वरूप- सूत्रवैयर्थ्यपरिजिहीर्षयाऽत्र तदन्तविधिरास्थ्य इति न कोऽपि विशेषणपरत्वमाश्रित्य "विशेषणमन्तः" [5.4. 113.1 इति दोष इति ॥ 17 ॥ परिभाषाबलात् तदन्तपरतया 'हृत्परमलेखः' इत्यादौ कृदादेश-. विधानार्थमावश्यकत्वमिति केषांचिन्मतं समर्थयितुं तस्य ज्ञापक __*ग्रहणवता नाम्ना न तदन्तस्वाभावेऽपि "नवा तित्कृदन्ते रात्रेः" [3.2. 115.] इति विधिः ॥ 18 ॥ सूत्रोक्तस्यान्तग्रहणस्यान्यार्थतया व्याख्यातुमशक्यत्वेन तस्यैव । si0-"मडादिभ्य आयनण" [6.1.53.] इत्यादि-75 ज्ञापकत्वमिति प्रकटितम् , सति चास्य ज्ञापकत्वे लेखग्रहणस्य ; सूत्रेषु 'नडादिशब्दे बहुव्रीहिः, नड आदियेषां तेभ्य इत्यसर्वथा सार्थक्यमेवेति न कोऽपि दोषः । नन्वेतस्मिन् न्यायांशे र्थात्, बहुव्रीही चान्यपदार्थ विशेष्यम्, तच्चेह योग्यत्वाद् ज्ञापिते "खिलनव्ययारुशे मोऽन्तो ह्रस्वश्च [ 3. 2. 111.] | नामरूपमेव । तथा च नडादिभ्यो नामभ्य मायनण् इति 40 इति सूत्रे खित्प्रत्ययान्ते उत्तरपदे इत्यालाभाशंमन्य इत्यादौ फलति । विशेषणं च तदन्तस्य बोधकमिति "विशेषणमन्तः"
Page #151
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 18 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [7.4.113.] इति परिभाषया लभ्यते, ततश्च नडादि- दाविति वक्तव्यम्" इति तत्रत्यन्यासग्रन्थोऽपि वृत्त्यभिप्रायवर्णपदस्यापि तदन्तबोधकतया नडायन्तेभ्यो नामभ्य आयनण् नरूप एव नापूर्वबोधकः, इन्द्रशब्दादिभूते स्वरे इति तत्ताइत्यर्थः स्यात् । केवलानडादिशब्दाच्च व्यपदेशिवद्भावेनायनण् । पर्यात् । इह च [न्यायसंग्रहवृत्तिग्रन्थे ] 'इन्द्ररूपावयवसिद्धयति । इत्थं च सुत्रनडस्थापत्यमित्यर्थेऽस्य प्रवृत्तौ सौत्र- : प्राधान्यविवक्षया' इति कथनस्य इन्द्रयज्ञशब्दे इन्द्ररूपस्य 5 नाडायन इति स्यात् , इप्यते तु "अत इन"6.1.31] तदेकदेशभूतस्य शब्दस्यैव प्राधान्यमिति तात्पर्य स्फुटमेव 45 इति इञि, अनुशतिकादित्वादुभयपदवृद्धौ-सौत्रनाडिरिति, | प्रतिभातीति महानेव भेद उभयोः [न्यासग्रन्थेन सहास्य तदर्थमयं न्यायः समाश्रीयते । तथा च "विशेषणमन्तः" वृत्तिग्रन्थस्य ], तत् कथं न्यासग्रन्थः स्वकीयन्यायसंग्रहन्यासे [7.4. 113.] इति परिभाषाबाधनार्थमेवायं न्याय इति । स्ववृत्तिग्रन्थमूलभूततया प्राचीनैरुपवर्णित इति विवेचयन्तु समायाति । न्यायार्थश्च-ग्रहणवनामप्रयोज्यं तदन्ते विधानेन । सूरयः । एतल्यायज्ञापकं च "मालेषीकेष्टकस्यान्तेऽपि भारि10 भवतीति । अत्र प्राचीनइआयावतरणार्थमेवं लिखितम् -सौत्र-तूल-चिते" [2. 4. 102.] इतिसूत्रस्थमन्तेऽपीति पद-50 नाडिरित्यत्रायनवारणार्थत्वमुपन्यस्य "ननु काऽत्र न्याया मिति प्रकृतसूत्रे बृहद्वत्तौ प्रतिपादितम् । तथाहि-तत्रान्तेऽपीति पेक्षा? 'सूत्रनई' इत्यस्य नडादिभ्योऽन्यत्वेनायनणः प्राप्ते- पदं मालभारीत्यत्रेवोत्पलमालभारीति प्रयोगेऽपि हस्त्रप्रवृत्त्यर्थ रेवाभावात् , उच्यते-गवेन्द्र इत्यत्रवद् 'गवेन्द्रयज्ञ' इत्य- कृतम् , तच्च "विशेषणमन्तः" 7.4.113.] इति परिभा. नेन्द्रयज्ञशब्देऽपि परे इन्द्ररूपावयवप्राधान्यविवक्षया "इन्द्रे" | षया मालाशब्दस्य शब्दस्वरूपविशेषणतामाश्रित्य मालान्तस्या15[1. 2. 30.] इत्यनेनाव आदेशो यथा स्यात् तथात्र । 'पि ग्रहणेनैव सिद्धमिति तदर्थ कृतमन्तेऽपीति व्यर्थमेव, व्यर्थ 55 नडरूपावयवप्राधान्यविवक्षायां सूत्रनडशब्दादप्यायनण प्राप्नो- | तदिम न्यायं ज्ञापयति । तथा च मालेति नामग्रहणे तदन्तस्य ति, परमेतघ्यायेन निषिद्धत्वादेव न स्यात् । इत्थं चावयव-ग्रहणं न प्रामोतीति तदर्थमन्तेऽपीत्यस्य स्वाशे चारितार्थ्यम् । प्राधान्यविवक्षा यदि क्रियते तदैवास्य न्यायस्यावकाशः स्यात् , | फलं च 'नाडायन' इत्यत्रेव सूत्रप्रधानो नडः सूत्रनडस्तस्या अन्यथा तु नामग्राहमुक्त कार्य तदन्तस्य वापि प्रामोत्येव पत्यं सौत्रनाडिरित्यत्र "नडादिभ्य आयनण्" [6.1.53.1 20 नेति निरवकाशत्वमेवास्य न्यायस्य प्रसज्येत । ततश्च नाम- | इति आयनण् न भवति, किन्तु "अत इञ्" [6. 1.31.] 60 ग्राहमुक्तस्य कार्यस्यावयवप्राधान्यविवक्षया, तन्नामान्तस्यापि । इत्येवेत्युक्तमेव । अयं च न्यायस्तरलः "केवलसखिपतेरौः" प्राप्तौ तनिषेधार्थोऽयं न्यायः" इति । अत्रेदमुच्यते-यदोपरि- [1. 4. 26.] इति सूत्रे केवलग्रहणात् । तथाहि-सखिवर्णितप्रकारेण तदन्तात् प्रत्ययप्राप्तिः परिभाषारूपानुशासन- ! पतिशब्दयोनमित्वेन तधणे तदन्तविधेरभावात् केवलयोरेव सिद्धा तदाऽवयवप्राधान्यविवक्षारूपाऽनिर्धारितहेतुमाश्रित्य तयोः कार्य स्यादिति केवलग्रहण व्यर्थ सदस्य न्यायस्यानित्यता 25 न्यायप्रयोजनवर्णनं नोचितम् । अत एव "मालेषीकेष्टक । ख्यापयति, तथा च कदाचित् समस्तयोः [समासान्तस्थि-65 स्यान्तेऽपि भारि-तूल-चिते" [2. 4. 102.] इति सूत्रे । तयोः] सखि-पत्योरपि ग्रहणं स्यादिति तनिवारणाय बृहद्वृत्तावत्रत्यान्तग्रहणस्य प्रकृतन्यायज्ञापकत्वकथनपरग्रन्थस्य । केवलग्रहणस्य चारितार्थ्यम् । फलं चानित्यत्वस्य "प्रियाव्याख्यायां तु लघुन्यासे "मालादिभिः प्रकृतस्य नानो विशे- सृजोऽसावणद् द्विडस्त्रा" [याश्रये सर्ग 2 zlo0 67] षणात् तदन्तलाभात् केवलस्य च व्यपदेशिवद्भावात् हस्व- | इत्याचार्यप्रयोगे "दन्त-पाद नासिका." [2. 1.1.1.] 30 सिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति" इत्यु- इति सूत्रेणान्तस्थितस्याप्यसक्शब्दस्यासनादेशो विकल्पेनेति, 70 तम् । एवं च "विशेषणमन्तः".4.113.7 इति अन्यथा तत्रापि नामग्रहणस्य सत्त्वात् तदन्तस्याग्रहणेन्यायबाधनार्थमेवेदं ज्ञापन मिति स्पष्टमेव, एवं चावयवप्रा- I 'सनादेशो न स्यादिति । एतन्यायस्वीकारादेव "पूर्वमनेन धान्यविवक्षा व्याख्यानभूतस्तदीयन्यासप्रन्थोऽपि चिन्त्य एव, | सादेश्वेन्" [7.1.167.] इति सूत्रे सादेश्चेति चरिताप्रकृतविषये तादृशविवक्षाया अनाश्रयणात् । यच्च "इन्द्रे" / र्थम्, अन्यथा पूर्वशब्दादिव कृतपूर्वशब्दादिभ्योऽपि तदन्त35 इति [1.2.30.] इति सूत्रे 'इन्द्रस्थे स्वरे परे' इति विधिना "विशेषणमन्तः" [7. 4. 113.] इति परिभा-1 वृत्तिग्रन्थेनावयवप्राधान्यविवक्षासाधनं तत् तु न युक्तम् , | षया इन्प्रत्ययसिद्धेः सादेचत्यंशस्य वैयर्थ्यमेव । पाणिनीये तत्रावादेशस्य निमित्तभूतः स्वर एव तदधिकारात्, स च । नये चैतत्समानविषययोः "पूर्वादिनिः" [pA0 sU0 5.2. इन्द्रशब्दस्थो ग्राह्य इति स्वत एव तस्य प्राधान्यं, न तु विव-86.] "सपूर्वाञ्च" [pA0 sU0 5. 2.87.] इति सूत्र क्षाधीनम् । 'इन्द्रे' इति 'स्वरे' इत्यनुवृत्तस्य विशेषणमेव, | योर्मध्ये द्वितीयस्यैतन्यायज्ञापकत्वमाश्रीयते, अत एवाय 40 ससम्या चेन्द्रशब्दस्य तादृशस्वराधिकरणत्वमेव कथ्यते, "तदा- | न्यायः प्रत्ययविधिविषय एवेति ते वर्णयन्ति, विवेचयिष्यते 80
Page #152
--------------------------------------------------------------------------
________________ 132 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 18 ] चैतद्विवरगे ॥ *उपपदविधिषु न तदन्तविधिः* इत्थमप्ये- | दिकस्य द्वारपालेति समुदाय स्यापि वकारात् प्रागौकार इष्टः, तळ्यायसमानविषयमेव न्यायान्तरं केचित् पठन्ति । अस्या- / स चावयवप्राधान्यविवक्षया सिध्यनेवाभूत् , परं *ग्रहणवता यमर्थः-यत्र किञ्चित् पदमुपपदत्वेन पठ्यते तत्र तदन्तविधिना । नाम्ना न तदादिविधिः इति न्यायेन निषिद्धः, ततो द्वारातदन्तस्य पदस्य ग्रहण न भवति, यथा-"क्षेम-प्रिय-मद्र-भद्रात् दीनां तदादिविधिरपि स्यात् ; न्यग्रोधस्य तु तदादिविधिर्न 5 खां" [5. 1. 105.] इति सूत्रे क्षेमादयः शब्दाः कर्म- स्यात्, किन्तु केवलस्यैव स्यादित्यनयारीत्या द्वारादीनां तदादि-45 भूता उपपदत्वेन पख्यन्ते, तेषु स्वरूपस्यैव ग्रहणं न तदन्त- | विधिभवनज्ञापनार्थ "भ्यग्रोधस्य केवलस्य" [7. 4. 8.] इति स्येति योग-क्षेमौ करोति तच्छीलेस्यर्थे योगक्षेमकरीत्येव सूत्रं कृतम्" इति, एतदग्रेऽपि चायमेव ग्रन्यो विवृतः । भवति, न तु तत्र खाणौ भवतः, इति योगक्षेमकरा-योग- | तत्रेदमुच्यते-द्वारादीनां तदादिविधिज्ञापनार्थ "न्यग्रोधस्य क्षेमकारीति न भवति । अस्यापि ज्ञापकान्तरमुदाहरन्ति, यथा। केवलस्य" [7.4.8.1 इति सूत्रस्थं केवल ग्रहणमित्येताव10"नग्न-पलित-प्रियाऽन्ध-स्थूल-सुभगाय-तदन्ताव्यर्थेऽच्वेर्भुवः । देव बृहद्वृत्त्यादिग्रन्थेभ्योऽवसीयते, न तावताऽस्य न्यायस्य 50 खिष्णु-खुकजी" [5. 1. 128.] इति सूत्रे तदन्तग्रहणमत्र । सत्त्वमनुमीयते । यदि तदादिविधिस्तत्र केनापि प्रमाणेन ज्ञापकमिति, तद्धि अनमो नमो भवतीति नग्नंभविष्णुनन-सिद्धः स्यात् तदादिविधिज्ञापनार्थ कृतेन प्रयत्नेन तदादिविधिभावुक इतिवत् अननग्नोऽनग्नो भवतीति विग्रहे अननभविष्णु- | निषेधकप्रकृतन्यायसत्ता विज्ञाप्येतापि, न चैतदस्ति, नहि रनग्नभावुक इत्यादिप्रयोगसिद्ध्यर्थमेव कृतम् । तच्च तदन्त- | केनापि वचनेनात्रावयवप्राधान्यधिवक्षाऽनुमन्यते, बतुरिच्छा15 विधिनैव सिद्धमिति व्यर्थ सदुपपदविधिषु न तदन्तविधिरिति । रूपायाश्च तस्याः शास्त्राव्यवस्थापकत्वात् । तथा च *स्वं 55 ज्ञापयति । सति च प्रकृते न्याये तस्याऽपि नामग्रहणत्वेन । रूपं0* इति न्यायेन द्वारादिपठितशब्दानां स्वरूपत एवं तत्र तदन्तविधेरभावे तदन्तग्रहणस्य सार्थक्येन तझ्यायस्य । ग्रहण स्थान तदादीनामिति द्वारपालशब्दस्य तत्र ग्रहणं न [उपपदविधिषु त्द्न्त्विधिनेत्य्स्य्] प्रयोजनाभाव एव, स्यादिति तहणायात्रत्य केवलग्रहणेन "वादेः0" [7. 4. विशेषस्यास्य सामान्येऽन्तर्भावात् । एवं *ग्रहणवता नाम्ना न 10.] इति सूत्रेण वा द्वारादिषु तदादिविधिज्ञप्यिते इत्येव 20 तदादिविधिः* इत्यपि ब्याकरणे न्यायान्तरमस्तीति सोदाह- | तत्रत्यग्रन्थस्याशयः । सम्पूर्णसूत्रस्य ज्ञापकता च प्रागुक्त-60 रणज्ञापकसद्भावादवगम्यते । अन च ज्ञापकं द्वारादिगणे! प्राचीनग्रन्थसम्बद्वा न तत्र प्रतीयते, सम्पूर्णसूत्रस्य नियमार्थतदादिविधिप्रतिपादकं "न्यग्रोधस्य च केबलस्य" 7.4. त्वविध्यर्थत्वयोस्तन्त्र पक्षान्तरेण प्रतिपादनात् । तथाहि-तव्रत्यो 7.] इति सूत्रम् । फलं च "न्योधी"[7.4.8.] इत्यने- ग्रन्धः-["द्वारादेः" 7. 4. 6. इति सूत्रबृहद्धृत्तौ] "श्वादे नकार विकल्पो यथा नैयङ्कवमित्यादौ भवति तथा न्याकुचर्म- रिति" [7. 4. 10.] इति प्रतिवेधाद् द्वारादिपूर्वाणामपि 25 णमित्यादौ न भवतीति प्राचीनाः प्रतिपादयन्ति । तथाहि- भवति-द्वारपालस्यापत्यं दौवारपालिः," तेषां ग्रन्थः-"ग्रहणवता नाम्ना न तदादिविधिरित्यपि न्यायः न्यासकारेणेत्थं व्याख्यातम् - "श्वन्शब्दोऽपि द्वारादिस्तत्र सोदाहरणज्ञापकोऽर्थतो व्याकरणे दृश्यते । तथाहित्यक- तदादेः कार्यप्रतिषेधात् तत्प्राप्तिर्विज्ञायते इत्यर्थः" इति । शब्दस्यउणादिकस्याव्युत्पत्तिपक्षे न्योर्मुगविशेषस्येदं नैयङ्क । एताभ्यां च ग्रन्धाभ्यां द्वारादिपूर्वाण स्वत एव कार्यप्रास्यन्यायमित्यत्र यथा "न्यङ्को" [7.4. 8.] इत्यनेन । भाव इति श्वादेः कार्यस्य प्राप्तिरेव नेति तत्र निषेधोऽनु30 न्यङ्गशब्दस्य यकारात् प्रागैकारो विकल्पेन स्यात् तथा । पपद्यमानस्तदादिविधिद्वारा कार्यप्राप्तिं ज्ञापयतीति स्पष्टमव-10 न्यकुचर्मण इदं न्याकुचर्मणमित्यत्रावयवप्राधान्यविवक्षया । गम्यते । तत्र तदादेः कार्य केनचिच्यायेन प्रतिषिद्ध मिति प्राप्तोऽपि "न्यकोर्वा" [7. 4. 8.] इत्यैकारविकल्पो । नावद्योत्यते, अग्रे च "न्यग्रोधस्य केवलस्य" [7. 4. 7.] न स्यात्, एतस्यायेन निषेधात् । ज्ञापकं चास्य "द्वारादेः" | इति सूत्रबृहद्वृत्ती न्यग्रोधशब्दस्य व्युत्पन्नत्वाऽव्युत्पन्नल[7. 4. 6.] इत्यत्र द्वारादीनां तदादिविधेरवयवप्राधान्य- पक्षयोः सूत्रार्थ वर्णयित्वोदाहृत्य च "केवलस्येति किम् ? 36 विवक्षया प्राप्तस्याप्येतन्यायेन निषिद्धत्वात् तत्प्रतिप्रसवकर- | न्यग्रोधमूले भवा न्यानोधमूलाः शालयः, न्यग्रोधाः सन्त्यस्मिन् तर णार्थ "न्यग्रोधस्य केवलस्य" [7. 4. 7.] इति सूत्रकरणम् । | ऋश्यादित्वाचातुरर्थिकः कः-न्यग्रोधकम् , तत्र भवो न्यानोतथाहि-द्वारे नियुक्त इति वाक्ये "तत्र नियुक्ते" 6.4.74.] | धकः" इत्येवं समासघटक प्रत्ययान्तघटकयोन्यग्रोधशब्दयोः इत्यनेनेकणि दौवारिक इत्यत्र "द्वारादेः" [7, 4. 6.] kevalagrahaNavyAvaya'tvena प्रदर्य "इदमपि द्वारादीनां तदादि इत्यनेन केवलस्य द्वारशब्दस्य वकारात् प्रागीकारो यथा । विधेओपकम्" इत्युक्तम् |न्यास्कृता च इदमपीति प्रतीकमुपा40 स्थात्, तथा द्वारपालस्यापत्यं दौवारपालिरित्यत्र द्वारशब्दा- ! दाय-"न केवलं 'वादेः" इति निषेधः, किन्तु केवलग्रहणम-80
Page #153
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 18] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । पीत्यर्थः, तथा च केवलग्रहणमात्रस्यैव ज्ञापकत्वमुक्तम् । किञ्च *ग्रहणवता नाना न तदन्तविधिः* ॥ 18 ॥ तदने सूत्रस्य पक्षभेदेन नियमार्थत्वविध्यर्थत्वप्रतिपादनपर- | ta0 - ग्रहणवतेत्यत्र तृतीयायाः प्रयोज्यत्वमर्थः, तथा च ब्रहद्वतिग्रन्धव्याख्यानावसरे "नन्वेतत् सूत्रमपि किमर्थं कृत- ग्रहणवन्नामप्रयोज्यं तदन्ते विधानं नेत्यर्थ इत्युकं वृत्तौ । तत्र मित्याह-न्यग्रोहतीति । अयमर्थः-यदा व्युत्पत्तिपक्ष आश्रीयते किमिदं ग्रहणवत्त्वमिति चेत् ? अन्न केन्वित्-आनुपूर्व्यवच्छिन्न5 तदा न्यशब्दसाधनकाले या निशब्दात् प्रथमा तदपेक्षया ! विषयताप्रयोजकत्वं तदिल्याहः, तन्न-तथा सति नडादेः["नडा. 45 निशब्दसम्बन्धिन इकारस्य पदान्तवात् तत्स्थानप्रादुर्भावाद् दिभ्य आयनण्" 6. 1. 53.]इति सूत्रे आनुपूर्व्यवच्छिन्नयस्यापि पदान्तत्वे "वः पदान्तात्" [7. 4. 5.] इत्यने-विषमताप्रयोजकत्वेन ग्रहणवत्त्वोपपत्तावपि "दोरीयः" [6. 3. नैवैदागमे सिद्धे सतीदं सूर्व नियमार्थम् । अव्युत्पत्तिपक्षे तु । 32. "द्विम्ब्राद्न्द्याः॥6.1.7 इत्यादिसत्रषु 'du'padasya यस्यापदान्तत्वात् "वः पदान्तात्" [7. 4. 5.] इति न द्विस्वरपदस्य चानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वाभावेन निषेधा10 सिद्ध्यतीति विध्यर्थमिदम्" इति । तथा चोभयोः पक्षयोः । प्राध्या तदन्तविध्यापत्तेः । तदोषपरिहाराय नामत्वव्याप्यधर्मा-50 सूत्रस्य सार्थक्यं प्रदर्शयता सम्पूर्णसूत्रस्य द्वारादिषु तदादि- वच्छिन्नविषयताप्रयोजकत्वं ग्रहणवन्नामत्वमित्युच्यते चेत् ? विधिज्ञापकत्वकथनं न तदनुकूलमिति प्रकटितमेव । द्वारादिषु । तथाप्युक्तदोषाणां तादवस्यमेव, दुत्व-द्विम्वरत्वादीनां नामत्वहि सर्वेऽव्युत्पन्नाः प्रायोऽपदान्तवकारयकारा एव शब्दाः व्याप्यत्वाभावात् । तन्निरासाय यदि नामत्वव्याप्यविषयतापठिता इति व्युत्पत्तिपक्षे सम्भावितपदान्तयकारस्य न्यग्रोध प्रयोजकत्वमेव तत्त्वमित्युच्यते, नामभ्य एव तद्धितप्रत्ययानां 15 शब्दस्य तत्र पाठकल्पना तदनुगता च संपूर्णस्य सूत्रस्य । विधानात् तद्धितप्रकरणान्तर्गताना दु-द्विखरादिशब्दाना नामत्व-55 द्वारादौ तदादिविधिज्ञापककत्वल्पना च किम्मूलेति चिन्त्या। व्याप्यविषयताप्रयोजकत्वेन प्रकतदोषोद्धारादिति. तथा सति न चैतस्य न्यायस्थ [ ग्रहणवता नाना न तदादिविधिः* | | "अत i[6. 1. 31. ]इत्यादावपि नामसम्बन्धस्यावश्यैत्यस्य] अभावे न्यङ्कुचर्मण इदं न्याङ्कुचर्मणमित्यत्रापि । कत्वेनोक्तरीत्या अत्वावच्छिन्नविषयताया नामत्वव्याप्यत्वेन न्यकोर्वा" [7. 4. 9.] इत्यनेन विकल्पेनेदागमः । तदनविधिनिषेधापत्तौ 'अदन्तात् षष्ठयन्तानानः' इत्यर्थानापत्तो 20 स्यादिति वाच्यम् ,तदादेः प्रायभावात् । न चावयवप्राधा- दाक्षिरित्यादीनामसिद्धयापत्तिः, इति चेत् ? अत्रोच्यते-वर्णत्व-60 न्यविवक्षया प्राप्तिरिति वाच्यम् , अवयवप्राधान्यचिवक्षाया । व्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजकत्वे सति प्रत्ययत्वव्याप्यधर्माअनिरुक्तेः, केयमवयवप्राधान्य विवक्षाऽऽश्रीयते सूत्रे वा लक्ष्ये । वच्छिन्नविषयत्वाप्रयोजकत्वे च सति नामवृत्तिविषयताप्रयोजकत्वं वा?, सूत्रे इति चेत् ? तत्र न्यङ्कुशब्दस्यावयवो यो यका- | ग्रहणवन्नामत्वमिति । न चैवं द्विस्वरपदस्थापि वर्णत्वव्याप्यरस्तस्यैव प्राधान्य विवक्षितं न तु शब्दस्य, तथा च तस्य । स्वरमावच्छिन्नविषयताप्रयोजकत्वेन निषेधानापत्तौ द्विखरान्तायथा न्यङ्कुशब्डे सत्त्वं तथा न्यङ्कुचर्मशब्देऽपीति भवता- | दपि प्रत्ययविधानं स्यादिति वाच्यम् , धर्मितानवच्छेदकस्यैव 65 माशयः, तथा च नायं तदादिविधिः, तथा च तदादिवि-वर्णत्वव्याप्यधर्मस्य ग्रहणेनादोषात्, द्विखरपदे द्विस्वरत्वस्य धिनिषेधार्थेन न्यायेनावयवप्राधान्यविवक्षया प्राप्तस्य कार्यस्य । द्वित्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकत्वस्य सत्त्वात् । निषेद्धमसामर्थ्यमेव । अथ प्रयोगे न्यकुचर्मशब्दे न्यकुशब्द- | नन्वेवम् - "असू-तपो-माया-मेधा-स्रजो विन्"[7. 2. 47.] स्यैव प्राधान्यमिति तदीय एवं यकारोऽन्त्र विज्ञायत इति । इत्यादौ 'as'padasyApi प्रणवन्नामलापत्त्या निषेधप्रवृत्त्या 30चेत् ? हन्तैतावता कथं सूत्रप्राप्तिरिह स्यात्, तथाहि- | यशस्त्रीयादिप्रयोगाणामसिद्ध्यापत्तिरिति चेत् ? न. प्रत्ययस्या-70 "न्यको" [7. 4. 9.] इति सूत्रार्थ एवं भवति- | प्यसः सत्त्वेन प्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजकत्वाऽणित्तद्धितप्रत्ययाव्यवहितपूर्वत्वविशिष्टन्यशब्दावयवयका- भावाददोषात् । परे तु-"एवं सति बहूनां प्रत्ययानां द्विस्वरत्वेन रात् प्रागैकारो भवति' इति, न चास्ति न्यङ्कुचर्मनशब्दाद् द्विखरग्रहणस्याऽपि प्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजविहिते प्रत्यये न्यङ्गशब्दस्याव्यवहितपूर्वत्वमिति तनावयव- कत्वाभावेन तत्रापि निषेधानापत्तिरिति कथञ्चिदस्य न्यायस्या35 प्राधान्यविवक्षया प्राप्तिः कथमीर्यत इति त एवं विदन्ति । | नित्यत्वमाश्रित्यैव-"अस् तपो-माया."[7... 47. इत्यादौ 75 अस्मन्मते तु तत्र स्वत एव नैदागमप्राप्तिरिति तदर्थमपूर्व निर्वाहः कार्यः" इति वर्णयन्ति । "विशेषणमन्तः" .. 4. न्यायकल्पनाऽनावश्यकीति किमधिकं विवेचकेषु । स्वतो- | 113.]इति परिभाषाप्राप्ततदन्तविधेयं प्रतिषेध इत्यावेदितं 'प्यस्य न्यायस्य काप्यपठितत्वमिति स्वीकृतं तैरन्ते इति । वृत्तो न्यासादिग्रन्थोपन्यासेन । पाणिनीये नये च "विशेषण *ग्रहणवता नाना न तदन्तविधिः इत्येक एवेदशोऽयं न्याय । मन्तः[7.4.113.इति परिभाषास्थाने "येन विधिस्तद10 इति पर्यवस्यति । विशेषश्च विवरण विवेचित्ः॥18॥ तस्य"[पा. . 1. 1. 72.]इति संज्ञासूत्रं पठ्यते, तत्र च 80
Page #154
--------------------------------------------------------------------------
________________ 134 न्यायार्थसिन्धु-सरङ्गकलितो न्याय्स्मुच्च्य्ः। द्वितीयोल्लासे न्यायः 18] PRADHAARPARArrrrraanee M समासे प्रत्ययविधौ च तदन्तविधिप्रतिषेधाय 'समास-प्रत्यय- सति [ सादेरिलनेनास्मिन् न्याये ज्ञापिते सति प्रकृतन्यायस्य विधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्" इति बार्तिकं पठ्यते, तत्रत्य-प्रत्ययविधिविषयत्वसंभावनया "मालेषीकेष्टकस्य0"[2. 4. प्रत्ययांशानुवादभूतोऽयं न्याय इति नागेशभट्टः प्राह परिभाषेन्दु- 102.इति सूत्रस्थानेऽपीत्वस्य वैययं स्यादिति प्रत्ययविधिशेखरे. अत एव चायं न्यायः प्रत्ययविधिविषय एवेति तन्मतमभिन्नविषयेणान्तेऽपीति पदेनैव ज्ञापनमुचितमास्थितम् । यत्र 5 अत एव च "येन विधिस्तदन्तस्य"[पा. सू. 1. 1. 72.] : प्रत्ययविधिभिन्नेऽस्य न्यायस्य प्रवृत्तिरनिष्टा तत्रानित्यत्वाश्रयणेन 45 इति सूत्रे महाभाध्ये प्रत्ययविधिभिन्ने "अप्तन्तृचस्वसूनप्त." निर्वाहः कार्यः । अनित्यत्वज्ञापकं यदुक्तं "केवलसखि-पतेरौः" [pA0 sU0 6. 4. 11.इत्यादिसूत्रे गृह्यमाणनाम्नाऽपि [1.4. 26.]इति सूत्रे केवलग्रहणं, तदपि प्रकृतन्यायस्य तदन्तविधि स्वीकृत्य वसा परमस्वसेत्युदाहृतमिति तेनापि । प्रत्ययविधिविषयत्वाभाव एव । यदि चास्य प्रत्ययविधिविषयत्वप्रकृतन्यायस्य प्रत्ययविधिमात्रविषयत्वमिति गम्यते । तथा च मेवेत्याश्रीयते तदा "मालेपीकेष्टकस्यान्तेऽपि"[2. 4. 102.1 10 पूर्वोक्त["समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्" इति] इतिसूत्रस्थमन्तेऽपीति स्पष्टार्थमेव, "केवलसखि-पतेरौः"[1.4.50 वार्तिकस्थप्रत्ययग्रहणेनैव गतार्थत्वाशयेनेवायं न्यायस्तत्र सूत्रे ! 15. 26.]इति सूत्रस्थं केवलग्रहणं च सार्थकमेव । अनित्यत्वज्ञापमहाभाष्ये विशिष्य न पठितः । "असमासे निष्कादिभ्यः" | | नस्यावश्यकत्वे च "पुरुषहृदयादसमासे"[7. 1. 70.] [पा. सू. 5. 1. 20.]इति सूत्रव्याख्यायां महाभाष्येऽयं इतिसूत्रस्थमसमासे इति तज्ज्ञापकमास्थेयम् , तथाहि-पुरुषन्यायः पठ्यते, तत्रैव चास्य क्वचिदप्रवृत्तिरपि विज्ञाप्यतेऽसमास हृदयग्रहणस्य नामग्रणत्वेन *ग्रहणवता0 इति न्यायप्राप्ती 15 ग्रहणसामर्थ्यात् । अयं च तत्रत्यो ग्रन्थः-"असमास इति तदन्तविधिनिषेधे परमपुरुषादिसमासात् प्रायभावेन तद्वारणार्थम् 55 किमर्थम् ? परमनिष्केण क्रीतं-परमनष्किकम् । नैतदस्ति, 'असमासे' इति पदं व्यर्थमेव, व्यर्थ च तदस्य न्यायस्यानिष्कशब्दात् प्रत्ययो विधीयते, तत्र कः प्रसङ्गो यत् परमनिष्क नित्यत्वं ज्ञापयितुमलम् । एवं च "दन्त-पाद-नासिका." शब्दात् स्यात् , नेव प्राप्नोति, नार्थः प्रतिषेधेन । तदन्तविधिना । [2. 1. 1.1.]इति सूत्रे चास्य न्यायस्य प्रत्ययविधिविषयत्वप्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्राप्नोति । अत स्वीकारे तदन्तविधिनिर्बाध एवेति "प्रियासुजोऽसावपृणद् द्वि 20 उत्तर पठति-"निष्कादिष्वसमासग्रहणं ज्ञापक पूर्वत्र तदन्ताप्रति- | DasnA"iti व्याश्रयकाव्य[sa02, श्लो. 67प्रयोगोऽपि सङ्गत 60 षेधस्य"[वार्तिकम् , निष्का दिवसमासग्रहणं क्रियते ज्ञाप-एव । अस्य न्यायस्य प्रत्ययविधिमात्रविषयत्वे सामान्यतो नामकार्थम् । किं ज्ञाप्यम् ? एतज्ज्ञापयत्याचार्य:-"पूर्वत्र तदन्तविधेः । ग्रहणविषयत्वे बोभयथाप्युपपदविधिषु प्रवृत्तरबाधाद् *उपपदप्रतिषेधो न भ्व्तीति"| इति । तत्र पूर्वत्रेति पदं न्यायव्युत्पादन- | विधिषु न तदन्तविधिः* इति न्यायोऽपि तेन गतार्थ एवेति न मात्रं न तु विवक्षितार्थम् । एतत्सूत्रेऽसमासग्रहणेनेतः पूर्व । तस्य पृथगुल्लेख आवश्यकः ॥ *ग्रहणवता नाना न तदादिविधिः 25 ग्रहणवता नाम्रा न तदन्तविधिरिति न्यायो नास्तीवेति गम्यत इति न्यायसंग्रहप्राचीनवृत्त्युपस्थापितो न्यायश्च निर्मूल एवेति 65 इति तात्पर्यात् । तथा च परसूत्र विषयाण्यप्युदाहरणानि महाभाध्ये । प्रतिपादितं वृत्तावेव । तदुपपादनपरो न्यासग्रन्थः केवलमिह तत्रैव प्रदत्तानि । स्वमते च "मालेषीकेष्टकस्यान्तेऽपि" | किञ्चिद् विवेच्यते-तत्र हि न्यङ्कशब्दस्यउणादिकत्वेनोणादीनां च [2.4.112.इति स्यान्तेऽपीत्यंशेन प्रत्ययविधिभिन्नविषयेण । व्युत्पत्त्यव्युत्पत्तिपक्षयोः समयोः शास्त्रकाराभिमतत्वेन व्युत्पत्ति ज्ञापनात् प्रत्ययाप्रत्ययविधिसाधारणोऽयं न्याय इत्यास्थीयते । पक्षे "वः पदान्ताद्" [7. 4. 5.] इति नित्यमैदागमे 30तथा च यत्र प्रत्ययविधिभिन्ने प्रत्ययविधौ वाऽस्याप्रवृत्तिरिष्टा तत्र । प्राप्तेऽव्युत्पत्तिपक्षे चाप्राप्ते "न्यकोवो" [7. 4. 8.] इत्यनेन 70 "केवलसखि-पतेरौः"[1. 4. 26. ]इति सूत्रस्थकेवलग्रहणा । विकल्पेनैदागमो विधीयत इति प्राप्ताप्राप्तविभाषेयमिति प्रतिपाद्य, दस्यानित्यत्वमाश्रयणीयमिति वृत्तौ प्रदर्शितमेव । यद्यपि स्वमतेऽपि । 'नैयङ्कवम् , न्याङ्कवम्' इति रूपद्वयं च तत्प्रयोजनत्वेनोक्त्वा "पूर्वमनेन सादेश्चन्"[7. 1. 167.]इति सूत्रस्थेन सादे- न्याकुचर्मणमित्यत्र तत्प्रवृत्तिवारणाय प्रकृतन्यायः समाश्रितः । श्वेत्यंशेन न्यायोऽयं ज्ञापयितुं शक्यते, तथाहि-प्रकृतन्यायाभावे तस्मिन् विषये च न्यङ्कुशन्देऽव्युत्पत्तिपक्ष एवाधीयते, अन्यथा 35 'pUrvamanena'ityetAvaduktAveva कृतपूर्वादीनामपि तदन्तविधिना ग्रहणे । व्युत्पत्तिपक्षे "य्वः पदान्तात् " [7.4. 5.] इति नित्य-75 सिद्ध तदर्थं कृतस्य सादेश्चेत्यंशस्य वैययं स्पष्टमेव । ज्ञापिते । मैदागमः स्यादन्युत्पत्तिपक्षे च न स्यादितीहापि रूपयसत्वे चामिन् न्याये पूर्वशब्दस्य नामग्रहणत्वेन तत्र तदन्तविधेर- | न्यायाश्रयणस्यानावश्यकत्वापात इति न्यायसन्देहापादकरवेन भावात् सादेः प्रत्ययो न प्राप्नोतीति तद्ब्रहणं सार्थकम् । ज्ञापिते । व्युत्पत्तिपक्षस्येहानाश्रयणमेवेति प्रतिपादितम् । तथाहि-तत्रत्य चास्मिन् न्याये "मालेषीकेष्टकस्यान्तेऽपि."[2. 4. 102.] न्यायसद्भावोपपादनग्रन्थः-"व्युपत्तिपक्षाश्रयणे यकारस्य पदा40 इति सूत्रेऽन्तग्रहणस्य खत एव चारितार्यम्, किन्तु तथा । न्तगत्वेन "य्यः पदान्ताद्" [7.4.5.] इत्यैदागमे-80
Page #155
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 18,19 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । नैयकचर्मणमित्यपि रूपभवनेन रूपयस्यापि भवनात्, न । विधान, प्रयोजयन्ति-प्रवर्तयन्तीति । अत्र च "अभ्वादेर-40 ज्ञायते-एतच्यायसद्भावाद् न्यङ्कादिशब्दप्रयोगे "न्यकोर्दा त्वसः सौ" [1. 4. 90.] इति सूत्रस्थमभ्वादेरिति पद[5. 4. 8. 3 इत्यस्य प्रवृत्ती निषिद्धायामपि व्युत्पत्यव्युत्पत्ति- ! मेकदेशानुमत्या ज्ञापकमित्युक्तं तत्रैव सूत्रे बृह्द्वृत्तौ। तथाहिपक्षाभ्यां द्वैरूप्यं जातम् , आहोखिदेतन्यायाभावात् केवलन्य- "अभ्वादेरिति किम् ? पिण्डं असते-पिण्डग्रः, चर्म वस्ते-ca5 शब्दप्रयोग इव न्यक्वादिशब्दप्रयोगेऽपि पक्षद्वयेऽपि प्रत्येक । मकः *अर्थवद्रहणे नानर्थकस्य : इत्येव सिद्धे, 'अभ्वादेः' इति "न्यकोर्वा" [7.4.8.] इत्यस्यैव प्रवृत्त्या द्वैरूप्यं जातमिति । वचनम् अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि 45 अव्युत्पत्तिपक्षस्यैवाश्रयणे तु यकारस्य पदान्तगत्वाभावेन "रत्रः प्रयोजयन्ति इति न्यायज्ञापनार्थम् , तेनानापि भवतिपदान्तात्." [ 7. 4.5.] इत्यैदागमाभवनाद् "न्यको खरणाः खुरणाः" इति। अयमाशयः- "अभ्वादेरेत्वसः."[1. [5. 4. 8.] इत्यस्य त्वेतच्यायनिषिद्धत्वेनाप्रवृत्त्या नैयङ्कु । 4. 90.] इत्यन्नास सार्थक एव ग्रहीष्यते, स च 'अपसराः' 10 चर्मणमिति रूपस्य कथमायभवनेन न्याङ्कुचर्मणमित्येकमेव रूप- / इत्यादावस्ति, 'पिण्डग्रः' इत्यादौ च 'प्रस्' धातोरवयवभूतोऽस मव्युत्पत्तिपक्षे स्यात् , इत्येत्रमेतन्यायसद्भावः फलेन निश्चिक्ये । / | समुदायैकदेशतयाऽनर्थक इति तस्येहास्ग्रहणेन ग्रहण न स्यात् ,50 इति । अत्रेदमुच्यते-अत्रैकं रूपमिष्टं रूपद्वयं वेति पूर्व केनचित् समुदायो ह्यर्थवान् तस्यैकदेशोऽनर्थका* *अर्थवधणे प्रमाणेन निर्धारणीयम्-तदस्ति न वा?, अस्ति चेत् तदाऽव्यु- | नानर्थकस्य* इति न्यायाभ्यामिति तद्वर्जनार्थमिहाभ्वादेरिति त्पत्तिपक्ष एवाश्रीयताम् , "न्यकोर्वा" [ 7. 4. 8.] इत्यस्य । पदं व्यर्थमेवेति व्यर्थीभूतं तदेकदेशानुमत्या [स्थालीपुलाक15 चेह प्रवृत्तिः स्वत एव न स्यात् , णित्तद्धिताव्यवधानाभावात् । न्यायेन ] संपूर्णन्यायमिमं ज्ञापयति । तथा चानर्थकस्याप्य "य्वः पदान्तात्." [. 4. 5. ] इत्यत्र च न वो णित- सो ग्रहणे 'पिण्डग्रः, चर्मवः' इत्यादावपि दीर्घः स्यादिति तद्वा-55 द्वितप्रत्ययाव्यवधानं निमित्तमसंभवात, तस्य चेह न्याङ्कुचर्मण- | रणाय अभ्वादेरिति वर्जनमावश्यकम् । फलं चास्य न्यायमित्यत्राव्युत्पत्तिपक्षाश्रयणेनैव प्रवृत्त्यभाव इति । यदि च । स्थासंशे 'खरणाः, स्वरणाः' इति, 'अन्न खरस्येव नासिका यस्य नैयङ्कुचर्मणमित्येवैक रूपमिष्टं तर्हि व्युत्पत्तिपक्ष एवाश्रीयताम् । / खुर इब नासिका यस्येति चार्थे बहुव्रीहिसमासे "खर-खुरा20 उभयविधं रूपमिष्टं चेत् पक्षद्वयमाश्रीयतामिति सर्वथा निर्वाहे । मासिकाया नस"[7.3.160.] इति नसादेशे-खरणाः सति न्यायाश्रयणमनावश्यकमेवेति न्याकुचर्मणमिति रूपसिद्धि- ! खुरणाः इति भवति, अत्र 'nas'zabdAvayavasyAso'narthaka- 60 रूपेण फलेनायं न्यायो निश्चिक्ये इति कथनं निर्मूलमेव प्र्तिभाति। वेऽपि प्रकृतन्यायबलेन तस्यापि तदन्तविधिप्रयोजकत्वे न चैव रीत्या 'नैयकवम् , न्या कवम्' इति रूपदयस्यापि पक्ष- I स्थितेऽसन्तत्वनिबन्धनो दीर्घोऽत्र सिद्ध्ः। न च स्त्रियमदूयाश्रयणेन सिद्धौ "न्यकोवो" [7. 4. 8.] इति सूत्रमपि । स्थतीत्यर्थे 'syasa'zabdasyAsantasya दीर्घवारणार्थमभ्वादेरित्यस्य 25 किमर्थमनुष्ठीयते इति वाच्यम्, पक्षद्वयेऽपि रूपद्यस्य साधुत्व- | चारितायेन ज्ञापकत्वासम्भव इति वाच्यम् , यत एतावन्मालाभाय सूत्रसार्थक्यात् । कैश्चिच वैयाकरणैरत एवेशं सूत्रं त्रफलत्वे "अनसोऽत्वसः सौ"[1.4.90.] इत्येव न्यासः 65 नारभ्यतेऽपि, सर्वथा निर्मूलोऽयं न्याय इति प्रतिभाति, ततश्च कृतः स्यात् , येनासधातुवर्जन स्फुटमेव विशिष्य प्रतीयेतेति तदर्थक्लिष्टकल्पना व्यर्थति ॥ 18 ॥ सामान्येन भ्वादिवर्जनवैयर्थ्यस्य तादवास्थ्यमेव स्यात् , यतश्च तथा न्यासमकृत्वा सामान्येन "अभ्वादेः" इति भ्वादिवर्जन*अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च मकारि तत् 'पिण्डग्रस्' इत्यादिवारणार्थमेव, तत्र चार्थवद्रहण30 तदन्तविधि प्रयोजयन्ति* ॥ 19 ॥ न्यायेनैव सिद्धिरिति तद्वैयर्थ्य न्यायज्ञापनं विनाऽपनोद-70 si0-'an ina as man' इत्येवमादयः शब्दा विधि-यितुमशक्यमेव । अथोदाहरणानि, तत्र अन् अर्थवान् यथासुत्रेषु पख्यन्ते, तेषां च विशिष्टरूपोपादानविषयत्वात् तत्र 'rAjana'zabde, अन्न हि राजिधातोः "उक्षि-तक्षि0" [उणा. *अर्थवद्रहणे नानर्थकस्य ग्रहणम् इति न्यायोपस्थित्याऽर्थ- 900.1 इत्यौणादिकेऽनि अनुमानस्य प्रत्ययत्वेन सार्थक्यम्, वतामेव तेषां ग्रहणं स्यान्नानर्थकानामिति स्थिते तत्रानर्थकानातस्य च पुसि राजेति रूपम् , स्त्रियां च "स्त्रियां तृतोऽस्वस्त्रा. 35 मपि ग्रहणार्थ तस्यायापवादभूतोऽयं न्यायः पठ्यते । अस्यार्थ:- (देडी"|2.4.1.] इति ख्यां राज्ञीति । अनर्थकोऽन् 15 अन इन अस मन' एषां ग्रहणं येष तानि शास्त्राणि-अनि- | यथा-अशधातोः "SapyazobhyAma"uNA0903.इत्यौनस्मनग्रहणानि, प्रयोजककर्तृभूतानि, अर्थवता-सार्थकेन स्वगृ- | णादिके तनि-अष्टन् शब्दः, तस्य प्रियशब्देन सह बहवीही हीतरूपेण, अनर्थकेन-समुदायैकदेशतयाऽर्थपर्याप्तिरहितेन च । प्रियाष्टा इति, इत्थं च "अनोऽस्य" [2.1.108.] इति तेन तेन रूपेण, तदन्ते विधिः-तदन्तविधिः, तम्, अन्नन्तादिषु सूत्रे उभयोरप्यनोर्ग्रहणे यथा सार्थकस्य राजीत्यत्रानोऽकारस्य
Page #156
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 19] marringar lopo bhavati, तथा प्रियाष्ट्रः pshyetytraanrthksyaapiiti| एवम्- | शङ्कयित्वा समाहितम्--"ननु तथापि तदनुबन्धकग्रहणेइन् सार्थको यथा-दण्डोऽस्यास्तीत्यर्थे दण्डशब्दात् "अतोऽने- 'तदनुबन्धकस्य ग्रहण न* इति स एवानुबन्धो यस्यासौ कस्वरात्" [7.2.6.] इति इन्प्रत्यये दण्डीति । अन- | तदनुबन्धकः, स चासावन्यश्चानुबन्धो यस्य सोऽतदनुबन्धकः] र्थको यथा-खगस्यास्तीत्यर्थे "अस्तपोमायामेघास्रजो बिन्" न्यायाद् यत्तदेतदो डावादेर्ग्रहणाप्रसङ्गः, क्तवतोरपि ककरानु5[7. 2. 47.] इति विनि स्रग्बीति, अन्न विन्प्रत्ययैकदेश- बन्धसद्भावाद् ग्रहणाभावः, नैष दोषः-आनन्तर्यलक्षणेऽनु-45 * भूतस्येनोऽनर्थकत्वं स्पटमेव, तथापि "in-han-पूष0" बन्धानुबन्धवतोः सम्बन्धे ऽडावत् ktavat'zabdasya डकार[1. 4. 87.] इति सूत्रे उभयोरेवेनन्तत्वेन ग्रहणाद् । ककारावनुबन्धौ प्रत्ययस्य न त्वतुशब्दस्य, अथवा डकारदीर्घः सिद्ध्यति । अस् सार्थको यथा-आप्नोतेः "आपोऽपाप्ता" | ककारा-वनुबन्धौ प्रत्ययस्य न त्वतुशब्दस्य, ततश्च प्रत्ययैकदेश [uNA0 964.] इत्यौणादिके असि धातोरप्सरादेशे ग्रहणादव्यापार एवं पूर्वोक्तन्यायस्येति" इति । अयमर्धः10ca-अप्सराः' इति, अन्न प्रत्ययत्वेनासः सार्थकत्वम् । ज्ञापितेऽप्यतुशब्दस्यानर्थकस्यापि तदन्तविधिप्रयोजकत्वे यत्रा-50 भनर्थकोऽस् यथा-'खरणाः खुरणाः' इत्यत्रोक्तमेव । मन् । तोरुकारमात्रानुबन्धकत्वं तत्रैवैतज्ज्ञापकसिद्धतदन्तविधिलब्धं सार्थको यथा-"स्यतेरीच वा" [उणा. 915.] इति मनि कार्य स्यात्, यत्र चाधिकानुबन्धकत्वं तन न स्यात् स्यतेरात ईत्वे च-सीमेति । अनर्धकश्वासो यथा महतो भाव । *तदनुबन्धकग्रहणे नातदनुबन्धकस्य* इति न्यायात् , तथा इत्यर्थे "पृथ्वादेरिमन् वा" [7. 1. 58.] इति इमनि- | च "यत्तदेतदो डावादिः" [7. 1. 149.] इति सूत्र16 महिमेति, महिमानमतिक्रान्तेत्यर्थे स्त्रियाम्-अतिमहिमेति, विहितो डावादिरसुः, अनुबन्धानामनेकान्तरवपक्षे स्वसमीपे-55 उभयत्रापि "मनः" 2. 4.14] इति ङीनिषेधः । 'नुबन्धे स्वावयवत्वारोपस्य स्वीकारात्, एकान्तत्वपक्षे च "अभ्वादेरत्वसः सौ 1. 4. 90.] इति सूत्रस्थबृहन्या- | साक्षादेव डकारस्य तदनुबन्धत्वादधिकानुबन्धत्वमतोः, एवं सरीत्या च अनिनादिवदतुरप्यनर्थकोऽपि तदन्तविधि प्रयो- क्तवतुप्रत्यये पक्षद्वयेऽपि ककारस्याधिकस्यानुबन्धवमिति जयतीति गम्यते । तथाहि-तत्रत्यो ग्रन्थः-"ननु *अनिन- | पूर्वोक्तन्यायेन तस्याप्यतुग्रहणेनाग्रहणे ऽयावान् , तावान् , 20 स्मन् इत्यत्रातोरनिर्दिष्टत्वादनर्थ केन तदन्तविधेरप्रयोगाद् एतावान् , गतवान्' इत्यादावत्वन्तत्वप्रयुक्तो दीयों न स्यादिति 60 *अर्थवधणे नानर्थकस्य इति न्यायात् 'कियान्' इत्यत्रैव दोषोऽस्त्येवेति, अत्रोच्यते-उभयत्रपक्षे डकार-ककारावनुदीर्घः प्रामोति न 'गोमान्' इत्यादाविति, नैष दोषः-अतुर- | बन्धौ प्रत्ययस्य, इह चोक्तरीत्या [ अतुशब्दस्यानर्थकस्यापि नर्थकोऽपि तदन्तविधि प्रयोजयति, मत्वादीनामुकारानुबन्ध- | ग्रहणरीत्या ] अतुशब्दस्य न प्रत्ययत्वमपि तु तदेकदेशपरत्व सामर्थ्यात्, अन्यथा तेषामपि शतृवद् ऋकारमेवानुबन्ध मपीति प्रत्ययमावग्रहणे प्रवर्त्तमानस्य पूर्वोक्तन्यायख [ *तद25 कुर्यात्" इति । अयमाशयः-'an in as man एषां चतुर्णा- | नुबन्धग्रहणे नासदनुबन्धकस्य * इति न्यायस्य ] इह विषय-65 मिह न्याये समावेशादषामेवानर्थकानां तदन्तविधिप्रयोजकता । एव नेति नोक्तदोष इति ॥ 19 ॥ नान्येषामिति परिशेषन्यायालभ्यते, तथा च अतुरिह सूत्रे *अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च निर्दिष्टः सार्थक एव यत्र स्यात् तत्रैवात्वन्तप्रयुक्तो दीर्घः तदन्तविधि प्रयोजयन्ति* ॥ 19 ॥ स्थानान्यत्र, स च सार्थकः कियानित्यादावेव, तत्र हि किं ta0-तदन्तविधिरित्यस्य ते-अनादयोऽन्ता येषां ते 30 प्रमाणमस्येत्यर्थे "इदं-किमोऽतुरिय किय चास्य" [7.1.| तदन्ताः तेषु विधिस्तदन्तविधिरित्यर्थः । अर्थवता अनर्थकेनेत्य-70 -- 148] इति अतुप्रत्यये किमः कियादेशे च-कियानिति । भेदे तृतीया, तत्पदाथै तस्यान्वयः । अथवा लक्ष्यस्थम् 'an'bhavati, तत्रातोः प्रत्ययरूपत्वेन सार्थकत्वम् । अनर्थकश्चातु शब्दादिकं कर्तृ स्वान्ते विधि प्रयुते करोति, तं सूत्रस्थानि यथा-गोमानित्यादी, तत्र हि गावोऽस्य सन्तीत्यर्थे "तद- अनादीनि प्रयोजयन्तीति विवक्षया प्रयोज्यकर्तरि ततीया बोध्या। स्यास्त्यस्मिन्निति मतुः" [7. 2. 1.] इति मतुर्भवति, | एतद्भयत्पत्त्यनुसारमेव वृत्तावर्थः संक्षिप्य लिखित्ः। "अभ्या35 अत्र हि अतुः प्रत्ययैकदेश इति तस्यानर्थकत्वेन तत्र तदन्त- देरत्वसः सौ" [1. 4.80.1 इति सूत्रेऽभ्वादेरिति पदेनैक-75 विधेरभावादत्वन्तत्वाभावप्रयुक्तो दीर्घाभावः स्यादित्यतोऽतुर- | देशानुमत्या न्यायोऽयं ज्ञाप्यते इत्युक्तं वृत्तौ। तस्यायमाशयःप्यनर्थकस्तदन्तविधि प्रयोजयतीति स्वीक्रियते, तत्र च मानं । न्याया हि सिद्धस्वरूपा एव, तेषां स्वशास्त्रे प्रवृत्तरभ्यनुज्ञानार्थ मत्वादीनामुकारानुबन्धकरणमेव, उकारानुबन्धस्यैतदेव फलं ज्ञापकमाधीयते । तथा च यत्र nyAye'nekeM'zAH सन्ति तत्र यदतुग्रहणेनायमपि गृह्येत, नान्तादेशाद्यर्थं च शतृवहकार योकोऽपि स्वशास्त्रस्थेन केनापि वचनेन सृच्यते तर्हि तदीयः 40 एवानुबध्येतेति । ततः पुनस्तत्रैव [प्रकृतसूत्रीयबृहन्यास एव] सर्वोऽप्यशः स्वानुमतो बोध्यः । अत्र च विषये स्थालीपुलाक-80
Page #157
--------------------------------------------------------------------------
________________ [ द्वितीयोलासे न्याय 19,20 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । : 1 न्यायोऽनुग्राहकः, स चायं न्यायो लौकिकः, लोके यथा स्थाली' सिद्धे 'गाय' इति गुरुनिर्देशो वृथैव स्यात् । ज्ञापिते चास्मिन् स्थमेकं पुलाकं भक्तसिक्थं सिद्धं दृष्ट्वा सर्वे पुलाकाः सिद्धाः । न्यायेऽविशेषादुभयोरपि ग्रहणं स्यादिति गातेर्ग्रहणवारणाय [ पक्काः ] इति विज्ञायन्ते तथा कस्मिञ्चिद् vacaneM'zataH प्रमाणिते ! 'गाय' इति निर्देशः सार्थकः । फलं चास्य गातेर्गायतेर्वा यसर्व प्रमाणितं स्वीक्रियते । पाणिनीये तन्त्रे च "येन विधिस्तद- लुपि आशी: क्याति, ग्रामं गीतं वा जागेयादित्यत्रो भयोरपि 5न्तस्य " [ pA0 sU0 1 1 72. ] इति सूत्रशेषे महाभाष्ये "गा-पा-स्था-सा-दा-मा-हाकः " [4. 3. 96. ] इत्येकारः सिद्धः, 45 वार्त्तिकरूपेण पठितोऽयं न्यायः, तथा च तन्मते वाचनिकत्व - अन्यथा गायतेर्गारूपस्य लाक्षणिकत्वाद् गातेर कृत्रिमत्वाञ्च मेवास्य न ज्ञापकसिद्धत्वम् । नवीनाश्च "कार्मस्ताच्छील्ये" [pA0 *लक्षणप्रतिपदोक्तन्यायेन कृत्रिमा कृत्रिम *न्यायेन च ग्रहणं sU0 6. 4. 172. ] इति सूत्रेण 'कार्म' इति निपातनेनैक- न स्यात् । अत्रांशे कचिदेतश्यायप्रवृत्यभावोऽपि यथा देशानुमत्या न्यायमियं ज्ञापयन्ति । तेषामयमाशय: - 'कर्मन् ' - "रास्थकः " [ 5. 1. 66. ] इत्यत्र ग इति सामान्यग्रहणेऽपि 10 शब्देनोऽनर्थकत्वेन तत्र "अन् " [ pA0 sU0 6. 4. 167 ] गायतेरेव ग्रहणम् ॥ 1 ॥ माग्रहणेऽविशेषस्यानुज्ञापकं च 50 इति सूत्रेणानो लोपाभावस्य प्राप्तस्याभावो निपातनेन विधीयते, "ईर्व्यञ्जनेऽयपि " [4. 3. 97. ] इत्यस्य वृत्तौ - "मा इति तत्र यदि अन् सार्थक एव गृह्येत तर्हि 'कर्मन' शब्दस्यानन्तत्वा- मां-मांड-मेंडां ग्रहणम्" इत्युक्तिः, सा चैतन्यामनुरुध्यैव भावेन लोपस्य प्राप्तिरेव नेति तदभावविधानार्थं निपातनमिदं युक्ता, अन्यथा #अदाद्यनदाघोरनदादेरेव* *कृत्रिमाकृत्रि व्यर्थमेवेति व्यर्थं तदिमं न्यायमेकदेशानुमत्या ज्ञापयतीति । परं मयोः कृत्रिमस्यैव* इति न्यायाभ्यां माग्रहणे मेंङ एव ग्रहणं 15 तु " अन् " [ pA0 sU0 6. 4. 167 ] इति सूत्रे विशेष्या प्राप्नोति न तु मात्योः । यदि *लक्षण-प्रतिपदोक्तम्याय 55 सत्त्वेनानुशब्दस्य स्वरूपमात्रबोधकत्वं न तदन्तबोधकत्वमिति ! आश्रीयते तर्हि मात्योरेव ग्रहणं स्यान्न तु मेङः । तथा च । तत्रास्य न्यायस्य प्रयोजनाभावेन न तेन ज्ञापनं युक्तमिति परे वाचनिकमेवानुं मन्यन्ते । नागेशश्च भाष्ये वचनरूपेणायं पठित इति स्वीकृत्य अर्थवग्रहणन्यायानित्यत्वमूलकममुं न्यायमाह । 20 सर्वथा सर्वाऽत्र ज्ञापकमलभ्यमिति स्थाली पुलाकन्यायेन ज्ञापि तमथवा वाचनिकमेवेमं सर्वे स्वीकुर्वन्तीति हृदयमिति ॥ 19 ॥ *गा-मा-दाग्रहणेष्वविशेषः ॥ 20 ॥ / त्रयाणां ग्रहणो के रेतश्यायानुसरणं विनाऽयुक्तत्वमेव स्यात् । अनुज्ञाते चात्रांशे माग्रहणे "दो-सो-मा-स्थ i:" [ 4. 4. 11. ] इति सूत्रे सर्वेषामेवाविशेषेण ग्रहणे मात्योर्मेश्व क्तेऽनेनेत्वे - मितः, मितवानिति सिध्यति । अस्याप्यंशस्या- 60 स्थिरत्वात् " मि-मी-मा- दामित् स्वरस्य" [ 4.1.20.] इत्यत्र माग्रहणेन सर्वेषां ग्रहणार्थं बहुवचन रूपो यत्रः सकलः । अस्यास्थिरत्वे हि मा इति सामान्यग्रहणेऽप्यविशेषात् सर्वेषां ग्रहणं स्यादेवेति तदर्थं बहुवचनरूपो यलो व्यर्थ एव si0 (0 - स्वं रूपं शब्दस्याशब्दसंज्ञा* इति न्यायेन शब्दस्य स्वरूपमात्रबोधकत्वे निर्णीते स्वरूपस्यापि बाह्य25 निमित्तभेदात् क्वचित् कस्यचिदेव योध दृष्ट इति तद्व्यवस्थार्थं स्यात् ॥ 2 ॥ दांशे ज्ञापकं च - "दा- दवे-सि-सद-शदोरुः " [5. 65 2. 36. ] इत्यत्र घयतेः पृथगुक्त्या दाशब्देनेह दासंज्ञां प्रति *लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्* अदाद्यन- ! नाग्रह इत्येव वक्तुं शक्येऽपि षडपि दारूपा ग्राह्या इत्युक्तिः, दाघोरदादेव ग्रहणम् * * कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ! अयमाशयः- धयतेः पृथगुक्त्या दासंज्ञां प्रति नाग्रहः, तस्यापि ग्रहणम् * इत्यादिन्याया उक्ताः, तेषामपि कचिदप्रवृत्तिबोध- दासंज्ञया ग्रहीतुं शक्यत्वादिति वक्तुं शक्यते, न तु सर्वेऽपि कोऽयं न्याय: / 'गा मा दा' इति धातुरूपत्रयस्य ग्रहणं येषु ! : दारूपा ग्राह्या इति, तथा ग्रहगे अदावनदाघोरनदा देरेव * 70 30 तानि गा-मा-दाग्रहणानि सूत्राणि तेषु लक्षणप्रतिपदोक्तम्या- इत्यादिबहूनां न्यायानां बाधकत्वात् । यच्च तथोक्तं तदेतश्यायादिकृतो विशेषो नाश्रीयतेऽपि तु सामान्येनैव तद्रूपाणां । यानुरोधेनैवेति तदंशेऽपि [ दशेऽपि ] न्यायोऽयमाचार्याणासर्वेषां धातूनां ग्रहणं भवतीति न्यायार्थः । तथा च गाग्रहणे । मभिमत इत्यनुमीयते । तथा च "प्राज्ञश्च" [5] 1.79] "गांइ गतौ" "मैं शब्दे" इत्येतौ द्वावपि प्राह्यौ, माग्रहणे ? "मांक माने" "मांक मान- शब्दयोः" " में प्रतिदाने" इत्यत्र ज्ञारूपसाहचर्याद् दारूपमेव प्रत्याग्रहो न तु दासंज्ञां 35 इत्येते त्रयोऽपि, दाग्रहणे चाविशेषेणाग्रे प्रतिपाद्यमानाः षडपि । प्रतीत्येतावन्मात्रं संसाध्य पश्चात् षण्णामपि दारूपाणामेत- 75 दारूपाश्च गृह्यन्ते । अत्र च न्यायस्य त्र्यंशत्वाज्ञापकत्रयं न्यायबलेन ग्रहणमभिलक्ष्य षड्म्योऽपि तेभ्यो डो विहितः । क्रमशः प्र्क्त्त्यिस्स्य्ते। तत्र गांशे ज्ञापको "गायोऽनुपसर्गादृकू" यथा - "डुदांग्क दाम् वा घनप्रदः । दो-वृक्षप्रदः । दें[ 5.1.74 ] इति सूत्रे गातिं निषेद्धुं 'गाय' इति निर्देशः, पुत्रप्रदः, दांव -केदारप्रदः । दैव् भाजनप्रदः" इति । अन्यथा "गोऽनुपसर्गाष्टक्" इत्युक्तेऽपि कृत्रिमाकृत्रिम * - ! एतस्यायशाभावे तु *अदाद्यनदायो: 0* इति न्यायादन्येषां 40 न्यायेन कृत्रिमस्य गायतेरेव ग्रहणाद कृत्रिमस्य गातेर्ग्रहणाभावे । चतुर्णां ग्रहणं स्यान तु दग् दांवूकोः । यदि च *लक्षण- 80 18 न्यायसमु 137
Page #158
--------------------------------------------------------------------------
________________ 138 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 20,21] प्रतिपदोक्तयोः0* इति न्याय आश्रीयते तर्हि 'दों दें दैव'. ' इत्यस्यापि 'यबक्चिति' भवति, तथा च सप्त संख्या भवति, न वर्जानां त्रयाणामेव ग्रहणं स्यात्, कृत्रिमाकृत्रिम न्याया-षडेन, तथापि तस्याकर्मकत्वेन कर्मणः परत्वं न संभवति श्रयणे चैषामेव [दों, देंछ, दैन् , इत्येषामेव ] ग्रहणं स्यान्न । "प्राज्ज्ञश्च" [5. 1. 79.] इत्यत्र च कर्मणः परत्वमाश्रीयते तु दाम्-दांग्क्-दांवकाम् । स्वीकृते च दाग्रहाणेऽविशेषग्रहणे । इति तस्येह ग्रहणासम्भव इति षडेव दारूपा धातव उदाहृताः॥20॥ सर्वेषामेव दारूपत्वेन ग्रहणं भवति । यत्र च 'दा' इति संज्ञा ! " .. समाश्रीयते, तत्र तु तत्संज्ञकानामेव ग्रहणमित्यन्यत् ॥ 20 ॥ __ *श्रुता-'नुमितयोः श्रीतो विधि- 45 *गा-मा-दा-ग्रहणेष्वविशेषः* ॥ 20 ॥ | बलवान्* ॥ 21 ॥ ta0-अत्र चांशत्रयमित्युक्तं, तत्र चाद्यांश एव वस्तुतो si0-श्रुतः-सूत्रे साक्षादेव शब्देनोच्यमानः, अनुज्ञापकसिद्धा, अंशद्वयं तु वृत्त्यनुमतमेव, न तु तत्र ज्ञापकं ! मितः-कयाऽपि परिभाषया, केनापि प्रकरणेन वाऽधिकार10 किञ्चित् । तथा चैकदेशानुमतिद्वारा ज्ञापितस्यास्य न्यायस्य । वशालब्धः, तयोः श्रुतानुमितयोरिति सम्बन्धे षष्टी विध्यपेक्षा, "Iya'jane'yapi" [4. 3.97.1 इति सूत्रस्था वृत्तिः। 'मा' ! अग्रे विधेर्निर्धायमाणत्वात् , विध्योरिति पदमर्थप्राप्तम् , तत्र 50 इति मा-में-माठां त्रयाणां ग्रहणमिति तच्यायलब्धार्थान-: च निर्धारणे पष्ठी । श्रुतस्यायं विधिरित्यर्थे श्रुतशब्दात वादिका तदनुज्ञापिका वा, न तु ज्ञापिका, तत्र सिद्धवत्कृत्य तथा तस्येदम्" 6. 3. 560.] इत्यणि श्रौत इति साधुः । प्रदर्शनातू । "प्राज्ज्ञश्च" [5.1. 79. 1 इत्यत्र षण्णां ग्रहणं । ततश्चायमर्थः पर्यवस्यति-श्रुतानुमितसम्बन्धिनोयोर्विध्योः 15 तु न वृत्त्या कण्ठत उक्तम्, तत्र हि "इह पूर्वसूत्रे च दास्पं । संभवतोर्मध्ये श्रुतसम्बन्धी विधिबलवत्त्वेनातिशयितो भवति, गृह्यते न संज्ञा ज्ञा-ख्यासाहचर्यात्" इत्येवोक्तम. दारूपत्वेन । तथा च स एव विधीयते इति । अयं च न्यायो न्यायान्तर-55 सर्वेषां ग्रहणं, षण्णामुदाहरणं च तत्र न दृश्यते, तथापि प्रकृत- | मूलकः, स च न्यायो जैमिनीयः "श्रुति-लिङ्ग-वाक्य-प्रकरणन्यायेन तथोदाह शक्यत इति न तावता तेन न्यायज्ञापनं । स्थान-समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात" इति । समाश्रयितं शक्यते । तथा चैकदेशे एव ज्ञापकमिति बोध्य्म्। 'श्रुतिः, लिङ्ग, वाक्यं, प्रकरणं, स्थानं, समाख्येति षट 20"गस्थकः" [5.1.66.1 इति सूत्रे गायतेरेव ग्रहणेन ' प्रमाणानि अर्थनिर्णयायाश्रीयन्ते, तेषु पर प्रति पूर्वस्य प्रकतन्यायस्यानित्यत्वमित्यक्तं वृत्ती. तदपि फलितार्थकथनमेव न । बलीयस्त्वमर्थविप्रकर्षकृतम्' इति तदीयः सामाभ्योऽर्थः, 60 तु न्यायानित्यत्वे ज्ञापकम् । तत्र हि-"गालः प्रत्यये शिल्पी न व्याख्यास्यते चायं न्यायो विवरणे । अनेन न्यायेन लिङ्गागृह्यते इति गायतेग्रहणम्" इत्येवोक्तम् . न चैतावता न्याया- पेक्षया श्रुतेः प्रत्यक्षश्रवणस्य बलवत्वं निर्णीतमेव । लिङ्ग नित्यत्वमाचार्यशब्दलभ्यम् , तथापि प्रकृतन्यायेनाविशेषादभयो- चानुमानसाधकमेव, परिभाषया प्राप्तो ह्यर्थः लिङ्गानुमित 25 प्रेहणे प्राप्ते एकस्यैवग्रहणमिति प्रकृतन्यायाप्रवृत्तिफलमेवेति तेन एव, परिभाषा हि केनचिल्लिङ्गेनैव स्वकीयमर्थ विधिशास्त्रेषु न्यायानित्यत्वमनुमातुं शक्यत इति प्राचीनानामाशयः । वस्तु- | बोधयन्ति । यद्यपि प्रकरणप्राप्तोऽर्थोऽनुमितार्थभिन्नः, अत 65 तस्तु तावता न न्यायस्यानित्यत्वमाचार्याभिमतमिति प्रतिपादयितुं : एव लिङ्गाद्भेदेन प्रकरणस्य प्रमाणेषु निर्देशस्तथापि स्वमते शक्यते, प्रत्युत तत्रापि न्यायप्रवृत्तिस्वीकार एव, गाडो गत्यर्थ- * श्रुतभिन्नतयाऽनुमितोऽर्थः सङ्कलित इत्यवगन्तव्यम् , तथा च त्वेन ततः समुत्पन्नेन प्रत्ययेन शिल्पी नाभिधातुं शक्यते, गमने नात्र ज्ञापकापेक्षा । प्राचीनश्चात्र न्याये ज्ञापकमित्थं प्रद30 शिल्पविषयाभावादिति गायतेरेव ग्रहण, न तु गाछः, अन्यथा- / र्शितम्-"सत्ताकरं चास्य ["ऋतां वितीर" 4. 3.116. * 'नित्यत्वमेवास्य न्यायस्योक्तं स्यात् । लघुन्यासकृता च शिल्पी । इति] सूत्रे "ऋतामतः" इत्यकृत्वा तामित्येव निर्देशः 170 न गम्यते इति प्रतीकमुपादाय-"शब्दशक्तिखाभाव्यात्" / तथाहि-ऋतामित्यस्य तावदन्तानामिति व्याख्या, इर् इत्युक्तं, न तु न्यायाप्रवृत्तिचर्चा कृता । तथाप्यप्रवृत्तिस्थलत्वेन 'चादेशोऽनेकवर्णः, ततश्च "अनेकवर्ण:0" [7. 4. 107.] तदुपदर्शयितुं शक्यत इत्येतावन्मात्रेण वृत्तौ तदुखः कृत्ः। इति सर्वस्य ऋदन्तधातोरिर् प्राप्नोति, इष्यते तु ऋमात्रस्यैव, 35 "प्राज्ज्ञश्च" [5. 1. 79. ] इत्यत्र दासंज्ञां प्रत्याग्रहो न कार्य ' तथा च "अनेकवर्णः0" [7. 4. 107.] इति परिभाषाया इत्युक्तिश्च वृत्तिकृतां नवं रूपं0*इति परिभाषया शब्दसंज्ञया । अवकाशनिरासाय "ऋतामतः" इति निर्देष्ट युक्तम्, यत् त संज्ञिन एव ग्रहणं प्रत्याग्रहो न कार्य इत्याशयका । तथा च । ऋतामित्येव निर्दिष्टं तदेतच्यायाशयात्, श्रुतस्य ऋत एवेर स्वरूपग्रहणमेव, स्वरूपग्रहणे च स्वीकृते प्रकृतन्यायबलात् तत्रा- भावी, न त्वनुमितस्य ऋदन्तस्येत्याशयैव" इति । अस्थायविशेषेण सर्वेषां ग्रहणं भविष्यति, तथा च तदुदाहरणस्थलमिदं न माशयः-"ऋतां kRitIra"[4. 4. 116.] इति सूत्रेण 40 तु ज्ञापकमित्यावेदितमेव पूर्वम् । दारूपत्वं यद्यपि "दीङ् क्षये" | ऋकारस्यैवेरिष्ठः, तदर्थं च यलान्तरं न कृतं, प्रकृतसूत्रन्यासे
Page #159
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायः 21] | 7. 4. च "विशेषणमन्तः" [ 7. 4. 114.] इति परिभाषाबलेन ऋकारान्तस्य समुदायस्य स्थानित्वम्, आदेशश्चानेकवर्ण हरिति "अनेकवर्णः सर्वस्य" [ 7. 4. 107 ] इति परिभाषया सर्वस्य स्थाने स्यादिति तन्निवारणायास्य न्यायस्य सत्तास्स्वश्य- | रेवाभावान्नास्ति न्यायानित्यत्वाश्रयणफलमिति । प्रत्युत "मनो 5 कीति न्यायमिमम । क्षिपति, येन विना यदनुपपन्नं तेन दाक्षिप्यते' इति न्यायात्" इति । अत्रेदं वक्तव्यं यावदाचार्यस्य [ सूत्रकृतः ] किमपि तादृशं वचनं प्रमाणतया नोपन्यस्यते येन ऋकारमात्रस्येर देशोऽभिमत इति तावत् केवलमनेन [ ऋतामिति ] निर्देशेन न्यायो ज्ञापयितुं न शक्यते, न्यायेन 10 बिना तादृशानिर्देशस्यानुपपद्यमानत्व विरहात् । तथा च न्यायज्ञापनाय "किरो लवने" [4. 4. 93. ] इत्यादयो निर्देशा एवोपन्यसनीया यद्यवश्यं ज्ञापक निर्देशाग्रहः स्यात्, तथा hi"RtAM किती" [ 4. 4. 116. ] इति प्रकृत निर्देशे सति 'किरः' इत्यादयो निर्देशा नोपपद्यन्ते, तथा निर्देशे समम्तस्य 15 धातोरि। देशप्रसङ्गादिति तथा निर्देशोऽनुपपन्नः सन् ऋकारमात्रस्यादेशलाभाय प्रकृतन्यायं ज्ञापयितुं प्रभवेत् । ज्ञापिते चास्मिन् न्याये श्रुतस्य ऋकारस्यैवेर्विधिर्भवति, न त्वनुमितस्य ऋदन्तस्य, ऋदन्तस्यानुमितत्वं च "विशेषणमन्तः" [ 113. ] इति परिभाषालभ्यत्वेनैव सा हि परिभाषा विशे20 षणरूपं लिङ्गमभिलक्ष्य तादृशमर्थं बोधयतीति तल्लभ्यस्यार्थस्यानुमितत्वम्, ततोऽनुमितस्य ऋदन्तस्य सम्बन्धी विधिः श्रुतस्य ऋकारस्य सम्बन्धिनो बिधेरपेक्षया निर्बल इति न भवति, किन्तु ऋकारस्यैव भवतीति स निर्देशः [ 'किरः' इति निर्देश: ] उपपद्यते । एवं 'तीर्णम्' इत्यादयोऽपि प्रयोगाः 25 सिध्यन्ति । अयं च न्यायोऽनित्य इति प्राचीना आहुः । अनित्यत्वफलं चेत्थं वर्णयन्ति - "अस्य चासार्वत्रिकत्वात् "मनोरौ च वा" [2. 4. 63 ] इत्यत्र वाशब्दो ङीप्रत्यये पूर्वाधिकारादनुवृत्ते सम्बध्यते, न स्वीकारे श्रुते, तेन मनो र्भार्या धवयोगे "मनोरौ च वा" [ 2. 4. 61.] इति वा 30 [डयां ङीयोगे औदैतोश्व-मनावी, मनायी, मनुरिति त्रैरूप्यं सिद्धम्, औ चेत्यस्य वाशब्दसम्बन्धने तु ङीप्रत्ययस्य नित्यमेव भवनात् -मनावी, मनायी, मन्वी इति त्रैरूप्यं स्यात्" इति । अस्यायमाशयः--"मनोरौ च वा" [ 2. 4. 61. ] इति सूत्रे औकार एव श्रुतो GI च प्रकरणलब्धत्वादनुमितः, तत्सम्बन्धि35 विधिना सह वाशब्दार्थस्य सम्बन्धो न स्याद् यदि प्रकृतन्यायो - 'नित्यो न स्वीक्रियेत । तथा च ङीविधानं नित्यमेव स्यात्, औकारैकारविधानमेव विकल्पे न स्यादिति प्रकृतन्यायस्यानित्यखमाश्रित्य या सहापि विकल्पार्थसम्बन्धोऽभिप्रेय इति तदभावोऽपि [ङया अभावोऽपि ] पक्षे सिध्यतीति । भन्त्रेदमुच्यते - 40 श्रौतसम्बन्धानुमितसम्बन्धयोर्विध्योः परस्परविरोधे प्राप्ते हि । च वा" इत्यत्र चकारेण पूर्वानुवृत्तैकारेण सह उयपि समुच्चीयत 45 इति औकारैकाराभ्यां सहैव उयपि समुचित इति सन्नियोगशिष्ट इतिःसन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः * इति न्यायेनौकारैकारादेशाभावे ड्याः प्रवृत्तिनैव स्यादिति तदर्थं न्यायानित्यत्वाश्रयणमनावश्यकमेवेति । किछ न लक्ष्यदर्शनमात्रेणा नित्यत्वं भवति, किन्तु तज्ज्ञापनार्थमपि 50 प्रमाणमपेक्ष्यते, इत्यनित्यत्वज्ञापक प्रमाणानुपन्यासाद्य नित्यत्वमाश्रयितुमयुक्तमिति । निर्दिश्यमानस्यैवादेशाः स्युः * इत्यपि न्यायान्तरमन्यैः स्वीक्रियते, तत्फलं चेत्थं वर्ण्यते यथा - "स्वरे पाद: 0" [2. 1102. ] इत्यत्र पाद इत्यस्य पादन्तस्येत्यर्थः, स चार्थोऽधिकारलब्धस्य 'नाम्नः' इति पदस्य 55 विशेषणसामर्थ्यालधः "विशेषणमन्तः" [ 7. 4. 113. ] इति परिभाषासामर्थ्यात् ततश्च पदादेशस्यानेकवर्णत्वात् "षष्ट्रयान्त्यस्य " [ 7 4 106 ] इति परिभाषां बाधित्वा "अनेकवर्णः सर्वस्य " [ 7. 4. 107.] इति परिभाषया पादन्तस्य नाम्नः सर्वस्य पद्भावः प्राप्नोति, इष्यते तु 'पाद' 60 इत्येतावत एव तच्च प्रकृतन्यायसाध्यम्, तस्यैव [ पाच्छन्दस्यैव ] सूत्रे निर्देशात् । यथा द्वौ पादावस्येत्यर्थे बहुव्रीहौ द्विपादिति "पात् पादस्याहस्त्यादेः " [ 7. 3. 148.] इत्यनेन पादस्य पाद्भावात् ततष्टायां 'द्विपदा' इति, अत्र "यस्वरे पादः 0 " [2. 1. 102. ] इत्यनेन 65 'पाद्' इत्येतावन्मात्रस्य पदादेशः । किन्त्वयमपि न्यायः [ निर्दिश्यमानस्यादेशाः स्युः इति ] प्रकृतन्यायान्तर्भूत एव न तु पृथग्भूतः, तदर्थस्याप्यनेन स्ण्ग्र्हात्। कथमिति चेत् ? इत्थम् - "यस्वरे पादः 0 [2. 1. 102. ] इत्यत्र पाद इति श्रूयते, 'नाम्नः' इति पदं च पूर्वाधिकारानुवृत्तम्, तच्च 70 विशेष्यम्, 'पादः' इति च विशेषणमिति तद्विशेष्यबलादिह विशेषणमन्तः" [ 4. 113. ] इति न्यायात् पादन्तस्येत्यर्थी लभ्यत इति तत्कृतं पदादेशविधानमनुमितेन सम्बद्धमिति प्रकृतन्यायेन श्रौतविधेर्बलवत्वबोधनादेव श्रुतस्य पाद एवादेशः सेत्स्यतीति तदर्थोऽनेन संगृहीत इति तदंश 75 भूत एवायं न्याय इति स्वीकर्तव्यम् । अंश चास्य निर्दिश्यमानन्यायस्य ] तद्व्याप्यतया । तथाहि प्रकृतन्यायः [श्रुतानुमितम्यायः ] आदेशविधौ प्रत्ययादिविधौ च सर्वत्र प्रवर्त्तते, निर्दिश्यमान न्यायश्च केवलमा देश विधावेवेति तस्य व्यापकत्वमस्य व्याप्यत्वमिति तदंशभूतत्वमस्य स्पष्टमेवेति प्राचीनाः । वस्तुतस्तु न तेन न्यायेनास्य [ निर्दिश्यमानन्या- 80 / "" " 7. [ | 139 तन्निर्णयाय श्रौतविधेर्बलवत्त्वबोधनाय न्यायोऽयं प्रवर्त्तेत, इह च श्रौतकारविधानस्यानुमितकीविधानस्योभाभ्यामर्थाभ्यां विकल्पार्थसम्बन्धस्य च परस्परविरोधाभावेन प्रकृतन्यायप्रवृत्ते
Page #160
--------------------------------------------------------------------------
________________ 140 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 21] विषये पर र, अत्र हिमानस्यादेशाः यस्य ] गतार्थता सम्भवति, भिन्नविषयत्वात् , यत्र हि श्रुत- / एकत्रोपनिपाते, परस्य-एतत्सूत्रपठितेषु परस्य[ पूर्वपठितापेक्षया] स्थानुमितस्य च स्वातब्येण पृथगुपस्थितिस्तत्रैव श्रुतानुमित-दौर्बल्यं दुर्बलत्वमित्यर्थः । तत्र निरपेक्षो रवः-श्रुतिः 1, स्वकरन्यायावसरात्, "ऋतां कितीर"[1. 4. 116.] इत्यादौ णीये सम्बन्धबोधे प्रमाणान्तरापेक्षाहीनः शब्द इह श्रुतिहि ऋदन्तानां धातूनामुकारस्य च पृथगुपस्थिति स्ति, : शब्देनोच्यते; शब्दसामर्थ्य-लिङ्गम् 2, शब्दस्यार्थप्रकाशन5ऋतामित्यनेन हि पदेन धातुविशेषणभूतेनैवार्थ उपस्थाप्यते, / सामर्थ्य लिङ्गमित्यर्थः, यदाहुः-"सामर्थ्य सर्वशब्दानां लिङ्ग- 45 न तु स्वातन्त्र्येण ऋकार इति तत्रोभयोर्विध्योः प्राप्त्यभावेन मित्यभिधीयते । " इति; परस्पराकानावशात् क्वचिदेकस्मिन् स्पर्धाभावाद् बलाबलविचारस्यायुक्तत्वात् प्रकृतश्रुतानुमित-विषये पर्यवसितानि पदानि-वाक्यम् 3; परस्पराऽऽकासाभ्यायाप्रवर्तनात् । तत्र हि निर्दिश्यमानस्यादेशाः स्युः इति प्रकरणम् 4; समानदेशत्वं-स्थानम् 5, अयमेव क्रमोऽप्युच्यते; न्यायस्यैव विषयात् , अत्र हि अकारस्य स्वातच्येणार्थोपस्था- योगिकः शब्दः-समाख्या 6; इति हि तेषां षण्णा स्वरूपम् । 10 पकत्वाभावेऽपि nirdishymaantvaakssteH| ननु तर्हि *श्रुतानु- एषामुदाहरणादीनि विरोधस्थलादीनि च मीमांसान्यायप्रकाशादौ 50 मित न्यायस्य विषयः क इति चेच्छणु-"त्रि-चतुरस्तिसृ-चतसृ विलोक्नीयानि। इह च सूत्रव्याख्यामात्रस्यापेक्षितत्वात् तन्मात्रस्यादौ" [2.1,1.] इत्येवमादीनि सूत्राणि तल्यायप्रवृत्ति- मुच्य्ते। तदिदं श्रुत्यादिलक्षणं कारिकयेत्थं साहीतं चक्रवर्तियोग्यानि, तथाहि-तत्र स्त्रियामिति पूर्वानुवृत्तं पदं श्रुताभ्यां भट्टाचार्येण--- त्रि-चतुर्शब्दाभ्यामेव सम्बन्ध्यते, न तु 'निचतुर शब्दयो- "अभिधातुं पदेऽन्यस्मिन् निरपेक्षो रवः श्रुतिः । 15 विशेषणत्वमहिम्ना लब्धेन तदन्तेन स्यादिप्रकृतिना, अत एव । सर्वत्रावगता शक्तिर्लिङ्गमित्यभिधीयते ॥ 55 प्रियास्तिस्रो यस्य स 'प्रियतिसा पुमान् इत्यादौ तिस्रादेशो संहत्यार्थ ब्रुवद् वृन्दं पदानां वाक्यमुच्यते । भवति, प्रियानयो यस्याः सा स्त्री-"प्रियन्त्रिः' इत्यादौ तिस्रा- प्रधानवाक्यस्याझोक्त्याऽऽकाला प्रकरणं मतम् ॥ देशो न भवति । अत एव तस्य सूत्रस्येदं व्याख्यानम्-'त्रि- स्थानं समानदेशत्वं, समाख्या यौगिको रवः ॥"इति । चतुर' इत्येतयोः स्त्रीलिङ्गे वर्तमानयोस्तरसम्बन्धिन्यसम्बन्धिनि । पूर्वस्य बलीयस्त्वं परदौर्बल्यकृतम्, तत्र परदौर्बल्ये कारण20वा स्यादौ, इत्यादि । तत्र च स्त्रियामित्यनुवर्तते इति प्रतीक- मक्तम-अर्थविप्रकर्षादितिः तस्यायमाशयः-साक्षाद्विनियोजिका 60 मुपादाय न्यासकारेणोक्तम्-"एतच्च श्रुतत्वात् त्रिचतुर इत्य- श्रुतिः, सा हि अङ्गत्वेन विनियोगाय न किञ्चिदन्यदपेक्षते, स्यैव विशेषणम्" इति । तथा चेदृशेऽर्थ एवं प्रकृतन्यायप्रवृत्तिः, लिङ्गादीनि श्रुति कल्पयित्वा विनियोजकानीति यावत्, तैः तत्र हि श्रुतस्य 'त्रिचतुरः' इत्यस्य, अनुमितस्य तदन्तस्य च । क्रमशः श्रुतिः कहप्यते तावत् श्रुत्या विनियोगः क्रियतेऽर्थेन स्थादिप्रकृतित्वदर्शनादुभयोः स्वातन्येण स्त्रियामित्यनेन सम्बन्ध-सह सन्निकर्षात, लिङ्गादीनि तु क्रमशोऽर्थाद् विप्रकृष्टानि-लिई 25 योग्यतास्ति, न तथेह ऋदन्तानामृकारस्य च पृथक् 2 आदे- श्रुत्यन्तरितम्, वाक्यं धन्तरितम् , प्रकरणं त्र्यन्तरितम् , 65 शसम्बन्धयोग्यताऽस्तीति विभावनीयं सुधीभिरिति शिष्टं । स्थानं चतुरन्तरितम् , समाख्या तु पश्चान्तरितेति क्रमाहुबेलत्वं विवरणे स्पष्टम् ॥ 21 ॥ परेषाम् । तदेतदुक्तम् -- *श्रुता-'नुमितयोः श्रीतो विधिर्बलवान्भः ॥ 21 ॥ / "एक-द्वि-त्रि-चतुष्पञ्चवस्त्वन्तरकारितम् । ta0-अयं न्यायो जैमिन्युक्त-"श्रति-लिङ्ग-वाक्य-प्रकरण श्रुत्यर्थ प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥ 30 स्थान-समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षातू" [पूर्व- / बाधिव श्रुतिनित्यं समाख्या बाध्यते स्दा। मीमांसायां तृतीयाध्याये शयपादे 14 चतुर्दशं सूत्रम् ] इति । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया । " इति । सूत्ररूपन्यायमूलकः । इदं च सूत्रं किञ्चित् प्रकृतार्थोपयोगितया- इदं सर्वे जैमिनीयन्यायमालाविस्तरे मीमांसान्यायप्रकाशे च 'न्यत्र चोपयुज्यमानतया संक्षेपेण व्याख्यायते-श्रुति-लिङ्गा-- स्पष्टम् । प्रकृतमनुसरामः-श्रुतिबोधितसम्बन्धस्य लिङ्गादिबोधितदीनि षट् प्रमाणानि मीमांसायां विनियोजकानि [ अङ्गादित्वरूप. : सम्बन्धादनुमितरूपात् प्राबल्यं यन्मीमांसकादिसमयसिद्धं tadevA3.5 विनियोगयोधकानि] कथ्यन्ते । तत्र यत्रैकस्य वस्तुनः प्रमाणाभ्यां ! नेन न्यायेनानूद्यते, न तु कश्चिदपूर्वोऽर्थः प्रकाश्यत इति नास्त्यत्रक पदार्थद्वयसम्बन्धो बोध्यते, स बासंभवः, एकस्य युगपत् पदार्थ- ज्ञापकान्तरापेक्षेति । यद्यप्येतच्यायानुसारं लिङ्गरूपप्रमाणागत द्वयेन सम्बन्धासम्भवात् , तत्रैकेनापरस्य बाधोऽवश्यं व्क्त्व्य्ः। एवार्थोऽनुमितः, प्रकरणप्राप्तश्च तस्मात् पृथक्, तथापि सच बलवता दुर्बलस्य भवतीति स्थिते दौर्बल्यबोधकमिदं अनुमितपदं श्रतिभिन्नप्रमाणप्राप्तार्थपरमिति स्वीकर्तव्यं, तदुक्तं जैमिनिसूत्रम् । अत्र पारदौर्बल्यमित्यत्र परमेव पारमित्यर्थात् । वृत्तावपि । यच्च ज्ञापकामहोपन्यस्तं प्राचीनः, तच द्विधा 40 परशब्दः खार्थिकाण्प्रत्ययान्तः । श्रुति-लिङ्गादीनां समवाये-खण्डितमेव वृत्तावेव ! सत्येव ज्ञापकापेक्षणे वृत्तिनिर्दिष्टज्ञापका-80
Page #161
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 21] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । न्तरमेवानुसतव्यं न्यायस्य स्वमतसिद्धत्वप्रतिपादनाय ॥ अथ मान इति तच्यायसहकारेणाडागमसहितपिबतेः पिबतिग्रहणेन *निर्दिश्यमानस्यादेशाः स्युः इति न्यायो विचार्यते । अस्य फलं । ग्रहणे तस्य [आगमसहितस्य पिवादेशो न भवति । यत्र च ह्रस्वस्योतु वृत्तायुक्तमेव, ज्ञापकं च नोक्तमस्य न्यायस्य प्रकृतन्यायेऽन्त- चारणे दीर्घस्यापि कार्य भवति तत्र स्वसंज्ञाबोधकशास्त्रसहकारेण र्भावस्य करिष्यमाणत्वात् । यदि च वृत्तिशेषदर्शितदिशाऽस्य दीर्घस्योपस्थितिरिति शास्त्रान्तरासहकारेणोपस्थितिविषत्वाभावात् 5न्यायस्य न प्रकृतन्यायगतार्थत्वं तर्हि ज्ञापकमप्यत्र अन्वेषणीय- तादृशस्थले दीर्घस्य निर्दिश्यमानत्वं न स्यात्, यथा-"ईश्वाव-45 मेव । तच्चेत्यं लभ्यते-"यखरे पाद:0"[ 2.1.102.] इत्यादौ । वर्णस्यानव्ययस्य" [4. 3. 111.] इत्यादाविति न शङ्कथम् , 'पाऽशब्दस्तदन्तस्योपस्थापकोऽपि, ततः परा स्थानार्थी विभक्तिः तत्र वर्णग्रहणाजातिपक्षाश्रयणाद् वा दोषाभावात् । ननु स्वप्रकृतिमेव स्वार्थेन योजयति, ततश्च विधेयेन सह षष्ठीप्रकृतेरेव शास्त्रान्तरसहकारेणोपस्थितिविषयस्य निर्दिश्यमानत्वाभावे देवी सम्बन्धो न तु तदन्तस्यानुच्चारितस्य "उच्चारित एव शब्दः मञ्चतीत्यर्थे देवीशब्दस्यान्तस्य "सर्वादिविश्वग्देवाद्रिः कयञ्चौ" 10 प्रत्यायको नानुच्चारितः" इति न्यायसहकारान् । अथवा 'पादः' [3. 2. 122.] इति डद्रयादेशो न स्यात्, तत्र हि वयच-50 इत्यादौ सर्वत्र स्थानिनस्तन्त्रेण निर्देशः, तथा च पादन्तस्य पाद विति सप्तम्या निर्देशादव्यवहितपूर्वस्य "सप्तम्या पूर्वस्य"[7. आदेशो भवतीत्यर्थेन निर्दिश्यमानस्यादेशा भवन्ति इति न्यायः 4. 105.] इति परिभाषाबलाद् बोधे सूत्रे देवशब्दे श्रूयफलतः सेत्स्यति । अथवा "किरो लवने"[4. 4. 93.] माणायाः पञ्चम्याः षष्ठीप्रकल्पने देवशब्देन च देवीशब्दस्योपैत्यादयो निर्देशा एव प्रकृतन्यायज्ञापकाः, अन्यथा "ऋतां स्थितिः*नामग्रहणे लिङ्गविशिष्टस्यापि* इति न्यायरूपशास्त्रान्तर15 क्लितीर" [4. 4. 116.] इत्यनेन ऋदन्तस्य सम्पूर्णस्य स्थाने सहकारेणैवेति शास्त्रान्तरासहकारेणोपस्थितिविषयत्वाभावादिति 55 इरादेशे निर्देशासंगतिः स्पष्टैव । न च पूर्वमिदं ज्ञापकं *श्रुताऽनु- चेत् ? अनोच्यते--षष्ठीप्रकृतिविशिष्टत्वं निर्दिश्यमानत्वम् , वैशिष्ट्यं मितयोः इति न्याये योजितमिति वाच्यम् , "ऋता कितीर" च वजन्योपस्थितिविषयत्व-खजन्योपस्थितिविषयपूर्ववर्णाघटि[4. 4. 116.]इल्यस्य श्रुतानुमितन्यायशापकापेक्षया तत्वैतदुभयसम्बन्धेन, तथा चान पक्षे शास्त्रान्तरासहकारेण प्रकृतज्ञापकस्योपन्यस्तत्वात् । वस्तुतस्तु "ऋतां क्विती" | षष्ठीप्रकृतिजन्योपस्थितिविषयतायाः परित्यागेन प्रकृते दोस्साभाव्ः। 30[ 4. 4. 116.इत्यत्र *श्रुतानुमित न्यायस्य न प्रसरोऽपि । "विशेषणमन्तः" [7. 4. 113.] *आगमा यद्गुणीभूता:*60 तु *निर्दिश्यमान न्यायस्यैवेति वृत्तिशेषे निर्णीतत्वेनास्य[ 'किरो । इति शास्त्रद्वयसहकारेणोपस्थितस्य तदन्तरूपस्यागमसहितरूपस्य लक्ने' इति निर्देशस्य प्रकृतन्यायज्ञापकत्वस्यैवौचित्यात् । तथा । वार्थस्य व्यवच्छेदायैव हि शास्त्रान्तरासहकारेणेति निवेशितमाच *निर्दिश्यमान न्यायं विनाऽनुपपद्यमानः 'किरः' इत्यादि- | सीत् , तस्य चार्थस्य प्रकृतपरिष्कारेणैव व्यवच्छेदस्य कृतत्वात् , निर्देशस्तन्यायस्य ज्ञापनायालमिति स एव ज्ञापकत्वेनादरणीयः ! | तथा हि-'द्विपदा' इत्यादौ तदन्तविधिना 'द्विपाद्' इति समु. 25 अत्र निर्दिश्यमान-सूत्रे उच्चार्यमाणम्-उच्चार्यमाणसजातीयमेव, दायस्य पदादेशः प्राप्तः स वारणीयः, तत्र षष्ठीप्रकृतिविशिष्टत्वं 65 उच्चार्यमाणावयवरूपमेव वेति बोध्यम् । सूत्रे उच्चार्यमाणस्य । 'पाद्' इत्यस्यैव, न तु द्विपादित्यस्य, षष्ठीप्रकृतिपाद्शब्दजन्योपकार्ययोगित्वाभावादुम्बार्यमाणसजातीयपर्यन्तानुधावनम् । यत्र । स्थितिविषयः 'पाद्' इति, तत्यूर्ववर्णो द्विशब्दघटकेकारः, tada"SaSThayAntyasya"[7. 4. 106.]इति परिभाषादिबलादुच्चार्य- घटितत्वाभावाद्, इति न तस्य निर्दिश्यमानत्वम् ; एवम् 'अपि माणसजातीयस्यापि कार्य न भवति तदर्थमुच्चार्यमाणावयवरूपमेव बद्' इत्यत्र *आगमा यद्गुणीभूताः0* इति न्यायवशाद् यद्यपि 30 वेति पक्षान्तरोपादानमिति विवेकः । उच्चार्यमाणसाजाय तु । "श्रौति-कृवु-धिवु." [4.2.108.] इति सूत्रघटकषष्ठीप्रकृति-70 समानानुपूर्वीकत्वमेव, तथा च सूत्रोचार्यमाणसमानानुपूर्वीकस्यैव विशिष्टत्वम् 'अपा' इत्यस्यापि तथापि तत्र वैशिष्टयघटकद्वितीयक्वचित् तदवयवरूपस्यैव वा आदेशो न तु प्रमाणान्तरेण प्रतीय- | सम्बन्धाभावान पिबादेशः, तथा हि-पाशब्दः षष्ठीप्रकृतिः, तमानस्येति फलति । तथा च प्रतीयमानस्य कार्याभावबोधकोऽयं । janyopasthitiviSaya'pA'zabdapUrvavarNADAgamavihitAkAraghaTitatvena न्यायः, तथा च निर्दिश्यमानत्वं शास्त्रान्तरासहकारेण षष्ठीप्रकृति- तदघटितत्वाभावात् । तथा च "विशेषणमन्तः"[7.4. 113.] जन्योपस्थितिविषयताश्रयत्वमिति फलति । "य-स्वरे पादः." *आगमा यद्गुणीभूता:* इत्युभयशास्त्रसहकारेणोपस्थितार्थस्य 76 [2. 1. 102.]इत्यादौ पादन्तस्येत्यर्थो "विशेषणमन्तः । व्यवच्छेदः प्रकृतपरिष्कारेण सिद्ध इति शास्त्रान्तरासहकारेणोप[7. 4. 113.]इति शास्त्रसहकारेणवोपतिष्ठतीति तत्सहकारेण । स्थितिविषयत्वनिवेशे फलाभावेन *नामग्रहणे लिङ्गविशिष्टस्यापि* लब्धोऽर्थो न निर्दिश्यमानोऽपि तु 'पादः' इति षष्ठीप्रकृति पाद्' इति न्यायसहकारेणोपस्थितिविषयदेवीशब्दस्य निर्दिश्यमानत्वे इत्यानुपूर्वी रूप एव निर्दिश्यमान इति तस्यैवादेशो भवति, एवम् बाधाभावात् तस्याप्यन्तस्य डद्यादेशः सिद्ध इति । अपरे तु-एवं 10*आगमा यद्गुणीभूताः*इति न्यायेन लब्धोऽर्थोऽपिन निर्दिश्य- निर्दिश्यमानत्वपरिष्कारेऽपि 'सजुषः सजू:-सजूःसजूः' इत्यादौ 80
Page #162
--------------------------------------------------------------------------
________________ rraimarinews 142 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 21] wweirasannauriminanta "सजषः" [2.1.62.1 इति सूत्रनिर्दिष्टषष्ठीप्रकृतिविशिष्टत्वं शिष्टत्वस्य निवेशनीयत्वात्, नागमस्य सिचसमभिव्याहृतपूर्वस्य सजूःशब्दस्य न स्यात्, पूर्वोक्तवैशिष्ट्यनियामकद्वितीय- | त्वविरहात् पूर्वपरयोरेव समभिव्याहृतपदार्थत्वादिति चेत् ? सम्बन्धाभावादिति तद्दोषपरिहाराय 'षष्ठीप्रकृतिविशिष्टत्वं निर्दिश्य- ! मैवम्-'व्याघ्रपदः सुपदः' इति समुदाये उपस्थितीविषयताश्रयमानत्वम्' इत्यत्र वैशिष्टयनियामकसम्बन्धद्वयमित्थमाहुः-स्वज-परपाच्छब्दावधिकपूर्ववर्णघटितत्वेन पूर्वस्य पदादेशाभावापत्त्या5 न्यशाब्दबोधीयविषयताश्रयत्व-स्वजन्यशाब्दबोधीयविषयताश्रया- 'व्यवहितपूर्वत्वं सम्बन्धघटकं वक्तव्यम् , तथा च अनात्वा 45 घटितत्वोभयसम्बन्धेनेति, तथा चोभयोः पृथगेव निर्दिश्यमान-! कालकं स्नात्वाकालकं कृत्वा स्नात्वाकालकीकृत्ये त्यत्र मयूरस्वमिति न दोषः । अन्ये तु-देवीमञ्चति-'देवय इत्यत्र । व्यंसकादित्वात् [3. 1. 116] मात्वाकालक इत्यत्र समासः, दोषवारणाय निर्दिश्यमानत्वमन्यथैव परिष्कुर्वन्ति-षष्ठीप्रकृति- | पश्चाव्यन्तस्य गतिसमासे पूर्वक्त्वा प्रत्ययस्यापि "अननः क्त्वो विशिष्टत्वं निर्दिश्यमानत्वम्, वैशिष्टयं च खजन्योपस्थिति- य" [3. 2. 154.] इति यबादेशविधायकसूत्रघटितषष्ठी10 विषयत्व-स्वजन्योपस्थितिविषयताश्रयविशिष्टवर्णाघटितत्वैतदुभय- प्रकृतिक्त्वाविशिष्टत्वाद् निर्दिश्यमानत्वेन यबादेशापत्तिः, यतः 50 सम्बन्धेन, तत्र सम्बन्धघटकवैशिष्टयं च-खसमभिव्याहृतत्व- वजन्योपस्थितीयविषयताश्रयत्वमप्यस्ति, स्वजन्योपस्थितीयस्वप्रकृतिकस्त्रीप्रत्ययेतरत्वोभयसम्बन्धेन, देवीत्यत्र खं-देवशब्दः, विषयताश्रयः परः क्त्वा, तदव्यवहितपूर्ववर्णाघटितत्वेन तद्वितज्जन्योपस्थितिविषयताश्रयो देवः, तद्विशिष्टत्वमीकारस्य नास्ति, शिष्टवघटितत्वं चास्ति, ततश्चात्र स्नात्वाकाल कीकृत्यत्यत्र] खसमभिव्याहृतत्वसत्त्वेऽपि स्वप्रकृतिकस्त्रीप्रत्ययेतरत्वाभावादिति । / क्वान्तसमासावयवक्त्वापदीयनिर्दिश्यमानत्वाद् ययादेशापत्ति15 नन्वेवमपि 'जराया जरा-जराजरा, जराजरसौ' इत्यत्रोपस्थि- रिति चेत् ? अत्रोच्यते-मयूरव्यंसकादौ स्नात्वाकालकेति निपा-56 तीयविषयताश्रयः पूर्वो जराशब्दः, तद्विशिष्ट उत्तरजराजकारः, | तनेन, 'अनजः' इति पयुदासेन नभिन्नपूर्वपदात् परस्योत्तरतद्धटितत्वादुत्तरस्य निर्दिश्यमानत्वाभावेन जरसादेशो न स्यात्, पदस्थस्यैव क्वो यबादेश इत्याश्रयणेन वा दोधाभाव इति । न च प्रकृति वैशिष्टयघटकद्वितीय[खजन्योपस्थितीयविषयता- तदुक्तम्-"मयूरव्यंसकादयश्च" [पा. सू. 2. 1. 72.] इति श्रयविशिष्टवाघटितत्वरूप सम्बन्धस्य स्थाने स्वजन्योपस्थि-सूत्रे महाभाष्येऽपि-"समासनिपातनाद्वा, अवश्यमत्र समासार्थ 20 तीयविषयताश्रयावधिकपूर्ववर्णाघटितत्वरूपसम्बन्धस्य निवेशाद्- | निपातनं कर्तव्यम्, तेनैव यत्नेन ल्यबपि [ यबपि ] न भवि-60 त्तरस्य जराशब्दस्य निर्दिश्यमानत्वमक्षतमिति वाच्यम्, त्रिश-ध्यति । अनमो वा परस्य, अथवा अनमः परस्य ल्यपा [यपा] ब्दादाचारविचन्तात् कर्तरि क्विपि तागमे ततः षष्ठया बहुवचने ! भवितव्यम्" इत्यादि । ननु "विशेषणमन्तः" [7. 4. 113.] आमि त्रितामित्यादावुपस्थितीयविषयताश्रयस्त्रिशब्दः, तदवधिक- | इति परिभाषया * आगमा यद्गुणीभूताः * इति न्यायेन चोपपूर्वो वर्ण उदासीनः, तदघटितत्वं त्रिशब्दस्येति तस्य निर्दिश्य- स्थितस्यार्थस्य स्थानित्वालाभार्यवायं न्यायः समाश्रीयते, तत्रेदं 25 मानत्वेन tryaadeshaaptteH| अथ वजन्योपस्थितीयविषयताश्रय- क्तव्यमिमे शास्त्रे लक्षणाग्राहके, न शक्तियाहके; आद्यं शास्त्र-65 त्व-स्वजन्योपस्थितीयविषयताश्रयविशिष्टवर्णाघटितत्वोभयसम्ब- ! घटकस्याभेदेन विशेषणतात्पर्यकस्य पदस्य तदन्तत्वावच्छिन्ने, न्धेन षष्ठीप्रकृतिविशिष्टत्वं तत्त्वम् , वैशिष्टयं च स्वावधिकपूर्वत्व- अन्त्यं च तत्तच्छास्त्रघटकपदस्य स्वशक्यविशिष्टे लक्षणां ग्राहखनिष्टोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयत्वैतदन्यतर- ' यति, वैशिष्टधं च खेतरत्व-स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रये सम्बन्धेन, 'जराजरसौ निर्जरसौ' इत्यादौ समुदायस्य 'व्याघ्र- तरत्वोभयसम्बन्धेन स्वविशिष्टाघटितत्वस्वघटितत्वोभयसम्बन्धेन, 30 पात्पदः' इत्यादौ पूर्वपाच्छब्दस्य च निर्दिश्यमानत्वाभावाय । ततश्च षष्ठीप्रकृतिशक्यत्वं निर्दिश्यमानत्वमिति स्वीकार्यम्, 70 खावधिकपूर्वत्वरूपप्रथमसम्बन्धनिवेशः, त्रितामित्यादौ तागम- : 'द्विपदा' इत्यत्र 'अपिबत्' इत्यत्र च न विशिष्टस्य तत्त्वमिति विशिष्टे निर्दिश्यमानत्वाभावाय उद्देश्यताघटितो द्वितीयसम्बन्ध न दोषः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्* *तन्मध्यआहत इति सर्वमवदातम् । नन्वेवमपि प्रतिषिचतीत्यादौ नागम- | पतितस्तद्रहणेन गृह्यते* *खं रूपम्0* इति न्यायाः "स्थानीविशिष्टस्य *तन्मध्यपतित न्यायेन ' सिधातुत्वेऽपि सिनिष्ठो- | वावर्णविधौ" [7. 4. 110.] इति परिभाषा चैतत् सर्व 35 इंश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयो नागमः, तद्धटित- शक्तिग्राहकमित्येतेषां सहकारेणोपस्थितस्यार्थस्य शक्यार्थत्वेन 75 स्वेन स्वजन्योपस्थितीयविषयताश्रयविशिष्टवर्णाघटितत्वरूपद्वितीय- सर्वत्र निर्दिश्यमानत्वसिद्धिः । जराया जरसौ- जराजरसौ सम्बन्धाभावेन निर्दिश्यमानत्वाभावात् "स्था-सेनि-सेध-सिन्च."! इत्यत्र पूर्वजराशब्दस्य निर्दिश्यमानत्वेऽपि खरादिस्याद्यव्यवहित[2. 3. 40.] इति षत्वानापत्तिरिति चेत् ? न-सम्बन्ध- पूर्वत्वाभावान दोषः, व्याघ्रपात्पदः सात्वाकालकीकृत्येत्यत्र घटकद्वितीयसम्बन्धस्थाने स्वसमभिव्याहृतत्व-खनिष्ठोद्देश्यता- पूर्वोक्तरीत्या *अन्त्यबाधेऽन्त्यसदेशस्य इति न्यायेन वा दोषानिरूपितावयवत्वावच्छिन्नविधेयताश्रयत्वैतदुभयसम्बन्धेन स्ववि- भावः । न च पतिरिवाचरति-पतित्, वृषलः पतित् यस्याः सा सो
Page #163
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 21-22 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 143 MARRIVARIANTRWITTER.REPREPAawararuna.irni.ma.mirmirmirariantan. Mar aranandHaranMAHARAHAAAAAAAAAAAI वृषलपतित्, पूताः क्रतको यया सा पूतकतुः, सा इवाचरति- / त्वेन तादिनिमित्तको जग्धादेश एवैकपदापेक्षत्वादन्तरङ्गत्वात् 40 पूतक्रतुत्, इत्यादौ "सादेः" [2. 4. 59.] "पूतकतु-वृषा- प्रवर्तिष्यते, पश्चाच्च यबिति यपि चेत्यस्यानुक्तावपि यपि जग्धाकप्यग्नि."[2. 4. 60.इति सूत्राभ्यां पतिशब्द-पूतऋतु-देशः सिद्ध एवेति यपि चेत्यस्य वैयर्थ्य स्पष्टमेव, व्यर्थीभूतं शब्दयोनकारैकारावादेशौ स्याताम् , आगमरहितयोस्तयोनिदिश्य-च तत् न्यायमिमं ज्ञापयति । तथा च ज्ञापिते न्याये पूर्व 5 मानत्व[षष्ठीप्रकृतिशक्यत्व सत्त्वादिति वाच्यम्, पूर्वोक्तेषु यवादेश एव स्यात्, ततश्च तादिकित्प्रत्ययाभावेन जग्धादेशो सर्वेष्वपि परिष्कारेष्वेतदोषवारणायोपायान्तरानुसरणस्यावश्यक- न स्यादिति तद्विधानार्थं यपि चेत्यस्य सार्थक्यम् । फलं चास्य 45 त्वात् । तथाहि-पूतक्रतुदित्यत्रोपसर्जनस्वानकारः. वृषलपति- / न्यायस्य 'प्रशम्य' इत्यादी "अहन्पञ्चमस्य विति" [... दित्यत्र "पत्युनः"[2.4.48.1 इति सूत्रे पतिशब्दे इकारा- 107.] इति दीर्घत्वं प्रकृत्याश्रितत्वादन्तरङ्गमपि बाधित्वा न्तरस्याऽपि प्रश्लेषणात्राऽपि [ "सादेः" 2. 4. 59. इत्य- पूर्व यपि कृते पश्चाद् धुडादिप्रत्ययाभावान दीर्घत्वमिति, 10 त्रापि] इकारान्तपतिशब्दस्यैव ग्रहणेन वृषलपतिदित्यादाविका- तदुक्तमभियुक्तः-- रान्तत्वाभावेन दोषाभावान्मुधैव विस्तृता परिष्कारकल्पनेति "तादौ किति जग्धि सिद्धे यपि चेति य्दुच्य्ते। 50 चेत् ? न-इष्टत्वात् , इति पूर्वोक्तपरिष्कारकल्पनाऽऽग्रहरहिता । ज्ञापयत्यन्जरङ्गाणां यपा भवति बाधनम् ॥ " इति । अनेन न्यायेन च स्वस्वनिमित्तसन्निधापितानां "षष्ट्यान्तस्य" स्पष्टं चेदं "यपि चादो जग्ध" [4. 4. 16.1 इति [7.4, 106.] "अनेकवर्णः सर्वस्य" [7. 4. 107.1 सूत्रे बृहद्वृत्तौ । तथाहि-"एकपदाश्रयत्वेनान्तरङ्गत्वाद् यबा15 इत्यादिपरिभाषाणां न विरोधोऽपि तु समावेश एव, तथा च दशात् प्रागव - देशात् प्रागेव जग्धादेशे सिद्धे यग्रहणम् *अन्तरङ्गानपि . 'अष्टाभिः' इत्यादौ "वाष्टन AH स्यादौ"| 1. 4. 52.1 विधीन् यबादेशो बाधते* इति ज्ञापनार्थम् , तेन प्रशम्य, 55 इति सूत्रेऽस्य न्यायस्य "षष्टयान्त्यस्य" [7. 4. 106.]. 'प्रपृच्छय, प्रदीव्य, प्रखन्य, प्रस्थाय, प्रपाय, प्रदाय, प्रधाय, परिभाषायाश्चोपस्थिती निर्दिश्यमानाष्टशब्दान्त्यस्याकार' 'प्रपठ्येत्यादौ दीर्घत्वं शत्वमूत्वमात्वमित्वमीत्वं हित्वमित्वं इत्यादिरीत्या समावेशः, विरोधे सति हि बाध्य-बाधकभावो । यपा बाध्यते" इति । प्रशम्येत्यत्र दीर्घत्वाभावाः पूर्वमेवोप20 भवांत । न च मास्तु विरोधः, अङ्गानिभावस्त स्यादेवेति । पादतः, शत्व प्रपृच्छयेत्यत्र, ऊत्वं प्रदीव्येत्यत्र. आत्वं प्रखन्ये वाच्यम्, उभयोरपि विधिशास्त्रोपकारकत्वेन गुणशास्त्रत्वात त्यत्र, इत्वं प्रस्थायेत्यत्र, इत्वं प्रपायेत्यत्र प्रदायेत्यन्त्र च, हित्वं 60 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इति न्यायेन प्रधायेत्यत्र, इट्त्वं प्रपठ्येत्यत्र, यबादेशेन बाध्यत इति योजतदयोगात् ॥ इत्थञ्चानेकफलस्वेन *श्रुतानुमित न्यायविभिन्न नीयम् । अत्र च स्थानिवद्भावेन स्थानिवृत्तिधर्मस्य कित्त्वाविषयत्वेन न्यासकारादिभिः पृथक् पृथक् लक्ष्यभेदेनोचारितत्वेन ! दे भेऽपि धुडादित्वादेर्वर्णमात्रवृत्तिधर्मत्वेन तदाश्रये विधौ स्थानिवद्भावाप्रवृत्तिरवर्णविधाविति तत्रोक्तत्वात् । यद्यपि 25 च पृथगेवायं न्यायः स्वीकार्य इति संक्षेपः ॥ 21 ॥ "ईयञ्जनेऽयपि" [4. 3. 97.] इति सूत्रे ऽअयपि 65 *अन्तरङ्ग इत्युक्तेः प्रपाय प्रदायेत्यादावीत्वं न प्राप्तं, तथा च नैतेऽस्य बाधते* ॥ 22 ॥ न्यायस्योदाहरणे तथापि तस्य 'अयपि' इति वचनस्यैतच्यायन गतार्थत्वेऽपि क्वचिदनुबन्धघटितधर्मानयनेऽवर्णविधाविति न si0-बहिरङ्गोऽपीति शेषः । यबादेशः "अनञः क्त्वो ! प्रवर्तत इति ज्ञापनार्थत्वम, तेनानभयेत्यादौ गुणनिषेधादियप" [3. 2. 154.1 इति सूत्रेण विधीयते, तदर्थश्च । सिद्धिरिति स्पष्ट विवरणे ॥ 22 ॥ 70 30 मञोऽन्यस्मादन्ययात् पूर्वपदात् परं यदुसरपदं तदद्वयवस्य क्वो यप् स्यादिति । एवं च यबादेशे पूर्वपदमुत्तरपदं चापे- *अन्तरङ्गानपि विधीन् बहिरङ्गो यबादेशो क्षितमिति पदद्वयापेक्षत्वेन बहिरङ्गः, तदपेक्षयैकपदमात्रापेक्षाणि बाध्ते*॥ 22 ॥ कार्याग्यन्तरङ्गाणीति तानि यबादेशापेक्षया बलवन्तीति स्थितौ ta0-"ईर्व्यञ्जनेऽयपि" [ 4. 3. 97.] इति सूत्रेऽयपीति यबादेशस्य बलवस्वविधायकोऽयं न्यायः समाश्रीयते । अन्तर- वचनस्यैतच्यायसत्त्वे नावश्यकत्वम्, यतः क्रिति अशिति ईत्वं 35 ङ्गानपीत्यपिशब्दात् पर-नित्ययोः सङ्ग्रहः, योऽन्तरङ्ग पराजि-विधीयते, यप् च न स्वतः कित्, स्थानिद्वाराऽस्य कित्वं तु न 75 त्याच बलवन्तमपि बाधते तस्य परनित्यबाधः कैमुतिकन्याय- लभ्यम् , कित्त्वं हि ककारेत्संज्ञकत्वम्, ककारश्च वर्ण इति वर्णसिद्ध एव । अत्र ज्ञापकं च "यपि चादो जग्" [4.4. 16.] विधित्वेन स्थानिवद्भावाभावाद् यपः कित्वस्य लन्धुमशक्यैति सूत्रे यपि चेति वचनम् , अत्र चकारेण तादौ कितीति त्वात्। तथा च व्यर्थ सत् तदु 'अनुबन्धघटितधर्मानयने समुच्चीयते, तत्र 'प्रजग्ध्य' इत्यादौ क्त्वाप्रत्ययस्यापि तादि- 'अवर्णविधी' इति प्रतिषेधो न प्रवर्तते इति ज्ञापयति, तेनान
Page #164
--------------------------------------------------------------------------
________________ 144 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 22,23] भूयेत्यत्र यपः कित्त्वेन गुणो न, प्रो त्यन्न वृत, प्रमथ्येत्यत्र च्यते सति यच्छास्त्रं केनापि बलवत्त्वनिमित्तेन बाधित चेत् 40 nlopshcetyaadisiddhiH| केचित् तु-अयपीति वचनाकरणलाघवार्थे । तत् बाधितमेव भवति, न स्वबाधकसूत्रप्रवृत्त्यनन्तरं पुनः "यपि चादो जग्छ" [4. 4. 16.] इति सूत्रे यपि चेत्यनेन प्रवर्तत इति न्यायार्थः, बाधकस्य शास्त्रस्य सर्वथैव तत्प्रवृत्तिप्रकृति-प्रत्ययमात्रनिमित्त कार्य यविषये न भवतीति ज्ञापयन्ति, | बाधकत्वमिति भावः । अयं च न्यायः "स्पर्धे' [7. 4. न विमं न्यायम् । तेषामयमाशय:-प्रजम्ध्येत्यादी जग्धादेशात् । 118.] इति सूत्रस्य नियमार्थतामूलको लौकिकन्यायमूलपूर्व यपः प्रवृत्यर्थमेवेदं ज्ञापनं क्रियते, तच्चोक्तज्ञापनेनापि लभ्य, | कच, तस्य नियमार्थत्वं तावदित्यम्-स्पर्धस्थले उभे अपि 45 प्रशम्येत्यादयोऽपि प्रयोगाः सिद्ध्यन्येव, सर्वत्र प्रकृतिप्रत्यय- | शास्त्रे प्रामाणिके, तत्र यथा तृच्-णको प्रत्ययौ धातोः पर्यायेण निमित्तका भावस्मैवेष्टत्वात् । विशेषश्चायं लभ्यते यत् "I- भवतस्तथोभयोरपि शास्त्रयोः [ पूर्व-परयोः ] पर्यायेण प्रवृत्तिः जनेऽयपि" [4.3.97.] इति सूत्रेऽयमपीति न कर्तव्यं । स्वत एव सिद्धेति परप्रवृत्तिविधायकमिदं सूत्रम् ["स्पर्धे" 10 भवतीति । परमेतन्न युक्तम्-अधीत्येत्यादौ तागमस्याग्यभावा- 7.4.111.] इति नियमार्थमेव भविष्यति-परमेव भवति, पत्तेः, तस्यापि प्रकृति-प्रत्ययमात्रनिमित्तकार्यत्वात् । यदि च । न पूर्वमिति; यथा तुल्यबलयोः स्वामिनोरेकः प्रेष्यः पर्यायेण 50 क्वाश्रयाण्यनुबन्धकार्याणि यविषये न भवन्तीति ज्ञाप्यता- द्वयोः कार्य करोति, यदा युगपत् तमुभी विरुद्धदिकक्रिययोः मित्युच्येत तर्हि अनुभूयेत्यादिप्रयोगेषु गुणनिषेधादिकार्याणि न कार्ययोः प्रेषयतस्तदोभयोः कार्य कर्तुमशक्लवन् यस्तन स्युः । वस्तुतस्तु "यपि चादो जग्" / 4. 4. 16, ] इति स्वामिद्वयमध्ये] कथमपि निर्बलतया ज्ञायते तस्य कार्य न 15 सूत्रे यपिग्रहणं व्यर्थ सत् स्वप्रवृत्तिविरोधिप्राधिन चारितायें । करोति किन्तु सबलस्यैव, तथैव परत्वेन बलवदेव शास्त्रं सति स्वप्रवृत्त्युत्तरप्राप्तिधाधे न समर्थमिति स्थानिवद्भावेन । प्रवर्तते न निलमिति लोकन्यायोऽप्यन्त्रानुकूलः । प्राञ्चश्वात्र 55 यबुत्तरप्राप्तत्ववारणाय "Iya'kSane'pi" [4. 3. 97.] इति न्याये ज्ञापकान्तरमाहुः, तत्थम्-"स्फातिदं चास्य "उदच सूत्रेऽयपीत्यस्यावश्यकत्वमेव । अनेन न्यायेन चान्तरङ्गनिमित्त- | उदीच्" [2. 1. 103.] इति सूत्रे णिवर्जनम्, तखि विनाशकस्यैव यएः प्राबल्यं बोध्यते, न तूदासीनस्य; तेन प्रेष्य । उदञ्चमाचष्टे इति गौ--उदयतीति रूपसिद्ध्यर्थम्, तब 20 गत इत्यादी प्रपूर्वकादिषधातोर्ण्यन्तात् क्त्वाप्रत्यये णिनिमित्त- उदीचादेशकरणादनु यदि "त्र्यन्त्यस्वरादेः" [7.4.43.] कोपान्त्यगुणात् पूर्व न यप, अन्यथा पूर्व यपि "लघोर्यपि" इत्यन्त्यस्वरादिलुक प्रवर्त्यते तदाऽपि सिध्यत्येव, परं विशेष-60 [4.3. 86.] इति रयादेशः स्यात्, सिद्धान्ते त्वत्र यपो- विहितत्वेनान्त्यस्वरादिलोपात् प्रागेवोदीचादेशे pazcAcaita'ntaraGgaguNanimittavinAzakatvAbhAvena न प्राबल्यमिति पूर्व गुणे न्यायादन्त्यस्वरादिलुकोऽप्रवृत्तेरुदीचयतीत्येव स्यात्, न तु . ततो यपि लघोरभावेऽयादेशो न भ्व्ति। व्याघ्रभूतिराचार्यो- उदयतीति ततो णिवर्जनं कृतम् । तथा चोदीचादेशं विनान्त्य25'प्येतश्यायज्ञापनमनेन [ यपि चेत्येतत्स्थानीयेन "अदो जग्धि- | स्वरादिलुकैवोदयतीति सिद्धम्" / अत्रेदमुच्यते-यदि उदी ya'p तिकिति" pA0 2.4,36. इति सूत्रस्थल्यपग्रहणेनचादेशस्य विशेषविहितत्वमिष्यते तर्हि विशेषविधेः सामान्य-65 मन्यते, तदुक्तं तत्रैव सूत्रे महाभाष्ये-"jagdhividhiya'pi यत्तद- विध्यपेक्षया बलवत्त्वेन तुल्यबलत्वाभावात् स्पर्धाभावेन कस्मात् सिद्धमदस्तिकितीति विधानात् । हिप्रभृतींस्तु सदा बहि- | प्रकृतन्यायविषयत्वस्यहोपपादयितुमयुक्तत्वेन नानेनैतम्याय रङ्गो ल्यप् हरतीति कृतं तदुविद्धि" खयं च भाष्यकृतायमर्थ । ज्ञापनं युक्तम् । यदि च प्रतिपदोक्तत्वेनोदीचादेशस्य बलवत्व30 एवमुपनिबद्धः- जग्धौ सिद्धेऽन्तरङ्गत्वात्तिकितीति, त्यबुच्यते । ! मित्युच्यते तदापि तुल्यबलल्वाभाव एव । यद्यपि लघुज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्, इति । स्थानिवद्भावेन न्यासेऽप्यत्र विषयेऽयं न्यायः प्रचारितः, तथाहि-तन्त्रत्यो 70 प्राप्तेत्ववारणार्थ कृतम् - "Iya'jane'yapi" [4. 3. 97.] इत्य- अन्य:-"ननु णिवर्जनं किमर्थम् ? न च वाच्यं णिवर्जनाभावे बायपीति च वर्णविधावप्यनुबन्धघटितधर्मानयने स्थानिवत्त्वज्ञा. [उदञ्चमाचष्टे उदयतीत्यन्त्र] उदीचादेशः स्यात्, यतो पकमपीति पूर्व प्रतिपादितमेवेति सर्व सुस्थम् ॥ 22 ॥ भवतु उदीचादेशः, तथापि "त्र्यन्त्यस्वरादेः" [7.4.1.3.1 इति लोपे उदयतीति भविष्यति । अत्रोच्यते-विशेषविहित*सकृद् गते स्पर्धे यद् बाधितं त्वात् लुक बाधित्वा प्रथममेवोदीचादेशः स्यात्, ततश्च 75 तद् बाधितमेव* ॥ 23 ॥ | सकृद्गते स्पर्धे0* इति न्यायात् पश्चादपि न स्यात्" इति । सिक-सकृद्-एकवारं, गते-जाते, स्पर्धे-तुल्यबल- | तथापि न तेन ग्रन्थेन ज्ञापकताऽस्य जिवर्जनस्य लभ्यते, विरोधे [द्वयोः शारूयोर्यथासम्भवं लब्धावकाशयोरेकन किन्तु पूर्वोक्तरीत्या "स्पर्धे" [7. 4. 118.] इत्यस्य लक्ष्येऽसम्भवन्नुपनिपातस्तुल्यबलविरोधः, स एव स्पर्ध इत्यु- नियमार्थत्वेनैतन्यायसिद्धौ सत्यां लब्धावकाशत्वमात्रेण तुल्य
Page #165
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 23 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 145 बलत्वमाश्रित्य स्पध कल्पयित्वा न्यायप्रसारण णिग्रहणस्य स्यादिविशेषणभूतमेवेति स्यादितो नाधिकम् , स्यादिनिमित्तसार्थक्योपपादनं न्यासकृतां स्थितस्य गतेश्चिंतनीयस्वादिति । कत्वं चारवस्थापीति द्वयोः समत्वात् । अभ्युच्चायकतयाऽन्तविभाव्यम् । तत्रान्तरे च "उदच उदीच" [2. 1. 103.] 'रङ्गत्वमपि कथञ्चित् स्वीक्रियते चेत् ? अस्तु । अयं च इत्येतत्स्थानीये सूत्रे शिवर्जनं न दृश्यते, ते हि उदीचयतीत्येव न्यायोऽनैकान्तिकः पुनः प्रसङ्गविज्ञान न्यायस्यापि लक्ष्यानुरूपमिच्छन्ति, तथा हि-अत्र गिवर्जनाभावे उदीचादेशेऽपि ! रोधात् तत्रान्तरपरिगृहीतत्वाचाभ्युपेयत्वात् । तथा च प्रिय-45 अन्त्यस्वरादिलोपो न भवति "नैकस्वरस्य" [7. 4. 43.] तिसृणः कुलस्येत्यत्रः आगमात् सर्वादेशः इति न्यायेन प्रथम इति निषेधात् । न च कथमस्यैकस्वरत्वमिति वाच्यम् , तन्मते बाधितोऽपि नागमस्तिस्रादेशे कृतेऽपि भवति, पुनः prasaGgavi"upasargasamAnAkAraM पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकी- ज्ञानात् । *पुनः प्रसङ्गविज्ञानम्: इत्यस्य सिद्धिमित्थं वर्णर्षिते पृथक् क्रियते" इति स्वीकारात् । तथा चावापि यन्ति-यथा लोके तुल्यबलयोः स्वामिनोरेक्ः प्रेष्यो भवति, 10 "उदिति पूर्वपदमुपसर्गभूतमेव, तच्च धातुसंज्ञाप्रयोजकेस तयोः कार्य पर्यायेण करोति, यदा तमुभौ प्रेषयतो नाना-50 णिप्रत्यये चिकीर्षिते पृथक्करिष्यत इति 'अन्' इत्येतन्मात्रमेव दिक्षु च काय तदोभयोः कार्य न करोति योगपद्यासंभवात् , णिप्रकृतिरिति, त्च्चैक्स्व्र्मेवेत्य्न्त्य्स्व्रादिलुकोऽप्र्वृत्तिः। यद्यपि किन्त्वेकस्य करोति, पश्चाद् यदि द्वितीयस्य कार्यस्याप्यवसरो स्वमतेऽपि "न प्रादिरप्रत्ययः" [3.3. 4.] इत्यनेन प्रादे- भवति तदा तस्यापि कार्य करोति, तथैव शास्त्रयोर्लक्ष्या र्धात्ववयवत्वं निषिध्यत इत्यत्रापि 'अच' इत्यस्यैव धातुत्वम्, धयोः क्वचिलक्ष्ये योगपद्येन प्रवृत्त्यसंभवादप्रतिपत्ता प्राप्तायां 15 ततः पूर्वमेवाडागमो न तूदः, तथापि णिप्रकृतित्वं समुदाय- "स्पर्धे" [7. 4. 118.] इति सूत्रं पर विध्यर्थम् [न तु 55 स्यैव स्वीक्रियते न तूपसर्गरहितस्येति लभ्यते "उदव उदीच" | नियमार्थम् ], तत्र कृते यदि पूर्वस्यापि प्राप्तिरस्ति तदा तदपि [2. 1. 103.] इति सूत्रे उदयतीति प्रयोगदर्शनात् । | भवत्येवेति पुनः प्रसङ्गविज्ञानसिद्धिः । स्पष्टं चेदं विप्रतिषेधे तथा चैतद्विषये पाणिनीयतन्त्रेण सह फलभेद इति प्रतीयते, . परम्" [pA0 sU0 1. 4. 2.] इति सूत्रे महाभाष्ये । विशेषो विवरणे व्यक्तः । एतन्न्यायफलं तु द्वयोः कुलयो- 7 तथा हि-अस्यैव सूत्रस्य["विप्रतिषेधे परं कार्यम्" pA0 sa0 20 रित्यादौ नान्तादेशाभावः, तथा हि-अत्र 'द्वि+ओस्' इति । 1. 4. 2. इत्यस्य ] नियमार्थत्वेन सकृद्ते विप्रतिषेधे यद् 60 स्थिते आदेशादागमः इति न्यायात् "अनाम्वरे" [1.4. | बाधितं तद् बाधितमेव इति न्यायस्य सिद्धिः, विध्यर्थत्वेन 64.] इति नोऽन्तागमः प्रथम प्राप्तः, स च परत्वादन्तरङ्ग- च *पुनः प्रसङ्गविज्ञानात् सिद्धम् इत्यस्य न्यायस्य सिद्धिरिति स्वाच्च "आद्वेरः" [2. 1. 41.] इत्यनेन बाधितः, तस्मिन् । पूर्वोक्तलोकन्यायादिभिः सप्रपञ्चमुक्त्वा "किं पुनरियता सूत्रे कृते "एद् बहुस0" [1.4. 4.] इत्येत्वे च विहिते यद्यपि ! गोभयं लभ्यम् ?" इत्याक्षेपे सति समाधानभाष्यम्-'लभ्य25 पुनर्नागमस्य प्राप्तिरम्ति, किन्तु प्रकृतन्यायप्रवृत्या न भवति । मित्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ-'तृजादि-65 अत्र हि नागमस्यात्वस्य च परस्परं पृथगेवावकाश इति तुल्य- | भिस्तुल्यं पर्यायः प्राप्नोति' च, अप्रतिपत्तिओभयोस्तुल्यबबलत्वेन स्पर्धस्य सत्त्वात् परत्वान्नागमे बाधिते पुनः प्रवृत्तौ । लत्वात् इति च । तद् यदा तावदेष हेतुः-'तृजादिभिस्तुल्यं प्रकृतन्यायसञ्चारस्यौचित्यात् । अत्र आदेशादागमः इति । पर्यायः प्राप्नोति' इति, तदा "विप्रतिषेधे परम्" इत्यनेन किं न्यायस्य तदाधस्य चोल्लेखः प्राचामनुरोधेन । वस्तुतस्तु क्रियते ? नियमः, विप्रतिषेधे परमेव भवतीति । तदैतदुपपन्नं 30 "अनामस्वरे0 [1. 4. 64.] इति सूत्रस्थन्यासग्रन्था- भवति- सकृद्गते विप्रतिषेधे यद् बाधितं तद् बाधितमेव 70 नुकूलं परत्वादन्तरङ्गारवाच्चात्वस्य प्रवृत्तिरित्येतन्मात्रमेवोल्ले- | भवति इति, यदा स्वेष हेतुः--अप्रतिपत्तिस्तुल्यबलत्वात्' इति ख्यम् । स्वयमेव *आदेशादागमः इति न्यायस्य वृत्तौ तच्या- | तदा "विप्रतिषेधे परम्" इत्यनेन किं क्रियते? द्वारम् , विप्रयानित्यवफलतया द्वयोः कुलयोरित्युदाहृतत्वादत्र तळ्याय- तिषेधे परं तावद भवति, तस्मिन् कृते यदि पूर्वमपि प्रामोति चर्चा नावश्यकी, किन्तु परत्वादन्तरङ्गत्वादत्वमित्येतावदेव तदपि भवति । तदैतदुपपन्नं भवति पुनः प्रसङ्गविज्ञानात् 35 लेख्यम् । यदि हि स न्यायः प्रवृत्तस्तर्हि परत्वादिकमादेशस्य सिद्धम् इति । विशेषश्च विवरणे स्पष्टः ॥ 23 ॥ 5 बलवत्त्वे प्रयोजकं न स्यात्यायेन, परनित्यान्तरङ्गत्वादिप्रयुक्तबलवतोऽप्यादेशादागमस्य बलबत्त्वप्रतिपादनादिति बोध्यम् । / *सकृद्गते स्पर्धे यद् बाधितं तद् बाधितमेव ॥ 23 ॥ वस्तुतस्तु परत्वमेवान व्यवस्थापकम् , अन्तरङ्गत्वं तु बहि- ta0-स्पर्धविषयोऽयं न्यायः, स्पर्धथ वृत्ती व्याख्यात रङ्गरवसापेक्षं, बहिरङ्गत्वं च "अनामस्वरे नोऽन्तः" [1. 4. एव । तथा च स्पर्धविषये निर्णायकतयाऽऽरब्धायाः "स्पर्धे" 40 64.] इत्यस्य स्वरादित्वमात्राश्रयणनिमित्तं वक्तव्यं, तच्च [7.4 116.] इति परिभाषाया एवायं न्यायः प्रपञ्च इति 19 न्यायसमु0
Page #166
--------------------------------------------------------------------------
________________ 146 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 23] आ अ इ .......... मे .." ... तत्त्वम् । तत्रास्याः परिभाषाया नियामिकत्वाश्रयणेन प्रकृतन्याय दिपदानां नित्याधुपलक्षिततत्तद्व्यक्तित्वावच्छिन्ने शक्तिरिति न सिद्धिः, विधायिकात्वाश्रयणे च *पुनः प्रसङ्गविज्ञान* न्यायसिद्धि- ! शक्यतावच्छेदकतत्तद्वयक्तिभेदेऽपि शक्तिभेद उपलक्षणीभूतधर्मरिति वृत्तौ प्रतिपादितम् । तत्र यद्यपि स्वमतेऽस्य सूत्रस्य परि- | स्यैक्यात् । एकेन पदेनैकतद्वयक्तित्वावच्छिन्नस्यैव बोधादन्यभाषासूत्रत्वेन परिभाषायाश्च 'अनियमे नियमकारिणीत्वं परि- तद्व्यक्तित्वावच्छिन्ने कार्य न स्यादिति प्रतिलक्ष्ये ल्क्स्स्न्न्मुप्ल्व्ते। भाषात्वम' इति सामान्यलक्षणानुरोधेन नियामिकात्वमेवोचित- | तथा च स्पर्धस्थले द्वयोस्तद्विषयकोपलतशास्त्रयोः प्राप्ती परमेवेति 45 मिति विधायिकावाभावेन *पुनः प्रसङ्गविज्ञान* न्यायः स्वमते- | नियमयति "स्पर्धे" [ 7.4. 118.] इति परिभाषासूत्रम् , 'नेन सत्रेण साधयितुमशक्यः, तथापि लक्ष्यानुरोधेनेतच्याया-! तन्नियमवशाच पूर्वमेव तद्विषयस्य पूर्वशास्त्रस्यानुपप्लव इति न नित्यत्वाश्रयणविधया तन्यायस्वीकार इति मन्तव्यम् । अत एव तद्वैयर्थ्यशङ्का । जातिपक्षे त एकेनैव शास्त्रेण स्वोदेश्यतावच्छेद तत्र तत्राचार्यैरप्ययं न्यायः [पुनःप्रसङ्गविज्ञानात् सिद्धिम् इति] काकान्तसकललक्ष्यव्याप्तिरिति न प्रतिलक्ष्य लक्षणोपालवावश्य10 समाश्रीयते । वस्तुतस्तु वृत्तिप्रदर्शितमहाभाष्योक्तयुक्त्याऽस्य कता, तत्र क्वचिल्लश्ये परस्पर चरितार्थयोईयोः शास्त्रयोः कस्यापि 50 सूत्रस्य परिभाषासूत्रत्वं विधिसूत्रत्वं चावश्यकमेव, प्रदर्शितलोक- प्रवृत्तिर्न स्यात् रात्प्रतिपक्षन्यायात्, यथा विरुद्धसाध्यसाधकन्यायानुगृहीतत्वात् । अत्र केयटेन-"लक्ष्यानुरोधेन व्यक्त्याकृति-! हेतमत्पक्षे किमपि साध्यं न सियति. यथा 'शब्दो नित्यः पदार्थाश्रयणादनयोः परिभाषयोः [न्याययोः] विषयविभागो- श्रावणत्वाच्छन्दत्ववत्' 'शब्दोऽनित्यः कार्यवाहटवत्' इत्यनु 'वसेयः' इत्युक्तम् । तस्यायमाशयः- व्यक्ती पदार्थे प्रतिलक्ष्यं मानयोः, तथा द्वयोरपि शास्त्रयोयुगपदसम्भवादुभयोरप्यप्रवृत्ती 15 लक्षणोपलादुभयोरपि शास्त्रयोस्तत्तलक्ष्य विषययोरचारितार्थेन । परविधायकमिदं "स्पर्धे" [7. 4. 118.] इति सूत्रं न 55 पर्यायेण द्वयोरपि प्राप्तो परमेवेति नियमार्थमिद[ विप्रतिषेधे । नियामकमिति व्यक्तिपक्षः *सकृद्राति न्यायसाधकः; जातिपक्षः परं कार्यमिति सूत्रम् मिति *सकृद्गत* न्यायसिद्धिः । *पुनः प्रसङ्गविज्ञानन्यायसाधक इति । तत्रेदमुच्यते-व्यक्तिपक्ष अत्र पक्षे एतन्नियमवशादेतलक्ष्यविषयकपूर्वशास्त्रानुपालन एव । ' लक्षणोपालवद्वारा शास्त्रेण सकलानि लक्ष्याणि व्याप्यन्ते, जाति जातिपक्षे तद्देश्यतावच्छेदकाकान्ते क्वचित्रश्ये चरितार्थयोद्धयोः पक्ष नेत्यत्र न मानम्, प्रत्युत जातिपक्ष एवं सकललक्ष्य20 शास्त्रयोः सत्प्रतिपक्षन्यायेन युगपदुभयासम्भवरूपविरोधस्थले । व्याप्तिनं व्यक्तिपक्षे इति भाष्यादितः सिध्यति । न ब्राह्मणं 60 उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनः प्र्स्न्ग्ग्विज्ञ्यान्सिद्धिरिति। हन्यादित्यादौ सकलब्राह्मणकर्मकहननस्यानिष्टसाधकत्वनिर्वाहाएतच्च नागेशभट्टो न मन्यते, तथा हि-"व्यक्तिपक्षे रा लक्ष्यं । यैव जातिपक्षाश्रयणस्य सर्वैराहतत्यार । किञ्च भाष्ये तृजादिशास्त्र किर्तृ] व्याप्नोति, न जातिपक्षे इत्यत्र मानाभावात् , न । दृष्टान्तेन सधै द्वयोरपि शास्त्रयोः पर्यायेण प्रवृत्तिरुक्ता, स ब्राह्मणं हन्यादित्यादी जाल्याश्रयस कलव्यक्तिविषयत्वार्थमेव । दृष्टान्तो व्यक्तिपक्ष एव सर्वव्यक्तिविषयो न जातिपक्षे इत्यत्र 25 जातिपक्षाश्रयणस्य भाष्ये दर्शनात् । अत एव "सरूप." [pA0 किं प्रमाणम् ? तथा चोभयोः पक्षयोस्तस्य दृष्टान्तस्य समत्वमेव । सू. 1. 2. 64.] सूत्रे भाष्ये, जातौ पदार्थेऽनवयवेन साक- | किश्च व्यक्तिपक्षेऽपि स्पर्धस्थलभूतालक्ष्यव्यक्तिस्वभिन्नलक्ष्यल्येन विधेः प्रवृत्ती 'गौरनुबन्ध्य' इत्यादौ सकलगवामनुबन्ध- व्यक्तिरूपविषयलाभेन चरितार्थयोः शास्त्रयोविरोधमवलोक्य नासम्भवात् कर्मणो वैगुण्यमुक्तम् ; द्रव्यवादे चासर्वद्रव्यागते- | तत्र पूर्वशास्त्रस्येव परशास्त्रस्यापि स्वविषयकत्वं न कल्पयतीति गौरनुबन्ध्य इत्यादावेकः शास्त्रोक्तोऽपरोऽशास्त्रोक्त' इत्युक्तम् । वक्तं शक्यम् । एवं जातिपक्षेऽपि तज्जात्याश्रयस्पर्धविषयलक्ष्य30 किञ्च नहि भाष्योक्ततृजादिदृष्टान्तस्य व्यक्तिपक्ष एव सर्वविषयत्वं । भिन्नव्यक्तिविषयत्वमेव न स्पर्धविषयलक्ष्यविषयत्वमित्यत्रापि न 70 न जातिपक्षे इत्यत्र मानमस्ति । अपि च व्यक्तिपक्षेऽप्यन्यव्यक्ति- | मानम्, तथा च लक्ष्याणामुभयथा दर्शनेन यत्र परस्यैत्र प्रवृत्तिरूपविषयलाभेन चरितार्थयोरियं व्यक्तिर्विरोधात् खविषयत्वं न । रिष्टा तत्र णकतजादिदृष्टान्ताश्रयणेनोभयोः स्वत एव प्रवृत्ती कल्पयतीति वक्तुं शक्यम् , जातिपक्षेऽपि तजालाश्रयतद्वयक्ति- | प्राप्तायां "स्पर्धे" [7. 4. 54.] सूत्रस्य नियमार्थत्वम् ; यत्र विषयत्वमेव, नैतद्व्यक्तिविषयत्वमित्यत्र विनिगमकाभावः । तत्र । चोभयोः प्रवृत्तिरिष्टा तत्र लौकिकद्विस्वामिकैक मृत्यदृष्टान्ताश्रयणे35 लक्ष्यानुरोधात् कचिच्छास्त्रीयदृष्टान्ताश्रयणं क्वचिलौकिकदृष्टान्ता- | नोभयोरप्रतिपत्ता प्राप्तायां परविध्यर्थमिदं सूत्रम्, तत्रैकस्य कार्ये 75 श्रयणमिति भाष्यसम्मतमागे एव युक्त इति बोध्यम्" इति कृते द्वितीयस्य कार्यमपि सति प्रसङ्गे यथा संपाद्यते तथेहापि परिभाषेन्दुशेखरे तेनोक्तम् । अस्यायमाशयः-व्यक्ती पदार्थ पुनः प्रसङ्गविज्ञानमिति । अत्रेदमाशङ्कयते-स्पर्धस्थले णकतृजा[व्यक्तिपक्षे] *प्रतिलस्यं लक्षणोपलवः [यावन्ति लक्ष्याणि । दिवदुभयोः शास्त्रयोः पर्यायेण प्रवृत्तिरिति यदुक्तं तन्न शोभनम् , तावन्ति सूत्राणि कल्प्यन्त ] इत्यनेन हि कैयटादीनामेषोऽर्थः तथा सति विधेयशन्यस्य कस्यचिल्लक्ष्यस्य साधुत्वाभावाय विधेये 40 पर्यवस्यति-"स्त्रयः" [1. 4. 34.] इत्यादिशास्त्रघटकन्या- क्लप्तस्योद्देश्यतावच्छेदकव्यापकत्वस्य भङ्गापत्तेः, पक्तत्यादौ 80
Page #167
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 23 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 147 धातुत्वल्पोद्देश्यतावच्छेदकाधिकरणे स्वाव्यवहितपरत्वसम्बन्धेन । परमियं ब्राह्मण्यस्मिन् कुले, प्रधानमिति गम्यते; अस्तीष्टवाची णकाभावस्य सत्त्वात् ; न चात्रोक्तसम्बन्धेन व्यापकत्वस्य । परशब्दः, तद्यथा-परं धाम गतः, इष्टं धाम गत इति ग्म्य्ते। विधेयद्वये बाधितत्वेनान्यत्र तथानियमस्वीकारेऽपि प्रकृते तद् य इष्टवाची परशब्दस्तस्येदं ग्रहणं-'विप्रतिषेधे परं यदिलं उद्देश्यतावच्छेदकसामानाधिकरण्यमात्रखीकारेण पर्यायेण प्रवृत्ती । तद् भवति" इति । एवमाचार्यादिव्याख्यानाद् यदिष्टं तच्चत् 5 बाधकाभाव इति वाच्यम् , तथा सति प्रकृते कदाचिद् विधेय- पूर्वपठितमेत्र भवेत् तदपि स्पर्धे प्रवर्तनीयमिति फलति । / अथ 45 शून्यस्य 'पच्' इत्यस्यापि साधुतापत्तरिति; अत्रोच्यते-प्रकृते । "उदच उदीच्" [1. 1. 103. ] इति सूत्रे णिवर्जनमेतच्यायविधेयेऽन्यतरवैयाफ्त्योद्देश्यतावच्छेदक प्रति विधेयतावच्छेद- ज्ञापकतन्योक्तं प्राचीनैः, तच वृत्तौ विवेचितमपि स्थूणानिखननकव्यापकताया अभानेऽप्यन्यतरत्वावच्छिन्नव्यापकताया एच न्यायेन पुनर्विचार्यते, तथा हि-उदञ्चमाचष्टे उदयतीति सिद्धयर्थ शास्त्रतात्पर्यविषयत्वात् , तस्य चाबाधाद् विधेयशून्यस्य साधुत्वा-णिवर्जनं क्रियते, तच्चैतन्यायं विना नोपपद्यते, तथा हि-eta10 प्रसक्तेः । व्यापकताघटकाधिकरणस्यान्यतरानधिकरणस्यैव । न्यायाभावेऽन्यत्वरादिलोपं बाधित्वा सर्वादेशे [ उदीचादेशे ] 50 प्रकृते निवेशेन विधेयतावच्छेदकावच्छिन्नव्यापकताभानेऽपि क्षत्य- सत्यपि पश्चादन्यवरादिलोपे सतीष्टरूपसिद्धिरस्येवेति णिवर्जन भावाच्च । द्वयोः कार्ययोल्गपचनासम्भव एव "स्पर्धे" [7,4. व्यर्थमेव स्यादिति । अत्र केन्चित्-यत्र पदद्वयसमुदायहपानाम्नो 118.] इति सूत्रप्रवृत्त्युपयोगि । एतच "इको गुणवृद्धी" [pA0 धातुसंज्ञाप्रयोजकः प्रत्ययश्चिकीर्यते तत्र यदि तस्मिन् समुदाये sU0 1. 1. 3.] इति सूत्रे कैयटे स्पष्टम् , यथा-'शास्+हि' पूर्वपदमुपसर्गसमानाकारं भवति तर्हि तस्य पृथक्कारः पाणिनी15 इति स्थितौ "आशिषि तुह्योस्तात" [4. 2. 119.] इति । यादिवैयाकरणानामिष्टः, स्वस्यापि च तदनुमतम् , तथाहि-"न 55 तातादेशः, "शासस्-हनः शाध्येधि-जहि" [4. 2. 84.] | प्रादिरप्रत्ययः" [ 3. 3. 4] इति सूत्रेण प्रादेर्धात्ववयवत्वं इत्यनेन प्रकृति-प्रत्ययसमुदायस्य स्थाने शाध्यादेशश्च युगपत् । निषिध्यते । तथा च तत्र 'अभ्यमनायत प्रासादीयत्' इत्याप्राप्नुतः, तत्र तातडादेशः पर इति तत्प्रवृतौ शिष्टादिति रूप, द्युदाहरणं दीयते । एवं च धातुसंज्ञाप्रयोजकपत्ययोत्पत्तिकाल पक्षे च शाधीति, तथा च तातलादेशो हिस्थानिकः, शाध्या- एव तस्य पृथकार उचितः, अन्यथा समुदायात् प्रत्ययोत्पत्ती 20 देशश्च प्रकृति-प्रत्ययोभयस्थानिक इति भिन्नस्थानिकत्वेऽपि समुदायस्यैव क्रियार्थत्वे धातुत्वं स्यादिति तदादावेवाडागमः 60 योगपोनोभयोर्विधानस्यासंभवात् "स्पर्धे" [.. 4. 118.] स्यात्, ततश्च प्रत्ययोत्पत्तेः पूर्वमेवात्रोपसर्गस्योदः पृथकारे 'अच' इति सूत्रेण व्यवस्था क्रियते । ननु 'शास+हि' इति स्थिते । इत्ये कस्वरमेव प्रकृतिस्वरूपं स्थितमिति तत्र "कस्वरस्य" हान्तशासूरूपत्वं "शासम-हनः शाध्येधि-जहि' [4. 2. 4.44.] इत्यस्य प्रवृत्त्याऽन्त्यस्वरादिलोपस्य प्राप्तिरेव नास्तीति 84.] इति सूत्रनिमित्तमप्यस्ति "आशिषि तुह्योस्तात सर्वादशे कृते तत्प्रवृत्तिर्न स्यादेतच्यायादिति तत्र सर्वादेशवारणार्थ 25 [4. 2. 119] इति सूत्रनिमित्तमाशीरर्थवृत्तिहिशब्दत्वमप्य- णिग्रहणं सार्थकमित्युक्तिः कथं सङ्गच्छत इति विचारणीय सूरिभिः|65 स्तीति युगपदुभयोः प्रवृत्तौ को बाध इति चेत् ? न-उभयनिरू- यदि च "न प्रादिरप्रत्ययः" [3. 3. 4.] इत्यनेन सोपसर्गस्य पितनिमित्तस्योद्देश्यस्य चैकदाऽसम्भवात् , यद्यपि तातडादेशे कृते धातुत्वमेव प्रतिषिच्यते इति साधुत्वनिवन्धनकार्य एवोपसर्गस्य तस्य स्थानिवत्त्वात् "शासस्-हनः चाध्येधि-जहि" [ 4, 2. | पृथकारो न तु नामत्वनियन्धने प्र्त्य्योप्त्तो। तथा च 'उदय' 84.] इत्यस्य निमित्तमस्ति तथापि तातप्रवृत्त्युत्तरमेव तत् , ' इत्यस्यैव णिप्रकृतित्वमिति तस्यैकस्तारत्वाभावेनेदं सर्व सम्यगेवे30 न तु तत्प्रवृत्तिसमकालमिति युगपदसम्भवः स्पष्ट एव; एव-त्युच्येत तर्हि णिप्रत्ययप्रयुक्त क्रियावाचित्वमपि समुदायस्यैवेति 70 मन्यत्रापि स्पर्धविषयेऽवगन्तव्यम् । लक्ष्यानुरोधादेव चानयो- तस्यैव धातुत्वं स्यान्न त्ववयवस्य, खाभाविकधातुस्थले चोपसर्ग आययोर्व्यवस्थेति सर्वेषामभिमतम्, किश्व स्पर्धे न सर्वत्र । सहितस्य विशिष्ट क्रियावाचकत्वेन धातुत्वेऽपि तद्रहितस्यापि परशास्त्रस्यैव प्रवृत्तिः, किन्तु क्वचित पुर्वशास्त्रस्थापि प्रवृत्तिरित्यपि । सामान्यक्रियावाचित्वमक्षतमेवेत्युपसर्गपृथक्कारेऽपि न धातत्वं "विप्रतिषेधे परम्" पा. सू. 1.4.2] इति सूत्रे महाभाष्ये । हीयत इति तत्र विशेषः, अभ चाख्यातार्थः करोल्यों वा 35 स्पष्टम् । तत्र च यत्र यत्र पूर्वशास्त्रप्रवृत्तिः स्पर्धेऽभिप्रेता तत्र : णियेतो विधीयत तस्यैव धातुत्वं स्यादिति णिविधानात् पश्चादुप-75 तत्र वचनारम्भस्यावश्यकतामुद्भाव्य सूत्रभेदादिना च तत् प्रदूष्य । सर्गपृथकारे तस्य धात्ववयवत्वापत्त्याऽऽनर्थक्यप्रसङ्गादिति । "य्थान्यास्मेवास्तु। कथं ये पूर्वविप्रतिषेधाः विप्रतिषेधे परमित्येव एवं चोदवमाचष्टे इत्यर्थे-उदीचयति, अद्यतन्यादौ-उदैचिचसिद्धम् । कथम्? परशब्दोऽयं बह्वर्थः-अस्येव व्यवस्थायां वर्तते, दित्यायेव रूपमुन्वितं न तूदयतीत्यादीति युक्तं प्रतिभातीयपि तद्यथा-पूर्वः पर इति; अस्त्यन्यार्थे वर्तते, परपुत्रः परभार्या, विचारणीयमिति । एवं चात्र णिवर्जनमनकमिति न तदस्य 40 अन्यपुत्रोऽन्यभायेति गम्यते; अस्ति प्राधान्ये वर्तते, तद्यथा- न्यायस्य ज्ञापकं भवितुमर्हति, किन्तु "स्पर्धे" [7.4.118,180
Page #168
--------------------------------------------------------------------------
________________ 148 5 25 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 23 - 25] त्वस्य प्राप्तिरिति तद्वारणाय न्यागमादिवर्जनं सार्थ्क्म्। न च न्यायागमात् पूर्वं द्वित्वे पूर्वस्य न्यागमादिरहितस्य सत्त्वात् 40 कृतेऽपि न्यागमादिवर्जने आश्वस्य दुर्वारत्वमिति वाच्यम्, यदि आवं न स्यात् तदा न्यागमादौ कृते 'अन्यादेः' इति निषेधः स्यादिति सम्भावनायाः सत्वेन उपसंजनिष्यमाणनिमित्तोऽयवाद उपसंजातनिमित्तमप्युत्सर्गं बाघते * इति न्यायेन पूर्वमात्वाप्रवृत्तेः । न्यादिवर्जनाभावे तु बाधक सम्भावनाया अप्य- 45 भावेनात्वं दुर्वारं स्यादिति न्यादिवर्जनस्य सार्थक्यम्; न च तथाप्यपत्रादत्वाच्यागमादौ कृते द्वित्वे पूर्वस्याकारान्तत्वाभावेनात्याप्राया न्यागमादिवर्जनं व्यर्थमेवेति वाच्यम्, यावत्पर्यन्तं इति सूत्रादेवास्य न्यायस्य सिद्धिरुक्तरीत्येति स्वीकरणीयम्, ततश्चोदयतीति वृत्त्युदाहृतं रूपं प्रकृतसूत्रे णिवर्जनं च किमर्थमिति विवेचनीयम् ॥ 23 ॥ *द्वित्वे सति पूर्वस्य विकारेषु बाघको न बाधकः ॥ 24 ॥ si0 - द्वित्वे कृते सति यः समुदायः सम्पद्यते तत्र यः पूर्वोऽवयवस्तस्य सम्बन्धिनो ये विकारास्तेषु कर्त्तव्येषु यः परत्वादिहेतुना बाधकत्वेनोत्सर्गशास्त्रतो बलवान् स बाधको न भवति, उत्सर्गशास्त्रमेव तत्र पूर्वं प्रवर्त्तत इति न्यायार्थः । 10 एवं च "स्पर्धे" [ 7 4 118 ] इति परबलवत्वबोधक । व्यर्थं तावज्ज्ञापकमिति न्यायाद् वैयधिकरण्यान्वयस्यापि परिभाषायाः *बलवन्नित्यमनित्यात् इत्यादिन्यायानां चापवा । ज्ञापनात् । अयमाशय:-न्यादिवर्जनेनात्र [ आत्यविधायकसूत्रे ] 50 दभूतोऽयं न्यायः । ज्ञापकं चास्य "A-गुणाचन्यादेः " [4. द्वित्वे पूर्वस्य सम्बन्धिनोऽकारस्यात्यमित्यर्थरूपस्य वैयधिकरण्या1. 48. ] इति सूत्रे न्यादिवर्जनम्, तद्धि 'वनीवच्यते |न्त्रयस्यापि ज्ञापनमिति । तथा च न्यागमादौ kRte'kArAnta'narInarti' इत्यादावात्वाभावार्थं क्रियते, आत्वाभावश्चान्यथापि त्वाभावप्रयुक्तो दोषो न स्यात्, यत्र द्वित्वपूर्व सम्बन्ध्यकारः स्यात् 15 सेत्स्यत्येव, म्यागमादीनामास्यापवादस्वात् । ततश्च बाध तत्रैवात्वप्राप्तेः । न्यागमादिवर्जने च तद्विषये नात्वप्रवृत्तिरिति । कानामेषां पूर्वं प्रवृत्त्यर्थं क्रियमाणं न्यादिवर्जनं तेषामबाधक "गुणो यङ्लुकोः" [ pA0 sU0 7.4. 82. ] "दीर्घोऽकितः" 85 त्वबोधनविधया न्यायमिमं ज्ञापयति । ज्ञापिते चास्मिन् न्याये [ pA0 sa0 7 4 83 ] इति सूत्रयोर्महाभाष्येऽप्ययं न्याय autsargikavRAssed गुणे च कृते पश्चान्यादिप्रवृत्त्येष्टं रूपं एवमेव ज्ञापितः, तत्रापि चोक्तरीत्या वैयधिकरण्यान्यमाश्रित्यान सिद्ध्येदिति न्यादिवर्जनमिह सार्थकम् । फलं चास्य 'अची- किदुग्रहणस्य [ खमतेऽन्यादेरित्येतत्स्थानीयस्य ] सार्थक्य20 करत्' इत्यादौ सन्वद्भावात् पूर्वं "लघोर्दीर्घः 0 4. 1 मुक्तमिति ॥ 24 ॥ ! "" | 64. ] इति दीर्घो न प्रवर्त्तते स हि परो नित्यश्च तथापि द्वित्वे पूर्वस्य विकार इति बाधकोऽपि न बाधको भवति, सति चास्य बाधकत्वे पूर्वमेव दीर्घे चाचाकरदिति रूपं स्यात् ॥ 24 ॥ *द्वित्वे सति पूर्वस्य विकारेषु बाघको न बाधकः ॥ 24 ॥ *कृतेऽन्यस्मिन् धातु-प्रत्ययकार्ये पश्चाद् 60 वृद्धिस्तद्वाध्योऽट् च ॥ 25 ॥ ! si0 --- "अड् धातोरादिर्ह्यस्तन्यां चामाङा" [ 4. 4. 29. ] "स्वरादेस्तास्तु" [ 4. 4. 31. ] इति सूत्रयोर्विषयससम्या व्याख्यानात् तासु विभतिन्वकृतास्वपि तद्विषयतायामेव तयोर- वृद्ध्योः प्राप्तिरिति पूर्वोपस्थित निमित्तकत्वे - 65 नान्तरङ्गत्वं तयोर्नित्यत्वं च पश्चादपि प्रसङ्गादिति सर्वथा तयोर्बलवत्वेऽपि न पूर्वं प्रवृत्तिरित्यनेन न्यायेनोच्यते । अम्यस्मिन् वृद्धि भन्नेऽभिन्ने च धातु-प्रत्ययकार्ये - प्रत्यय निमित्त के धातुसम्बन्धिनि धातुस्थानिके च कार्ये, कृते सति पश्चाद् वृद्धिः, सा च यद्यपि सामान्यत एव निर्दिष्टा तथापि ज्ञापक- 70 साजात्यादटि तद्वाध्यत्वविशेषणेनाटा सह बाध्यबाधकभावस्य तस्मिन्नेव सत्वाच "स्वरादेस्तास्तु" [ 4. 4 31 ] इति विहितैव वृद्धिरिह ग्राह्या सा, तया वृद्ध्या परत्वादनवकाशत्वाच्च बाध्योऽट् च "अड् धातोरादि: 0" [43.29. ] इति सूत्रविहितः प्रवर्त्तत इति न्यायार्थः । " सामान्यतो 75 वृद्धिमात्रस्य पश्चात् प्रवृत्तौ स्वीकृतायां तु 'अत्रीकरत्' इत्यादि न सिद्ध्येत्, तत्र हि णौ पूर्व "नामिनोऽकलि-हलेः " [ 4. ta0 -" A-गुणावन्यादेः " [ 4. 1. 48. ] इति सूत्रे न्यादिवर्जनस्य प्रकृतन्यायज्ञापकत्वमुक्तं वृत्तौ तत्र न्यागमा दीनामात्त्रापवादत्वेन पूर्वं प्रवृत्तेर्व्यादिवर्जनस्य वैयर्थ्यामिति ज्ञाप - 30 कताबीजमुक्तम् । न्यागमादीनामात्वापवादत्वं चानवकाशत्वेन तदप्राप्तियोग्येऽचारिता ह्यनवकाशत्वम् अस्ति चात्वाप्राप्ति योग्ये न्यागमादीनामचारितार्थ्यम्, यत्र यत्र हि न्यागमादीनां प्राप्तिस्तत्र सर्वत्रात्वस्य प्राप्तेः सत्त्वात् तथा चानवकाशत्वेनात्वं after न्यागमादौ कृते आत्वस्याप्राप्तेः, आकारो हि स्वासन्न 35 मकारमेव स्थानिनमाक्षिपति, न्यागमे कृते द्वित्वे पूर्वस्याका रान्तत्वाभावात् स्वागमादौ च कृतेऽपि तस्याकारान्तत्वाभावः स्पष्ट एव । तथा च प्रात्यभावादेवात्वाभावे सिद्धे न्यादिवर्जनवैयर्थ्यं स्पष्टमेव । प्रकृतन्याये ज्ञापिते तु न्यागमादेः पूर्वमेवा ।
Page #169
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 25] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 149 अवरन् 3. 51.] इति वृद्धौ सत्यां पश्चात् डनिमित्तकद्वित्वादिकार्याणि सूत्रेऽन्विति पदानुपादानाम् , तथा हि-परत्वात् कृताकृतभवन्ति" इति प्राचीनरुक्तं म्यासे, तच्च नावश्यकम् , यतः । प्रसङ्गित्वेन नित्यत्वाच्च यदि प्रथममडेव क्रियते तदा धातोः 'अचीकरत्' इत्यत्र वृन्द्वौ कृतायामपि *णौ यत् कृतं कार्य तत् स्वरादित्वसम्पत्त्या "लधोर्दीर्घः0" [4. 1. 64.] इत्यस्यासर्व स्थानिवद् भवति इति न्यायेन तस्याः स्थानिवद्भावे प्राया 'अचीकरत्' इत्यादि न सेत्स्यति, सतश्च सर्वकार्येभ्यः 'कृ' इत्यस्यैव द्वित्वे "ऋतोऽत्" [4. 1. 34.] इति पश्चादभवनार्थमड्विधायकसूत्रे 'अनु' इति पदोपादान-45 ऋकारस्थाति रूपसिद्वौ बाधकाभावात् , ततश्वासन्देहार्थमेवेत्थं मावश्यकमेवेति विजानताप्याचार्येण यत् तस्मिन् सूत्रेऽन्विति व्याख्यानं युक्तम् । अत्र च nyAyeM'zadvayam-'कृतेऽन्यस्मिन् पदं नोपातं, तत् तेन विनाऽपि प्रकृतेन न्यायांशेन कार्य धातु-प्रत्ययकार्ये पश्चाद् वृद्धिः' इत्येकः, कृतेऽन्यस्मिन् भविष्यत्येवेत्याशयैव । ततश्चाचार्याभिमतोऽयं न्याय इत्यर्3a धातु-प्रत्ययकार्ये पश्चादद' इति च द्वितीयः । तत्र प्रथमांश- | विधायकसूत्रेऽनु' इति पदानुपन्यासेन ज्ञाप्यते । तथा च 10 ज्ञापकम् "एत्यस्तेर्वृद्धिः" [4. 4. 30.] इति सूत्रम्, 'अचीकरत्' इत्यादी परोऽपि कृताकृतप्रसङ्गित्वेन नित्योऽप्यल्प-50 तथा हि-तत् सूत्रम् "इंक गती" अधिपूर्व "इंक स्मरणे" | निमित्तकत्वेनान्तरकोऽपि चाडागमो द्वित्व सन्ववेत्व-dIrgha"asak भुवि" इत्येतेषां धातूनां हस्तन्यामनि परे ऽस्वादिषु धातु-प्रत्ययकार्येषु कृतेषु प्रवर्तत इत्यस्वरादित्वात् इष्टानाम् 'आयन, अध्यायन, आसनू' इत्यादिरूपाणां सिद्धये, "लघोदी?'स्वरादेः" [4. 1.64.1 इत्यस्य प्रवृत्तिनिरा यत्वा-'ल्लुग्भ्यां परत्वात् पूर्वमेव "स्वरादेस्तासु"[4.1.31.] बाधा भवति । अयमप्यंशोऽनियतः, तत्र च ज्ञापकम् 15 इति वृद्धौ सत्यां सिद्विसत्त्वेऽपि यत् कृतं तदेतन्यायांशसत्त्व । "उपसर्गात् सुग्-सुव0" [2. 3. 39.] इति सूत्रेऽकपीति 55 एव सङ्गच्छते । एतळ्यायांशसत्वे हि इंण्क्-इंकोः क्रमेण 'वचनम् । तथाहि-अभ्यपुणोदित्यादौ कृतेऽटि तब्यवधानेऽपि "ह्मिणोरपिबति" [1.3. 15.1 "इको वा"4.3. षत्वं स्यादित्यर्थमेवाठ्यपीति तन्न पठ्यते, यदि चाय न्यायांश 16.1 इति सूत्राभ्यां यत्वस्य, अस्तेः "भा-'स्स्योल" ! स्थिरः स्यात् तर्हि पूर्वमेव पत्वे कृते पश्चाददागमे रूपसिद्धौ [4. 2. 90.] इत्यल्लक एवं प्राप्तेस्तत्करणात् पश्चाञ्च निराबाधायामध्यपीति ब्यर्थमेव स्यात् । तथा च तत् 20 स्वरादियाभावेन "स्वरादेस्तासु" [4. 4.31.] इत्यस्या- स्वसार्धक्यायास्य न्यायांशस्यानित्यत्वमुदोषयति, ततश्चास्या-60 प्रास्या वृदयभावे 'आयनू' इत्यादि न सिद्धयेदिति यत्वा- विश्वनीयतया कदाचित् परत्वादिभिर्हेतुभिरडागमोऽपि पूर्व उल्लुकोधिनार्थ पुनः "एत्यस्तेर्वृद्धिः"[4.4.30.1 इति प्रवर्तत तदाऽपि षत्वं सिद्ध्ये देतदर्थमठ्यपीत्यस्य सार्थक्यम् । वृद्धिविधायक सत्रं स्वांशे चरितार्थम् । फलं चास्य 'ऐयरः, यद्यपि "एत्यस्तेवृद्धिः" [4. 4.30.1 इति सूत्रस्थबृहद्वत्ति अध्ययत' इत्यादिरूपाणी सिद्धिः । अत्र हि "रक गतो' | ग्रन्थ तत् सूत्रमेव संपूर्णस्यास्य न्यायस्य ज्ञापकमिति लभ्यते, 25 इत्यस्य बस्तन्यां प्रथमपुरुषबहुवचने द्वित्वादिपु कृतेषु तथा हि-तत्रत्यो ग्रन्थः-"यत्वे लुकि च स्वरादित्वाभावादुत्तरेण 65 "धातोरिवर्ण" [2. 1.50.1 इतीयादेशे कृते वृद्धिर्भवति, वृद्धिर्न प्रामोतीति वचनम् । विषयत्वविज्ञानात् परत्वाद वा एतच्यायांशाभावे तु वृद्धः कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्व । प्रागेव वृद्धी कुतो यत्वा-लुकोः प्राप्तिरिति चेत् ? सत्यम्वृद्धौ 'आयरुः' इति रूपं स्यात् । एवम्-'अध्ययत' इत्यत्र । इदमेव वचनं ज्ञापकं *कृतेऽन्यस्मिन् धातु-प्रत्ययकार्ये पश्चाद् अधिपूर्वस्य "इंडक अध्ययने" इत्यस्य हस्तन्यां प्रथमपुरुष- वृद्धिस्तद्वाध्योऽट् च भवति, तेन 'ऐयरुः, अध्ययत' इत्यादा30बहवचने वृद्धेः puurv"dhaatorivrnn"||2.1.50. इतीयादशे . वियादेशे सति वृद्धिः सिद्धा, अचीकरदित्यादौ च दीर्घत्वम्, 10 पश्चाद् वृद्वौ रूपं सिद्धयति । न्यायांशाभावे तु वृद्धेरेव पूर्वमटि तु स्वरादित्वान्न स्यात् । " इति, युक्तं चैतत्-पूर्व हि नित्यत्वात् पूर्व प्रवृत्त्या 'अध्यायत' इति रूपं स्यात् ॥ अनि- सर्वत्र "अड् धातोः0" [4. 4. 39.] इत्यस्यैव प्राप्तिः यतश्चायमंशः, तेन संपूर्वस्य "* प्रापणे" "क गतौ" / स्वरादाबस्वरादी च, "एत्यस्तेवृद्धिः" [4. 4. 30.] बेत्याभ्यामद्यतन्यां "समो गम्यच्छि" [3. 3.84.7 ! "स्वरादस्तासु" [4. 4. 31.1 इति सूत्रे तु तदपवादे, 35 इत्यात्मनेपदे 'समार्ट' इत्यादौ "धुढस्वातू0"4.3.70.1 तथा च यदि कंवलवृद्धे,रेव पश्चाद्भवनं ज्ञापितं स्यात् , तदाऽडाइति प्राप्तात् सिज्लोपात् प्रागेव "स्वरादेस्तासु"[4. 4. 31.] | गमो न नियत इति स पूर्व प्रवर्तेतेति सोऽप्येतेनैव इति वृद्धी कृतायां पश्चात् तु धुहस्वान्ताभावान सिज्लोपः नियम्यः,उत्सर्गापवादयोस्तुल्ययोगक्षेमत्वात् , "ar3a धातोः" एतन्यायांशनित्यत्वे तु पूर्व सिज्लोप एव स्याद् , धातु- [4. 4. 39.] इत्यादावनुपदस्यानुपादानं चेत्यं न्यायसिद्धौ प्रत्ययकार्यत्वात् , तथा च 'समात' इति रूपं स्यात् । चित्यमेवेति, तथापि वैचित्र्यायांशद्वये ज्ञापकद्वयमुपन्यस्तमिति 40 द्वितीयांशज्ञापकं तु "अड् धातोः0" [1.4.29.1 इति । विज्ञेयम् ॥ 25 ॥ 80
Page #170
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायः 25 ] *तेऽन्यस्मिन् धातु-प्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्योऽट् च ॥ 25 ॥ दित्वनिमित्त आद, स्वमते वृद्धिः ] कथं स्यात्., उपदेशावस्थायामेव यावता प्रवर्त्तिष्यते इत्याशङ्कायां भाष्यकृता - अट एव ta0 -- यद्यपि अविधायकसूत्रे विषयसप्तमी गृहीता, विषय- | तत्रापि विधानेन पश्चाचास्वरादित्वेऽटा सहैव वृद्धिरिति समासप्तम्याश्चाश्रयणं तत्परत्वाभावेऽपि तद्विषयत्वसम्भावनायामपि । हितम् । तत्र कैयट :- "आट" [ pA0 sU0 6. 1. 90.] 5 सूत्रप्रवृत्त्यर्थमेव क्रियते, तथापि "अड् धातोः 0 " [ 4.4.29.] इति यत् [ आगमभूतस्याटः "आडजादीनाम्" pA0 sU0 6. 45 इति सूत्रे बृहद्वृत्तौ विषयसप्तम्याश्रयणस्य प्रत्ययव्यवधानेऽपि 4 72 इत्यादि सूत्रविहितस्य स्वरादिधातौ 'प्रत्यये वा वन्चित् ' प्रवृत्त्यर्थत्वस्य व्याख्यानेनाग्रे धातुप्रत्ययादिकार्ये कृत एवाडागम ! वृद्धिविधायकं ] सूत्रं तत् 'अटश्च' इति क्रियते, अचीत्यधिकाराच इति ज्ञापयिष्यमाणोऽर्थः सूचित इति विषयसप्तम्याश्रयणसामर्थ्या- [स्वरादावित्यधिकारात् ] हलि [ व्यञ्जने ] वृद्ध्यभावः । कथम् ? दप्यडागमस्य पूर्वं प्रवृत्तिः कर्तुमशक्या, फलान्तराभावे हि । आयन्, आसन्निति, यावतेणस्त्योर्यण्-लोपयोः कृतयोर्ब्रद्धिर्नास्ति 10 विषयसप्तमी बलवती स्यात् प्रत्ययव्यवधाने प्राप्तिरूपे फले [ स्वरादित्वाभावादिति भावः ], अन्तरङ्गत्वाद् वृद्धिर्भविष्यतीत्य- 50 लब्धे च तस्याः सामर्थ्यमुपक्षीणम्, ततश्च परत्वादिनिमित्ते : दोषः । +++++ कृतायां वृद्धौ 'आसन' इति तपरकरणादाकारलोपाभावः, इणोऽपि वृद्धेरैकारस्य यण् न भविष्यति, "इणो यण्" [ pA0 sU0 6. 4. 81. ] 'ए' इति योगविभागादिकारान्तस्येणो यग्विधानात् तदभावाच्चायादेशे कृते आयन् इति भविष्यति" इत्याह ॥ एतेन च ग्रन्थेन सर्वेभ्यो धातुप्रत्ययादि - 55 कार्येभ्यः पूर्वमेवाडाटस्तन्मते प्रवृत्तिः, आयन्नासन्नित्यादयश्च प्रयोगाः सुसाधा इति स्पष्टमेव । 'ऐयरुः' 'अध्येयाताम्' इत्यादयश्च प्रयोगा यद्यपि तत्र पक्षे न सिध्यन्ति तथापि तत्र पर त्वादिया देशस्य प्रवृत्तिरिति दीक्षितेनेधातौ सिद्धान्तकौमुद्यामुक्तम् । नागेशभट्टश्व "न माङ्योगे " [ pA0s0 6. 4. 74. ] 60 इति सूत्रव्याख्यायामुयोते- 'इवस्तु अध्येयाताम्' इत्यादेर्लोकेऽनभिधानम्, पक्षयोः फलभेदापत्तेः इत्याह । एतच शब्देन्दुशेखरेऽप्यदादिप्रकरणे 'इब्' धातुव्याख्यावसरे निरूपितम् । 'ऐयरुः' इति च 'ऋ' - धातोर्जुहोत्यादिस्थस्य छान्दसत्वादेव साधु छन्दसि दृष्टानुविधानात् । यद्यपि 'ऋ' धातुव्याख्यावसरे 65 bai0 सिद्धान्तकौमुद्यां जुहोत्यादिगणे - "बहुलं छन्दसि" [ pA0 sU0 7. 4. 78. ] इत्येव सिद्धे "अर्ति-पिपत्त्यश्व" [ pA0 sU0 74 77.] इतीत्वविधानादयं [ 'ऋ' - धातुः ] भाषायामपि " इत्युक्तं, तथापि तस्य भाषायां प्रयोगस्यानभिधानमेवेति नागेशाशयः । एवं वृद्धेरड्बाधिकाया धातुप्रत्ययकार्यात् पश्चात् प्रवृत्ति 70 बोधकोस्स्य न्यायस्यांशो न पाणिनीयैरुपेयते । अटोऽपि तेषां मते पूर्वमेव प्रवृत्तिरित्या वेदितमेव । स्वमते चाचीकरदित्यादौ पूर्वमटि खरादित्वापत्त्या "लघोदार्थोऽखरादेः " [4.1.64.] इति सूत्रस्थावरादेरिति निषेधापत्त्या दीर्घाभावो मा भूदित्येतदर्थं सोऽशः स्वीक्रियते, तेषां च मते एतद्विषये "दीर्घो लघोः 0" 75 [ pA0 sU0 7. 4 94 ] इति सूत्रेऽस्वरादेरिति न पठ्यते । एतत्फलं हि 'औणुनवत्' इत्यादी दीर्घाभाव इति स्वमतम् । नैवाडागमस्य बलवत्त्वेन पूर्वप्रवृत्तिरुपपादनीया, साऽप्यनेन न्यायेन वार्यते । अन्ये वैयाकरणा न्यायमिमं नाश्रयन्ते, तेषां मते हि अड्-शृद्धिविधायकशास्त्रयोर्विषयसप्तम्या पूर्वमेव 15 तयोः प्रवृत्तिरिति 'आयन् आसन' इत्यादि सिद्धये "एत्यस्ते र्वृद्धिः" [ 4. 4. 30.] इति वृद्धिविधानमपि नावश्यकं भवति, 'ऐयरुः ' 'अध्यैयत' इत्यादौ तु 'इयु' विधायकशास्त्रस्य परत्वेन पूर्वं प्रवृत्तिः, ततो वृद्धिरिति रूपसिद्धिः, उपरे णौ लघोर्दीर्घविधायके चास्वरादेरिति न पठ्यते, तथा चाचीकर20 दित्यादौ न दीर्घप्रवृत्तिदोषः एवं च समात्यादावपि न दोष इति न्यायानित्यत्वफलमपि संगृहीतम्, "उपसर्गात् सुगू-सुव्" [ 2. 3. 39.] इति सूत्रेऽय्यपीति वचनं च युक्तमेव, तत्र षत्वात् प्रागेवाटः प्रवृत्तेरिति सर्वं समञ्जसं भवति । एतच्च पाणिनीये तन्त्रे "असिद्धवदत्राभात्" [ pA0 sU0 6. 4 22. ] 25 इति सूत्रस्थमहाभाष्यकैयटग्रन्थेनापि प्रतीयते, तथा हि- तत्रायन् आसन् इयादिसिद्धये यत्वाल्लुको रसिद्धत्वाश्रयण khaNDanAvasare"sarveSAmeSa परिहारः, उपदेश इति वर्त्तते, तत्रोपदेशावस्थायामेवाडाटौ [ तत्र मते स्वरादीनामटः स्थाने 'आद' विधीयतेऽन्येषामट्] भवतः । अथवा 'आर्धधातुके' [ अशिति ] इति वर्तते, अथवा 30 "लुङ्-लड्-लङ्क्ष्वट्" / pA0 sa0 6. 4. 71.] इत्यङ् विधायकसूत्रे द्विलकारको निर्देशः - लुखादिषु-लकारादिष्विति इत्युक्तम् । तत्र कैयटः- "अन्तरङ्गानपि [ अपिना परनित्ययोः संग्रहः ] विधीन् बाधित्वा लुङाद्युपदेश एवाडाटौ भवतः । अथवार्धधातुकग्रहणानुवृत्तिसामर्थ्यात् [ अशितीत्यस्य सम्बन्ध 35 सामर्थ्यात् ] अकृतेषु लादेशेषु [ तत्र मते वर्त्तमानादिस्थाने 'लट्' 'लिट्' इत्यादयः सानुबन्धा लकारा एवं विधीयन्ते तेषां स्थाने तिबादय आदेशाः क्रियन्ते इति प्रक्रिया ] लावस्थायां ! लब्धार्धधातुकसंज्ञायामडाटौ भवतः" इत्याह [ सर्व एव लका- | तन्मते च दीर्घविधायकं सूत्रं सन्वद्भावविधायकेन " सन्त्रलघुनि राः स्वभावतोऽशितः, आदेशे सति ते यथायथं शितोऽशितश्च चङ्परेऽनग्लोपे" [ pA0 sU0 7.4 93. ] इति सूत्रेण 40 पश्चाद् भवन्ति ] / अथ यत्र स्मृता स्वरादित्वं भवति तत्र खरा ! समानयोगक्षेमम् । तच्च सूत्रं द्विधा व्याख्यायते, तद्वयाख्यानानु- 80 | 150
Page #171
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 25 ] सारं यत्र सम्पूर्णस्य धातोर्द्वित्वं भवति तत्रैव सन्वद्भावो दीर्घश्च भवतः । अनेकस्वराणाम् 'ऊर्णु- अर्थापि चकास् प्रभृतीनां धातूनां च न सम्पूर्णस्य द्वित्वमिति तत्र सन्वद्भावो दीर्घव न भवतः । द्वितीयव्याख्यानुसारं coNatedI चौऽर्थापयतेश्च दीर्घ सन्वद्भाव 5 स्त एवेति सर्वं कारिकाभिः संगृहीतं सिद्धान्तकौमुद्यां दीक्षितेन, तथा हि न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 10 | " संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वच्च नानेका त्रिति माधवः ॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते । किन्त्वस्यावयवः कश्चित् तस्मादेकाक्ष्विदं द्वयम् ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् । ऊण दीर्घोऽर्थापयतों द्वयं स्यादिति मन्महे ॥ चकास्तौ तूभयमिदं न स्यात् स्याच व्यवस्थया । पोर्विशेष्यं सन्निहितं लघुनीलङ्गमेव वा ॥ " इति 'व्याख्याविकल्पस्य कैयटेनैव वर्णनात्" इति । अस्या यमाशय: - अस्मिन् शास्त्रे कार्यकाल संज्ञा- परिभाषम् इत्येकः पक्षः, तस्य च 'संज्ञा च परिभाषा चोभे कार्यप्रदेशके' इत्यर्थः, तथा चास्मिन् पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य चोपस्थितिर्भवति । यथोद्देशं संज्ञा - परिभाषम् * 20 इति च पक्षान्तरम् । उद्देशाः संज्ञाशास्त्र - परिभाषाशास्त्रयोः पाठप्रदेशाः, तानतिक्रम्य न तिष्ठतीति यथोद्देशम्, संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्थं समर्पयतीति तदर्थः, अस्मिन् पक्षे च कार्यप्रदेशेषु संज्ञा-परिभाषाशास्त्रविधेयांशस्यैवोपस्थितिर्न तु कृत्स्नस्य शास्त्रस्येति स्थितिः । 25 सन्वद्भावाविधायके "सन्वलघुनि चढ्परेऽनग्लोपे" [ pA0 sU0 7. 4. 93. ] इति सूत्रे, दीर्घविधायके "दीर्घो लघोः" [ pA0 sU0 7.494 ] इति सूत्रे च तत्रत्य[पाणिनीयमतस्थ]प्रक्रियानुसारम् 'अङ्गस्य' [ प्रत्यये परतः प्रकृतिभूतस्य ] 'अभ्यासस्य' [ द्विर्त्य पूर्वस्य ] इति च पदद्वयमनुवृत्तम् पदद्वयमपि च 30 संज्ञाधकम्, तत्र 'अभ्यासस्य' इति संज्ञाबोधकपदसम्बन्धेन अभ्याससंज्ञाविधायकं "पूर्वोऽभ्यासः " [pA0 sU0 6.1.4.] इति सूत्र कार्यकालपक्षे सन्निहितम्, ततश्च 'अङ्गस्य' इति पद सहितस्य सम्बद्भावविधायकस्य सूत्रस्यार्थ एवं सम्पद्यते - अस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद् भवतीति । 35 तत्र कृदन्तस्योच्चारणशब्दस्य योगे 'अङ्गस्य' इति कर्मणि षष्ठी, न त्ववयवपष्ठी कारकविभक्तेर्बलवत्वात् । अङ्गं च प्रत्यये परतः कृत्नमेव प्रकृतिरूपं न तु तदेकदेशः, ततश्च कृत्स्नमयं यत्र द्विरुच्यते तत्रैव सन्वद्भावो दीर्घश्च भवतः, न त्वेकदेशमात्रस्य द्वित्वे सति । एवं च प्रकृतेरेकस्वरत्व एव कृत्स्नायाः प्रकृतेर्द्वित्व40 संभावना तत्रैव च तयोः प्रवृत्तिः, अनेकखरासु प्रकृतिषु च न । | / 1 15 151 तयोः प्रवृत्तिः, तत्रैकस्वरस्यांशस्यैव द्वित्वविधानादिति माधवस्य मतम् । एवं च 'चकास्' धातोः, अर्थमाचष्ट इत्यर्थेऽशब्दाछ्णावात्वे प्वागमे चार्थापिधातोः, ऊर्णोश्चेत्येवंविधानामनेकस्वराणां ण्यन्तानां हे कृत्स्ना प्रकृतिर्न द्विरुच्यत इति न तत्र दीर्घत्वं सन्वङ्गावश्च प्रवर्त्ततेः किन्वस्मिन् माधवाभिप्रेते 45 व्याख्याने समाश्रिते "सन्वलघुनि चङ्परेऽनग्लोपे" [ pA0 sU0 7. 4. 93 ] इति सूत्रे महाभाष्ये 'अजजागरत्' इत्यत्र सन्वद्भावमाशङ्कय णिपर कलघोर्गकाराकारस्य मध्यस्थितेन 'जा' इत्यनेन व्यवधानात् समाधानं कृतं तद् विरुध्येत, 'जागृ' - धातोरप्यनेकस्वरत्वेन तत्र माधवव्याख्यानरीत्या सन्वद्धावस्य 50 प्राप्तेरभावेन शङ्का समाधानयोरुभयोरनालम्बनत्वापत्तेस्तत्र कृत्स्नस्याङ्गस्य[संपूर्णायाः प्रकृतेः ] द्वित्वाभावात् । तथा चात्र न कार्यकालपक्षेण व्यवहारो भाष्यकृदभिमत इति यथोद्देशपक्षमाश्रित्याह-वस्तुतोऽङ्गस्यावयव इत्यादि । अयमाशयः - अङ्गस्येत्यवयववष्ठी, न कर्मषष्ठी तथा चाङ्गावयवस्य [ प्रकृत्यवयवस्य ] 55 अभ्याससंज्ञकस्य [ द्विरुक्तौ पूर्वस्य ] इत्यर्थो लभ्यते । ततश्चोर्णुधातोर्ण्यन्तस्य के 'नु' इत्येकदेशे द्विस्तेऽपि दीर्घस्य प्रवृत्तिरिति और्गुनवदिति रूपम्, सन्वत्वस्य चेह प्रयोजनमेव नास्ति, तत्प्रयोजनभूतस्येत्त्वस्यात्रा प्राप्तेः द्वित्वे पूर्वस्याकारस्याभावात् । अर्थमाचष्ट इत्यर्थे णिन्चि आत्वे प्वागमे च डे परे तदेकदेशस्य 60 द्वित्वेऽपि सम्वद्भावदीर्यौ भवत एवेति 'आतथिपत्' इति रूपं भवति । परं त्वत्र पक्षे 'चकास्' धातोर्ण्यन्तस्य के विशेषः, स चायम्- 'लघुनि चङ्परे' इत्ययमंशः कैयटेन द्विधा व्याख्यातः, 'चङ्परे' [ 'उपरे' ] इत्यनेनान्यपदार्थतया लब्धस्य 'नौ' इत्यस्य सन्निहितं 'लघुनि' इत्येत् पदं विशेष्यम्, तथा च चङ्परे णौ 65 [ डपरे णौ ] यलघु तत्परो योऽङ्गावयवोऽभ्यास इत्यादि प्रथमव्याख्यानम् । अङ्गमेव [ प्रकृतिरेव ] वा मेर्विशेष्यम्, तथा च चङ्परे णौ यदङ्गं [ या प्रकृतिः ] तस्य योऽस्यासो लघुपर इत्यादि द्वितीयं व्याख्यानम् [ इदं च व्याख्यानद्वयं सिद्धान्तकौमुद्यामपि प्रदर्शितम् ] इति पक्षद्वयेन सन्वद्भावो दीर्घश्च 70 'वकास' धातोर्ण्यन्तस्य न स्यात् स्याच्च, यतः प्रथमे व्याख्यानेऽत्र तयोर्न प्राप्तिर्कपरे णौ लघोरभावात्, द्वितीये व्याख्याने चाभ्यासस्य [ द्वित्वे पूर्वस्य } लघुपरत्वादुभयोः प्राप्तिरिति 'अचवकासतू' 'अचीचका सत्' इति रूपद्वयम् ॥ प्रकृतमनुसरामःस्वमते नित्यत्वादयः पूर्वं प्रवृत्तौ स्वरादित्वापत्त्या दीर्घाप्राप्त्या - 75 'चीकर दित्यादिरूपाणामसिद्धयाऽस्य nyAyasyAntimoM'za आवश्यक एव, और्जुनवदित्यादौ च दीर्घो मा भूदेतदर्थमत्रा स्वरादित्वग्रहणस्यावश्यकत्वात् । 'इय्' विधायकशास्त्रं च [ " धातोरिवर्णस्येयुव्0" 2. 150.] वृद्धिविधायकशास्त्रस्य [ "स्वरादेस्तासु" 4. 3. 31.] इत्यस्यापेक्षया पूर्वमिति तस्यैतदपेक्षया सर्वथा 80
Page #172
--------------------------------------------------------------------------
________________ 152 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 25,26 ] व्यवधाने च तयोर्नानन्तर्य विनष्टमिति कथमुच्यते न किञ्चिद् विनश्यतीति शङ्कामुत्थाप्य उच्यते-आगमोऽनुपयाती इति न्यायादडागमेन व्यवधानं न स्यादिति न्यासोक्तं समाधानमप्यनावश्यकम् पूर्वोक्तरीत्या अव्यपीत्यस्य सार्थक्यस्योपपादितत्वेन तध्यवधाने पत्वस्य न्यायतः प्राप्तत्वादिति ॥ 25 ॥ | निर्बलत्वाद् वृद्धेः पचाद्भवनार्थं तदंशस्याप्यशक्यत्वमेवेति 'ऐयरुः' 'अध्यैयत' इत्यादीनां सिद्धिः । तथा च तज्ज्ञापनार्थम् "एलस्तैर्वृद्धिः" [ 4. 4. 30. ] इत्यस्याप्यावश्यकत्वमिति प्रक्रिया नुसारं स्थितस्य गतेचिन्तनीयत्वात् सर्वमुपपन्नम् । अत्र न्याये 5 यद्यपि 'तद्वाध्योऽट्' इत्यसङ्गतमिव प्रतिभाति, तथा हि-योस्ट् वृद्धया बाध्यः स च स्वरादिधातुविषयकः, तत्र च स बाध्यत एवेति कथं स कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये प्रवर्तेत; यथ न तया वाध्यः स प्रकृतन्यायविषय एव नेति स धातुप्रत्ययकार्यात् पूर्वमपि प्रवर्त्ततान्तरङ्गत्वान्नित्यत्वाद् वा; तथा चाचीकर दिल ' *पूर्वं पूर्वोत्तरपदयोः कार्यं पश्चाच सन्धिकार्यम् ॥ 26 ॥ si0 -- पूर्वोत्तरपदयोरिति सम्बन्धसामान्ये षष्ठी, तथा 45 10 पूर्वमेवाटि स्वरादित्वापत्त्या दीर्घाप्रवृत्तिरूपदोषः स्यादेवेति नानेन । चान्तरङ्गत्वादिहेतुयुतादपि सन्धिकार्यात् पूर्वं पूर्वोत्तरपदन्यायेन तद्दोषवारणमिति 'तद्वाध्योऽट्' इति कथनमसंगतमेव; सम्बन्धिकार्यं भवति, पश्चात् सन्धिकार्यमिति । पूर्वोत्तरपद - 50 तथापि 'तद्वाध्य' पदस्योपलक्षणतया स्त्ररादिषु वृद्धिकृतेन वाधे कार्यं च पूर्वपदमुच्चार्योत्तरपदमुच्चार्य च विहितं कार्यमिति न नोपलक्षितो व्यञ्जनादिधातुषु प्रवर्त्तमान एवाट् तेन बोध्यते, विज्ञेयम्, अन्यथा वृद्धिकार्यस्य पूर्वोत्तरपदकार्यत्वाभावाज्ज्ञासमानसूत्रविधेयत्वलक्षणसम्वन्धात् तत्र लक्षणेत्यपि वा बोध्यम् । पनासम्भवः । *अन्तर बहिरङ्गात् इत्यादिबलवत्वबो15 किञ्च तद्वाध्यपदस्य वृद्धिपरिचायकतयाऽप्युपयोग इति वृत्तावा ! धकन्यायानामपवादोऽयं न्यायः । अत्रांशे ज्ञापकं च "श्त्रः वेदितमेव । अनेनैव हि पदेन " खरादेस्तासु" [ 4. 4 31.] पदान्तात् प्रागैदौत्" [7.45 ] इति सूत्रे वृद्धिप्रासौ 55 इति विहितैव वृद्धिरिह ग्राह्या, न तु "नामिनोऽकलि-हलेः " : सत्यामित्यर्थाश्रयणम्, तथा हि- अस्य सूत्रस्य तावदयमर्थ:[ 4. 3. 51. ] इति विहिता वृद्धिः, तस्या अड्वाधकत्वा- णिति तद्विते प्रत्यये परत इवर्णोवर्णयोर्बुद्धिप्राप्तौ तयोरेव भावादिति लभ्यते । वस्तुतस्तु "लघोदर्थोऽखरादेः " [ 4. स्थाने यौ खौ पदान्तौ ताभ्यां प्राग् यथासंख्य मैदौतौ स्थाता30 1. 64.] इत्यत्रास्वरादेरिति वचनसामर्थ्यादेव योऽकृतेऽटि मिति, यथा व्याकरणमधीते वेत्ति वेत्यर्थे "तद्वेत्यधीते" [6. 2. 117] इत्यणि - वैयाकरण इति रूपम्, एवं - 60 स्वश्वस्यायमित्यर्थे " तस्येदम्" [6.3. 160.] इत्यणिसौवश्व इति रूपम् । यदि चायं न्यायांशो न स्यात् तदा व्याकरण- स्वश्वशब्दयोर्निष्पत्तिकाल एव 'वि+आकरण, सु+ अश्व' इत्यवस्थायामेव पूर्वमिकारोकारयोर्यत्ववत्वभवनादिवर्णोवर्णयोरभावेन तयोर्वृद्धिप्राप्तिर्नास्तीति तयोर्बुद्धिप्रासौ सत्या- 65 मित्युक्त्वा विधीयमाना वैदौताविह कथं स्थाताम् । परमेन न्यायांशेन 'वि+आकरण+अणू, सु+अश्व+aNU'vi-सुशब्दयोरणि वृद्धिरूपं पूर्वपद्कार्यमेव पूर्वं प्राप्स्यति न तु यय-वत्वरूपं सन्धिकार्यमिति संभाव्य वृद्धिप्राप्तौ सत्यामिति सूरिणाऽनुवर्त्तितम्, तत्प्राप्तौ च सत्यां "त्रः पदान्तात् " [ 7. 4. 70 3.] इति सूत्रकरणसामर्थ्याद् वृद्धिं बाधित्वा यत्त्र-वश्वे एव स्यातां तत ऐदौतौ चेति स्थितिः । फलं चास्य न्यायांशस्य 'अग्नेन्द्रो' इति रूपम्, अत्र हि अग्निश्वेन्द्रश्चेत्यर्थे द्वन्द्वे कृते पूर्वपदस्याझेरिकारस्य "वेदसहश्रुतावायुदेवतानाम्" [ 3.2. 41.] इत्यात्वं द्वन्द्वसमासापेक्षत्वात् "समानानां तेन दीर्घः " 75 [ 5.2.1.] इति दीर्घापेक्षया बहिरङ्गमपि प्रथमं क्रियते, | | खरादिः स एवात्र खरादिशब्देन गृहीष्यते, अन्यथा विषये सर्वेषामेव धातूनामटाऽवश्यमेव भाव्यमिति स्वरादित्वापत्त्या तस्याऽव्यावर्त्तकत्वं न स्यात् । इत्थं चाकृतेऽदि यः स्वरादिरित्यर्थाश्रयणेऽचीकरदित्यादौ दोषाभावेनाटो धातु- प्रत्ययकार्यात् 25 पश्चात् प्रवृत्तौ फलाभावेन तदंशस्य नावश्यकत्वमिति प्रतीमः । किञ्च तद्विषये यज्ञापकमुपन्यस्तम् "अड् धातोः 0 " [ 4. 4. 29. ] इति सूत्रे 'अनु' इति पदानुपादानम्, तच प्रयोजना भावमूलकमेवेति न तज्ज्ञापकं भवितुमर्हति उपात्तं हि पदं ज्ञापकं भवति, नानुपात्तम्, ज्ञापकत्वं हि ज्ञापनकर्तृत्वम्, 30 असतश्च कर्तृत्वे वन्ध्यासुतादीनामपि कर्तृत्वप्रसङ्गादिति । तदं शस्य ज्ञापनावश्यकत्वे "एयस्ते रृद्धिः" [ 4. 4. 130.] इति सूत्रस्यैव ज्ञापकत्वमिति स्वीकरणीयम् एतचात्र त्यबृहद्वृत्तिग्रन्थो पन्यासेन वृत्तौ स्फुटीकृतमपि तत्र हि सम्पूर्णन्यायस्यानेनैव । ज्ञापनमिति स्पष्टमेवोक्तम् । अस्यांशस्यानावश्यकत्वे च पूर्वोक35 रीत्या स्वीकृते "उपसर्गात् सुग्- sun0" [23 39 ] इति सूत्रेऽपीति सप्रयोजनमेव नित्यत्वात् पूर्वमेवाटः प्रवृत्त्या तद्व्यधानेन त्वाप्राप्तरिति बोध्यम् । इत्थं चात्र पश्चादभवने न किञ्चिद् विनश्यतीति वृत्तिग्रन्थमुपादाय - " नन्वागमे कृतं सति । न त्वन्तरङ्गोऽपि दीर्घः, यदि पूर्वं दीर्घ एव क्रियेत तर्हि पूर्व - तद्व्यवधानात् प्राकृतषत्वं निमित्ताभावे0 इति न्यायान्नि ! पदोत्तरपदोभयावयवजस्य ईकारस्य उभयस्थान निष्पन्नोऽन्य40 वर्त्तते, उपसर्ग - धात्वोरानन्तर्य हि षत्वस्य निमित्तम् । अटा । तरव्यपदेशभाक् इति न्यायेन यदि 'अग्नी' इत्येवं रूपं पूर्व । * Q
Page #173
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 26] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 60 पदान्तत्वं व्यपदिश्यते तर्हि तस्य "वेदसहश्रुता0" [3. 2. | इर्यस्य तस्येत्यर्थे डसि 'परमेः' इति रूपं भवति, अस्य न्यायस्य 41.] इत्यात्वे 'अमान्द्रौ' इति रूपं स्यात् , यदि तूत्तरपदा- | नित्यत्वे तु पूर्वमिकाररूपस्योत्तरपदस्य "हित्यदिति" [1. दित्वं व्यपदिश्यते तर्हि पूर्वपदस्य 'अन्' इत्येवरूपतया तद- 4.23.] इत्येत्वरूपमुत्तरपदकार्यमेव प्रथम स्यादिति 'परमैः' मतस्य नस्यात्वे-अगेन्द्राविति स्यादित्युभयथापि दोष एव इत्यनिष्ट रूपं प्रसज्येतेति; एतच्च व्याख्यानं प्राचामनुरोधेन । 5 स्यात् , ततश्च पूर्वमाल्वरूप पूर्वपदकार्य कृत्वा पश्चात् प्राप्तस्य वस्तुतस्तु वैयाकरण इत्यादाबेदागमस्यादिस्वरवृद्धेर्वा न पूर्व- 45 "अवर्णस्येवर्णादिना." [ 1. 2. 6.] इत्येत्वस्य सन्धिका- पदकार्यत्वम् , पूर्वपदमुच्चार्य विहितकार्यस्यैव पूर्वपदकार्यत्वौर्यस्य प्रवर्तनादिष्टरूपस्य सिद्धिरिति । उत्तरपदकार्यस्य पूर्व चित्यादिति वृद्धिप्राप्तौ सत्यामित्यर्थाश्रयणेनैतन्यायपूर्वाशज्ञाप्रवृत्तौ ज्ञापकं तु "आतो नेन्द्रवरुणस्य" [7. 4. 29.] पनासंभवः । न चैवं परमायमित्यत्रायमादेशस्याप्युत्तरपदका इति सूत्रेणोत्तरपदस्य वृद्धिप्रतिषेधनम् , तथाहि-अग्नेन्द्रौ देवते । यस्वाभावेन तत्रैतल्यायाप्रवृत्तावनिष्ट रूपं स्यादिति वाच्यम्, 10 अस्येत्यर्थे "देवता" [6.2. 101.] इत्यणि-आग्नेन्द्र तत्रोत्तरपदमुच्चार्य विहितत्त्वाभावेऽपि वस्तुत उत्तरपदभूतस्येद-50 सूक्तमित्यत्रैतन्यायपूर्वाशेन पूर्वपदकार्यस्य प्रथमप्रवृत्तः साधि- शब्दस्य कार्यविधानात् , "वृद्धिः स्वरेष्वादेः" [7.4.1.] तत्वेन "वेदसहश्रुता" |3.2.41.] इत्यनेनाग्नेरिकार- | इति वृद्धिस्तु समदायावयवस्य स्वरेष्वादिभूतस्य स्वरस्य स्यात्वे कृते पश्चादणि परे "देवतानामात्वादो" [7.4.28.] | विधीयते न तु पूर्वपदादिभूतस्य पूर्वपदस्य वेति ततो भेदात् । इत्युभयपदवृद्धी प्राप्तायामनेनोत्तरपदस्य वृद्धिनिषिध्यते । स किञ्चात्र 'वैयाकरण' इत्यादावेतन्यायपूर्वाशे स्वीकृते सन्धि15 च व्यर्थ एव, यत इन्द्रशब्दे तावद् द्वौ स्वरौ, तत्र प्रथमः । कार्यात् पूर्व स्वरेष्वादिस्वरस्य वृद्धौ 'थै आकरण' इत्यवस्था-55 सन्धिनाऽपहृतः, एतच्यायाभावे "अवर्णस्येवर्णादिना." | यामायादेशे ततः पदान्ताद् यकारात् पूर्वस्थस्याकारस्यैकारा[1.2.6.1 इत्येत्वस्थान्तरङ्गत्वात् प्रवृत्तेः, द्वितीयश्चाणि देशेऽपि रूपसिद्धी 'तत्प्राप्तौ सत्याम्' इति वृद्धिप्राप्तिपूर्वक परे परत्वाद् "अवर्णवर्णस्य" [7.4.68.] इति लुप्यते, | तद्बाधकरूपत्वमैदागमस्याश्रयितुमनावश्यकम्, इति ज्ञापि ततश्चन्द्रशब्दस्य स्वररहितत्वाद् वृद्धिप्राप्तेरेवाभावात् तस्य तेऽपि स्वांशे चारितार्थ्याभाव एवेति विशदतया विवेचितं 20वैयर्थ्य स्पष्टमेव । तथा च व्यर्थीभूय स निषेधो ज्ञापयति- विवरणे ॥ 26 ॥ पूर्वमुत्तरपदकायें कृते पश्चात् सन्धिकार्यमिति । तथा चेन्द्र शब्दस्याद्यस्वरस्य वृद्धिप्राप्तिर्निराबाधेति तनिषेधस्य स्वाशे ___*पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् चारितार्थ्यम् । फलं चास्यांशस्य-परमायमिति, अत्र परमश्चा सन्धिकार्यम् ॥ 26 ॥ सावयमित्यर्थे कर्मधारयाधिकारस्थे "सन्महत्परमोत्तमोत्कृष्ट ta0--सन्धिकार्येण पूर्वोत्तरपदयोवर्णस्यापहारेण तस्य 25 पूजायाम्" [3. 1. 107.] इति समासे 'परम+इदम् सि' | विकलतापत्त्या तन्निमित्तकार्यस्याभावप्रसङ्गे प्राप्तेऽयं न्याय इति स्थितौ "अवर्णस्येवर्णादिना" 1.2.6.1 इत्येत्वे । आरभ्यते । अत्र कार्य पूर्वपदस्योत्तरपदस्य च हेतुत्वं वस्तु-65 "अयमियं पु-स्त्रियोः सौ" [2. 1. 38.] इत्ययमादेशे च सत्त्वापेक्षयैव, न तु पूर्व पदत्वोत्तरपदत्वरूपपुरस्कारेण, तथा प्राऽयमादेशस्य पुंस्त्वबहिर्भूतप्रत्ययादिनिमित्तत्वाद् बहिरङ्ग सति 'परमायं' 'परमाहम्' इत्यादिरूपाणामसिद्धिप्रसङ्गात्, स्वेनान्तरङ्गत्वादेत्त्वस्यैव प्रवृत्तौ प्राप्तायामनेन न्यायांशेन इहापि "परम+इदम्+सि' 'परम्+अस्मद्+सि' इत्यवस्थायामेवा30पूर्वमुत्तरपदकार्यस्यायमादेशस्यैव प्रवृत्तिरिति; यदि त्वन्तरङ्ग- न्तरकत्वादेत्व दीर्घयोः प्रात्या तत्प्रवृत्तौ वृत्त्युक्तदिशा रूपासिद्धिः स्वात् प्रथममत्वं विधीयेत तदा उभयस्थाननिष्पन्न* इति स्यादिति वस्तुत उत्तरपदस्यह कार्यित्वेन प्रकृतन्यायप्रवृत्त्योत्तर-70 न्यायादेकारस्येदंशब्दसम्बन्धितायामेकदेशविकृतस्यानन्यस्वा. | पदस्थानिकयोरयमहमादेशयोः प्रवृत्तिः सूपपदा भवति । अत्र देदंशब्दस्यायमादेशे परमयमिति रूपं स्यात् , यदि च एत्वस्य हि इदमस्मच्छब्दयोवस्तुत उत्तरपदत्वेऽपि तेन रूपेण कार्यित्वं पूर्वपदसम्बन्धित्वस्वीकृतिस्तदा 'दम्' इत्यस्यैवावयवे समुदा- | नास्ति, तयोः कार्ययोरुत्तरपदाधिकारस्थत्वाभावात् , सन्धि. 35 योपचारेण 'इदम् शब्दस्वव्यपदेशादयमादेशे ऽपरमेऽयमिति कार्यमपीहोभयस्थाननिष्पन्नमन्यतरस्थाननिष्पन्नं च साधारण्येन रूपं स्यात् ; उभयथाप्यनिष्टमेव रूपमिति प्रकृतन्यायांशस्य । गृह्यते, तेन 'आग्मेन्द्र' इत्यादावुभयस्थाननिष्पन्नेऽपि सन्धिकार्ये 75 तत्र प्रवृत्योत्तरपदसम्बन्धिकार्येऽयमादेशे पूर्व प्रवृत्ते पश्चात् । यथा प्रवर्तते तथा रात्रिमह इत्यादाविकारमात्रस्थानिकयत्वासन्धिकार्य परमायमितीष्टरूपसिद्धिः, अयमादेशानन्तरं चैत्व-देशेऽपि प्रकृतन्यायप्रवृत्त्या मागमरूपं पूर्वपदकार्यमेव प्रथम स्थाप्राध्या "समानानां तेन दीर्घः" [1.2.1.] इति । प्रवर्तते । अत्र च न्याये प्राचीनरेशद्वयं परिकल्प्य ज्ञापकद्धय40 दीर्घत्वमेव भवति । अयं च न्यायांशोऽनियतः, तथा च परम । मुपन्यस्तम् , तदनुसारमेव च वृत्ती व्याख्यातोऽयं न्यायः । 20 न्यायसमु0
Page #174
--------------------------------------------------------------------------
________________ 154 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 26 ] सुविचारणे तु न्यायस्यांशदयस्य कथञ्चित् स्वीकतुं शक्यत्वेऽपि भवति' इति ज्ञापितं तस्यानाश्रयणेन ज्ञापकज्ञापितत्वात् , तस्य नात्र ज्ञापकद्वयस्य सत्ताऽवसीयते, पूर्वाशज्ञापकस्य "वः पदा- ज्ञापकस्य समाश्रयणे वा पूर्व यत्व-वत्वाभावे ऐदीतः प्राप्तेरभावात् न्तात् प्रागदौत्" [. 4. 5.] इति सूत्रे 'तत्प्राप्ती' इत्यनु- पूर्वमिवर्णोवर्णयोवृद्धौ तत आयावादेशे च यः प्रागैदौदिति आत वर्तनस्य ज्ञापकत्वायोगात् , येन विना यदनुपपन्नं यस्मिश्च सति एवइत्त्वउत्त्वे तान्येव रूपाणि अतः पूर्व वृद्धिरेव स्यात् , न यत्व-वत्त्वे क यदुपपद्यत तेनैव तज्ज्ञाप्यमिति स्थितिः, तत्प्राप्तावित्यस्येकारो- ' इत्याग्रहो न कार्यः" इति । अस्थायमाशयः-अत्र न्याये "आतो 45 कारयो द्धिप्राप्तावित्यर्थों वर्ण्यते, तत्रेकारोकारयोर्वृद्धिप्राप्तिर्हि नेन्द्रवरुणस्य" [7. 4. 29.] इति सूत्रमेव ज्ञापकम् । इह च सति सम्भावनाविषया, यद्यत्र यत्व-वरवे न स्यातां तर्हि : [वैयाकरण इत्यादौन तन्यायस्य प्रवृत्तिः, ज्ञ्याप्क्ज्ञ्यापित्त्वात्। तत्स्थानिनोरिकारोकारयोर्बुद्धिरेव स्यादिति तात्पर्यात् । तथा च यदि च तत्प्रवृत्तिरिह स्यात् तर्हि यत्व-वत्वे पूर्व न प्रवत्ततामिति तत्प्राप्ताविति पदमिकारोकारयोरुपलक्षणतया खरूपपरिचायकं, . स्वः पदान्तस्याभावेन ततः प्रागैदौतौ कथं प्रवर्तेयाताम् , 10 न तु विशेषणतया व्यावर्तकम् । तथा च बृद्धिप्राप्तिकालपर्यन्त न्यायप्रवृत्ती च यत्व-वत्वाभ्यां पूर्व वृद्धौ कृतायामायावादेशयोः 50 तयोरिकारोकारयोः स्थिति वश्यकीति सन्धिकार्ये यत्वादौ सतोराकारस्य य्वाभ्यां पूर्वस्य स्थाने ऐतौतोः करणेन रूपसिद्धौ कृतेऽपि तत्प्राप्तिपदस्य परिचायकत्वानपनोदेन तेनैतन्याय. तत्प्राप्ती सत्यामित्युक्तेरानर्धक्यमेवेति । वस्तुतस्तु-इह न्यायस्य ज्ञापनासंभवात् । किञ्च परिनिष्ठितं हि पदं पदान्तरमाकाङ्क्षतीति प्रवृत्तिचर्चाऽपि नोचिता, वस्तुतः पूर्वपदस्य उत्तरपदस्य वा व्युत्पत्त्या यावद् व्याकरणशब्देन सर्वथा निष्पद्यत तावत् तस्य - कायित्वविरहादित्यावेदितं पूर्वमपि । अत्र न्यायप्रवृत्तौ पूर्वमिका15 नामत्वमपि न स्यात् , नामसंज्ञायां च द्वितीयोत्पत्त्या 'व्याकर- रोकारयोवृद्धावायावादेशे यकार-वकाराभ्यां पूर्वस्याकारस्यैदौदा-55 णमधीते' इत्यादि विग्रहः साध्यः स्यात्, एवं च संहितायाः : देशे रूपसिद्धिरिति यदुक्तं न्यासकृता तत्तु न युक्तमित्युत्पश्यामः, सत्त्वे तावत्कालं सन्ध्यभावेन स्थातुमशक्यम्, ततश्चानेन यतस्तथा सति य्वाभ्यां प्राच ऐदौदादेशावित्यर्थ:कल्पनीयः स्यात्, न्यायेन तत्रत्यं सन्धिकार्य वृद्धिप्राप्तिकालपर्यन्तं वारयितुं न स च प्रकृतसूत्राक्षरविरुद्धः, तथा च प्रकृतन्यायप्रवृत्ताविह शक्यते 1 किञ्चेयमादिवृद्धिर्न पूर्वपदकार्य न बोत्तरपदकार्यम्, 'वैयाकरणः' इति स्पासिद्धिरेव स्यादिति प्रतिभाति । यदि च 20 अपि तु समुदायस्येति वृत्तावेवावेदितम् । इत्थं चात्र न्याय "इकारोकारस्थानीयाभ्यां य्वाभ्यां प्राग् यथासंख्यमैदौतौ" इति 60 विनापि निर्वाहे न्यायेन चेकारस्य वृद्धिप्राप्तिसाधनासंभवाच्च वृत्त्युक्त्या वृद्धिप्राप्ताविति पदं तत्स्वरूपपरिचायकमात्रं, न तु वस्तुतो नानेन 'तत्प्राप्तौ' इत्यनुवर्त्तनेनैतन्यायज्ञापनमुचितम् । "आतो वृद्धिप्रवृत्तिरिहाभिलषिता, तथा सति इकारस्थानीयस्य यस्य नेन्द्रवरुणस्य" [7. 4. 29.] इति सूत्रे बृहद्वृत्तौ चास्यैव लाभाभावादायादेशयकारो न साक्षादिकारस्थानीयोऽपि तु पर सूत्रस्य संपूर्णन्यायज्ञापकता प्रदर्शिता, तथा हि-तत्रत्यो ग्रन्धः- म्परयेवेति न्यायप्रवृत्तावपि नात्र पूर्व वृद्धिः 'तत्प्राप्तौ सत्याम्' इति 25"ननु चन्द्रशब्दस्य द्वौ स्वरौ, तत्राद्यः सन्धिकार्येण ह्रियतेऽपरः . पदेन तत्प्रवृत्त्यभावस्य स्वरस्तो लाभात् । एवं चैतन्यायाभावे-65 "अवर्णेवर्णस्य" [.. 4. 68.] इत्यतोऽस्वर एवेन्द्रशब्दः, 'न्तरगत्वाद् यत्व-वत्वयोः प्रवृत्ती कदापीकारोकारयोवृद्धेरप्राप्त्या तस्य किं वृद्धिप्रतिषेधेन ? सत्यम्-किन्त्वनेनैतज्ज्ञाप्यते *बहि- तत्प्राप्तौ सत्यामिति पदस्योपलक्षणतयाऽपि परिचायकत्वमसंभवरङ्गमपि पूर्व पूर्वोत्तरपदयोः कार्य भवति, पश्चात् सन्धिकार्यम् , ' मेवेति तत्प्राप्तौ सत्यामित्यर्थाश्रयणादयं न्यायांशो ज्ञाप्यत एवे तेन पूर्वेषुकामशम' इत्यादि सिद्धं भवति" इति । न चोत्तरपदस्य त्युच्यते तदापि न निर्वाहः, न्यायेन यत्व-वत्वयोनिरोधापत्तेः 30 वृद्धिनिषेधकेनानेन ["आतो नेन्द्रवरुणस्य" इति सूत्रेण ] कर्थ सूत्रस्यास्य प्रवृत्त्यसंभवात् । यदि च सूत्रारम्भसामोद् यत्व-10 पूर्वपदोत्तरपदोभयविषयक ज्ञापन कर्तुं शक्यत इति शङ्कनीयम्, वत्वयोः प्रवृत्तिरित्युच्यते तदापि न्यायस्यानुपयोग एव । न च *असति बाधके प्रमाणानां सामान्ये पक्षपातः* इति न्यायेन 'तत्प्राप्ती सत्याम्' इति पदस्य सार्थक्यमिति वाच्यम् , तस्यह सामान्यतः[समुदायावयवत्वसामान्येन] एकदेशानुमत्या वा फलाभावेनानुवृत्तरेव त्यक्तुं शक्यत्वात् । यदि च यकार-वका संपूर्णन्यायस्य ज्ञापनसंभवात् । लधुन्यासकारेण च 'वैयाकरणः' . राभ्यां परस्य स्वरेष्वादिभूतस्य स्वरस्य प्राप्तवृद्धिवाधनार्थ 35 इत्यादावस्य न्यायस्याप्रवृत्तिरपि प्रतिपादिता, सा च "य्वः तत्प्राप्तौ सत्यामिति पदमावश्यकमित्युच्यते तदा तदर्थमेव तस्य 75 पदान्ताद्" [7. 4. 5.] इति सूत्रस्थतत्प्राप्तावित्यनुवर्तनस्य सार्थक्येन ज्ञापकत्वाऽसम्भवात् , यदीह यकार-वकारौ न स्यातां ज्ञापकत्वे कथं संगच्छेत, तथा हि-'वैयाकरणः' इत्यादिप्रयोगा- तर्हि तत्स्थानिनोरिकारोकारयोरेव वृद्धिः स्यादिति सम्भावनानुदाहृत्य "परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्राने दौतो" इति मात्रेण वा 'तत्प्राप्ती सत्याम्' इत्यस्य चारितार्थ्यात् । तस्मा वृहद्वृत्तिग्रन्थव्याख्यानावसरे तेनोक्तम्-"एतच "आतो नेन्द्र- दिह पूर्वपदमुद्दिश्य कार्यस्य कस्यचनाभावेन वा, सन्ध्यभावे 40 वरुणस्य" [7. 4. 29.] इत्यत्र यत् 'पूर्व सन्धिकार्य न परिनिष्ठितत्वाभावेन व्याकरणादिपदानां पदान्तरेण सम्बन्धस्या-80
Page #175
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायौ 26, 27 ] न्यायार्थसिन्धु - तरङ्गकलितो न्यायसमुच्चयः । * संज्ञा न संज्ञान्तरबाधिका* ॥ 27 ॥ si0 - बाध्य बाधकभावस्या समावेश मूलकत्वाद् द्वयोः बाध्यत्वेन बाधकत्वेन चाभिमतयोः ] समावेशः सम्भवति तत्र बाध्य बाधकभावो न भवतीति स्थितिः, तत्र यत्र नुपपद्यमानत्वेन पूर्वं सन्धिप्रवृत्तेरावश्यकतया वा "य्वः पदान्तात्0" [ 7, 4. 5. ] इति सूत्रविषये प्रकृतन्यायस्यानुपयोग एवेति नात्रत्येन 'तत्प्राप्ती' इत्यनुवृत्तेन पदेनैतन्यायांशज्ञापनं युक्तमिति पर्यवस्यति ॥ अथ 'आतो नेन्द्रवरुणस्य " [ 7.4.29. ] इत्युत्तरपदवृद्धिप्रतिषेधस्य ज्ञापकत्वं विचार्यतेआग्नेन्द्रं सूक्तमित्यत्र "देवतानामात्वादी" [ 7. 4 28] इत्युभयपदवृद्धौ प्राप्तायामुत्तरपदस्यानेन वृद्धिर्निषिध्यते, तत्र अमिवेन्द्रश्च देवते यस्येत्यर्थे पूर्वमभिशब्देन्द्रशब्दयोर्द्वन्द्वे कृते 'अग्नि + इन्द्र + अण्' इति स्थितौ वृद्धेरपेक्षयाऽन्तरङ्गत्वात् समान10 दीर्घे तत आत्वस्याप्यप्राप्या आत्वविषयाभावेन न्द्र' इत्यस्या : स्वरत्वेन च वृद्धेरप्राप्तिः, यदि चैकवर्णाश्रयत्वाद् बहिरङ्गत्वा - भावेनात्वमेव परत्वात् प्रवर्त्तते ततः सन्धिकार्यमित्युच्यते तदापि 'अमेन्द्र' इत्यवस्थायामुत्तरपदस्य 'न्द्र' रूपत्वेन वृद्धेरप्राप्तेः, आयस्वरस्य वृद्धौ रूपसिद्धिसत्त्वेन इन्द्ररूपस्योत्तरपदस्य 15 वृद्धिप्रतिषेधो व्यर्थ एव स चेमं न्यायं ज्ञापयति, ज्ञापिते पूर्वमुभयपदस्य वृद्धिरेव स्यादिति तद्वारणायोत्तरपदवृद्धि - संज्ञानामेकस्मिन्नपि बह्नीनां समावेशः शक्यत एवेति न्याय - 05 निषेधश्चरितार्थ इति स्थितिः । ' आग्नेन्द्रः' इत्यादिप्रयोगाच तस्य खांशे फ्लोदाहरणभूताः, न्यायस्य फलं तु बृहद्वृत्तौ 'पूर्वैषुकामशमः' इत्युक्तम् । अत्रापि हि पूर्व सन्धिकार्ये प्रवृत्ते *उभय20 स्थाननिष्पन्नोऽन्यतरव्यपदेशभाग इति न्यायेन 'एषुकामशमी' शब्दे उत्तरपदत्वातिदेशेऽपि पूर्वशब्दस्य वैकल्येन दिग्वाचकत्वं न स्यादिति दिगर्थवाचकात् परत्वं न स्यात्, यदि च पूर्वशब्दस्यैव तेन न्यायेन व्यपदेश इत्याश्रीयते तदोत्तरपदमेव विकलं भवेत् उभयव्यपदेशश्चानेन न्यायेन कर्तुमशक्यः, यदि च eka25 देशविकृतन्यायेन 'षुकामशमी' शब्दे एव उत्तरपदत्वं प्राग्ग्रामवाचित्वं चाश्रीयते तद ' ' शब्दोकारस्यैव वृद्धिः स्यादित्यनिष्टं प्रसज्येतेति न्यायोपयोगः ॥ पाणिनीये तन्त्रेऽपि "आतो नेन्द्रवरुणस्य" [ 7. 4. 29. ] इत्येतत्सूत्रस्थानीयेन "नेन्द्रस्य परस्य" [ pA0 sU0 7. 3.22. ] इति सूत्रेणैवायं न्यायो ज्ञापितो महा30 भाष्ये, तथा हि- " अन्तादिवच" [ pA0 sU0 6. 1.85 ] इति सूत्रे महाभाष्ये --'' उत्तर पदवृद्धिश्चैका देशात्" [ वार्त्तिकम् ], उत्तरपदवृद्धिश्चैकदेशाद् भवति विप्रतिषेधेन । उत्तरपदवृद्धेरवकाशः - पूर्वत्रैगर्त्तकः, अपरत्रैगर्तकः, एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रम् ; इहो भयं प्राप्नोति पूर्वैषुकामशमः, अपरैषुकामशमः, 35 उत्तरपदवृद्धिर्भवति विप्रतिषेधेन" इति वृद्धेः परत्वाद् बलवत्त्वं प्रदर्श्य शङ्कते -"एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात्" [ वार्तिकम्], एकादेशस्तु प्राप्नोति, किं कारणम् ? अन्तरङ्गबलीयस्त्वात् - अन्तरङ्गं बलीयो भवति, तत्र को दोषः ? " तत्र वृद्धिविधानम्" [ वार्तिकम् ], तत्र वृद्धिर्विधेया, नैष दोषः, आचार्यप्रवृत्तिर्ज्ञाप40 यति- 'पूर्वोत्तरपदयोस्तावत् कार्यं भवति, नैकादेशः, इति । यदयं > | | 155 "नेन्द्रस्य परस्य ' [ pA0 sU0 7. 3. 22. ] इति वृद्धिप्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? "इन्द्रे द्वावची, तत्रैकः "यस्य " [pA0 sU0 6.4. 148. ] इति लोपेन ह्रियते, अपर एकादेशेन, अनचूक इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धेः प्रसङ्गः ?, पश्यति त्वाचार्य:- पूर्वोत्तरपदयोस्तावत् कार्यं भवति नैका देश 45 इति, ततो "नेन्द्रस्य परस्य " [ pA0 sU0 7. 3. 22. ] इति वृद्धिप्रतिषेधं शास्ति ॥ इति स्पष्टाशयं भाष्यम् । एतद्भाष्यैकवाक्यतया खमतेऽपि " आतो नेन्द्रवरुणस्य" [ 7. 4. 29. ] इति सूत्रमेव पूर्णस्यास्य न्यायस्यैकदेशानुमत्या ज्ञापकमित्यादर्तव्यमिति ॥ 26 ॥ 50 | | [ औचित्य ] सिद्धमेवार्थमनेन न्यायेनाह - संज्ञा न संज्ञान्तरबाधिकेति- संज्ञा - सम्यग्ज्ञायतेऽर्थोऽनया सा, संज्ञान्तरस्य -- अन्यस्याः संज्ञायाः, बाधिका - प्रवृत्तिविधातिका, न भवतीति शेषः । पूर्वरीत्यौचित्यसिद्धोऽप्ययमर्थः शास्त्रकारवचनैरप्यनुमातुं शक्यते, तथा हि प्रादीनां शब्दानां "धातोः पूजार्थ0 " 60 [3.1.1] इत्युपसर्गसंज्ञाविधायकसूत्रमेवात्रार्थे ज्ञापकम्, यदि हि "ऊर्याद्यनुकरण0 " [3.1.2.] इत्यव्यवहितोत्तरसूत्रविधीयमानया गतिसंज्ञयोपसर्गसंज्ञायाः परत्वाद् बाधः स्यात् तर्हि बाधस्य नैयत्येन पूर्वसूत्रेणोपसर्गसंज्ञावचनमनर्थकमेव स्यात्, तथा चोपसर्गसंज्ञां सूत्रेण बोधयन् सूत्रकारः संज्ञानां 65 परस्परं बाध्यबाधकभावाभावं सूचयत्येवेति 'प्रस्थः' इत्यादौ 'प्र' शब्दस्य गत्युपसर्गसंज्ञयोः सत्योः "गति-क्वन्यः 0" [3. 1. 42. ] इति गतिसंज्ञा निमित्तस्तत्पुरुषसमासः, "उपसर्गादातो डोऽश्यः " [5. 1. 56 ] इत्युपसर्गसंज्ञानिमित्तस्ततः पराद् धातोर्डप्रत्ययश्च युगपदभूताम् । अस्य च न्यायस्यइअउचित्य मूल- 70 कत्वाद् यत्र संज्ञा - फलयोः समावेशासंभवस्तत्र तयोर्युगपद् विधातुमशक्यतया बाध्यमान कार्यप्रयोजिका संज्ञाऽपि न प्रवर्त्तते निष्फलत्वात् संज्ञायाश्च फलवत्वौचित्यात्, अत एव "स्पृहेव्याप्यं वा" [ 2. 2. 26. ] इति सूत्रे वाग्रहणं चरितार्थम्, अन्यथाऽस्य न्यायस्य प्रवृत्त्या कर्मसंज्ञा-सम्प्रदानसंज्ञयोर्बाध्य - 75 बाधकभावाभावादुभयोरपि तयोः प्रवृत्तेर्विकल्पेन संज्ञाविधानाभावेऽपि विभक्तिद्वयोत्पत्त्या चैत्रं चैत्राय वा स्पृहयतीति रूपद्वयं सिध्यत्येवेति विकल्पस्य वैयर्थ्यं स्यादेव एवं च सिद्धेऽपि द्वैरूपये क्रियमाणो विकल्पो यत्र संज्ञानिमित्त कार्य
Page #176
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 27 ] योर्विरोधस्तत्र संज्ञास्वपि बाध्यबाधकभाव इति सूचयति ॥ | गृहद्वयरूपकरणे तन्निवासिसपत्योरिव, अन्यथा हि सूत्रद्वयाप्रतिकार्य संज्ञा भिद्यन्ते* एषोऽपि न्यायाकारः प्राचीन- रोपयलस्य व्यर्थतवापद्यते, एवं च निवृत्ते स्पर्द्ध का कस्य आख्यायात्रैव न्याये समावेशितः । इत्थं हि तेषां व्याख्या- बाधां कुर्यादिति । तत्रेदं तत्त्वम्-"करणं च" [2.2.19.] नम्-"अस्य चेत्थमवतार:-"करणं च" [2.2.19.] / इति सूत्रेण संज्ञाद्वयविधानमक्षदेवयते मैत्रश्चैत्रेणेत्यादी चरि5 इति सूत्रेण दिवः करणस्य युगपत् कर्म-करणसंज्ञयोर्विधानाद् । तार्थम् , तेनाक्षाना देवयतीत्यादावुक्तयुक्त्या तृतीयैव 45 'अक्षाना दीव्यति' इति द्वैरूप्यं सिद्धम् । तथा 'अझै-: प्राप्नोति, प्रयोगश्च द्वितीयाया अपि दृश्यते, अतस्तत्समर्थनार्थ देवयते मैत्रश्चैत्रेण' इत्यत्राक्षशब्दस्य करणत्वात् तृतीया । प्रतिकार्य संज्ञा भियन्ते इति न्यायबलं गृहीत्वैकस्यापि भवति, कर्मत्वाञ्च "गतिबोधाहारार्थ0" [2. 2. 5.] इति । "करणं च" 2.2.19.] इति सूत्रस्य भिन्नभिन्नव्याख्याभ्यां सूत्रेण प्राप्तं नित्याकर्मकलक्षणमणिकर्तुः कर्मत्वं न स्यात् ; / सूत्रद्वयरूपत्वमारोप्य तत्प्रथमसूत्रेण द्वितीयाऽप्यत्रानीयते 10 तथाऽक्षशब्दस्य कर्मत्वादेव देवयतेः "अणिगि प्राणिकर्तृका- 'इति । परमनेनापि *प्रतिकार्य संज्ञा भिद्यन्ते इति न्यायेन 50 नाप्याण्णिगः" [3.3. 107.] इत्यनेन प्राप्तमकर्मकलक्षणं पूर्वोक्तयुक्त्या "करणं च" [2. 2. 19.] इति सूत्रस्य परस्मैपदं न स्यात् । अत्राह परः-नन्वर्देवयते मैत्रश्चैत्रेणे- | भिन्न-भिन्नव्याख्याभ्यां सूत्रद्वयरूपत्वारोपणसामर्थ्यादुभयोरपि त्यादौ संज्ञाद्वययोगपद्यं चरितार्थम्, ततोऽक्षान:र्वादीच्यती-संज्ञयोः स्पर्द्धस्याभावोद्भावेन कर्मसंज्ञायाः करणसंज्ञया अबात्यादौ सत्यपि संज्ञाद्वये परत्वात् करणत्वहेतुका तृतीयेव । धनं व्यवस्थापयता *संज्ञा न संज्ञान्तरबाधिका* इति न्याय16 भवितुमर्हति न द्वितीया॥ इति । अनोत्तरम्-सत्यमेतत् , | स्यैवार्थो भङ्यन्तरेण समर्थित इति नासौ पृथग दर्शितः ॥ " 35 परं प्रतिकार्य संज्ञा भिद्यन्ते इति न्यायो यदा प्रयुज्यते । इति । अत्रेदं विचारणीयम्-*प्रतिकार्य संज्ञा भिद्यन्ते* इत्यस्य तदा द्वितीयाऽपि स्यादेव । तथा हि-अस्य न्यायस्यार्थस्तावद- प्रतिकार्य संज्ञा विधायकानि शास्त्राणि भिद्यन्ते' इत्यर्थस्य यम्-कार्य कार्य प्रति संज्ञाभिधायकानि सूत्राणि भिद्य्न्ते। न्यासग्रन्थसम्मतत्वेऽपि यत् संज्ञासूत्रावृत्तिकरणेन संज्ञयोर्बा अयं भावः-यद्यपि "करणं च" [2. 2. 19.] इति सूत्रे ध्य-बाधकभावरूपविरोधनिवृत्तिरिति कल्पयित्वेदं सर्व vyA20 युगपत् संज्ञाद्वयमस्ति, परमक्षाना दीव्यतीति प्रयोगद्वयं ख्यानं निबद्ध प्राचीनस्तन्न मनोरम, संज्ञयोबाध्य-बाधक-60 यद् दृश्यते तत्सिद्ध्यर्थ प्रतिकार्य संज्ञा भिद्यन्ते* इति न्यायेन ! भावस्य मूलं हि विरुद्ध विभक्तिद्वयहेतुत्वमेव, न तत् sUtrAvRtti"karaNaM च"2.2. 11.] इति सूत्रमावृत्त्या द्विधा व्याख्या-: करणमात्रेण निवर्तते, विरोधहेतुनिवृत्त्यभावे च विरोधनिवृद्धिः यते, यथा-दिवः करणं कर्म स्यादिति, तथा-दिवः करणं । सूत्रावृत्तिकरणसामर्थेन कल्प्यमाना न्यायपथं नावतरति । करणं स्यादिति, इयानेव चार्थश्चकारेण सूच्यते, अव्ययानाम- | याऽपि एकस्मिन्नपि गृहे भित्तिव्यवधानेन गृहद्वयकरणे सप25 नेकार्थत्वात् । तत्राद्यव्याख्याने इदं सूत्रं कर्मसंज्ञाया एव ! ज्योर्विरोधनिवृत्तिरिह दृष्टान्तत्वेनोपात्ता, साऽपि न युक्ता-65 विधायकं, न तु करणसंज्ञाया इति कल्प्यते । एवं च सिद्धं सपन्योर्हि विरोधो नैकगृहत्वनिबन्धनोऽपि तु समानपतिकात्वनिर्बाधमक्षान् दीव्यतीति । यतः स्पर्धे सति परत्वं चिन्त्यते, ; निबन्धन एव, नहि तस्य हेतोह विभागेन निवृत्तिरिति कथं आयव्याख्यानपक्षे च करणसंज्ञाया विधानस्याप्यभावेन तृती- तद्विरोधो गृहविभागेन निवर्तेत । तथा च न्यासोक्तसंज्ञायाप्राप्तेरप्यभावात् केन सह स्पई इति । द्वितीयव्याख्या तु सूत्रभेदस्यायमाशयो यत्-यावन्ति संज्ञानिमित्तानि कार्याणि 30 अक्षैर्दीव्यतीति प्रयोगस्य तवाप्यभिमतत्वेन निर्विगानैव । सम्भाव्यन्ते तावन्त्येव संज्ञाविधायकानि सूत्राणि कल्प्यन्ते 70 एतच्चैवं व्याख्याद्वयमक्षाना दीव्यतीति प्रयोगद्वयसिक्ष्य- / 'प्रतिलक्ष्य लक्षणोपप्लवः' इति महाभाष्यादिसिद्धान्तानुसारम् । र्थमेव कृतम् । ननु क्रियतां व्याख्याद्वयमारोप्यतां च तद्वला- | तथा च-द्वितीयोत्पत्तिसम्पादककर्मसंज्ञाविधायक "करणं च" देकस्यापि सूत्रस्य सूत्रद्वयरूपत्वं, परं तस्मिन्नेव सूत्रद्वये 2.2. 19.] इति सूत्रं पृथगेव, अकर्मकत्वप्रयुक्तस्याणिविहितयोः कर्म-करणसंज्ञयोर्यः स्पर्द्धः स कथं निवर्तते? तद- कर्तुः कर्मत्वस्य, "अणिगि प्राणिकर्तृकानाप्याण्णिगः" [3. 35 निवृत्तौ च पूर्वेण "करणं च" [2. 2. 19.1 इति सूत्रेण , 3. 107.1 इति परस्मैपदस्य च निवर्तिके कर्मसंज्ञे च पृथ-75 विहितायाः कर्मसंज्ञाया यो बाधः स केन वार्यते इति । गेवेति तदर्थ कर्मसंज्ञानिधानाय "करणं च" [2. 2. 19.] चेत् ? ] उच्यते यदा "करणं च" [2. 2. 19.] इत्यस्य । इति सूत्रमपि पृथगेव, ततश्च अदैवयते यज्ञदत्तेनेत्यत्राणिसूत्रद्वयरूपत्वमारोपितं नासीत् तदा स्पर्दू आसीत् , यदा तु कर्तुः कर्मत्वाभावेन परस्मैपदाभायेन च द्वितीयोत्पत्तिप्रयो तस्य सूत्रद्वयत्वमारोपितं तदाऽनयोः संज्ञयोः स्वस्वसूत्रनिष्ट-! जककर्मसंज्ञायाश्चारितार्थ्याभावेन तस्याः कर्मसंज्ञाया अनव40 त्वात् स्पो निवर्तते, एकस्यापि गृहस्यान्तरा भित्तिप्रक्षेपादिना . काशत्वेन तन्निमित्ता द्वितीयाऽप्यवश्यमेवोत्पत्स्यत इत्यक्षानू 80
Page #177
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 27] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । - देवयतीति प्रयोगोऽपि भविष्यत्येवेति कर्मसंज्ञायाः सावका-! संज्ञा भवन्ति, व्याकरणेऽपि कर्तव्यं हर्त्तव्यमित्यत्र प्रत्यय-कृतशत्वेन द्वितीयैव भवितुमर्हतीति शङ्का निरवकाशेति । ततश्च । कृत्यसंज्ञानां समावेशो भवति । 'पाञ्चालः, वैदेहः, वैदर्भः' *संज्ञा न संज्ञान्तरवाधिकाइति न्यायस्य प्रतिकार्य संज्ञा प्रत्यय-तद्धित-तद्राज दिसंज्ञानां समावेशो भवति । अन्यत्र भिद्यन्ते इति म्यायेन सह फलैक्येऽपि अर्थत उभयोभैद संज्ञासमावेशादेतस्मात् कारणात् आकडारादपि संज्ञानां समा5 एव । यथा चायमेवाशयः *प्रतिकार्य संज्ञा भिद्यन्ते* वेशः प्राप्नोति, इष्यते चैकैव संज्ञा स्यादिति, तच्चान्तरेण यत्ने न 45 इति न्यायस्य तथा बृहद्वत्त्यादिग्रन्थसम्मत्या स्फुटीकरिष्यते ! सिद्धयति, एवमर्थमिदमुच्यते" इति । अस्यायमाशयः-लोके बिवरणे ॥ 27 ॥ शास्त्र च संज्ञानां बाध्यबाधकभावाभावस्योक्तयुक्त्या दृष्टत्वात् *संज्ञा न संज्ञान्तरवाधिका* ॥ 27 ॥ सर्वत्र तथा प्राप्तौ विरुद्धफलकसंज्ञानां बाध्यबाधकभावाभावेऽभीत0-लोके शास्त्रे च संज्ञाना समावेशः-सहावस्थानमवि-ष्टलक्ष्याणामसिद्धयाऽव्यवस्थापत्तेस्तत्र व्यवस्थार्थमुच्यमानमिदं 10रोध इति यावत्, dRshyte। तथा हि-लोके तावदेकस्यैव घटस्य । सूत्रं नियमार्थम् , इत ऊर्थे "कडाराः कर्मधारये"[पा. सू.50 कलशः कुम्भ इत्यादयः संज्ञाः श्रूयन्ते, शास्त्रेऽपि तावदत्रैव । 2. 2. 38] इत्यतः प्राक् पठितानां संज्ञानां मध्ये एकस्यै कैव व्याकरणे एकस्यैव प्रत्ययस्य प्रत्यय-कृत-कृत्यादिसंज्ञा भवन्ति । संज्ञा स्यादिति । अनेन नियमेन चान्यत्र तासां बाय-बाधकन च तासां विरोधो भवति । युगपदसम्भवे हि विरोधः, यथा- भावाभावोऽपि सूचितो भवत्येव । एतन्मध्ये च syAdividhi'sarve ब्राह्मणा भोज्यन्तां माठर-कौण्डिन्यौ परिवेविषाताम्' इत्यादौ । विषयाः कारकविषयाः समासविषया गुरुलध्वादिसंज्ञाश्च प्च्य्न्ते। 15 भोजन-परिवेषणयोर्विरोधो युगपदसंभवात् ; यथा वा 'सर्वेभ्यो । तासां च परवानवकाशत्वादिना व्यवस्था समाश्रीयते । अथ 55 ब्राह्मणेभ्यो दधि दीयतां तक्र कौण्डिन्याय' इत्यादौ दधिदान-तक- प्रतिकार्य संज्ञा भिद्यन्ते* इति मतस्य विचारः प्रस्तूयतेदानयोर्विरोधः फलैक्यात्, तयोहि फलमेकमोदनसेकरूपमित्येकेन । अयमेतन्यायसमानार्थको न्याय इति प्राचां मतं वृत्ती प्रददन्नौदने सिक्के तकस्योपयोगाभावात् तदानेन विशिष्य । शितम् , इह च तच्यायचर्चा बृहद्वृत्यादिरीत्या क्रियते, विधीयमानेन दधिदान सामान्यविहितं बाध्यते । इह च तथा हि-"करणं च" [2. 2. 19.] इति सूत्रे बृहद्वृत्तौ 20 भिन्नानां संज्ञानां फलानि अविरुद्धानि भिन्नानीति भिन्नाविरुद्ध चकारफल-"करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थः" 60 फलत्वाद् विरोधाभाव इति लोकसिद्धमेव संज्ञानां विरोधाभाव इति रूपेण प्रदर्य लक्ष्ये तत्फलप्रदर्शनायोक्तम्-"तेनादेवयते । मयं न्यायः सूचयति । एकस्यैव प्रादेर्गत्युपसर्गसंज्ञाद्वयविधान मैत्रश्चैत्रेणेत्यत्र करणत्वात् तृतीया भवति, कर्मत्वाञ्च गत्यादिमपि प्रकृतन्यायलभ्यार्थानुमोदकमेव न ज्ञापकम् , यत् तु सूत्रेण नित्याकर्म कलक्षणमणिकर्तुः कर्मत्वं [न भवति], देवज्ञापकतयोपन्यस्तं वृत्ती तद् दाआपादनमात्रम् । अयं च न्यायो यतेश्च "अणिगि प्राणि." [3. 3. 107.] इत्यादिनाऽकर्म25 भिन्नाविरोधिफलत्वमूलकविरोधाभावमूलक इति यत्र फले विरोध.. / कत्वलक्षण परस्मैपदं न भवति" इति, ततः शङ्कितम्-"अथा-65 स्तत्र च व्यवस्थार्थमन्यैर्वचनमारभ्यते, स्वमते च ज्ञापकवशा क्षान् दीव्यतीत्यत्र सत्यपि संज्ञाद्वयसमावेशे परत्वात् करणत्वज्यायस्यानित्यतामाश्रित्य कार्य सञ्चाल्यते, तथा चानित्यत्वसूचक निमित्तया तृतीययैव भवितव्यम् ? नैवम्-स्पर्धे हि परः, समानवृत्तौ समुपन्यस्तं "स्पृहेआप्यं वा" [2.2.26.] इति वाग्रह विषययोश्च स्पर्धेः, न च द्वितीया-तृतीययोः प्रतिनियतकर्म-करणणम् । कैश्चिच स्पृहाप्यस्य कर्म-संप्रदानोभयसंज्ञयोर्व्यवस्थार्थम् शक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवत्येव । 30 "हेरीप्सितस्य" [pA0 sU0 1. 4. 36.] संप्रदानसंज्ञा, | *प्रतिकार्य संज्ञा भिद्यते* इति वा दशेनेऽनवकाशत्वात् संज्ञा-70 ईप्सिततमस्य च कर्मसंज्ञेति विभाग आधीयते, पठ्यते च । द्वयस्य विमत्त द्वयस्य विभक्तयोः पर्यायेण प्रवृत्तिरविरुद्धा" इति । अत्र पूर्वस्मिन् बाध्यबाधकभावस्थले निर्णायकम् "A कडारादेका संज्ञा" पक्षे समानविषययोरेव विरोध इति भिन्न विषयाणां संज्ञानां [pA0 सू. 1. 4. 1.] इति सूत्रम्, तत्र चानेन सूत्रेण विरोधाभावेन परया करणसंज्ञया पूर्वस्याः कर्मसंज्ञाया बाधाभाव स्थलविशेषे तासां बाध्यबाधकत्ये सूचिते परत्वादिभिर्वाधकहे- शत इति समाधानं *संज्ञा न संज्ञान्तरबाधिका* इति न्यायार्थानु35 तुभिनिर्णयः, तथा चोक्तम्-'या पराऽनवकाशा च' इति । / मादकम् । द्वितायास्मन् पक्ष च सत्याप virAdha'navakAzAyA 75 एतत्सूत्रप्रयोजनप्रतिपादनपरो महाभाष्यग्रन्थश्चेत्थम-"किमर्थ- संज्ञायाः परया संज्ञया बाधाभावः समर्थितः, अनवकाशत्वं मिदमुच्यते ? "अन्यत्र संज्ञानां समावेशानियमार्थ वचनम चेह द्वयोरेव, तत्र कर्मत्वनिमित्तकेऽणिकर्तः कर्मत्वाभावे परस्मै[वार्तिकम् ], अन्यत्र संज्ञानां समावेशो भवति, क्वान्यत्र ? पदाभावे च प्रस्तुतेऽनवकाशत्वं कथमिति शक्षायाः *प्रतिकार्य लोके व्याकरणे च । लोके तावत्-'इन्द्रः, शक्रः, पुरुहूतः, संज्ञा भिद्यन्ते* इति मतान्तरेण समाधानम् । तथा च यावन्ति 40 पुरन्दरः', 'कन्दुः, कोष्ठः, कुसूलः' इत्येकस्य द्रव्यस्य बहवः संज्ञानिमित्तकानि कार्याणि सम्भावितानि तावन्ति संज्ञासूत्राणि 80
Page #178
--------------------------------------------------------------------------
________________ 158 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 27 ] कल्पनीयानि, तथा च द्वितीयोत्पत्तिरूपकार्यार्थ कल्पितस्य दिवः इति । अत्रेदमुच्यते-प्रतिकार्य संज्ञा भिद्यन्ते इत्यस्य 'कार्यकरणस्य कर्मसंज्ञाविधायकस्योपप्ठतसूत्रस्य द्वितीयोत्पत्ति विना- मुद्दिश्य संज्ञाभेद' इत्यर्थ इति कथनेन 'भिन्नानि कार्याण्युद्दिश्य 'नवकाशत्वमक्षतमेवेति तदभिप्राय इति स्पष्टमेव प्रतिभाति । * स्वरूपतो भिन्नाः संज्ञाः क्रियन्ते' इत्यर्थ एव भवतामभिप्रेतः, न्यासकृताऽपि प्रतिकार्यमिति प्रतीकमुपादाय "एकस्यापि कर्मणः स चाकथितोऽपि प्रतीयत एव संज्ञानां कार्यार्थत्वात् , न तावता 5 करणस्य वा कार्य कार्य प्रतिसंज्ञाऽभिधायिकानि सूत्राणि भियन्ते पूर्वपक्षिणा शङ्कितस्य कर्मत्वस्य चारितार्थेन तृतीयया तद्वाघस्य 45 इत्यर्थः" इति स्फोरयतोक्त एवार्थः प्रतिपिपादयिषितो न तु समाधानमायाति, ततश्च तत्समाधानार्थमुपात्तस्यास्य न्यायस्य प्राचां वृत्तिग्रन्थे गृहीतं करणं चेत्यस्य व्याख्याद्वयादिकम् वैयर्थ्यमेव स्यात्, किच्च कर्मत्वस्य मुख्य प्रयोजनं द्वितीयाविधासूत्रभेदेन विरोधाभावादिकं च । यदि हि सूत्रभेदेन विरोधाभावः 'नमेवेति तदेवोद्दिश्य कर्मत्वं विहितमित्यपि कथनं निर्मूलमेत्र, स्यात् तर्हि स्वत एव भिन्नानां सूत्राणां कदाऽपि विरोधो न । कर्मत्वनिमित्तकेषु कार्येषु गौणमुख्यतानिर्णायकप्रमाणाभावात् , 10 स्यात् । गृहस्यान्तरा भित्तिप्रक्षेपादिना सपत्नीद्वयविरोधाभाव- ततश्च यावन्ति तत्संज्ञाकार्याणि तावन्ति संज्ञाभिधायकवच-50 दृष्टान्तश्चासिद्ध एवेति प्रतिपादितं वृत्तावपि । किञ्चोक्तरीत्या मानीत्येकस्या अपि संज्ञाया भिन्नभिन्नकार्यार्थत्वेन भिन्न भिन्नतया *संज्ञा न संज्ञान्तरबाधिका* *प्रतिकार्य संज्ञा भिद्यन्ते इति विधानमित्येवार्थः श्रेयानित्यलमनया प्रसक्तानुप्रसक्त्या । तदयन्याययोः प्रकृतेऽभिमतफलसाधकत्वे समानेऽपि न प्रतिपाद्या- मत्र निष्कर्षः-*संज्ञा न संज्ञान्तरबाधिका* इति न्यायस्य र्थस्य सादृश्यम् , बृहद्वृत्ती समानफलकसंज्ञादयस्य बाध्यबाधक- संज्ञानां खभावतो बाध्यबाधकत्वाभावमात्रे तात्पर्यम् । कार्य15 भावसत्त्वस्य प्रथमं प्रतिपादितत्वेन तस्यार्थस्यैव मतान्तरेण । द्वारा विरोधे तु बाध्य-बाधकभावो भवत्येव, तदेव च *प्रतिकार्य 55 *प्रतिकार्य0* इति न्यायेन समर्थनस्य स्पष्टत एव प्रकृतन्याय- | संज्ञाभिद्यन्ते* इति न्यायेन मतेन वा समर्थ्यते । ध्वनितश्चायप्रतिकूलत्वात् । एवं प्राथा न्यायसंग्रहीयन्यासे वृत्युक्तव्याख्यानस्य ! मर्थों महाभाष्ये "आकडारादेका संज्ञा" [पा. सू. 1.4. न्यासानुसारित्वमित्यपि कथनं प्रत्युक्तमेव । किश्च तत्र स्वमतानु- 1.] इति सूत्रे पूर्वप्रदर्शिता-'ग्रेप्रदयमानभाष्याभ्यां कैयटादि सारिणी या व्याख्या प्रदर्शिता साऽपि न बृहद्भत्तिग्रन्थाशयमनु- / भिश्चायमर्थः स्फुटीकृतः । तत्रैव सूत्रे 'आकडारात्'-"कडाराः 20 गच्छति, तथा हि-तत्रत्यो अन्धः- "सरलाध्वना तु अन्यापि । कर्मधारये" [पा. sU0 2. 2. 38.] इत्यतः प्रागेकस्यैकैव 60 व्याख्याऽस्ति, तथा हि-वृक्ष प्रति विद्योतते विद्युदित्यत्रवदत्र संज्ञेति नियमपक्षः, एतदन्तरे संज्ञाविषये परं कार्य भवतीति प्रतिशब्दो लक्षणार्थ, ततोऽयमर्थः-कार्य लक्ष्यीकृत्य तावत् पर कार्यविधिपक्षो वेति विचारप्रसङ्गे एका संज्ञेति पक्षे "दिवः भिन्न भिन्नाः संज्ञाः क्रिय्न्ते। अर्थ भावः-एकस्यैवान्यान्यसंज्ञा कर्म च" [पा. सू. 1. 4. 43.] इति दिवः करणस्य कर्म यत् क्रियन्ते तत् तत्संज्ञाहेतुकान्यान्यकार्यकरणार्थमेव, यथा ! संज्ञाविधायकसूत्रे 'चकारः' समावेशार्थ कर्तव्यो भवतीति दोष26 वारिशब्दे इकारस्य स्वरसंज्ञासद्भावाद् वारीणामित्यत्र "हादह- प्रतिपादनायेत्यमुक्तम्-"साधकतमं करणम्" [pA0 sU0 1.65 खरस्या0" [1. 3. 31.] इति द्वे स्पे नाभूताम्, तत्राई । 4. 42.] "दिवः कर्म च" [पा. सू. 1. 4. 43.] इति स्वरस्येति वर्जनात् ; ह्रस्वसंज्ञासद्भावाच "हस्वापश्च" [1.4. चकारः कर्तव्यः । अक्रियमाणे हि चकारेऽनवकाशा कर्मसंज्ञा 32.] इत्यनेनामो नाम् , समानसंज्ञासद्भावाच्च "दीर्थो नाम्य- करण संज्ञा बाधेत । परवचने हि नियमानुपपत्तरुभयसंज्ञाभावः, तिसृ0" [1. 4. 48.] इत्यनेन दीर्घः, नामिसंज्ञासद्भावाच्च यस्य पुनः परं कार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः 30'हे वारे। हे वारि!' इत्यत्र "नामिनो लुग वा"[1. 4. 61.] | सिद्धः । कथम् ? पूर्वा तस्य कर्मसंज्ञा, परा करणसंज्ञा । कथम् ? 70 इत्यनेनामन्यस्य लुम्विकल्प इत्यादि । यदि तु अन्यान्यसंज्ञा- | एवं स वक्ष्यति-"दिवः साधकतमं कर्म" ततः "करणम्" हेतुकमन्यान्यकार्य चिकीर्षितं न सिध्येत् तर्हि किमर्थमन्यान्य- करणसंज्ञं च भवति साध्क्त्म्म्। दिव इति निवृत्तम् । तत्रासंज्ञाः क्रियन्ते ?, ततोऽत्राप्यक्षान् दीव्यतीत्यत्र द्वितीयान्तप्रयोगो रम्भसामात् कर्मसंज्ञा, परत्याच करणसंज्ञा" इति । अस्य यदि न स्यादेव, किन्तु स्पर्धे परत्वात् तृतीयान्तप्रयोग एव यदि । भाष्यस्याशयः कैयटेनेत्थं स्फोरित:-"अक्षैर्देवयते देवदत्तो यज्ञदत्ते35 स्यात् तदा "करणं च" [2. 2. 19.] इति सूत्रेण दिवः । नेत्यत्रोभयोः कर्म-करणसंज्ञयोः समावेश इष्ट इति तदर्थ चकारः15 करणस्य सर्वत्र कर्म-करणसंज्ञाद्वयं किमर्थमाचार्यः कुर्यात् ?, अतः । सूत्रे पठनीयः |++++य्द्येव्म्क्स्सान् दीव्यतीति द्वितीयासार्वत्रिकस्य कर्म-करणसंज्ञाद्वयस्य विधानादेवं ज्ञायते-करण- / प्रयोगो न स्यात्, तृतीयया परत्वाद् बाधितत्वात् , विभक्तिद्वयं संज्ञाहेतुकतृतीयावदेकवारं कर्मसंज्ञाहेतुकाऽक्षान् दीव्यतीति द्विती. | चेष्यते । कर्मसंज्ञा च सावकाशाऽकर्मकव्यपदेशव्यावृत्यर्थत्रात्, याऽपि स्यादेव, न तु स्पर्धे परत्वहेतुकस्तृतीयया बाध एव करणसंज्ञाऽपि दिवना अक्षाः' इति ल्युडर्था [अनर्था] / 40 स्यात् , कर्मसंज्ञाविधानस्य द्वितीयाभवनस्येव मुख्यप्रयोजनत्वात्" ! अत्राहुः-कार्यकाल संज्ञा-परिभाषमिति पक्षोऽत्राधीयते, तेन 80
Page #179
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 27,28 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 159 Prernawra.........रविनपन् "कर्मणि द्वितीया" इत्यत्र कार्थे यत् कर्मसंज्ञाया उपस्थानं ! *सापेक्षमसमर्थम् ॥ 28 ॥ 40 तदनवकाशमिति द्वितीया भविष्यति । अक्षाणां देवितेत्यादौ तु सि.-"समर्थः पदविधिः" [7.4. 112.1 इति कृत्प्रयोगे षष्ठया द्वितीयाऽपवादत्वाद् बाध्यते, तृतीया तु पर- परिभाषासूत्रेण सर्वोऽपि पदसम्बन्धी विधिः समर्थाश्रितःत्यातू" इति । अनेन कैयटग्रन्थेन "करणं च" [2.2.12.] | समर्थपदाश्रित इति बोधितम् । समर्थत्वं च सामर्थ्यवत्त्वम्, 5 इति सूत्रस्थो बृहद्वृत्तिग्रन्थः समानार्थ एव । यः किल पाणि- | सामर्थ्य च द्विविधम्-व्यपेक्षा एकार्थीभावश्च । तत्र पृथगनीयानां *कार्यकाल संज्ञा-परिभाषा* इति पक्षः स एव । र्थानां पदानामाकाङ्क्षावशात् परस्परसम्बन्धो व्यपेक्षा । यत्र 45 'प्रतिकार्य संज्ञा भिद्यन्ते' इत्येवरूपपरमतत्वेनोद्दिष्टः, ततश्चैत- पदान्युपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थीकैयटोक्तरीत्यैव तत्रत्यापि व्याख्याऽवगन्तव्या । नागेशभट्टत्वत्र पादानाद् व्यर्थान्यांन्तराभिधायीनि वा स एकार्थीभावः । विशेषमाह, तथा हि-केचित् तु-"साधकतमगतकर्मत्वशक्तिबोधे-तत्र वाक्ये व्यपेक्षा सामर्थ्य, समासे एकार्थीभाव इति 10'क्षान् दीव्यतीति प्रयोगे दृढतरं मान चिन्त्यम् , कार्यकालपक्षेऽपि ! सामान्यतो विवेकः । सर्वच पदसम्बन्धिकार्यमेतदन्यतर परत्वात् तृतीयया बाधे न्याय्ये तदनुपस्थितेरेव न्याय्यत्वात् , सामर्थ्यवत्पदाश्रितमिति प्रिभास्सार्थ्ः। तत्र व्यपेक्षासामर्थ्यवतः50 किच तत्र फलाश्रयत्वविवक्षया कर्तुरिति [ "कर्तुरीप्सिततमं कर्म' समुदायस्यान्तर्गतयोः पदयोः समासादिविधिः प्राप्नोति, यथापा. sU0 1. 4. 49.] कर्मत्वं, न च तदा करणत्वमिति न 'ऋद्धस्य राज्ञः पुरुषः, महत् कष्टं श्रितः' इत्यनयोः समुदायदोषः । किञ्च "kRiti च" [pA0 सू. 1. 1.5.] इति योन्यपेक्षासामर्थ्येन समर्थत्वात् तदन्तर्गतयो राज-पुरुषपदयोः 15 सूत्रस्थकैयटरीत्या यथोद्देशपक्षेऽपि प्रधानानुरोधेन खात्मभेद- कष्ट-श्रितपदयोश्च समर्थवानपायात् समासः स्यादिति 'ऋद्धस्य कल्पनस्य तुल्यतया विशिष्य 'कार्यकालपक्षे इत्युक्तिरसंगता । राजपुरुषः, महत् कष्टाश्रितः' इति प्रयोगप्रसङ्ग इति तद्वारणाय 55 क्रिञ्च कार्यकालपक्षेऽयादिभ्यः परैव प्रगृह्यसंक्षेति 'अदसो माद्" न्यायोऽयमाश्रीयते-सापेक्षमसमर्थम् * इति । अपेक्षा[पा. सू. 1. 1. 12.] इति सूत्रस्थभाष्योक्तरीत्या "अपा-पदान्तरसम्बन्धाकाजा, तया सह विद्यत इति सापेक्षम्, दानमुत्तरणि कारकाणि बाधन्ते, गां दोग्धि पयः" इत्यत्रत्य-तथाभूतं च पदम् , असमर्थम्-सामर्थ्यरहितं भवतीति तस्य 20 भाषासङ्गतेराकडारस्थसंज्ञानां यथोद्देशपक्षत्वमेवेति च तदुक्त्य-न पदविधियोग्यत्वम् । अयमाशयः-वृत्तौ निविष्टेन हि पदेन सङ्गतिरित्याहुः" इति । अयमाशयः-अक्षनिष्ठा कर्मत्वशक्तिरन्या प्रधानार्थविशेषणीभूतस्वार्थोपस्थापकेन भवितव्यम्, यज्ञ पदं 80 करणत्वशक्तिरन्या, तत्र यद्यपि दिवः साधकतमस्य संज्ञाद्वयमपि ' पदान्तरमपेक्षते स्वविशेषणाय तच स्वयमेव प्राधान्यमनुशास्त्रेण बोधितं तथापि तत्तद्विभक्तिसमभिव्याहारे तत्तच्छक्ति- बभूषतीरिति कथं तत् प्रधानार्थ स्वार्थ समर्पयेदिति तस्य बोध एव, तथा च अक्षान् दीव्यतीति प्रयोगेऽक्षेषु सदपि स्वसमभिच्याहृतपदान्तरेणासामर्थ्य स्पष्टमेव । तथा च 25साधकतमत्वं [करणत्वं ] न भासते, अपि तु क्रियाजन्यफला- | न्यायतः-औचित्यात् सिद्धोऽयमर्थ इति नात्र ज्ञ्याप्कापेक्स्सा। श्रयत्वरूपं कर्मत्वमेव भासते । इत्थं च यादृशार्थबुबोधिषया ईदृशेषु प्रयोगेषु समासाभावाय यत्नाकरणमेतन्यायज्ञापक-65 प्रयोगस्तदर्थवाचकविभक्तरेवोत्पत्तिआच्या । कैयटोक्तकार्यकाल- मिति तु न युक्तमिति पूर्वमपि बहुशः प्रदर्शितमेव । "समर्थः पक्षाश्रयणेनैतत् समाधानं च न साधु, यतो यथोद्देशपक्षेऽपि पदविधिः" [7. 4. 612.] इत्यस्यैवायं प्रपञ्च इति प्रान्य्च्ः। विधिसूत्रानुरोधेन संज्ञासूत्राणामात्मभेदकल्पनस्य तैरुक्तत्वात् वस्तुतस्तु तया परिभाषया सहास्य न्यायस्य कः सम्बन्धः? 30तत्कार्यार्थ कल्पितस्य तस्य संज्ञासूत्रस्य तत्कार्याप्रवृत्तावनक्का- न कोऽपि, यत्र व्यपेक्षया सामर्थ्य सिद्धमेव तत्रैवावयवेऽसाम शत्वस्य साम्यात् । तथा च यत्र परत्वादिना बाधोऽवतरति ! र्थ्यस्य बोधकत्वादस्य न्यायस्य ततो भिन्नविषयत्वात् । अत्र 70 तत्र तैस्त द्विषयस्य संज्ञासूत्रस्यात्मभेदकल्पनाभाव एव स्वीक्रिय्ते। ' सूत्रे बृहद्वृत्तौ च व्यपेक्षका भावसामर्थ्ययोर्भेदप्रदर्शनावसरे तथा च नानयोः पक्षयोरन विषये कोऽपि भेदः । विश्व प्रथमा- व्यपेक्षायां विशेषणयोगो भवति, एका भावे न भवतीति ध्यायचतुर्थपादप्रथमसूत्रादारभ्य द्वितीयाध्यायद्वितीयपादसप्तत्रिंश- . जिस प्रदर्शनेनैवेदशेषु 'ऋद्धस्य राज्ञः पुरुषः' इत्यादिषु समासाभावः सूचितः, तत्र च मानत्वेन महाभाष्योक्तं वार्तिकमुक्तम्, 35 सूत्रपर्यन्तं तैः 'आकडारम्' इत्युच्यते, तत्र च यथोद्देशपक्ष : तथा हि-"ननु च राज्ञः पुरुषमानयेत्युक्ते योऽर्थ आनीयते sa75 एवेति कैयटेन स्वयमेव खीकृतत्वोक्त्या सह विरोधोऽपि स्फुट एव राजपुरुषमानयेत्युक्तेऽप्यानीयते तत् कोऽत्र व्यपेक्षैकार्थीएव । एवं च चकारेण संज्ञाद्वयसमावेश एव युक्तोऽर्थतन्त्रा वा भावयोर्विशेषः? उच्यते-संज्ञाविशेषो व्यक्ताभिधानमपसर्जनव्यवस्थेहाश्रयणीयेति नागेशाशयः । खमतेऽपि चकारेण संज्ञा- विशेषणं चयोगश्चेति" इति वाक्य-समासयोर्भेदमुपक्षिय द्वयसमावेश एवं बृहद्वत्तायुक्त इत्यलमधिकेनेति ॥ 27 ॥ उपसर्जनविशेषणांशव्याख्यानमग्रे प्रदर्शितम्, तथा हि-"तथा
Page #180
--------------------------------------------------------------------------
________________ 160 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायः 28] वाक्ये उपसर्जनविशेषणं भवति ऋद्वस्य राज्ञः पुरुषः, समासे तात्पर्यम्, एवं तत्पुरुषादावेकं पदमुपसर्जनीभूत स्वार्थं, बहुब्रीहौ 40 न भवति - राजपुरुषः । यथाहु:-- "सविशेषणानां वृत्तिर्न । द्वन्द्वे च पदद्वयमपि तथा । तथा चेयमजहत्स्वार्था वृत्तिरिति वृत्तस्य च विशेषणं न प्रयुज्यते । " इति विशेषणयोगे हि । कथ्यते । जहत्स्वार्थामभिप्रेत्याह-निवृत्तस्वार्थानीति, जहति स्वं सापेक्षत्वेनागमकत्वात् सामर्थ्य न भवतीति" / अनेन ग्रन्थेन स्वमर्थ पदानि यस्यामित्यर्थात् तत्र स्वार्थोपस्थापकत्वाभावान्नि5 व्यपेक्षैकार्थीभावसामर्थ्ययोरयं विशेषो यत्-व्यपेक्षायामेक । वृत्तः स्वार्थो येषां तानीत्यर्थः । उभयसाधारणं हेतुमाह-प्रधा देशस्य समासवृत्तिर्न भवति गमकत्वाभावात्, एकार्थीभावे नार्थोपादानादिति । अजहत्स्वार्थी पक्षे प्रधानार्थेन स्वोपस्थिति - 45 च समासवृत्तिरिति । क्वचित् सति गमकत्वे प्रधानस्य काले एवोपसर्जनपदार्थस्य विशेषणतयोपादानादित्यर्थः, जहविशेषणसापेक्षत्वेऽपि समासो भवतीति परेण न्यायेन सूच- त्स्वार्थापक्षे च प्रधानेन पदेन तदर्थस्याप्युपादानादित्यर्थः । यिश्यते, ऋचिञ्चाप्रधानस्याऽपि नित्यसापेक्षस्य वृत्तिर्भवति, | बहुव्रीहिसमासे तु प्रधानं पदं समुदाय इति बोध्यम्, एवं 10 यथा-देवदत्तस्य दासभार्येत्यादौ, अत्र हि देवदत्तस्य यो द्वन्द्वेऽपि प्रधानं पदं समुदाय एव, तदर्थेन साहित्येन स्वविशेषणदासस्तस्य भार्येति प्रतीतेर्दासस्य देवदत्तसापेक्षत्वेऽपि नित्य- | तया समासान्तर्गतपदार्थस्योपादानादुपसर्जनीभूत स्वार्थानि यद्वा 50 सापेक्षेषु वृत्यन्तर्गतपदेनापि सम्बन्धस्यानुज्ञातत्वेन समासो विशेष्यसाहित्यार्थोपस्थापकतया प्रधानेन समुदायेनैव समासान्तभवतीति नायमैकान्तिको न्यायः- *सापेक्षमसमर्थम् इति र्गतपदार्थस्याप्युपादानान्निवृत्तस्वार्थानि वेति समाहारेतरेतरयोप्रपञ्चितं विचरणे ॥ 28 ॥ गयोरुभयोरपि साहित्यं विशेष्यम्, आद्येऽनुद्भूतावयवभेदम्, अन्त्य समुद्धृतावयवभेदमित्येव तयोः [ समाहारेतरेतरयोगयोः ] भेद इति बोध्यम् । अत्र कैयटे - द्वयर्थानीत्यस्य स्थाने व्यर्थानीति 55 *सापेक्षमसमर्थम् ॥ 28 ॥ ta0 - पदविधीनां पदसम्बन्धिनां कार्याणां पदात् पदे । पाठः समुपलभ्यते, स एव च नागेशेनापि गृहीतः, तस्य च पदस्य पदयोः पदानां वा सम्बन्धिनां विधीनां समर्थत्वं - समर्थ- सन्निधानान्निवृत्तखार्थानीति जहत्स्वार्थापक्षेण सह सम्बन्धः, पदाश्रितत्वं परिभाषया सूचितमाचार्यैः "समर्थः पदविधिः " [7. | तत्र हि पदानां प्रत्येकमर्थराहिल्यात् । तथा च जहत्स्वार्थापक्षे4. 122.] इति । तत्र पदविधयश्च परिगणिता बृहद्वृत्तौ समास-! 'र्थान्तराभिधायीनीत्यस्यार्थान्तरान्वितस्वार्थाभिधायीनीत्यर्थः, 20 नामधातु-कृत्-तद्वितोपपदविभक्ति- युष्मदा स्मदादेशतरूप इति । / प्रत्येकशक्ति सहकृतसमुदायशक्त्या विशिष्टार्थं प्रतिपादकानीति 60 तथा च यत्रान्यपदापेक्षा केनापि रूपेण भवति स सर्वो विधिरिह । भावः । पदानीति बहुवचनं बहुपदविषयबहुव्रीहि- द्वन्द्वादिसंग्र:| पदविधिः, स च व्यपेक्षामेकार्थीभावरूपं च सामर्थ्यमाश्रित्य हाय । 'द्वयर्थानि ' इति बृहद्वृत्तिगृहीत पाठपक्षे च जहत्स्वार्थपक्षे भवति । उदाहरणानि चास्य बृहद्वृत्तिग्रन्थे प्रपञ्चितान्येवेति तत एव द्वयर्थनीति सम्बध्यते, तथा च तत्र खार्थेन सह समुदायार्थएव समवलोकनीयानि । व्यपेक्षैकार्थीभावयोः स्वरूपनिरूपणगर्भ रूपप्रधानार्थोपस्थापकानीत्यर्थः । अर्थान्तराभिधायनीति च 25 साधुत्वान्वाख्यानवाक्यमेवं कल्पितं तत्रैव - "अत्र व्यपेक्षायां । समासार्थरूपस्य स्वपदार्थभिन्नस्यार्थस्याभिधायकानीत्यर्थः । ईदृश- 65 सम्बद्धार्थः सम्प्रेक्षितार्थो वा पदविधिः साधुर्भवति । एकार्थी । सामर्थ्यद्वयसहितस्य पदस्य पदयोः पदानां वा यो विधिर्भवति भावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः सङ्गतार्थः संसृष्टार्थो । सर्वस्तद्गतं सामर्थ्यमाश्रित्यैव भवति, असमर्थानां पदान्तरैः सह वा पदविधिः स साधुर्भवति, अत्र पदानि उपसर्जनीभूतस्वार्थानि सम्बद्धुमसामर्थ्यात् । इत्थं च यत्र समुदाये सामर्थ्यं विद्यमाननिवृत्तस्वार्थानि वा, प्रधानार्थोपादानाद् द्वयर्थानि अर्थान्तराभि- मपि तदवयवे न भवति, तस्य समुदायनिष्ठत्वात् यत्र वा 30 धायीनि वा भवन्ति" इति । अत्र सम्बद्धार्थ इत्यस्य सम्बद्धो वृत्यन्तर्गततया ग्रहीतुमभिलष्यमाणं पदं तदनन्तर्गतपदेन सह 70 झटित्येवान्वितः पदानामर्थः [ प्रतीतिविषयः ] यत्र स इत्यर्थः, सम्बद्धं तत्रासामर्थ्यमेव स्त्रीक्रियते, तादृशपदस्य पदयोर्वा गमसंप्रेक्षितार्थं इत्यस्य संप्रेक्षया कष्टकल्पनया संजातः प्रतीतिपथ- कत्वाभावात् स एवार्थोऽनेन न्यायेन प्रकटीक्रियते । एवं मवरूढोऽर्थो यत्र स इत्यर्थः । तथा च क्लिष्टकाव्यादावपि योज- चायं न्याय: सापेक्षपदस्य गमकत्वाभावमूलकमेवासामर्थ्यमा हेति नयाऽर्थांनां सम्बन्धः प्रतीयत एवेति तत्रापि व्यपेक्षा सामर्थ्यं नाद्भुतार्थः, अतच नात्र ज्ञापकापेक्षेति वृत्त निवेदितमेव । 35 स्वीक्रियते । एकार्थीभावे च संगतार्थ इत्यस्यान्यपदोपस्थितार्थ - "समर्थः पदविधिः " [ 7. 4. 122. ] इति परिभाषाप्रपञ्चत्व- 7 स्यापि यत्र गतार्थत्वमित्यर्थः, संसृष्टार्थ इत्यस्य मिलितार्थं इत्यर्थः । मप्यस्य वृत्तावनूय त्यक्तम्, परिभाषाप्रपञ्चत्वमस्य तदा स्याद् अयमेवो चार्थो विवृतः अत्र च पदानीत्यादिना वाक्येन । यदि परिभाषाबोध्यार्थस्यैव प्रकारान्तरेणावान्तरभेदेन वाऽत्र अत्र एकार्थीभावे सामर्थ्य पदानि उपसर्जनीभूतस्वार्थानि - इतर चर्चा स्यात्, किन्तु नास्ति तत् । तया हि परिभाषया पदविशेषणीभूत स्वार्थोपस्थापकानि, न तु पृथक् स्वार्थोपस्थापकानीति विधीनां समर्थाश्रितत्वं बोधितम्, अयं च न्यायः सापेक्षस्या 15
Page #181
--------------------------------------------------------------------------
________________ - .........अनिरहुरम्मरामर्रिअनर्मदर [द्वितीयोल्लासे न्यायः 28 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 161 Purrrrrrrrrrrrr r rror सामर्थ्य बोधयति । तथा च गमकत्वाभावमूलक सापेक्षेऽसा- | ध्यते, विहाय विशेषवचनम् । सम्बध्यमानसूत्रे एकत्वस्य विवक्षया मर्य्यम् , यत्र च सापेक्षत्वेऽपि गमकत्वं तिष्ठति तत्र सामर्थ्य- एकमेव स्याद्यन्तमेकेन स्यायन्तेन समस्यते इति स्वीकृत्य बहूना मिति स एवार्थः परेण न्यायेन प्रकाश्यते । ध्वनितं चास्य । समासाभावः समर्थ्यते; तदपि नोचितम्-सूत्राणां जातिपक्षान्यायस्य गमकवाभावमूलकत्वं "समर्थः पदविधिः" [पा. sU0 | श्रयणेन प्रवृत्तेः स्वीकारात् स्याद्यन्तजातिपरतया तत्सूत्रस्यानेक 52. 1.1.] इति सूत्रे महाभाष्ये, तत्रास्य सूत्रस्य प्रयोजन- स्याद्यन्तानां समासे बाधकाभावात् । यथा च नानो विधीयमानः 45 वर्णनाक्सरे 'पश्य देवदत्त ! कृष्णं, श्रितो विष्णुमित्रो गुरुकुलम्' प्रत्ययो नैकस्मादेव नाम्रो विधीयते, अपि तु प्रत्येक बहुभ्योऽपि इति वाक्यद्वयमध्ये स्थितयोः कृष्ण-श्रितशब्दयोः, एवमन्यत्रापि । नामभ्यस्तथा बहूनामपि स्याद्यन्तानां समासो भविष्यति, यथा सामर्थ्याभावे समासव्यावृत्तिं तत्प्रयोजनत्वेन प्रदर्य-"अथ वा 'न ब्राह्मणं हन्यात्' इत्यादौ । अत्रोच्यते-जातेः प्रत्येक परिक्रियमाणेऽपि समर्थग्रहणे इह कस्मान्न भवति-महत्कष्टं श्रित । समाप्तत्वामामसमुदायाद् यथा न प्रत्ययोत्पत्तिः किन्तु प्रत्येका10 इति ?, न वा भवति-महाकष्टश्रित इति ?, भवति, यदैतद् नाम्न एव, एवं स्याद्यन्तसमुदायस्य स्याद्यन्तसमुदायेन न समा-50 वाक्यं भवति-महत् कष्टं महाकष्ट, महाकष्टं श्रितो महाकष्ट- | सोऽपि तु प्रत्येकं स्याद्यन्तस्यैवेति बहूनां समासोऽत्र [महत् कष्ट श्रित इति । यदा त्वेतद् वाक्यं भवति-महत् कष्टं श्रित इति तदा श्रित इत्यर्थे ] न भवति । अयं भावः-यथा स्वाङ्गत्व-जनपदन भवितव्यम् । तदा च प्राप्नोति, तदा कस्मान्न भवति ?, कस्य त्वादेः प्रत्येक परिसमाप्त्या स्वाइसमुदाय-जनपदसमुदाययोने करमान्न भवति, किं द्वयोः, आहोखिद् बहूनाम् । बहूनां कस्मान स्वाङ्ग-जनपदग्रहणेन ग्रहणं तथा प्रकृतेऽपि स्याद्यन्तसमुदायस्य 15 भवति ? "सुप् सुपा" {pA0 सू. 2. 1. 4.] इति व्र्त्ते। न स्याद्यन्तत्वेन ग्रहणमिति, नन्वेवं द्वयोरेव [ कष्ट-श्रितयोः] ननु च भो आकृती शास्त्राणि प्रवर्त्तन्ते, तद्यथा "प्रातिपदिकात्" | कस्मान्न समासो भवति ?, तत्रोत्तरम्-असामर्थ्यादिति । पा. सू. 4. 1.1.1 इति वर्तमानेऽन्यस्माच्चान्यस्माच्च सामर्थ्याभावश्चात्र कथमिति प्रश्न-'सापेक्षमसमर्थ भवति' इत्यप्रातिपदिकादुत्पत्तिर्भवति । सत्यमेवमेतत् । आकृतिस्तु प्रत्येक त्तरम्, सापेक्षस्यासमर्थत्वे युक्तिश्च पूर्वमुपपादितैव । अथ सापे. परिसमाप्यते, न समुदाये, यावत्येतत् परिसमाप्यते प्रातिपदि- क्षस्यासमर्थत्वे दोषाः प्रदर्शिताः, यथा-'राजपुरुषो दर्शनीयः' 20 कादिति तावत उत्पत्त्या भवितव्यम् , प्रत्येकं चैतत् परिसमा- | इत्यत्र दर्शनीयपदेन विशेष्यमाणस्य पुरुषस्यासामर्थ्यात् समासो प्यते, न स्मुदाये। एवमिहापि यावत्येतत् परिसमाप्यते सुप् । न स्यादिति । तत्र च प्रधानस्य सापेक्षत्वेऽपि सामर्थ्य मिति सुपेति तावतः समासेन भवितव्यम् , द्वयोश्चैतत् परिसमाप्यते । स्वीकृतम्, तत्र युक्तिरुता कैयटेन-प्राधान्यादेवानेकेनोपकारन बहुषु । द्वयोस्तहि कस्मान्न भवति ? असामर्थ्यात् । कथम- | केणोपकार्यत्वाविरोधादिति । अत्र चाधिकमग्रिमन्यायव्याख्या सामर्थ्य ? सापेक्षमसमर्थ भक्तीति । यदि सापेक्षमसमर्थ वसरे वर्णयिष्यते । अन्ते चाप्रधानस्यापि सापेक्षत्वे ऽदेवदत्तस्य 25 भवतीत्युच्यते ऽराजपुरुषोऽभिरूपो राजपुरुषो दर्शनीयः' अत्र न गुरुकुलम् , देवदत्तस्य दासभार्या' इत्यादी समासमुदाहृत्य प्रकृत प्राप्नोति । नैष दोषः प्रधानमत्र सापेक्षम्, भवति च प्रधानस्य न्यायस्य गमकत्वाभावमूलकत्ववर्णनेन यत्र गमकत्वं तत्र सामर्थ्य, सापेक्षस्यापि समासः ॥ " इति । एतावतो ग्रन्थस्यायमाशयः- यत्र न गमकत्वं तत्र न सामर्थ्यमिति व्यवस्थामाश्रित्य 'sApekSa'mahat कष्टं श्रितः' इत्यर्थेऽत्र श्रवणक्रियया सामर्थ्यसद्भावात् । मसमर्थ भवति' इति खण्डितम् । ततश्च 'महत् कष्ट श्रितः' समासः प्राप्नोति, तथा च कष्ट-धितयोः समासे 'महत्कष्टश्रितः' इत्यत्र समासः कुतो नेति शङ्का पुनरुत्थिता तदर्थ वार्तिककृतो30 इति त्रयाणामपि पदानां समासे उत्तरपदे विधीयमानस्यात्वस्य । क्तम् "सविशेषणानां धृतिर्न, वृत्तस्य च विशेषणयोगो न,70 मध्यमपदे परेऽभावान्महत्कष्टश्रित इत्येव रूपम् । यद्यपि 'महा- अगुरुपुत्रादीनाम्" इति । तथा च 'कष्ट' शब्दस्य महदिति कष्टश्रितः' इति रूपमपि भवत्येव समस्तम् , तथापि तत्र पूर्व । विशेषणसहितत्वेन न वृत्तिः, वृत्तस्य समासादिवृत्तिगतस्य चाप्रधामहच्छब्दस्य कष्टशब्देन समासे ततः श्रितशब्देन समास इति न नस्य राजादेद्धस्येत्यादिना विशेषणेन सम्बन्धाभावश्च सिद्धः, 'महत् कष्टं श्रितः' इति विग्रहवाक्यार्थाभिधाने तत् समर्थम् । ' 'देवदत्तस्य गुरुपुत्रः, देवदत्तस्य दासभायो' इत्यादिव्यावृत्तयेऽगुरु35 तथा चात्राथै समासः कुतो नेति प्रश्नः, तत्र प्रत्याक्षिप्यते-किमत्र ! पुत्रादीनामित्युक्तम् । भाष्यकृता च तदगमकत्वादिति हेतुना र भवता द्वयोः समासश्चोद्यतेऽथवा त्रयाणामपि ? तत्रेदमाह- खण्डितम् , तथा हि-"तत् तर्हि वक्तव्यं-सविशेषणानां वृत्तिन, द्वयोरपि श्रितापेक्षया कर्मत्वमिति त्रयाणामपि सामर्थ्यसद्भावात् । वृत्तस्य च विशेषणं न प्रयुज्यते, अगुरुपुत्रादीनामिति ? न त्रयाणामपि समासः स्यादिति । अथ यदि-"सुप् supA"pA. : वक्तव्यम् , वृत्तिस्तर्हि कस्मान्न भवति? अगमकत्वात् । इह sU0 2. 1. 4.] इति स्याद्यन्तः स्याद्यन्तेन समस्यते इत्यर्थः । समानार्थेन वाक्येन भवितव्यं समासेन च, यश्चैहार्थों वाक्येन 40 बोधक सामान्यसूत्रमेतत् सर्वसमासविधायकेषु सूत्रेषु प्रायः सम्ब- / गम्यते-महत् कष्टं श्रित इति, नासौ जातुचित् समासेन गम्यते 80 21 न्यायसमु.
Page #182
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 28-29] महत्कष्टश्रित इति, एतस्माद्धेतो--म:-अगमकत्वादिति, न । प्राप्तम् , अकिञ्चित्कुर्वाणमित्यादौ किञ्चिदकुर्वाणम् , माषमहरमाणं बूमः-अपशब्दः स्यादिति । यत्र च गमको भवति भवति तत्र , गाधादनुत्सृष्टमित्यादिक्रमेण गमकत्वस्य दृष्टत्वात् , तद्वारणाय वृत्तिः, तद्यथा-देवदत्तस्य गुरुकुलं, देवदत्तस्य गुरुपुत्रो देवदत्तस्य 'samartha'grahaNaM सार्थकमिति, तदपि नोचितम् । असूर्यम्पश्यानि दास्भायेति|" इति । अयमाशयः-सविशेषानां कृत्यभावो, वृत्तस्य मुखानीत्यादि-कतिपयासमर्थसमासानां साधुत्वस्य शास्त्रकृतामपि 5ca विशेषणयोगाभावः, गुरुपुत्रादीनां वृत्तानामपि विशेषणयोग- सम्मतत्वेन तेषामेव साधुत्वं नान्येषामित्येवं नियमाय "सुडनपुंस-45 श्चेति सर्वोऽप्यों न्यायसिद्ध एवेति तदर्थं न किमपि वचनमनु- कस्य" [pA0 sU0 1. 1. 43 ] इत्यत्र प्रसज्यप्रतिषेधेन ष्ठेयम् । अयं च सर्वोऽथों गमकत्वागमकत्वाभावमूलक एव, वाक्ये- व्याख्यानस्योक्तत्वात् ततश्च तदन्येषामसाधुत्वमपि तेनैव लब्धनार्थस्याभिधाने प्रासे तदर्थे समासस्य साधुत्वमन्वाचक्षाण शास्त्र - मिति नार्थोऽनया परिभाषयेति । तत्परिभाषाभावे च तदुप तस्य समानार्थत्वमप्याक्षियत्येव, 'महत् कळं श्रितः' इति वाक्येन ; कारकस्यास्य न्यायस्यापि नातिप्रयोजनीयत्वमिति ध्वनितमेवे10 च यन्महत्त्वविशिष्टकष्टकर्मकं श्रयण प्रतीयते तत् 'महतूकष्टश्रितः' त्यलम् ॥ 28 ॥ 50 इत्यनेन समासेन न प्रत्याययितुं शक्यते, तेन हि यः कष्ट श्रितः स महत् कर्म करोतीत्यादि प्रतीयेत, क्रियाविशेषणं वा *प्रधानस्य तु सापेक्षत्वेऽपि महत्त्वं प्रतीयेत, न तु कष्टविशेषणम् , कष्टस्य समासरूपपदार्थक समासा* ॥ 29 ॥ देशत्वेन 'पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन' इति । si0-तुशब्दः पूर्वन्यायादस्य लक्षण्यं द्योतयति, 15 व्युत्पत्त्यनुसार महत्त्वस्य तत्रान्वयासम्भवात् । तथा च समासे । पूर्वन्यायेन हि सामान्यत एव सापेक्षस्यासमर्थत्वकथनेन तस्य सत्यगमकत्वमेव समासाभावे हेतु सामर्थ्य न वाऽपशब्दत्वा- | समासाभावोऽप्युक्तप्राय एव । अयं च तस्य न्यायस्याप्रधान-55 पत्तिः । लोके प्रयुज्यमानस्य हि साधुत्वमसाधुत्वं वा विचार्यते- विषयतां द्योतयति तुशब्देन, प्रधानं च प्रकृतधातूपासयथा गौः साधुव्यादिति । महत्कष्टश्रित इत्ययं महत् कष्टं व्यापाराश्रयत्वेनोपात्तं, तस्य, सापेक्षत्वेऽपि स्वविशेषणेन श्रित इत्येतद्वाक्याथै न प्रयुज्यते, प्रयुक्तानां चेदमन्वाख्यानम्, सम्बन्धमभिलष्यत्यपि समासो भवत्येवेति न्यायार्थः । अत्र च 20 अतो नात्र समासो भविष्यति । देवदत्तस्य गुरुपुत्र इत्यादौ तु देव- यद्यपि गमकत्वमेव हेतुस्तथाऽपि ज्ञापकमपि दृश्यते । तच्च दत्तस्य गुरोः पुत्र इति वाक्येन योऽर्थः प्रतीयते स एव समा- "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" [3. 1. 102.] इति 60 सेन प्रतीयत इति तत्र गमकत्वेन समासो भवतीति । इत्थमगम- सूत्रे 'साम्यानुक्को' इति कथनम्, तद्धि 'पुरुषो व्याघ्र इव कत्वमूलकमेवासामर्थ्य मिति तत्र व्यवहियते, न तु सापेक्षत्वसामा- शूरः' इत्यादौ पुरुष-व्याघ्रशब्दयोः समासाभावार्थमुपात्तम् , न्येन,सापेक्षत्वस्यासामर्थ्यानाधायकत्वादिति स्मुदितोऽर्थ्ः। ततः अनेन हि सूत्रेण 'पुरुषव्याघ्र' इत्यादौ समास इष्यते, तत्र शक्यते-"यागमकत्वं हेतुः, नार्थः समर्थग्रहणेन, इहापि 'भार्या व्याघ्रपदस्य स्वसदृशे लक्षणया व्याघ्रपदं व्याघ्रसदृशार्थकम् , राज्ञः पुरुषो देवदत्तस्य' इति योऽर्थों वाक्येन गम्यते नासौ जातु- तथा च पुरुषो व्याघ्र इयेति तदर्थः, अत्र हि पुरुष-व्याघ्रयोः 65 चित् समासेन गम्यते-भार्या राजपुरुषो देवदत्तस्येति, तस्मा- | सामान्यधर्मस्य कस्यचिदनुक्तिरिति समासो भवति । यत्र च भार्थः समर्थग्रहणेन । इदं तर्हि प्रयोजनम् । अयमस्त्यसमर्थ- सामान्यधर्मस्योक्तिर्भवति तत्र समालो नेष्टः, यथा-पुरुषो समासो नसमासो गमकः, तस्य साधुत्वं मा भूत्-अकिञ्चि-! व्याघ्र इव शूर इति, अत्र हि पुरुषे व्याघ्र च सामान्यतया 30त्कुवोणम् , अमापं हरमाणम् , अगाधादुत्सृष्टम्' इति । एत- विद्यमानस्य शूरत्वस्य वाचकः शूरशब्द उक्तः, अत्र समासा दपि नास्ति प्रयोजनम् । अवश्यं कस्यचिन्नसमासस्यासमर्थस्य । भावार्थमुपादीयमानं 'साम्यानुक्तौ' इति पदं सति पूर्वस्मिन् 70 साधुत्वं वक्तव्यम्-असूर्यम्पश्यानि मुखानि, अपुनगेंयाः श्लोकाः, न्यायेऽत्र समासाप्राप्ल्या व्यर्थमेव, अत्र विशेष्यस्य [प्रधानस्य] अश्राद्धभोजी ब्राह्मणः' इति । अयमाशयः यदि गमकत्वमेव । पुरुषस्य 'शूर' इति विशेषणापेक्षत्वेनासामर्थ्यात् समासास्वृत्तिप्रयोजकं तर्हि "समर्थः पदविधिः" [ 7. 4. 112] इति : प्राप्तिरिति समासवारणार्थ तदनर्थकम् , तच्चैम न्यायं ज्ञापयति, परिभाषया पदविधीनां समर्थाश्रितत्वं किमित्याश्रीयते, यत्र चासा- ज्ञापिते चास्मिन् प्रधानभूतस्य पुरुषस्य सापेक्षत्वेऽपि समासः मर्थ्य तत्र वाक्यार्थस्य समासादिनाऽगमनादेव समासाद्यभावो स्यादिति तद्वारणाय साम्यानुक्ताविति पदं सार्थकम् । फलं च 75 भविष्यति, तथा चेयं परिभाषैव व्यर्था । यदि चासमर्थनसमा- | 'राजपुरुषोऽस्ति दर्शनीया' इत्यादी प्रधानस्य पुरुषस्य 'दर्शसानां गमकत्वेन लोके प्रयुज्यमानानाम् 'अकिञ्चित्कुर्वाणमित्या- | nIya'padArthApekSatve'pi समासो भवति । प्रधानस्येति कथनाच दीनामसाधुत्वबोधनाय समर्थग्रहणमित्याख्यायते, यतो गाव्यादि- 'ऋद्धस्य राज्ञः पुरुषः' इत्यादावप्रधानस्य राज्ञ ऋद्धस्येति 40 शब्दवदसाधवोऽपि ते प्रयोगा लोके प्रयुज्यन्ते, तेषां च साधुत्वं । विशेषणापेक्षत्वे न समासः । क्वचिच्चाप्रधानस्यापि सापेक्षस्य
Page #183
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 29] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । 163 ................. ..... .... ...... ... ... .. .......... समासो भवति, यथा-देवदत्तस्य दासभार्येति । अत्र हि च गमकत्वमेव प्रकृतन्यायमूलमित्याश्रीयते तदा 'राज्ञो भार्या-40 देवदत्तस्य यो दासस्तस्य भायेति प्रतीतेदासस्याप्रधानस्य । याश्च पुरुषः' इति वाक्याथें राजपुरुषो भार्याया इत्यस्य समासदेवदत्तस्येति विशेषणपदापेक्षत्वेऽपि समासो भवत्येव गमक- | स्यागमकत्वान्न समासः । वस्तुतस्तु-- सामान्यानुफौ' इति पदेत्वात् । तदुक्तं "समर्थः पदविधिः" 7.4. 122.1 इति । नोपात्तविशेषणविजातीयविशेषणयोगः प्रधानस्य भवतीति ज्ञाप्यते 5 सूत्रन्याख्यायां बृहद्वत्तो-"यत्र क्वचिद् विशेषणयोगेऽपि तथा च 'पुरुषो व्याघ्र इव शूरः' इत्यत्रोपात्तं विशेषणं व्याघ्र इति गमकत्वम्, तत्र भवत्येव समासः, यथा-देवदत्तस्य गुरुकुलं, / व्याघ्रसदृशार्थबोधकम् , तद्विजातीयं विशेषणं 'शूरः' इति सामा- 45 यज्ञदत्तस्य दासभार्या । यदाह न्यधर्मबोधकं, तेन योगः प्राप्नोति, एवं राजपुरुषो दर्शनीय itya"sambandhizabdaH सापेक्षो नित्यं सर्वः प्र्व्र्त्ते। त्रापि प्रधानस्य पुरुषस्योपात्तं विशेषणं राजसम्बन्धबोधकं राज्ञ स्वार्थवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ " इति । इति षष्टयन्तं पदं, तद्विजातीयविशेषणं च 'दर्शनीयः' इति. 10 वाक्यपदीये-'प्रवर्तते' इत्यस्य स्थाने 'समस्यते' इति, | तत्सम्बन्धो भवति, 'राजपुरुषो भार्यायाः' इत्यत्र च पुरुषस्य 'स्वार्थवत्' इत्यस्य स्थाने 'वाक्यवत्' इति च पाठः । तथा च ; विशेषणं भार्यारूपं षष्ठयन्तपदोपस्थास्यत्वेनोपात्तविशेषणसजातीय-50 यत्र वृत्तौ न सम्बन्धहानिस्तत्र सापेक्षत्वेऽपि समासोऽप्रधान- मेवेति तद्योगो न स्यादिति न तादृशः प्रयोगो भवति । न केवल स्यापि भवतीति । न्यायश्चायं निश्चल एवान्येनाबाध्य्मान्स्वात्। | प्रधानस्यैव सापेक्षत्वेऽपि समासो यावदप्रधानस्यापि क्वचित् *"किं हि वचनान भवति इति न्यायस्यायं प्रपञ्च उत्तर- ! सापेक्षस्य समासो दृश्यते, यथा-देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य 15 न्यायश्चेति प्राञ्चः, तद्व्याख्यानं च तेषाम्-"वचनमिष्टार्थ- दासभार्या, इत्यादि । अत्र बृहदत्यादौ गमकत्वादेव समास प्रत्यायन, तद्भवनाभवनापेक्षयैव हि अस्योत्तरस्य च न्यायस्यो- | उक्तः । महाभाष्ये तु गुरुकुलेति समुदायस्यैव षष्ट्यन्तेन 55 दाहरणप्रत्युदाहरणेषु समासस्य तद्धितीयभावप्रत्ययस्य च सम्बन्धमपेक्ष्य स्स्स्स्त्थ्घुप्पादिता। यदि च गुरुणैव योगमपेक्ष्य षष्ठीति भवनाभवने संजाते स्तः, इत्यतः किं हि वचनादित्यस्यैवायं । खोक्रियते तर्हि सापेक्षस्याऽसमर्थत्वमेव न स्वीकार्यमित्यप्युक्तम् । प्रपञ्च इति" तस्यायमाशयः-इष्टार्थप्रत्यायनायैव सर्वाणि । तथाहि-तत्रयो ग्रन्थः-"यत्र तीप्रधानं सापेक्ष भवति तत्र 20 विधिनिषेधवचनानि क्रियन्ते, न तैर्नवीनः शब्द उत्पाद्य्ते। वृत्तिन प्राप्नोति-देवदत्तस्य गुरुकुलम्, देवदत्तस्य गुरुपुत्रः, देव ततश्चेष्टार्थप्रत्यायकत्वे शब्दस्य तदनुकूलमेव लक्षणानामाशयः दत्तस्य दासभार्येति, नैष दोषः-समुदायापेक्षात्र षष्ठी, सर्व गुरु-60 कल्पनीयो न तु तद्विरुद्ध इति । तथा च गमकत्वमूलक । कुलमपेक्षते" इति । अयमाशयः-गुरुकुलादिना समुदायेन एवायमपि न्याय इति पर्यवस्यति । एवमुसरोऽपि न्याय- समुपजनिते व्यतिरेके देवदासस्येति षष्ठी, अवयवद्वारकश्च देवस्तन्मूल एवेति ॥ 29 ॥ दत्तस्य समुदायेन सम्बन्ध इति सामर्थ्यादवयवमपि विशेषणं स्पृशति । तदुक्तं वाक्यपदीये25 *प्रधानस्य तु सापेक्षत्वेऽपि समासा* ॥ 29 ॥ __ "समुदायेन सम्बन्धो येषां गुरुकुलादिना ! 65 ta0-"समर्थः पदविधिः" [ 7. 4. 122.] इति परि. saMspRzyAvayavA~ste तु युज्यन्ते तद्वता सह ॥ " इति। भाषया पदविधीनां समर्थाश्रितत्वे बोधिते पूर्वन्यायेन च सामा येषामर्थानां गुरुकुलादिरूपसमुदायेन सम्बन्धस्तेऽप्यर्थी न्यतोऽसमर्थत्वे सापेक्षस्योक्ते यत्र 'राजपुरुषोऽस्ति दर्शनीयः' अवयवान् संस्पृश्य-तैः सम्बन्धमनुभूय तद्वता युज्यन्ते इति इत्यादौ सापेक्षस्यापि समासः प्रयुज्यते तत्र समासोऽप्राप्तः समा तदर्थः । तथा चावयवानामपि गुर्वादीनां देवदत्तेन सम्बन्धो 30 सस्य पदविधित्वात् पदविधेः समर्थाश्रितत्वात् सापेक्षस्य चास लभ्यते । पुनः शङ्कते-यत्र तर्हि न समुदायापेक्षा षष्ठी तत्र ते 70 मर्थत्वात् , तत्र समासस्य साधुत्वबोधनार्थमयं न्यायः ptthyte। वृत्तिन प्राप्नोति-'किमोदनःशालीनाम् सक्त्वाढकमापणीयानाम् , सामर्थ्य हि कार्यानुमेयम् , दाहरूपं कार्य दृष्ट्वा वह्नौ दाहकत्वश कुतोभवान् पाटलिपुत्रकः' इति । इह चापि देवदत्तस्य गुरुकुलं, तेरनुमानवत् । यत्र समस्तस्यापि विशेष्यस्य विशेषणेन सम्बन्धः देवदत्तस्य गुरुपुत्रः, देवदत्तस्य दासभार्या' इति । यद्येषां समुसम्यक्तया प्रतीयते तत्र समासस्य वाक्यार्थबोधनसामर्थ्य दृष्ट्रा दायापेक्षा षष्ठी-स्यान्नैतन्नियोगतो गम्येत-देवदत्तस्य यो गुरुस्तस्य तत्र सामर्थ्य कल्प्यत इति तद्धृदयम् । अत एवं 'राजपुरुषो पुत्र इति । कि तर्हि ? अन्यस्यापि गुरुपुत्रः, देवदत्तस्य किंचि-75 भार्यायाः' इति प्रयोगो न भवति, अत्र पुरुषे राजसम्बन्धो । दित्येषोऽर्थों गम्येत, यतस्तु खलु नियोगतो देवदत्तस्य यो भार्यासम्बन्धश्चैतदुभयं विवक्षितम्, तत्र प्रधानस्य पुरुषस्य गुरुस्तस्य यः पुत्र इत्येषोऽर्थो गभ्यते, अतो मन्यामहे-नैषा भार्यासम्बन्धसापेक्षत्वेऽपि राज्ञा सह समासः स्यात्, प्रकृत- समुदायापेक्षा स्स्स्स्त्थीति। अन्यत्र खल्वपि समर्थग्रहणे सापेक्षस्यापि न्यायेन प्रधानस्य सापेक्षत्वेऽपि समासस्य बोधितत्वात् । यदि । कार्य भवति । कान्यत्र? "इसुसोः सामर्थ्य" [पा. sU08.3.
Page #184
--------------------------------------------------------------------------
________________ 164 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 29] 44.] ब्राह्मणस्य सर्पिष्करोतीति, तस्मान्नैतच्छत्यं वक्तु-सापे- संज्ञकमिति । समासादौ वृत्तिव्यवहारस्तु वृत्ति-वृत्तिमतोरभेदोक्षमसमर्थ भवतीति । " इति अयमाशयः-देवदत्तस्य गुरुकुल- | पवारात्, तत्र शब्दार्थसम्बन्धस्य स्वाभाविकत्वमते एकार्थीमित्यादौ कथञ्चित् समुदायापेक्षया षष्ठया उपपादनसम्भवेऽपि भावरूपा वृत्तिलोकत एव सिद्धति न किञ्चित् तत्र वक्तव्यम् । किमोदनः शालीनामित्यादी केषां शालीनां किं कलमानां श्याम- ये तु शास्त्रनिष्पाद्यां वृत्तिं मन्यते ते शास्त्रविधानयोग्यं तत्स्वरूपं 5 शालीनां कि रक्तशालीनामित्यर्थविवक्षायां समुदायापेक्षत्वा- | किमाहुः? अनोत्तरं-"परार्थाभिधानं वृत्तिरित्याहुः" इति, परस्य 45 सम्भवः, एवं सक्त्वाढकमापणीयानामित्यत्र आपणीयानां शब्दस्य योऽर्थस्तस्य शब्दान्तरेणाभिधानं यत्र सा वृत्तिरित्यर्थः, विक्रयाणां सक्तूनामाढकमित्यर्थस्य विवक्षयाऽऽपणीयशब्दस्य यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः सक्तुसापेक्षत्वेन समुदायसापेक्षत्वासंभवः । कुतो भवान् पाटलि- पुरुषार्थोऽभिधीयते, एवं च तनिष्ठशब्दान्तरकरणकपदार्थाभिपुत्रक इत्यत्र कस्मात् पाटलिपुत्रादागत इत्यर्थस्य विवक्षया । धायकत्वं तेषां स्वाश्रयत्वेन वृत्तिव्यवहारप्रयोजकं सामर्थ्य मिति 10 समुदायापेक्षाया असम्भवोऽस्त्येव । किञ्च देवदत्तस्य गुरुपुत्र फलितम् । तच स्वार्थविशेषणकपुरुषार्थोपस्थितौ राजपदशक्ति- 50 इत्यादावपि समुदायापेक्षया षष्ठीस्वीकारे योऽत्रार्थः सर्वदा । ज्ञानस्य सहकारित्वाद् बोध्यम् । अत्राह-"अथ तेषामेवं ब्रुवतां प्रतीयते-देवदत्तस्य यो गुरुस्तस्य पुत्र इति, स नियमेन न प्रतीयेत, | किं जहत्वार्था बृत्तिर्भवत्याहोखिदजहत्वार्था भवति ?, किं किन्तु अन्यस्य गुरुपुत्रः, देवदत्तस्य किञ्चिदन्यदित्यप्यर्थः प्रतीयते चातः ?, यदि जहत्स्वार्था वृत्तिः 'राजपुरुषमानय' इत्युक्त तथा च विवक्षितार्थस्य नियमतः प्रतीतये तत्र सापेक्षत्वेऽपि । पुरुषमात्रस्यानयनं प्राप्नोति, 'औपगवमानय' इत्युक्तेऽपत्यमात्र15 सामर्थ्य वृत्तिश्चाभ्युपगन्तव्येति गुर्वपेक्षयाऽत्र षष्टी सम्बन्धि- | स्येति । अथाजहत्स्वार्था दृत्तिः, उभयोर्विध्यमानखार्थयोयो- 55 शब्दत्वाचा स्वार्थवदपेक्षाया वृत्तावप्यहानाद' भवत्येव वृत्तिः। विचनमिति द्विवचनं प्राप्नोति । का पुनवृत्तिन्याय्या" इति । तदुक्तं वाक्यपदीयेऽपि "नित्यशब्दवादिनां मते राजपुरुषादिपदानि 'राज्ञः पुरुष' इति "सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः स्म्स्य्ते। वाक्यविषयपदसरूपावयवानि पदे वर्णवदनर्थकोपलभ्यमानावयवाक्यवत् सा व्यपेक्षा हि वृत्तावपिन हीयते ॥ " इति। / वानि, तत्वतो निरवयवान्येव केवलमसत्यप्रक्रियाश्रयणेन शास्त्रे20 एवं च सापेक्षमसमर्थ भवतीति न बक्तव्यम् । अत एव च । शान्वाख्यायन । णान्वाख्यायन्त इति तेषां मते पदानामर्थस्यैवाभावात् तत्र 60 ब्राह्मणस्य सर्पिस्करोतीत्यादौ ब्राह्मणापेक्षस्यापि सर्पिषः करोति त्यक्तत्वात्त्यक्तत्वसन्देहाभावात् कार्यशब्दवादिनामेव मते जहनाऽपेक्षामादाय "वेसुसोऽपेक्षायाम्" [2. 3. 11.] इति स्वार्थाजहत्वार्थयोः सन्देहः । तत्रोभयत्र पक्षे दोषः-जहत्स्वार्थविकल्पेन षत्वं भवति, अन्यथा सापेक्षस्यासामर्थ्य स्वीक्रिय पक्षे पुरुषमात्रस्यैवात्र प्राधान्येनोपस्थितेस्तस्यैवानयनं स्याद् माणे] समानाधिकरणमसमर्थवदिति वचनात् परमसर्पिःकुण्ड राजपुरुषमानयेति कथने । एवं तद्धितवृत्तिस्थले प्रत्ययार्थमात्र25 मित्यत्रेव ब्राह्मणस्य सर्पिष्करोतीत्यत्र सापेक्षमसमर्थवदिति । स्यैव प्राधान्येनोपस्थितेरपत्यमात्रस्यैवानयनं स्यात् , औपगवमान-65 वचनात् षत्वं न स्यात् । तथा चेदृशे स्थले स्वार्थमात्रो येति कथने । अथ तदोषपरिजिहीर्षयाऽजहत्स्वार्थावृत्तिराधीयते पस्थापकवाक्यघटकतादशायामिव वृत्तावपि सामर्थ्य न । तहि समासे राजपुरुषादावुभयोरपि स्वार्थोपस्थापकत्वात् लक्षहीयते । किमोदन इत्यादयः प्रयोगाश्च नित्यसापेक्षवा- न्यग्रोधावित्यादिद्वन्द्व इव राजपुरुषावित्यादिः द्विवननान्तप्रयोग भावेऽपि महाभाष्यकारादिवचनादेव साधवः । एवं चैतावता एव स्यादिति द्वयोरपि पक्षयोर्दोषदर्शनात् कः पक्षो न्याय्य इति 30 ग्रन्थेन गमकत्वे सति वृत्तिर्भवति. तदसत्त्वे च नेति : तदाशयः । तत्राह-'जहत्वार्था' इति, खार्थत्याग विना स्वार्थ- 70 लभ्यते । एवं च "समर्थः पदविधिः" [.. 4. 122] तामात्रीपस्थाने व्यग्रस्य पदस्यार्थान्तरोपस्थापकत्वमसंभवीति इति परिभाषा न कमपि नवीनमर्थ विधत्ते इति । / अत्र प्रसङ्गा जहत्वाथैव वृत्तिरुचितेति भावः । तत्र शङ्कते-युक्तं पुनर्जहजहत्वार्थाऽजहत्वार्थाभेदेन वृत्तद्वैविध्य पूर्व कथितं, तस्य स्वार्था नाम वृत्तिः स्यात्, अग्निना यथा खधर्म औरण्य विशेषः प्रतिपाद्यते-द्विविधा हि वैयाकरणाः श्रयन्ते. केचित । त्यक्तुमशक्यं तथा शास्त्रबोधितस्यार्थस्य शास्त्रव्यापार विना 35 कार्यशब्दवादिनोऽन्ये नित्यशब्दवादिन इति । तत्र kaaryshbd-| खेन त्यक्तुमशक्यत्वात् कथं जहरस्वार्थावृत्तिसंभव इति भावः 175 वादिनं प्रति आक्षिपति कश्चित्-'अथ ये बृत्ति वर्तयन्ति, किं' समर्थयति-बाद युक्तम्, एवं हि दृश्यते लोके-पुरुषोऽयं परत आहुः" इति [ तत्रैव 2. 1.1.] सूत्रे म्हाभास्स्ये। अय. कर्मणि प्रवर्तमानः खं कर्म जहाति । तद्यथा-तक्षा राजकर्मणि माशयः-ये एकार्थीभावरूपां वृत्तिं शास्त्रेण निष्पादयन्ति [ये प्रवर्तमानः खं तक्षकर्म जहाति, एवं युक्तं यदाजा पुरुषार्थे शास्त्रैकगम्यं सामर्थ्य मन्यन्ते इति भावः], तेषामयमाशयः-- वर्तमानः स्वमर्थं जह्यात् , उपगुश्चापत्याथै वर्तमानः स्वमर्थ 40 स्याद्यन्तं स्याद्यन्तेन सह सामर्थ्यवद् भवति, समर्थ च समास- | जह्यात् । अयमाशयः-यथा कदाचित् तक्षा राज्ञा दूतादिकार्ये 80
Page #185
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 29] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । नियुक्तः खं तक्षणकर्म जहाति तथा शास्त्रेणार्थान्तरे नियुज्य- मात्रेण वाक्ये [ 'राज्ञः पुरुषः' इत्यादी] यादृशविशेषणविशिष्टः मानः शब्दोऽपि स्वार्थ जह्यादिति युक्तमेवेति । पुनः शङ्कते- पुरुषः शब्दात् प्रतीतस्तादृशस्यैवात्राप्युपस्थितिरित्यनुमानात् "ननु चोक्तं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, पुरुषपदस्य राजसम्बन्धविशिष्टपुरुषेऽर्थे शक्तिग्रहो भवति । तथा औपगवमानयेत्युक्तेऽपत्यमात्रस्येति ?" इति । समाधते-"नैष च वृत्तौ राजरूपार्थस्योपस्थितौ सत्यामपि राजादिपदजन्योप5 दोषः-जहदप्यसौ स्वार्थ नात्यन्ताय जहाति, यः पदार्थबाधी स्थित्यभावेन जहत्स्वार्थत्वमिति बोध्यम् ॥ पुनरपि दृष्टान्तं 45 खार्थस्तं झाति। तद्यथा-तक्षा राजकर्मणि वर्तमानः खं तक्षकर्म । विघटयन्नाह-"विषम उपन्यासः, भवति हि तत्र या च यादृशी जहाति, न तु हिकित-श्वसित-कण्डूयितानि, न चायमर्थः परार्थ- चार्थ्मात्रा। अङ्ग ! हि भवानग्नौ निष्टप्य घृतघट तृणकूर्चेन विरोधी विशेषणं नाम, तस्मात् तन्न झाति|" इति । अय- प्रक्षालयतु न गंस्यते स विशेषः" इति । अयमाशयः-घृते तैले माशय -त्यागमात्र लक्ष्यीकृत्य जहत्खार्थेति नाम, न सर्वथा च घटान्नि:सारितेऽपि तत्सम्बन्धस्य मात्रयाऽपि विद्यमानत्व 10 खार्थत्यागेन, सर्वथा स्वार्थत्यागे परोकारोऽपि कर्तुं न शक्यते, एव 'अयं धृतघटोऽयं तैलघटः' इति व्यवहारः, यदि चान्या- 50 तदर्थमेव च स उपादीयते, तथा च प्रयोजनाभावात् तस्यो- दिसहायेन घटस्य शोधनं क्रियते तदा घृतादिसम्बन्धाज्ञानान्न पादानमेव व्यर्थ स्यात् । तथा च य एवं धर्मस्तत्र परोपकार-! तथाव्यवहारः, तद्वदिहापि राजपदस्य स्वार्थत्यागे राजसम्बन्धविरोधी स एव त्यज्यते, यथा-राजकर्मनियुक्तेन तक्ष्णा तक्षण- | प्रत्यायकाभावाद् 'राजपुरुषमानय' इत्यादौ केवलपुरुषार्थप्रतीति रूपं कर्म त्यजते, न तु प्राणिमात्रसाधारणं श्वसितादि, तत्त्यागे । रेव स्यादिति shngkodeti। तत्समाधानायाह-"यथा तर्हि 'मल्लिका16 च प्राणविच्छेदाद् राजोपकारकतैव नश्येत् । राजपदेन परार्थस्य । पुटश्चम्पकपुटः' इति, निस्कीर्णास्वपि सुमनःस्वन्वयाद् विशेषणं 55 [पुरुषरूपस्य ] स्वार्थनिरूपितविशेष्यत्वेन बोधने तद्विशेषणत्वेन भवति-'अयं मल्लिकापुटोऽयं चम्पकपुटः इति" इति, अयमाराजरूपार्थोपस्थिती राजरूपोऽर्थः स्वरूपेण न विरोधी, किन्तु तस्य । शयःन्यथा मल्लिकादिपुष्पाणामभावेऽपि तत्तगन्धसम्बन्धमात्रेण खगतं विशेष्यत्वमेव विरोधि, अतः खार्थ न हास्यति, स्वगतं । पूर्वस्थितां पुष्पसत्तामनुमाय मल्लिकापुट इत्यादिव्यवहारस्तथा विशेष्यत्वमेव विरोधिभूतं त्यजतीति न केवलस्य पुरुषस्यानयनमपि । वृत्तौ राजपदस्यार्थाभावेऽपि वाक्यदृष्टसार्थकराजशब्दवृत्तिवर्णानु20 तु राजसम्बन्धविशिष्टस्यैवेति । ननु राज्ञः पुरुष इति वाक्यार्थेऽपि पूर्वीसत्वमात्रेण वाक्ये यथा राजसम्बन्धवतः पुरुषस्यैव प्रती- 60 राजार्थस्य विशेषणत्वमेवेति कस्तस्य वृत्तौ विशेष इति चेत् ? तिस्तथेहापि राजसम्बन्धवतः पुरुषस्यैव पुरुषपदात् प्रतीतिरिति । न-वाक्ये खविशेषणसम्बन्धप्रतिपत्ती सामाविधातः, वृत्ताधुप- समाधानान्तरमाह-"अथवा समर्थाधिकारोऽयं वृत्तौ क्रियते, सर्जनीभूतेन स्वार्थेन प्रधानार्थस्योपस्कारात् स्वविशेषणप्रतिपत्तौ ! सामर्थ्य नाम भेदः संसर्गो वा । अपर आह-भेदसंसर्गो वा सामर्थ्यहानिर्भवतीति विशेषस्य स्पष्टत्वात् । अयमन्त्र सारः-पदानां सामथ्र्यमिति । कः पुनर्भेदः संसर्गो वा ?, इह 'राज्ञः' इत्युक्त 25 तत्तद्विषयताविशिष्टे शक्तिः, अत एव बोधे विस्स्य्तानिय्म्ः। एवं च ! सर्व खं प्रसक्तम्, 'पुरुषः' इत्युक्ते सर्वः खामी प्रसक्तः, इहे-65 राजपदादेः राजत्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छिन्नं स्वार्थः दानीं 'राजपुरुषमानय' इत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः तत्र समासे विशेष्यत्वांशल्याग इति न Rddhaadivishessnnaanvyo'pi| स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः स्खेभ्यः । एवमेतस्मिनित्येतावतैय जहत्वार्थत्वमिति । वाक्ये च तत्त्यागाभावाद् । भयतो व्यवच्छिन्ने यदि खार्थ जहाति कामं जहातु, न जातुभवति तस्यापि विशेषणसम्बन्धः । एवं चावयवशक्तिसहकृत चित् पुरुषमात्रस्यानयनं भविष्यति । " इति । अयमाशयः30 समुदायशक्त्या विशिष्टकोपस्थितिरिति तत्त्वम् । पुनराह - "अथ "समर्थः पदविधिः" [7. 4. 122. ] इति परिभाषया पद-10 वाऽन्वयाद् विशेषणं भविष्यति, तद्यथा-'घृतघटस्तैलघटः' इति. विधिषु-वृत्तिषु समर्धाधिकारः क्रियते, तत्र भेदः संसर्गो वा निषित घृते तैले चान्वयाद् विशेषणं भवति-'अयं घृतघटोऽयं प्रत्येक सामर्थ्य, मिलितो वा यथामतभेदम् , यथा 'राज्ञः' तैलघटः' इति । " इति । अयमाशयः-यथा घृतपणे घटो प्रत- ! इत्युक्ते षष्ट्या सम्बन्धिमात्रस्याक्षेपात् स्वत्वेन रूपेण सर्वस्य घटः, तैलपूर्णश्च तैलघटः कथ्यते. तत्र घृते तैले च ततो । प्रसक्तिर्भवति । एवं 'पुरुषः' इत्येतावन्मात्रे कथिते पारतच्ये च 35 निःसारितेऽपि घृततैलसम्बन्धस्य गम्यमानत्वात् 'अयं घृतघटो. प्रमाणान्तरेणाधिगते सति सर्वः खामित्वेन समुपतिष्ठते । 'राज-78 'यं तैलघटः' इति व्यवहारो भवति तथा राजशब्दः स्वार्थ- पुरुषमानय' इत्युक्ते च राजा पुरुषमन्यस्वामिभ्यो निवर्तयति, निमित्तं विशेष पुरुषरूपेऽर्थे समाधाय खार्थ जहाति, न च । पुरुषश्च राजानमन्येभ्यः स्खेभ्यः, इत्थं चोभाभ्यामुभयोर्व्यवतन्निमित्तं जातं विशेषदर्शन पुरुषे निवर्तते, यथा-अग्निसंयोग- | च्छेदे कृते तन्मध्ये यदि कश्चित् स्वार्थ जहाति तदाऽपि न जनितपाकजरक्तरूपादिकमग्निसंयोगे निवृत्तेऽपि न निवर्तते तद्वत् । / क्षतिः खकार्यस्य कृतत्वादिति न केवलपुरुषानयनप्रसक्तिरिति । 40 एवं च राजशब्दाद् राजपदार्थप्रतीयभावेऽपि त्च्छ्ब्दान्व्य्ः। तत्र भेदपक्ष राजा पुरुष स्वाम्यन्तरेभ्यो निवर्त्य स्वार्थ जहाति,80
Page #186
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 29] पुरुषस्तु खार्थमजहदेव खान्तरेभ्यो राजानं निवर्तयतीति । भावः समाधत्ते--"न षष्ठीसमर्थः पुरुषः" इति, पुरुषपदोत्तरमुविशेषः । अस्मिन् पक्षे समभिव्याहतपदार्थनिरूपितसंसर्गतदति- पातया षष्ठया पुरुषस्यापि राजसमकक्ष्यतया सम्बन्ध्यन्तरापेक्ष रिक्तभेदैतदुभयवान् योऽर्थः स समासेन प्रत्याय्यते तादृशपुरुषाद्युप- | स्यादिति पुरुषस्य षष्ठया सामर्थ्य न प्रतीयेतेति भावः । पूर्वोक्तमेव स्थिताव राजादिपदं तात्पर्यग्राहकम् । अन्वयादिति पूर्वोक्त पक्ष पक्षमभ्युपैति-"प्रथमाया एव तर्हि प्राप्नोति" इति, तत्र पूर्वोक्तं 5 च पुरुषपदमेव राजसम्बन्धवत्पुरुषत्वेनोपस्थापकम् , अत्र पक्षे । बाधकं स्मारयति-"ननु चोक्तं-न प्रथमासमर्थो राजा" इति । 45 च पुरुषपदात् पुरुषत्वेनैव पुरुषविशेषोपस्थितिः, राजपदं तात्पर्य- निराकरोति-"अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः ग्राहकमित्यनयोर्भेदः । मेदः संसों वा सामर्थ्यम् ; भेदसंसौं । सम्पन्नः, तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एवं द्विवचन यमित्यनयोः पक्षयोराशयो नागेशेनेत्थं स्फुटीकृतः- प्राप्नोति" इति । अयमाशयः-कश्चिदर्थोऽभिहितोऽपि नान्तर्भस्वत्वसमानाधिकरणो राजभिन्नखामिकभेदो राजसंसर्गव्याप्य । पति-यथा 'राज्ञः' इति षष्टया सम्बन्धार्थोऽभिहितोऽपि न 10 इति मेदः सामर्थ्यमिति पक्षे । संसर्गः सामर्थ्यमिति पक्षे क्वचनान्तर्भूतः, कश्चिदर्थोऽन्तर्भूतोऽपि नाभिधीयते, यथा-राज-50 च वृत्त्युपस्थाप्यराजसम्बन्धवद्यक्तिगतराजसम्बन्धो राजभिन्न- सख इत्यादौ राजा सखा यस्येत्यर्थोऽन्तर्भवन्नपि न समासेनाभिखामिकभेदव्याप्य इति । एवं च भेदवट्यक्तिबोधे सा व्यक्ती धीयते बहुव्रीहिप्रसङ्गात्, कश्चिदर्थोऽभिहितोऽन्तर्भूतश्च, किन्तु राजसंसर्गवत्यपीति तद्वती व्यक्तिरपि बुद्धव । तथा संसर्गवद्वयक्ति- नामार्थतां न ब्रजति यथा-पचतीत्यादौ कर्ताऽभिधीयमानोबोधे सा राजभिन्नखामिकमेदवत्यपीति तादृशभेदवती व्यक्तिरपि । 'न्तर्भवंश्च न नामार्थः । अत्र च राजपुस्खादिपदे सम्बन्ध15 बुद्धैवेति योजनीयम् । भेदसंसगी वेत्यस्यायं भावः-पूर्वोक्तरीत्यो- रूपोऽर्थोऽभिहितोऽन्तर्भूतो नामार्थतां च गत इति नामार्थेन 55 भयोः समनैयत्येन विनिगमनाविरहादुभयोयोगपोनैव सामर्थ्य । सह कदाचिदपि तस्य मेदाभावानामार्थे विधीयमानया प्रथमयाप्रयोजकत्वम् । इत्थं जहत्स्वार्था वृत्तिरिति पक्षे दोषोद्धारः ॥ अथा- सौ द्योतयितुं शक्यत इति प्रथमाया एवं द्विवचनमत्र प्राप्नोतीति। जहत्वार्थावृत्तिर्विचार्यते, तदाह-"अथवा पुनरस्तु अजहत्स्वार्थी । अत्रोत्तरमाह वार्तिकेन-"संघातस्यैकार्थ्यानावयवसंख्यातः सुबु वृत्तिः" इति । तत्राक्षिपति-"युक्तं पुनरिद यदजहत्वार्था नाम । त्पत्तिः" इति, "संघातस्यैकत्वमर्थः, तेनावयवसंख्यातः सुबु20 वृत्तिः स्यात्" इति|aymaashyH-स्वार्थ्त्यागाभावे स्वार्थप्रतिपादन- | स्पत्तिर्न भविष्यति" / अयमर्थः-इह 'rAjapuruSa'zabdAt संघा-60 व्यग्राणां पदानां समुदायार्थप्रतिपादनस्यासम्भवादयुक्तत्व- ताद् विभक्त्योत्पत्तव्यम्, तेन च संघातेनावयवार्थोपकृत शङ्केति । समादधाति-"बाढं युक्तम् । एवं हि दृश्यते लोके- एकत्वसंख्यायुक्तो विशिष्टोऽर्थः प्रतिपाद्यत इति तदाश्रयमेकवचनभिक्षुकोऽयं द्वितीयां भिक्षा समासाद्य पूर्वा न जहाति, संचयायैव । मेवात्र भवति, न तु गुणभूतावयवसंख्यानिमित्तं द्विवचन मिति । प्रवर्त्तते" इति । अयमाशयः-यथा भिक्षुकः क्वचिदेकयैव भिक्षया अयमाशयः-राजपदस्य शास्त्रलप्तशक्त्योपस्थितार्थत्यागे तदो25 कृतार्थोऽपि क्वचिदन्यामपि भिक्षामादाय संचिनोति, तथा धायातिरिक्तशक्तिकल्पने च मानाभावादजहत्वार्थामाश्रित्याव-65 शब्दोऽपि क्वचिदेकार्थः क्वचित् स्वार्थोपस्थापनपूर्वकमन्यार्थो- यवोपकृता समुदायशक्तिरिह स्वीकार्या । तत्र यद्यप्यवयवार्थपस्थापकोऽपीति संभाव्यत एवानेकार्थशब्दवदिति । अथा-स्तत्तद्विशेष्यत्वावच्छिन्नः [राजत्वनिष्ठप्रकारतानिरूपितराजनिष्टजहत्वार्थापक्षे पूर्वोक्तं दूषणं स्मारयति "ननु चोक्तम्-उभयोर्विद्य- विशेष्यतावच्छिन्नः] एव तथापि [पुरुषादिनिरूपित] विशेषणमानस्वार्थयोयोर्दिवचन मिति द्विवचनं प्राप्नोति" इति । प्रत्याक्षि-! त्वेन तस्या [राजनिष्ठाया ] विशेष्यताया आच्छादनात् तस्या 30 पति-"कस्याः पुनर्द्विवचनं प्रानोति ?" इति । अयमाशयः-'राज- अपि विशेषणतयैव प्रतीतिर्न तु स्वरूपेण इति। [विशेषणा-70 पुरुषः' इत्यादौ पूर्व द्वे विभक्ती-राजनि षष्ठी पुरुषे प्रथमा, न्वयित्वरूपेणानुपस्थितेः ] न [ऋद्धस्येत्यादि] विशेषणान्वयः । सम्प्रति चोद्यमानं द्विवचनं कस्या विभक्तरिति वक्तव्यम् ,एकया । वाक्ये राज्ञः पुरुष इत्यादौ ] तु प्रत्येकपदजबोधकाले राजादिविभक्त्या गुणप्रधानभूतस्य राजपुरुषरूपार्थद्वयस्य प्रतिपादयितु- गतविशेष्यतायाः स्वरूपेणैव भानमिति विशेषणाद्यन्वयो भवत्येव । मशक्यत्वादि इति । तत्राह-"प्रथमायाः" इति, प्रधानानुसारि- | इयमजहत्स्वार्थी 'वृत्तिवर्तनवादिनः' [कार्यशब्दवादिनः ] 'तद35 स्वादप्रधानस्य प्रधाने पुरुषे या विभक्तिस्तस्या एवं द्विवचनं ! वत्तेनवादिनः' [ नित्यशब्दवादिनः ] च तुल्या। जहत्वार्थो तु 75 प्राप्नोतीति भावः । तत्राह-"न प्रथमासमर्थों राजा" इति । वृत्तिवर्तनवादिन एव । वृत्त्यवर्तनवादिनोऽपि मतद्वयम्-अखप्रथमया विभक्त्या राजनि विद्यमानो गुणभावो नाख्यातुं । ण्डानि निरवयवानि पदानीत्येकम् , सावयवानि [अर्थव्युत्पादनार्थ शक्यते, प्रथमया सम्बन्धार्थस्यासंप्रत्ययादिति भावः । पुनराह- कल्पितावयवानि ] पदानीति द्वितीयम् । तत्र प्रथमपक्षे उभयोरपि "षष्टयास्तहि प्रामोति" इति, सम्बन्धः षष्टयर्थः, स एव चात्र कदाप्यर्थाभावेन त्यक्तखार्थेत्यर्थकाजहत्स्वार्थापदप्रयोगोऽप्य40 प्रत्याय्यः, स चोभयनिष्ठ इति षष्ठया एव द्विवचनमिह प्राप्नोतीति । संगतः, द्वितीयपक्षे लप्सशक्तस्त्यागानौचित्येनाजहत्स्वाथैव 180
Page #187
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायौ 29-30] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । अक्षौहिणीरथन्तरादिपदे तु जहत्त्वाचैव सर्वेषां तत्रावयवार्थस्य कस्मिन्नपि मते प्रतीत्यभावादित्यलमतिविस्तरेण, अधिकजिज्ञासुमिराकरग्रन्था अवलोकनीयाः ॥ 29 ॥ *तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥ 30 ॥ | si0- सापेक्षस्यासमर्थत्वे पूर्वोत्तरन्यायेन बोधितेऽसमर्थस्य च वृत्त्ययोग्यतया तद्धितीयभावप्रत्ययोत्पत्तिरूपा वृत्तिरपि ततो न स्यादिति तत्प्राप्तये न्यायोऽयमुपात्तः । तत्र भावायें प्रत्ययः कृदधिकारोक्तोऽप्यस्ति तस्यापि सापेक्षादुत्पत्तिप्रसङ्ग 10 इति तद्वारणाय तद्धितीय इसि पदम् । अत्र च ज्ञापकं "पुरुषहृदयादसमासे" [ 7.1.70 ] इति सूत्रस्थम् 'असमासे' इति पदम् । अनेन हि सूत्रेणासमासविषयाभ्यां पुरुष-हृदयशब्दाभ्यां भावे कर्मणि च वाच्येऽण् त्व-तलइअउ च विधीयेते, तथा च पुरुषस्य भावः कर्म वेत्यर्थे 'पौरुषम्, पुरुषत्वम्' 15 इति च रूपे; समासे तु परमस्य पुरुषस्य भाव इत्यर्थेऽस्या 5 167 कृष्णशब्दस्य विशेषणत्वेन सापेक्षत्वमस्त्येवेति प्रकृतन्यायं 40 विनाऽत्र निर्वाहासम्भव एवेति तन्मतेन समाधानम् । स्वमतेऽत्र वर्णवाचकत्वाद् गुणवाचकत्वाच्च न प्रत्ययोऽपि तु गुणाङ्गवाचकत्वादिति पूर्वोक्तशङ्काया अनवकाशत्वमेवेत्यधिकं विवरणे स्पष्टम् ॥ 30 ॥ *तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥ 30 ॥ 45 ta0 -- काकस्य कार्त्स्यमित्यादौ काकस्य कृष्णस्य [ कृष्णवर्णरूपगुणवतः ] भाव इत्यर्थे गुणाङ्गवाचकात् कृष्णशब्दात् "पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च " [ 7.1.60 ] इति व्यण् न प्राप्नोति, कृष्णशब्दस्य विशेषणभूतस्य विशेष्यका कसा - क्षत्वात् सापेक्षस्य चासामर्थ्यादसमर्थस्य पदविधियोग्यत्वा- 50 भावात् । तत्र प्रत्ययसिद्धयेऽयं न्याय उपादीयते । यद्यपि कृष्णशब्दस्य कृष्णवर्णवाचित्वमप्यस्ति तथा च "वर्णदृढादिभ्यष्टयण च वा [ 7 1 59 ] इति व्यणि कार्ण्यपदं संसाध्य पश्चात् काकेन सम्बन्ध इति शङ्कितुं शक्यते, तथापि यत्र विशेषणत्वेन कृष्णशब्दो भावार्थाभिधानाय वित्रक्षितस्तत्रोत - 55 प्रयोगस्यासिद्धिशङ्काया निराकरणाभावात् । किञ्च - "यस्य गुणस्य प्राप्तौ 'भावे खतल्" [ 7. 1. 55. ] इति स्व एव भवति, न त्वनेनाण, इति परमपौरुषमिति रूपव्यावृत्त्यर्थमसमास - | भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्व-तलौ" इति " तस्य ग्रहणं क्रियते । यदि च सापेक्षादयं प्रत्ययो न स्यात् तर्हि प्रकृतेऽपि पुरुषशब्दस्य परमशब्दसापेक्षत्वेन ततः प्रत्ययः स्वत 20 एवाऽप्राप्त इति तदप्रात्यर्थम् 'मसमासे' इति पदं व्यर्थमेव स्यात् । श्रयो भेदको जात्यादिरर्थः स सर्व इह गृह्यते, तस्य भावातू - 60 विद्यमानत्वात्, द्रव्ये - विशेष्यभूते सत्त्वभावापनेऽर्थे, शब्दनिवेश:- शब्दस्य प्रवृत्तिर्यस्य गुणस्य शब्देन वाच्यस्यावाच्यस्य वा भावात् स त्वतलादिभावप्रत्ययामिधेयः" इत्येवं वार्त्तिकार्थमुक्त्वा - " तत्र ये रूपादयः शब्दा गुणमात्रवृत्तयस्तेभ्यो गुणसमवायिनि सामान्ये भावप्रत्ययः - रूपत्वमिति, ये तु शुक्लादयो 65 गुणगुणिवृत्तयो गुण-गुणिनोरभेदोपचारान्मतुब्लोपाद् वा तेभ्यो गुणवृत्तिभ्यो गुणसमत्रायिनि सामान्ये एव भावप्रत्ययः, गुणिवृत्तिभ्यस्तु गुणे, अणु-महद्-दीर्घादयो नित्यं परिमाणिनि वर्त्तन्ते, न तु परिमाणमात्रे, तेन तेभ्यः परिमाणे गुणे भावप्रत्ययः " ततश्च स्वसार्थक्याय तज्ज्ञापयति-तद्धितीयो भावप्रत्ययः सापेक्षादपि भवति इति ज्ञापिते चात्राणो वारणार्थमस्य स्वांशे चरितार्थ्यम् । फलं च काकस्य कृष्णस्य भावः 'काकस्य काम्' इत्यत्र कृष्णस्य काकविशेषणस्य तदपेक्षत्वेऽपि ततो 25 भावार्थकः "पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च" [ 7. 160 ] इति व्यण् सिद्ध इति । यत् तु "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति । " इति नामलिङ्गानुशासनवचनाद् गुणगुणिनोरभेदोपचाराद् गुणवाचकशब्देभ्यो मत्वर्थीयप्रत्ययलुबनुशासनाद् वा शुक्लादिगुणवाचकशब्दानां 30 गुण-गुणिपरत्वयोः सर्वसम्मतत्वेन गुणवाचकात् कृष्णशन्दाद् । इत्यादिना कैयटेन भावप्रत्ययार्थस्य यो विचारः प्रदर्शितस्तदीया 70 प्रत्यये पश्चात् काकेन सम्बन्धादस्य प्रयोगस्य । वर्णमात्रवाचकात् कृष्णशब्दाद् विधीयमानेन भावप्रत्ययेन कृष्ण[ 'काकस्य कार्ण्यम्' इत्यस्य ] सिद्धिः संभाव्यते" इति केचि- गुणगता जातिरेवाभिधातुं शक्यते, तस्याश्च काकेन सम्बन्धादाक्षिपन्ति तत्र शोभनम् - तथा सति कार्यशब्दस्य जाति- भावात् काकस्य कार्ण्यमिति प्रयोगो नैव स्यादिति तदर्थमिह वाचकतापत्या तस्य काकेन सह सम्बन्धासम्भवः स्यात्, नहि गुणाङ्गवाचकस्यैव प्रयोग इति स्वीकार्यम् गुणाङ्गवाचकाच्च 35 कृष्णगुणा तजा त्या काकस्य सम्बन्धसम्भावना । यदि च विधीयमानो भावप्रत्ययः पूर्वोक्तकैयटरीत्या गुणवाचक इति तस्य 75 कृष्णगुणवाचकेन प्रकृत्यंशेन सम्बन्धविवक्षया षष्ठीति कथ्यते काकेन सम्बन्धः साधुः घटते । एवं च - "ननु कृष्णस्य भावः तदाऽपि तस्यासामर्थ्यं स्यादेवेति ततो भावप्रत्ययाप्राप्तिस्तदव- कार्ण्यमिति सामान्येन निष्पाद्य पश्चाद् विशेषप्रतिपत्त्यर्थं काकस्थैव स्यादिति गुणिपरत्वमेव कृष्णशब्दस्य स्वीकृत्य ततो । स्येत्यनेन योजयिष्यते, तथा च चैतन्यायावकाशः" इति शङ्कागुणार्थप्रत्यायनाय भावप्रत्ययोऽय विधेय इति, तथा सति । मुल्लिख्य, "उच्यते - कृष्णस्येत्यत्र कृष्णशब्दो गुणवाची गुणाङ्गवाची भावे भावस्त्वतली" [pA0 sU05. 1. 119 ] इति सूत्रे महाभाष्योक्तवार्त्तिकव्याख्यायाम् "गुणशब्देन यावान् कश्चित् परा
Page #188
--------------------------------------------------------------------------
________________ 168 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 30-31] नामेव कृदन्तैर्विभत्त्युत्पत्तेः प्रागेव 30 वा त्वयेष्यते ? यदि कृष्णाख्यस्य वर्णस्य वाचक इति गुणवाची शास्त्रस्य चासन्दिग्धानुष्ठानसाधकतया न तस्यापि रूपस्यानुज्ञेति सदा व्यण न प्रामोति, गुणागतस्तद्विधानात्" इति न्यायार्थ- तदाशयः । वस्तुतस्तु-तादृशे विग्रहे सति पौरुषे एव परमत्वं मञ्जूषान्यासे समाहितं, तत्तु न युक्तमिति प्रतिभाति-यतो वर्ण- प्रतीयेत, न तु पुरुष, तथा च पुरुषे परमपदान्वये समीहिते मात्रवाचकादपि कृष्णशब्दात् "वर्णदृढादिभ्यः" [7.1.59.] | ततोऽण् न, पौरुषे च तदन्वयविवक्षायामणि बाधकाभाव इति 5 इति व्यणो विधानं प्रसिद्धमेवेति कुतस्तदप्राप्तिरिति पूर्वोक्तसमा- | युक्तं प्रतिभाति । भवति ह्यर्थभेदाच्छब्दभेद इत्यर्थानुसारेणैव 45 धानमेव युक्तम् । तथा चेह काकेन सह सम्बन्धस्य लाभाय साधुत्वासाधुत्वव्यवस्थायाः सम्बन्धादन्याथै तादृशरूपसिद्धावगुणाङ्गवाचकत्वं कृष्णशब्दस्यास्थेयमिति ततो भावप्रत्ययेन गुण- समासे इत्यस्य बाधकत्वं नोचितमिति पौरुषे परमत्वप्रतिपादनाय स्याभिधानात् पूर्व सामानाधिकरण्यमूलापि काकपदे षष्ठी पश्चात् । परमपौरुषमिति साध्वेवेति ॥ 30 ॥ सम्बन्धमूला सम्पद्यते, तथापि च सापेक्षत्वमस्त्येवेति न्याय10 प्रवृत्ति विना भावप्रत्ययोत्पत्तिरिह कर्तुमशक्येति भवत्यत्र न्याय्प्र्स्र्ः॥ अथात्र न्याये ज्ञापकं यदुक्तं "पुरुषहृदयादसमासे" [7.1 7.] इति सूत्रे 'असमासे' ग्रहणमिति, तद् विचार्यते-तत्र समासः ॥ 31 ॥ 'असमासे' इति न पर्युदासः किन्तु प्रसज्यप्रतिषेधः, पर्युदासे si0-अनेन न्यायेन कृदन्तैः सह गति-कारक-डस्यु15 हि समासभिन्नाया तत्सदृश्यां कस्याश्चिद् वृत्तावेव स्यादित्यर्थों क्तानां विभक्त्युत्पत्तेः प्रागेव समासो नियम्यते । तत्रेदमाश लभ्यते । तथा च केवलात् पुरुषहृदयशब्दान्न स्यादिति न्यास- | क्रूयते यत्-"नाम माम्नैकार्थे समासो बहुलम्" [3. 1.18.] कृतः । 'असमासे' इत्यत्र च विषयसप्तमी, न सत्सप्तमी, सत्स- | इति सूत्रमेव समासविधायकसूत्रेषु समुपतिष्ठते, / तथा च 35 प्लम्यामाश्रितायां चासमासग्रहणस्य चैयर्थ्यमेव स्यात् , समासे नाम्न एव नाम्ना सह समासो विधीयते सर्वत्र न विभक्त्य सति *ग्रहणवता नाना न तदन्तविधिः* इति न्यायेन तदन्त- तस्येति विभक्त्युत्पत्तेः समासार्थमनपेक्षणात् स्वत एव सर्वत्र 20 विधिनिषेधात् परमपुरुषादिशब्देभ्यः प्रत्ययस्याप्राप्तेः । अतश्च । विभत्तयुत्पत्तेः पूर्वमेव समासः स्यादेवेति कृदन्तानां विशिष्य विषयग्रहणात् समासात् पूर्वमेव समासार्थप्रक्रियावाक्य एवं विभक्त्युत्पत्तेः पूर्व समासबोधनमनवसरमासमितिः अनोच्यतेपरमस्य पुरुषस्य भाव इत्येवं विवक्षायां पुरुषशब्दादनेनाणि । "नाम नाना" |3.1.18.] इत्यनेन यद्यपि विभक्त्य-60 "प्रत्ययः प्रकृत्यादेः" [5. 4. 115.] इति परिभाषया । न्तेन सह विभक्त्यन्तं समस्यते इत्यर्थो न लभ्यते तथापि पुरुषशब्दस्यादिखरस्य वृद्धौ 'परमपौरुषम्' इत्यनिष्टरूपापनोदार्थ- | "ऐकाय" [3.2.8.1 इति सूत्रेण ऐकाय निमित्तस्य 25 मसमासे इति क्रियते, तच्चानावश्यकम्-परमस्य पुरुषस्य भाव । स्यादेलबविधानादेकार्थ्यस्य च विभक्तिसहकारेणैव प्रतिपादनाद इति विग्रहानुसारिप्रक्रियावाक्ये परमशब्देन सह सामर्थ्यमारूढस्य विभत्त्यन्तस्यैव समास इति लभ्यते, न चैकस्य विभक्त्यन्तत्वे पुरुषशब्दस्य केवलस्य समर्थत्वाभावात् प्रत्ययाप्राप्तेः । अत्र च परस्परं सम्बन्धः शक्यते बोधयितमित्युभयोः पदयोः सर्वत्र परमस्य पुरुषस्य भाव इति वाक्ये "सन्महत्0"[3.1.107.] | समासे विभक्यम्तत्वमपेक्षितमित्यायाति । तथा च यत्र गति इति समासप्राप्तावपि ततो भावप्रत्यये कृते तदपेक्षया सम्बन्ध- | कारक-इस्युक्तानां कृदन्तैः सह समासो भवति तत्र कृदन्त30 षष्ठयां सत्यां न तत्प्राप्तिः सामानाधिकरण्याभावादिति "षष्टय- स्यापि स्याद्यन्तत्वं प्राप्तमिति तद्वारणाय न्यायोऽयमाश्रीयते । यत्नात्"[3.1. 76.1 इति षष्ठीतत्पुरुष एव भवति, तथापि तत्र मतिः-"अर्याद्यनुकरण." [3.1.2.1 इत्यादिसूत्रेण च समासविषयता तिष्ठत्येव । अतश्च केवले पुरुष सामा- गतिसंज्ञिता उपसर्ग ऊर्यादयश्चान्ये च तत्प्रकरणपरिभाषिताः; 70 भावात् ततः प्रत्ययाप्राप्तेरिति व्यर्थमसमासेपदं प्रकृतन्यायं ज्ञाप-! कारकाणि प्रसिद्धानि; उस्युक्तानि कृत्प्रकरणे-"कर्मणोऽण्" यति, तदुक्तं प्रकृतसूत्रे [ "पुरुषहृदयादसमासे" 7.1.17. [5. 3. 14.] इत्यादिरूपेण पञ्चम्यन्तपदेनोक्तानि, usI3 इति सूत्रे] बृहद्वत्तौ-"अत एव निषेधात् सापेक्षादपि भाव- त्यस्य शब्दस्येह प्न्य्च्मीस्यादिविभ्त्त्युप्ल्क्स्स्क्त्वात्। एतानि प्रत्ययो भवति" इति । अत्र च लघुन्यासे परमपौरुषशब्दस्यान्य- विभक्यन्तानि कृदन्तैः सह विभक्त्युत्पत्तेः प्रागेव समस्यन्ते थाऽपि सिद्धिरित्थं निराकृता--"भनु परमं च तत् पौरुषं चेति । इति न्यायार्थः । अत्र ज्ञापकं चैकदेशानुमत्या "क्रीतात् 75 कृते परमपौरुषमिति भवति वा?, उच्यते-सादृश्यान्न भवति, ' करणादेः" [2. 4.44.] इति सूत्रेणाऽदन्तात् क्रीतशब्दात् एवं हि कृते परमस्य पुरुषस्य भावः परमं च तत् पौरुषमिति: करणादेमविधानम् । तथाहि-क्रीतशब्दस्य विशेषणं करणादे10 वा विशेषो न ज्ञायते इति"| तथा च तस्य रूपस्य सन्दिग्धरवेन रिति, करणादित्वं च समासं बिनाऽसम्भचि, समासश्च पूर्वोक्त
Page #189
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 31] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 169 ःइन्मे ndranawwarAAAAPIANPras ःअमान्ननोरन् रीत्या विभक्तयन्तानामेवेति क्रीतशब्दस्यापि विभक्त्यन्तत्वे विभक्त्युत्पत्तेः पूर्वमेव "डस्युक्तं कृता" [3.1.49.] इति सत्येव समासेन भाव्यम् , विभक्त्युत्पत्तिश्च कारक-संख्याधुप-तरपुरुषसमासे स्त्रीत्वविवक्षायां "जातेस्यान्त." [2. 4.54.] स्थितिनिबन्धनेति विभत्त्युत्पत्तेः पूर्वमेव लिङ्गोपस्थितिनिमित्त- इति डीभवति, एतल्यायाभावे तु विभक्त्यन्तेन सह समास स्थापः प्रवृत्तिरिह स्यात् , जाति-द्रव्य-लिङ्ग-संख्या-कारक- इति पूर्ववद् विभक्त्युत्पत्तेः पूर्वमेव स्त्रीत्वनिमित्तके भापि सति 5 रूपाणां नामार्थानां क्रमिकोपस्थितिस्वीकारात्, पूर्वोपस्थित- विभक्त्युत्पत्ती समासेऽदन्तत्वाभावान्डीन स्यात् । इह समा- 45 निमित्तकत्वेन विभक्त्युत्पत्तितो लिङ्गनिमित्तकाबुत्पत्तेरन्तरङ्ग- : सात् पूर्व जातेरप्रतीयमानत्वान्न जातिलक्षणडीप्रत्ययस्य प्राप्तिस्वादित्यदन्तत्वाभावाददन्तात् क्रीतशब्दाद् विधीयमानो' रिति बोध्यम् । इस्युक्तपदे डसेः पञ्चमीविभक्त्युपलक्षकत्वडीनिश्वकाश एव स्यादिति सोऽदन्तादिति निर्देशो व्यर्थीभूय : स्वीकाराञ्च पञ्चमीभ्यसोक्तस्यापि संग्रहाद् विषधरीत्यादि कारकाणां विभक्त्यन्तानां कृदन्तेन विभक्त्युत्पत्तेः पूर्वमेव सिद्धिः, तत्र हि विषं धरतीत्यर्थे "आयुधादिभ्यो गोड10 समासं शापयिष्यति । एकदेशानुमत्या लक्ष्यानुरोधाच दण्डादेः" [5. 1. 94.] इत्यच्प्रत्यये 'विष+अम्+धर' इति 50 गति-उस्युक्तविषयेऽप्यस्य न्यायस्य प्रामाण्यं स्वीक्रियते स्थितौ विषशब्दस्यापि ङस्युक्तत्वात् तद्विषयेऽपि प्रकृतन्यायस्थालीपुलाकन्यायेन । तत्र गतेर्विभक्त्यन्तस्य कृदन्तेन प्रवृत्या धरेत्यस्य स्याद्युत्पत्तेः पूर्वमेव "डस्युक्तं कृता" समासस्योदाहरणं यथा-'विकिरी' इति, अत्र विकिरति [3. 1.59.] इति तत्पुरुषसमासे ततः स्त्रीत्वविवक्षायां पक्षावित्यर्थे गतिसंज्ञे वी उपपदे किरतेः "नाम्युपान्त्य-प्री-क- "जातेरयान्त." [2. 4. 54.] इति DIH सिद्धः, यदि 15 गृ-ज्ञः कः" [5. 1. 54.] इति के कृते पक्ष्यर्थमात्रापेक्ष- चात्रैतन्यायप्रवृत्तिर्न स्यात् तमुत्रापि पूर्ववद् विभक्त्युत्पत्तेः 55 त्वेनान्तरङ्गत्वात् प्रथममेव "चौ विधिकरो वा"[4.4.96.1 पूर्वमेवाऽऽपि ततो विभक्त्युत्पत्ती समासेऽदन्तत्वाभावान्डीने इति स्सटि कृते 'वि+स्किर' इति स्थिते स्किरेत्यनेन कृदन्तेन स्यात् । मन्त्र कारकांशमात्रे ज्ञापकमुपन्यस्त नान्यत्र |प्राचीनैस्तु सह विभक्तयुत्पत्तेःप्रागेव "गति-क्वन्यः"[3.1.42.1 इति ! 'विष्किरी-kacchapI'ityAdisiddhyai यनान्नराकरणं गतिडस्युक्ततत्पुरुषसमासे ततो "असो-ङ-सिव-सह-स्सटाम्" [2.3.. विषये ज्ञापकं वर्णितं, तच पूर्व तत्तत्स्थलविशेषे प्रत्युक्तमेवेति 2018.1 इत्यनेन स्सटः सस्य पत्वे च स्त्रीत्वविवक्षायामवतन पुनः प्रत्युच्यते, विशेषश्च विवरणे स्पष्टः ॥ 31 ॥ 60 त्वात् "जातेस्यान्तनित्यस्त्रीशूद्वात्" [2. 4. 54.] इति __ *गति-कारक-डस्युक्तानां विभत्स्यन्तानामेव GIH सियति । एतच्यायाभावे तु विभक्त्यन्तेन समासे कृदन्तैर्विभत्युत्पत्तेः प्रागेव समास:* ॥ 31 ॥ समाश्रीयमाणे कर्मादिकारक संख्याद्यपेक्षत्वेन बहिरङ्गाया ta0-विष्किरी, कच्छपी, अश्वक्रीती' इत्यादिलक्ष्याणां विभक्तरुत्पत्तेः पूर्वमेव स्त्रीत्वमात्रापेक्षत्वेन स्त्रीत्वस्य च कर्मा- सिद्धयेऽयं न्यायः समाश्रीयत इति वृत्ती प्रदर्शितमेव । एषु हि 20 दितः पूर्वमेवोपस्थित्यान्तरङ्गत्वादापः प्रबृत्त्याऽदन्तत्वाभावाद् लक्ष्येषु विभत्युत्पत्तेः पूर्व समासे सति जातिलक्षणोऽन्ये च 65 डीन स्यात्, स्वीकृते चास्मिन् न्याये विभत्त्युत्पत्तेः पूर्वमेव करणपरत्वनिमित्तो कीर्भवति, अन्यथा स्वार्थ-द्रव्य-लिङ्ग-संख्यासमासे विशेषविहितवादापं बाधित्वा कीर्भवति ॥ 1 ॥ कारकाणां क्रमेणोपस्थितिः, येन च क्रमेण यदर्थोपस्थितिकारकस्य कृदन्तेन विभक्त्युत्पत्तः पूर्व समासस्योदाहरणं स्तनैव क्रमेण तदर्थनिमित्तककार्योत्पत्तिरिति सिद्धान्ताद् विभक्त्युयथा-'चर्मकीती' इति, अन 'चर्मणा अक्रायि' इत्यर्थे त्पत्तः प्रागेव स्त्रीत्वस्योपस्थित्या तन्निमित्तकस्यापः प्रवृत्त्या डीने 30 क्रीधातोःक्त 'चर्मन+या+क्रीत' इति स्थिते एतल्यायबलात् स्यादित्यावेदितमेव । तत्रेदमाशङ्कयते-उत्सर्गापवादस्थलेऽयं 70 स्याधुत्पत्तेः पूर्वमेव "कारकं कृता" [3. 1. 68.] इति । क्रमो भवति यत्-उत्सर्गशास्त्रमपवादशास्त्रविषयतायां भाविन्यासमासे ततः स्त्रीत्वविवक्षायां "क्रीतात् करणादेः" [2. 4, मपि न प्रवर्तते. अन्यथाऽस्य प्रवृत्तावपवादशास्त्रस्यानर्थक्म 44.1 इत्यनेन क्रीतशब्दाददन्तान्डीः सिद्धः, एतच्याया-तिदेव. तमेव चार्थमन्ये वैयाकरणाः *उपसानिष्यमाणभावे तु विभक्यन्तेन क्रीतशब्देन समासः स्यादिति विभक्त्यु- ' निमित्तोऽप्यपवाद उपसजातनिमित्तमप्युत्सर्ग बाधते* इति 35 पत्तेः पूर्वमेव पूर्वोक्तरीत्याऽऽपि सति अदन्तत्वाभावा- न्यायेन सूचयन्ति, तदर्थं चैवं वर्णयन्ति-उत्सर्गशास्त्रप्रवृत्त्यभाव-75 न्डीन स्थात् , कारकस्य विभत्त्यन्तत्वनियमाञ्च चर्मनशब्दस्य सम्भावनाप्रयोज्यापवादशास्त्रप्रवृत्तिसंभावनायामुत्सर्गशास्त्रस्य न नलोपः सिद्धः ॥ 2 ॥ डस्युक्तस्य विभत्त्यन्तस्य कृदन्तेन । प्रवृत्तिरिति । तथा च विष्किरीत्यादौ यद्युत्सर्गशास्त्रमा सूत्रं न विभत्युत्पत्तेः पूर्व समासस्योदाहरणं यथा-'कच्छपी' इति, प्रवत्तेत तदाऽपवादशास्त्रं "जातेरयान्त." [2. 4. 54.] कच्छं पिबतीत्यर्थे नाम्न इत्याधिकारस्थेन "स्था-पा-स्ता-त्रः इति प्रवत्तेतेति सम्भावनायाः सत्त्वेन पूर्वमापोऽप्रवृत्तिरेवेति 40 कः" [5.1.142.] इति के 'कच्छ+अम्+प' इति स्थिते : विभक्त्युत्पत्तेः पश्चादपि समासे दोषाभावेन नात्र न्यायावश्यक-80 22 न्यायसमु.
Page #190
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 31-32] PrernorarAAnarupr a sanni -Annnnnnnn ............... teti / atra kecit-अपवादशास्त्रकृतसंकोचप्रकारेषु भविष्यद- प्रयोगे विभक्युत्पत्तेः पश्चात् समासेन पूर्वमेवापः प्रवृत्त्या पवादविषयातिरिक्तत्वेनापि सङ्कोच इत्यस्मिन्नेवार्थ प्रकृत [*उप- ङीग्राह्यभावाद्धनकी तेति सिद्ध्यति । बृहत्ती "क्रीतात् करसञ्जनिष्यमाण* *इत्यादि न्यायतात्पर्येण 'विष्किर' 'कन्छ' णादेः" [2. 4. 44.] इति सूत्रव्याख्यायां तु समाधानान्तरैत्यादिसमुदायस्यैव जातिवाचकत्वेन 'जातेरयान्त." [2. मुक्तम् , तथाहि-"कथं "सा हि तस्य धनक्रीता प्राणेभ्योऽपि 5 4. 54.] इति सूत्रविषयत्वात् तदतिरिक्तत्वेन सङ्कोचसम्भव- ग्रीय्सी|" इति ? धनं च सा क्रीता चेति कर्मधारयोऽयम, 45 'पि 'स्किर-pa'zabdAbhyAmAp स्यादेव । अथापवादविषयघटका- * करणविवक्षायामपप्रयोग एव, केचित्तु-धनेन कीतेत्यत्राबन्तेनापि तिरिक्तत्वेनापि सोच इति नात्रापः प्रवृत्तिः, अन्यथा सिद्धान्ते समासमिच्छन्ति, बहुलाधिकारात्, तदाऽकारान्तत्वाभावान्टीन विभक्त्युत्पत्तेः प्राक् समासेऽप्यापः स्त्रीत्यमात्रनिमित्तकत्वेन तद्- भवति" इति । तथा च स्वमतेऽस्य न्यायस्य नानित्यत्वमिष्ट पेक्षया जातिरूपस्याधिकस्यापेक्षणान्डीविधानस्य बहिरङ्गत्वेना- मिति स्पष्टम् । परिभाषेन्दुशेखरे नागेशेनापि परोक्तमनित्यत्वो10न्तरजत्वादाप् स्यादेव, न चैवं सङ्कोचे ऽअजया क्रीता-अजा- दाहरणरूपेण धनकीतेति प्रकृत्याजादिगणे पाठकल्पनात् तस्य 50 क्रीती' इत्यादौ "क्रीतात् करणादेः" [2. 4. 44.] इत्यप- सिद्धिमाश्रित्य तन्मते प्रमाणाभाव उक्तः । पूर्वोक्तवृहद्वृत्तिग्रन्थे वादविषयघटकरवेनाजशब्दादप्याप् न स्यादिति वाच्यम् , अप- प्रकृतन्यायस्य गतिसंशकस्य कृदन्तेन विभक्त्युत्पत्तेः पूर्व समासस्य वादविषयान्तातिरिक्तत्वेन सोचे तात्पर्यादिति चेत् ? न- प्रष्टीत्युदाहरणं दत्तम् ,अस्माभिश्च विकिरीति । तस्यायमाशयः तादृशसङ्कोचे मानाभावात्, किन्तु समकालिकापवादशास्त्रविष- प्रष्टीत्यस्य गत्युदाहरणत्ववत् स्युक्तोदाहरणत्वमपि सम्भवति, 15 यातिरिक्तत्वेनैव सङ्कोचः, तथा चेहोत्सर्गस्यापोऽपवादस्य च तथाहि-अत्र प्रष्ट इत्यस्य "उपसर्गादातो डोऽश्यः" [5.1.55 डीविधेः समकालप्रायभावेन तत्सङ्कोचविषयाभावाद् विभक्त्यु- 56 ] इति डप्रत्ययान्तत्वात् तत्र चोपसर्गादिति पञ्चम्यन्तपदेपत्तेः पूर्वमापः प्रवृत्तौ बाधकाभावः, डीस्तु ततः [ विभक्त्यु- नोक्तस्य प्रस्य ङस्युक्तत्वेन "स्युक्तं कृता" [3. 1. 49.] त्पत्तः] पूर्व न प्रवर्तेत, त्वन्मते तदवस्थायां समासाप्राप्या : इति सूत्रेणापि समाससम्भवान्नेदं गतेरसाधारणमुदाहरण मिति । समुदाये शक्तरनुत्पत्त्या जातिवाचकत्वाभावादित्याद्यावेदितं पूर्व डस्युक्तपदं च न केवलं पञ्चभ्यन्तपरमपि तु पञ्चम्यर्थविहित20 वृत्तावेव, 'चर्मक्रीती' इत्यत्रापि समासात् पूर्व करणादित्वा- ' प्रत्ययपरमपि, तथा च *प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि 60 भावेन न डीप्राप्तिरिति बोध्यम् । "स्युक्तं कृता" [3. 5. ग्रहणम् इति न्यायात् पञ्चम्यन्ताद् यः खार्थिकप्रत्ययस्तसू 49.] इति सूत्रव्याख्यायां बृहद्वृत्तौ चायं न्याय 'इष्टि त्वेनोक्तो : विहितस्तदन्तस्यापि डस्युक्तत्वेन ग्रहणं भवति, यथा-"यत्कर्मन तु ज्ञापकसिद्धत्वेन, तथाहि-तत्रत्यो ग्रन्थ:--"इह गति-कारक- / स्पर्शात् कर्बङ्गसुखं ततः" [ 5. 3. 125. ] इति सूत्रे "किम ङस्यक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्यत्पत्तेः प्रागेवयादिसर्वाधवैपुल्यबहोः पित्तम' [7. 2. 89.1 इति tas25 समास इष्यते, तेन 'प्र+s+स्थ' इत्यादी 'चर्मन+TA+क्रीत' प्रत्ययान्तं तत इति पदम् । तथा च पूर्वोक्तसूत्रार्थः-येन कर्मणा 65 'अभ्र+TA+विलिप्त' 'कच्छ- अम्+प' इत्यादी व समासे सति स्पृश्यमानस्य कतुरजस्य सुखं जायते तस्मात् कर्मणः पराद् अकारान्तत्वान्टीः सिद्धः-प्रष्टी, चर्मकीती, अभ्रविलिसी, कच्छपी, धातोः क्लीबे भावेऽर्थेऽनट् इति, यथा-पयःपानं सुखमित्यादि, इत्यादि । यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासः स्यात् तदा- अत्र पयःशब्दस्य तत इति उस्युक्तत्वेनैतन्यायादविभक्त्यन्ते ऽन्तरङ्गत्वाद् विभक्तः प्रागेव आपः प्राप्तावकारान्तत्वाभावान्डीनं नैव पानशब्देन सह "ढस्युक्तं कृता" [3. 1. 49.1 इति 30 स्यात् । तथा 'माषान्+वापिन् 'वीहीन+वापिन्' इत्यादौ समासे समासे कृते पयसः पानसुखमित्यादि वाक्यं न भवति, न वा 70 नकारस्थान्तत्वाण्णत्वं सिद्धू-मापवापिणी, धीहिवापिणी, विभ- पयसः पानं सुखमिति, यदि च विभक्त्यन्तेन समासः स्यात् क्यन्तेन त समासेऽन्तरवाद विभक्त्यत्पत्तेः प्रागेव कीप्राप्तो तहि समासान्तरबत् कदाचिद् वाक्यमपि प्रयुज्यतेति ॥ 31 ॥ नकारास्यानन्त्यत्वाण्णत्वं न स्यात्" इति । तथा च तत्र बचन- समास-तद्धितानां वृत्तिर्विकल्पेन रूपेणवायं पठितो न तु ज्ञापकसिद्धत्वेन । तदाशयवायमेव, 35 तद्यथा-गति-उस्युक्तविषये ज्ञापकाभावात् कारक्रमात्रविषये ज्ञाप वृत्तिविषये च नित्यैवापवादकत्वोपन्यासाद बरमस्य वचनरूपत्वेनैव स्वीकार इति । अन्ये वृत्ति :* ॥ 32 ॥ वैयाकरणास्तु-सर्वाशेनैवान न्याये ज्ञापकसिद्धत्वं वर्णयन्ति, परं : si0-समासतद्वितानामित्यन्त्र विषयत्वं षष्ट्यर्थः सम्बन्ध खमते प्रक्रियाभेदान्न तदाधयितुं शक्यते, ततश्च वरं वचन- : एव वा, समासतद्धितविषया वृत्तिर्विकल्पेन भवति, तत्सरूपेणैव स्वीकारः । केचिदस्य न्यायस्यानित्यत्वमिच्छन्ति, तथा म्बन्धिनी वा वृत्तिर्विकल्पेन भवति । पदानां पृथगर्थानों 40 च "सा हि तस्य धनक्रीता प्राणेभ्योऽपि ग्रीय्सी|" इति शास्त्रानुशासनबलात् स्वघटकपदान्यपदार्थकथनमेव वृत्तिः,
Page #191
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 32] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः 171 तदुक्तमभियुक्तैः-परार्थाभिधानं वृत्तिरिति । तत्र वृत्तेस्तात् [5. 3. 116.] इति जे तदनु "नित्यं a-निनोऽण" त्रैविध्य चातुर्विध्यं पाञ्चविध्यं वा । त्रिविधा वृत्तिरिति मते [7.3.58 इति स्वार्थेऽणि ङ्यां च व्यावकोशीति सिन्धिः, समास-तद्धित-नामधातुरूपा वृत्तयः, कृद्धत्तिश्चतुर्थी, एकशेष- न चाण्प्रत्ययं विना केवलशान्तो व्यवक्रोशेति प्रयोगः, तेन वृत्तिः पञ्चमीत्यपि केचित् । क्रमेणोदाहरणानि-राजपुरुषः, / प्रज्ञ एव प्राज्ञ इतिवत् व्यवक्रोशैव व्याचक्रोशीति विग्रहवाक्यं B औपगवः, पुत्रकाम्यति, कुम्भकारः, घटा इति, अत्र सर्वत्र । न भवति । अन्यत्र फलं च औपगव' इत्यादिवत् उपगोरपत्य- 45 परार्थाभिधानसत्त्वात् । तत्र वाक्येनार्थस्याभिधाने प्राप्ते । मिति वाक्यस्यापि प्रयोगः इति ॥ 3 ॥ चतुर्थांशे ज्ञापकं चआरभ्यमाणा वृत्तिः *येन नाप्राप्तौ यो विधिरारभ्यते स । "योदश्वितः" [6. 2. 544.] इति सूत्रे वाग्रहणम् , तस्य बाधको भवति इति न्यायाद् वाक्यस्य सर्वथा बाधिकैव तद्धि स्वविधेयस्येकणोऽभावपक्षे औत्सर्गिकस्याणोऽभ्यनुज्ञानार्थ प्राप्तेति विकल्पेन वाक्यस्यावकाशोऽनेन न्यायेन बोध्यते । एवं क्रियते, तच्चैतन्यायांशाभावे स्वभावत एव सिद्धमुमयोः 10 चात्र विषये उत्सर्गापवादयोरपि विकल्पेन प्रवृत्तौ प्राप्तायां । शास्त्रयोः प्रवृत्तनिराबाधात् , प्रथमांशेन वृत्तेवैकल्पिकत्व-50 तत्रोत्सर्गस्य बाधेनापवादवृत्तेनित्यमेव प्रवृत्तिरित्यपि बोध्य्ते। ' ज्ञापनादेव पक्षे वाक्यस्य तदन्यस्य वउत्सर्गिकविधेः प्रवृत्तेः तथा चायं न्यायश्चतुर्धा विभक्तुं शक्यते-समासस्य वृत्तिविक- सिद्धृत्वात् । ततश्चापवादशास्त्रेणैव वृत्तिरिति रूपमिमं न्यायांशं ल्पेन 1, समासवृत्तावपवादवृत्तिनित्या 2, तद्धितस्य वृत्ति- विना वाग्रहणस्य सार्थक्यमनुपपन्नमेवेति तदेतन्यायांशज्ञापक र्विकल्पेन 3, तत्राप्यपवादवृत्तिनित्या 4 इति । तत्र prathameM'ze । भवितुमर्हति । ज्ञापित चास्मिन्याये याग्रहणाभावे इक गेव 15 ज्ञापकम् "नित्यं प्रतिनाऽल्पे" [3. 1. 37.1 इति सूत्रे । स्यान्न स्वौत्सर्गिकोऽणिति 'औदश्चित' इति रूपं न स्यादिति 55 नित्यग्रहणम् , तद्वि समासविधानसामर्थ्यादेव नित्यत्ये तत्साधनाय धाग्रहणस्य स्वांशे चारितार्थ्यम् । फलं चैतदंशस्य सिद्धेऽनेन न्यायेन प्राप्तस्यैव विकल्पस्य बाधनाय कृतमित्येत- ! गर्गस्यापत्यं वृद्धमित्यर्थे "गर्गादेः" [6. 1. 42.] इति न्यायं विनाऽनुपपद्यमानं न्यायमेनं ज्ञापयत्ति, तेन 'शाकप्रति' यव भवति, न तु "अत इन" [6. 1.31.] इत्यौत्सर्गिक इति नित्यमेव समासप्रयोगः, तदर्थप्रदर्शनं तु समासाघटक- इञ् । एवं चायं न्यायस्तत्तत्सूत्रैः प्रतीयमानस्य समास20 पदसहकारेणैव-शाकस्याल्पत्वमिति, 'अविग्रहो नित्यसमासः, | तद्धितवृत्तिविषयस्य नियमस्यानुवादमात्र, न तु किञ्चिन्नवीनं 60 अस्वपदविग्रहो वा' इति तल्लक्षणात् । फलं त्वस्यांशस्य 'राज्ञः ! विदधाति । अन्ये च तात्रिका नेशं न्यायं पृथगनुमन्वते, पुरुषः' इति वाक्यस्यापि 'राजपुरुषः' इति समासवत् सूत्रेष्वेव तत्र तत्र नित्यग्रहणस्य वाग्रहणस्य कृतत्वाद् व्यवसाधुत्वमिति ॥ 1 ॥ द्वितीयांशे ज्ञापकं तु "पारे-मध्ये-'ग्रे- स्थायाः प्रतीयमानत्वात् । स्वमतेऽपि पूर्वोक्तरीत्या "नित्यं 'न्तः षध्या वा" [3. 1. 30.] इत्यत्र वाग्रहणम् , तद्धि प्रतिना0 [3. 1.38.] इति सूत्रे नित्यग्रहणेनान्यत्र समासे 25 स्वविषये पक्षे औत्सर्गिकषष्ठीसमासाभ्यनुज्ञानार्थम्, तेन च वाक्यमपि स्थादिति सूच्यते । एतच्च बृहद्वृत्तावपि तत्सूत्र-65 पोरेगङ्गमित्यग्ययीभाववत् पक्षे गङ्गापारमिति षष्टीसमासोऽपि. व्याख्यायां स्पष्टमेवोक्तम्, एवं-"पारे-मध्ये." [3. 1. अन्यथा [वाग्रहणाभाबे] अस्यापवादविधित्वेन सन प्र्व्र्त्त्। . 30.] इति सूत्रे वाग्रहणेन समासविषयेऽन्यत्रापवादवृत्तेएतच्यायांशाभावे तु षष्ठीसमासप्रवत्तौ बाधकाभाये तदभ्य-नित्यवमनुमापितमेव, नहि तेन पक्षे वाक्याभ्यनुज्ञा क्रियते मुज्ञानार्थस्य वाग्रहणस्य वैययं स्यादेवेति तेन विना[समास- | इति शक्यते वक्तुं, तस्याः पूर्वज्ञापितेनापवादसमासविषये 30 वृत्तिविषये नित्यैवापवादवृत्तिरित्यंशेन विना नपपद्यमानो वृत्तवैकल्पिकत्वेनैव सिः । तथा च समासविकल्पविधायका-70 वाशब्दस्तदंशं ज्ञापयति । फलं चास्य पूर्वाऽशः कायस्येत्यर्थे ! पवादशास्त्रेण पक्षे उत्सर्गशास्त्रस्य प्रवृत्तिरेवाभ्यनुज्ञायते इति "पूर्वापराधरो0" [3. 1. 52.1 इत्यंशितत्पुरुषे न्याय- सिद्धम् । एवं तद्वितवृत्तेकल्पिकत्वं तद्धितप्रकरणादिस्थेन पूर्वाशेन विकल्पेन प्रवृत्तेः पक्षे षष्ठीतत्पुरुषेण कार्यपूर्व इति "बाऽऽद्यात्" [6. 1. 11.] इति सूत्रात् प्रवर्त्तमानेन प्रयोगो नेति ॥ 2 ॥ तृतीयांशे ज्ञापकं तु-"नित्यं न-जिनोऽण" . वाग्रहणेनैवं सिद्धम् , "वोदश्वितः"[6.2.144.] इत्यादि35 [7. 3. 58.] इत्यत्र नित्यग्रहणम् , तझ्यनेन न्यायेन सूत्रस्य वाग्रहणेन च तद्वितवृत्तीनामपवादविषयेऽन्यत्र नित्यैव 75 विकल्पे प्राप्ते सत्येव सार्थकता लभते, अन्यथा विधानसामर्थ्या- प्रवृत्तिरित्यपि सूचितमेव । तथा च यत्र वाग्रहणं क्रियते देव नित्यत्वसिद्धेस्तद्वैययं स्यात् । तथा च नित्यग्रहणं स्वसार्थ-तत्रैवापवादवृत्तिविषये औरसर्गिकवृत्तिरन्यतापवादवृत्तिर्वाक्यं क्याय न्यायमिमं ज्ञापयति, ज्ञापिते चैतन्यायप्राप्तविकल्प. चेति निश्चीयत इति नायं न्यायोऽज्ञातविषयज्ञापकः । अत एवं प्रतिषेधार्थ तस्य स्वांशे चारितार्थ्यम् , तेन व्यतिहारेण व्यव- च नास्य चञ्चलतापि सूत्रबोध्यार्थबोधकत्वेन तद्योगात् । तथा40ओशनमित्यर्थे स्त्रीत्वविवक्षायो "ध्यतिहारेऽनीहादिभ्यो नः" ! प्येकत्र सर्वार्थस्य संग्राहकत्वेन न्यायरूपेणोपन्यास इति ॥ 32 ॥ 80
Page #192
--------------------------------------------------------------------------
________________ 172 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 32 ] .... ... ... .. 12.... .. ... .. .marateiamwaleriaTATRATIMATERIA *समास तद्धितानां वृत्तिर्विकल्पेन, वृत्तिविषये । "प्रयोक्तृव्यापारे गिग्" [ 3. 4. 20.] इति सूत्रशेषे-- च नित्यैवापवादवृत्ति: ॥ 32 ॥ "वाऽधिकार आ बहुलबचनात् पक्षे वाक्यार्थः" इति । एवं च ta0-समास-तद्धितादिषु वृत्तिषु सर्वत्र सामर्थ्यमपेक्ष्यते, | स्वभावतो वाक्यस्य वृत्तेश्च सिद्धौ वाग्रहणमिह क्रियमाणं केन तेषां पदविधित्वेन पदविधेश्च समर्थाश्रितत्वस्य "समर्थः पद सम्बन्धं प्राप्नुयात् ? यदि प्रत्ययसंज्ञया सम्बन्धः स्यात् ताई तु 5 विधिः" [7. 4. 112.] इति परिभाषया भाषितत्वात् । | अनिष्टमेव प्रसज्येतेति वावचनं व्यर्थमेव । न च वाग्रहणाभावे 45 सामर्थ्य च द्विधा-व्यपेक्षा, एकार्थीभावश्च, तयोश्च स्वरूपं पूर्व । सर्वदा प्रत्यय एव स्यात् प्रत्ययोत्पत्तिरूपाया वृत्तेर्वाक्यबाधकत्वनिरूपितमेव । तत्र ध्यपेक्षायां परस्पराकाहाक्शात् सामर्थ्य मिति संभवादिति वाच्यम् , वाक्यस्य व्यपेक्षाविषयत्वं प्रत्ययस्य वृत्तितत्र वाक्यमेव भवति, एकार्थीभावे च संगतार्थस्य संसृष्टार्थस्य ! विषयत्वमिति विषयभेदात् । तदुक्तं तत्रैव कैयटे-"वृत्तेरेकार्थी वा साधुत्वमिति तत्र वृत्तिर्भवतीत्ययं सिद्धान्तोऽभिधानखाभा- | भावविषयत्वाद् व्यपेक्षाविषयत्वाच्च वाक्यस्य भिन्नार्थत्वाद् 10व्यादेव smaashritH। तत्र तयोर्व्यवस्थितयोः पक्षयोरेकेन वाक्य- बाध्यबाधकभावाप्रसङ्गात्" इति । तथा चैदृशे विषये वावचनं 50 मपरेण वृत्तिरिति सर्वासु वृत्तिषु वाक्यमपि भवत्येव, स एव ! स्पष्टार्थमेवेति तदाशयः । अनेन च सन्दर्भण सन्नन्तवृत्तिरपि चार्थोऽनेन न्यायेन स्मास्-त्द्धित्विस्स्येऽनूय्ते|न्याय्सिद्धोऽप्य्- | पाणिनित श्रेऽभिमतेति स्पष्टीभवति । तत्र सनाद्यन्तपदस्य नामयमर्थः शास्त्रेण तत्र तत्र वाशब्द-नित्यशब्दप्रक्षेपेण विशदीकृतः, धातुसंग्राहकत्वेन नामधातुवृत्त्याः संग्राहसंभवेऽपि नामधातुवृत्त्या इतीय वस्तुस्थितिः । तत्र वृत्तिस्त्रिधा-समासवृत्तिस्तद्धितान्त- सनाद्यन्तवृत्तेरसंग्रहाद् नामधातुवृत्तिस्थाने सनाद्यन्तवृत्तिरेव 15 वृत्तिर्नामधातुवृत्तिश्चेति भेदात् । यद्यपि "समर्थः पदविधिः" पठितव्या, उपलक्षणविधया वा ज्ञेया । अथैकशेषस्य वृत्तित्व- 55 [7.4. 122.] इति सूत्रे बृहदृत्ती-"समास-नामधातु-कृत्- मपि विचार्यते-तत्राप्येकेन शिष्यमाणेन शब्देन लुप्यमानानां तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः, शेषेषु पुनयंपेक्षैव शब्दानामर्थस्याभिधानं स्वीक्रियते एव, 'यः शिष्यते स सामर्थ्यम्" इति वदताचार्येण कृत्तिरपि स्वीकृतेति वृत्तेश्चातु- लुप्यमानार्थाभिधायी' इति न्यायात् । तथा च परार्थाभिधाविध्यमुचितम् , अथापि तस्याः [कृदुत्तेः] समासवृत्तावन्तर्भा- नस्य तत्रापि सद्भावादु वृत्तिलक्षणमस्त्येवेति साऽपि वृत्तिः । 20 वात् त्रैविध्यमेवावशिष्यते, यतः कुम्भकार इत्यादिकृहत्तो "हस्युक्त अत एव "समानानामर्थेनैकः शेषः" [3. 1. 118.] इति 60 कृता" [3. 1.49.] इत्यादिना समासभवनात्, अत एव सूत्रशेषे बृहद्वत्तौ-"द्वन्द्वापवादश्वायम्" इत्युक्तम् । तथा च "वृत्त्यन्तोऽसषे" [1. 1. ] इति सूत्रे गृहत्तिगतस्य समासरूपवृत्त्यपवादतयाऽस्यैकशेषस्य vRttitvamAcAryasyApyabhima"parArthAbhidhAnaM वृत्तिः, ताश्च पदसमुदायः समासादिः" | तमेवेति सिद्ध वृत्तेः पञ्चविधत्वमिति । वृत्तिविषये च वाक्यस्याइति पाठस्य व्याख्यानन्यासे-"आदिशब्दान्नामधातु-तद्धितपरि- भ्यनुज्ञाऽपि व्यपेक्षकार्थीभावरूपसामर्थ्यद्वयवशात् प्राप्तव । ग्रहः" इति वदताचार्येणापि खयमेव वृत्तस्वैविध्य दर्शित- वृत्तिविषयेऽपवादविधेर्नित्या प्रवृत्तिरित्यस्यौत्सर्गिकशास्त्रप्रवृत्ति-65 मिति । दीक्षितस्तु-कृत-तद्धित-समासकशेष-सनाद्यन्तधातुरूपाः विषयाभावे एव तात्पर्य न तु वाक्याभावे, सर्वत्र समासविधौ पञ्च वृत्तय इत्याह, उपपादयन्ति चेदमपरे, तथाहि- | "नाम नाम्नैकार्थे समासो बहुलम्" [3. 1. 18.] इति सनाद्यन्तेष्वपि वृत्तित्वमस्त्येव, तत्रापि पठितुमिच्छतीत्याद्यर्थे सूत्राद् बहुलग्रहणस्य, तद्धितविधी च "वाऽऽद्यात्" [6. 1. पठितुमिति तुमन्तस्य परस्यार्थाभिधानमस्त्येवेति वृत्तिलक्षण- | 1.] इति सूत्राद् वाग्रहणस्य चाधिकृतत्वात् । ततश्च तस्य 30 सत्त्वात् । खीकृतं च सन्नन्तस्यापि वृत्तित्वं महाभाष्यकृताऽपि । बहुलग्रहणस्य वाग्रहणस्य च वाक्यसाधुत्वार्थत्वमेव । उक्तं 70 तथाहि-"धातोः कर्मणः समानकर्तृकादिच्छायां वा" [pA0 चैतत् "समर्थानां प्रथमाद् वा" [पा. सू. 4. 1. 82.] सू. 3. 1. 7.] इति सूत्रे-"वावचनानर्थक्यं च, तत्र नित्य- | इति सूत्रे महाभाष्येऽपि, कैयटेन च तत्रैतत् स्पष्टीकृतम् । स्वात् सनः" [वार्तिकम् , वावचनं चानर्थकम् , किं कारणम् । तथाहि-तत्र भाष्यम्-"अथ तद्वावचनं नैव कर्तव्यम् । कर्त्तव्य तत्र नित्यत्वात् सनः । इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च, च । किं प्रयोजनम् ? नित्याः शब्दाः, नित्येषु शब्देषु वाक्यस्य 35 स्वभावतश्चैतद् भवति-वाक्यं च प्रत्ययश्च । तत्र स्वाभाविके । साधुत्वमनेनान्वाख्यायते" इति । तत्र कैयट:-"वृत्ति-वाक्ययो-75 वृत्तिविषये नित्यमेव प्रत्यये प्राप्त वावचनेन किमन्यच्छक्यमभि- | रवान्तरार्थभेदेऽपि प्रधानार्थाभेदादैकार्थ्याद बाक्यस्य वृत्त्या सम्बद्धमन्यदतः संज्ञायाः । न च संज्ञाया भावाभावाविष्येते । | बाधः स्यात् । तथाहि-औपगवमानयेत्युक्ते योऽर्थ आनीयते, तस्मान्नार्थों वावचनेन" इति । अयमाशयः-सन्नन्तादिवृत्ति- स एवोपगोरपत्यमानयेत्युक्ते । तत्र यथा गोशनदेन गावीशब्दो स्थले सर्वत्र बावचनं क्रियते सम्बध्यते वा, तेन तत्र वाक्य-निवर्त्यते, सत्यामपि गावीशब्दादधिकस्य स्त्रीत्वस्य प्रतिपत्ती 40 मपि भवति वृत्तिरपि भवति । एतच्च बृहद्वृत्तावपि स्वीकृतं । जातिलक्षणार्थाभेदात्, एवं वाक्यस्यापि वृत्त्या निवृत्तिः स्यादिति 80
Page #193
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायौ 32-34 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 173 *एकशब्दस्यासंख्यात्वं कचित् ॥ 33 ॥ si0 - एकशब्दस्य संख्यावाचकत्वेनैव प्रसिद्धिरिति 10 लक्ष्यानुरोधात् तस्य क्वचिदसंख्यावाचित्वमनेन न्यायेन व्यव स्थाप्यते । 'एकमहः' इत्युक्ते व्यक्तिविवक्षया 'अहः' इत्यने नैवैकस्याह्नः समुपस्थितिरित्येकशब्दस्य तत्र निर्दिश्यमाना हो मात्रपरत्वं, न तु संख्यावाचकत्वमित्यास्थीयते, ततश्च तस्मि नर्थे तत्पुरुषसमासे "अह्नः " [2. 174 ] इति समा15 सान्तेऽट्प्रत्यये "नोपदस्य तद्धिते" [ 7. 4. 61.] इत्य तदभ्यनुज्ञानाय वावचनमिति । नागेशेन च समासविषयेऽपि च वृत्तिकृतां तस्य विशेषार्थज्ञापनपरत्वमेवाभिप्रेतं न तु सामा- 40 क्रियमाणस्य महाविभाषाधिकारस्यैतदुक्त्यैव समर्थनं कृतम् ॥ | न्यतो न्यायज्ञापनपरत्वमित्यायाति । एकशब्दस्यासङ्ख्यात्वमपि एवं च वावचनसिद्धस्य सर्वत्र समासे तद्धिते च वाक्यसाधु-: क्वचिदिति च तस्यानेकार्थत्वप्रसिद्ध्याऽपि लभ्यत एव तथा हि-त्वस्य निवर्त्तयितुमशक्यत्वात् तत्र तत्र समासे तद्धिते वा "एकोस्न्यार्थे प्रधाने च प्रथमे केवले तथा । 5 पठितेन ' वा 'वचनेनापवादशास्त्रेष्वन्यत्रापवादशास्त्रस्य नित्यमेवो- साधारणे समानेऽल्पे संख्यायां च निगद्यते ॥ " त्सर्गशास्त्रबाधकत्वमपि कथ्यत एवेति सर्वथा सिद्ध एवायं इत्यनेकार्थत्वं तस्य प्रसिद्धम् । तथा च 'एकशब्दस्य 45 न्यायः ॥ 32 ॥ प्रसिद्धिस्तावत्सङ्ख्यात्वस्यैव" इति न्यायसंग्रहवृत्तिकृत लेखः 'प्रसिद्धि ' पदानुरोधेनैव कथञ्चिदुन्नेयः, 'एकगुरुकः, एकाधिकरणः, एक आचार्याः' इत्यादिषु तस्यार्थान्तरवाचित्वस्य सकलप्रामाणिकजनप्रसिद्धत्वात् । अन्ये च वैयाकरणा नेमं न्यायमाश्रयन्ते, किन्तु तैरे काहशब्दसिद्ध्यर्थ महादेशस्या भावाय तनि- 50 षेधके सूत्रे एवैकग्रहणं क्रियते "उत्तमैकाभ्यां च " [ pA0sU0 5.4.90 . ] इत्यत्र । एकाहशब्दश्च तन्मते पुंलिङ्ग एवेति भेदः, सच "लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य " इति महाभाष्यवचनेन लोकव्यवहारनिर्णय इति न तत्रास्माकमवकाशो वचनस्य । पूर्वोक्तरीत्याऽस्याव्यापकत्वेन न्यायकोटा वगणनीयत्वेऽपि प्राचां 55 रीतिमनुसृत्य व्याख्यातोऽत्रेति विभावनीयं सूरिभिः ॥ 33 ॥ ! / | | न्त्यस्वरादिलोपे "अह-निर्यूह कलहा:" [ लिङ्गानु0 puM0 15. 3.] इति पुंस्त्वे प्रातेऽपि "अहः - सुदिनैकतः " [ लिङ्गानु0 na0 8. 2. ] इति विशेषविधिना क्लीवलिङ्गत्वे- एकाहमिति सिद्धम् । यद्येकशब्दस्य संख्यात्वं गण्येत तर्हि "सर्वांश संख्या20 उययात्" [ 7. 3. 118.] इत्यटि, अनेनैव चाहादेशे si0 - मत्र केचन - "भा दशभ्यः' इत्यस्य dazasaMkhyAvAca"arddhasudarzanadevanamahvAH" [ लिङ्गानु0 puM0 1. 1. ] इति कशब्दपर्यन्तं या संख्या- तद्वाचकः शब्दः, सा संख्येये-सं- 60 पुंस्त्वे च एका इत्यनिष्टं रूपं प्रसज्येत । ज्ञापकं चास्य ख्याविशिष्टे द्रव्यादौ वर्त्तते, न संख्याने परिच्छेदे, ityartha"saMkhyAtapuNyavarSAdIrghAcca रात्रेरत" [ 3.7.119. ] इति सूत्रे माहुः । अपरे तु - "भा दशभ्यः" इत्यस्य यावद् दुशशब्दचकारेण "सर्वांशसंख्याऽव्ययात्" [ 7.3.118.] इति सूत्रात्श्रवणं तावत्पर्यन्तं, संख्या- तद्वाचकशब्दः, संख्येये वर्तते 25 संख्याशब्दानुवृत्तावपि 'एक्र्|त्र्' इत्यस्यासिद्धौ तत्राद्विधानार्थ- | इत्यर्थः" इति वर्णयन्ति, अयमेव चार्थः संगतः, अन्यथा मेकग्रहणम् । वचिदिति वचनाच्चान्यत्रैकशब्दस्य संख्यात्वेन वेषणमिति ॥ 33 ॥ ग्रहणमेव, तेनैकधा इत्यादौ "संख्याया धाः" [ 7.2.104. ] | एकादशादिभ्यो बहुवचनं न स्यात् । तस्मात् 'आ दशभ्यः' 65 इत्यस्याष्टादशपर्यन्तमित्यर्थात् तावत्पर्यन्तं यथासंख्येयं इति धाः सिद्धः । अयं च न्यायो निश्चल एव, क्वचिदित्युक्त्या ! द्वित्वादि भवति, ततः परमेकोनविंशतिमारभ्य संख्यामात्रपरस्वत एवेष्टस्थलमात्रप्रवृत्तिकत्वसूचनात् । अनिष्टप्रवृत्तिवारणायैव । स्वेनैकवचनमेव । किञ्चैवं सिद्धे सति अष्टादशपर्यन्तं संख्या30 हि कस्यचियस्यानित्यत्वमाश्रीयते तदभावाच्च नानित्यतावाचकस्य शब्दस्य संख्येयेन सह सामानाधिकरण्येनैव प्रयोगः, ततोऽग्रे च सामानाधिकरण्येन वैयधिकरण्येन च । तथा च 70 'एको घटः, द्वौ घटौ, यो घटाः' इत्यादि यावदष्टादश घटा ta0 -- एकाहमित्यत्र "सर्वांशसङ्ख्याव्ययात्" [ 7. 3. इति न तु 'घटानां त्रयः' इत्यादि । ऊनविंशत्यादिषु च - 118. ] इत्यनेनाट् अहादेशश्च न स्यादित्यर्थमयं न्यायः । ऊनविंशतिविंशतिर्वा घटाः घटानामूनविंशतिरिति च भवति, 35 स्वीक्रियते; तच कार्य केवलमत्रत्य संख्या ग्रहणेनैकशब्दस्याग्रहण । भा दशभ्य इत्युक्ततया च ततो [ अष्टादशतो ] ग्रे संख्यायां मित्येतावज्ज्ञापनेनैव सेत्स्यति । अत एव "संख्यातैकपुण्यवर्षा । संख्येये च वृत्तेर्बोधितत्वात् । "अत्र च ज्ञापकम् - "सुज्वार्थे 76 दीर्घाच रात्रेरत्" 7. 3. 119.] इति सूत्रे बृहद्वृत्तौ- संख्या संख्येये संख्यया बहुव्रीहिः " [3. 119. ] इति " एकग्रहणं संख्याग्रहणेनानेनैकस्याग्रहणार्थम् तेन पूर्वसूत्रे सूत्रेण संख्येयेऽर्थे वर्तमानायाः संख्यायाः समासविधानमेव, संख्याग्रहणेनै कस्याग्रहणम् ; एक महः - एकाहम्" इत्युक्तम् । अनेन तथाहि--यदि तावदयं न्यायो न स्यात् तदाऽमुका संख्या संख्येय *पकशब्दस्यासङ्ख्यात्वं कचित् ॥ 33 ॥ ! *A दशभ्यः सङ्ख्या सङ्ख्येये वर्तते, न संख्याने ॥ 34 ॥
Page #194
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 34] वर्तिनीति व्यक्तिः कथं ज्ञायेत, तदज्ञाने च कथं संख्यावर्ति- संख्येयार्थकत्वं तु लोकप्रसिद्ध कोशादिबोधितं च, तथाहि- 40 संख्यापरिहारेण संख्येयवर्तिसंख्यया सह समासः क्रियेत" इति अमरःप्राचीनाः । तच्च न चारु-काचित् संख्या संख्येयवृत्तिरित्ये ["विश्णो विक्रयः, संख्याः संख्येये ह्यादश त्रिषु । तदर्थस्य ज्ञापनायोग्यत्वात् , सर्वासां संख्यानां संख्येयार्थवृत्ति- विशल्याद्याः सदैकत्वे सर्वाः स्ण्ख्येय्-स्ण्ख्य्योः॥"] 5 स्वस्य प्रसिद्धत्वात् । न च काचित् संख्या संख्येयमात्रवृत्ति- इति, दशश्रवणं यावत् संख्यानां संख्येयपरत्वं विशेष्यलिङ्गत्वं : रित्यर्थोऽनेन ज्ञाप्यत इति वाच्यम् , तस्था अत्राग्राह्यत्वात्, च, विंशत्यादीनामेक्ववनान्तत्वं नियतलिङ्गत्वं संख्यासंख्येयो- 45 मत्रच संख्येयार्थाया ग्रहणं न तु संख्येयार्थमात्रपरायाः, भयवाचकत्वं च कथयति । अत्रामरकोषटिप्पणीकृता व्याख्याअन्यथा विंशत्यादीनामिह ग्रहणं न स्याद; अग्रिमसूत्रे च तणामन्येषामाचार्यहेम चन्द्राणां चैतद्विषयमतानि महाभाष्यादि संख्येयपरत्वेन तासामपि ग्रहणस्येष्टत्वमेवेत्याम्तां तावत् । एत- वैयाकरणग्रन्थसम्मतिश्च यथा संगृह्य प्रदर्शितानि तानि तच्छब्दैरेव 10 इग्रे "एतच्चोन्डोषकम् "A दशभ्यः" इति पदं व्युदस्य शेष- प्रदर्यन्ते तत्त्वनिर्णयाय-"एकाद्या दशान्ताः संख्याः संख्ये' वाक्यापेक्षया योज्यम् , संख्येये वर्तमानाऽपि काऽपि संख्या- येषु वर्तमानास्त्रिलिङ्गाः, एका शाटी, एकः पटः, एकं कुण्डम् । 50 स्तीत्येतावत एवार्थस्यानेनोद्रोप्यमाणत्वात्" इति वदता संख्ये- दश स्त्रियः, दश पटाः, दश कुण्डानि 1 आदेशेति अष्टादशान्ता यमात्रपरस्यज्ञापनस्य स्वयमेवापोदितत्वात् । अग्रे च "अस्य इति क्स्सीर्स्वामी। आदशेति दशशब्दश्रुतिपर्यन्तमष्टादशं यावत् चाप्रतिष्टितत्वात् "मासनादूर0"3.1.20.] इति बहु- संख्या एकादिकाः संख्येये द्रव्ये वर्तन्ते, हिरवधारणे, तेन 15वीही "प्रमाणी-संख्या:" [7. 3. 128.] इति डे च- सामानाधिकरण्येनैव तासां वृत्तिरित्यर्थः, यथा एको विप्रः, दश आसन्नदशा इति, कोऽर्थः । नवैकादश वा, अत्र आसन्ना । विप्रा इति, न तु वैयधिकरण्येन वृत्तिरिति, न तु एको विप्रस्य 55 दशेति कोऽर्थः? दश संख्या येषामिति वाक्यं सिद्धम्" इति दश विप्राणामिति मुकुटः । अत्र चैकाद्या अपादशान्ता संख्या यदुक्तं, तदपि न, युक्तं भवेदनित्यत्वज्ञापनावश्यकत्वं यदि संख्येये वर्तते, यदाह वाचसतिः-अष्टादशभ्य एकाद्याः संख्याः आ दशभ्यः संख्यायाः संख्येयपरत्वं भवद्रीत्या ज्ञापकमात्रसिद्ध स्ण्ख्येय्गोच्राः|" इति इति खोपज्ञनाममालाव्याख्यायां हेमा20 स्यात् , न तु तथा, तस्य स्वाभाविकत्वेनाग्रे [ विवरणे] निर्णे- 'चार्यः । इदं च प्रायिकम् , "बहुषु बहुवचनम्" [पा. sU0 ज्यमाणत्वात् , एवं च स्वाभाविकं दशशब्दान्तसंख्यायाः 1. 4. 21.] इति सूत्रे भाष्ये "किंसम्बन्थ्येक वे किसम्बन्धि 60 संख्येयमात्रपरत्वं कथमपोहितुं शक्यते विना प्रमाणम् , तथा द्वित्वे किसम्बन्धिबहुत्वे इत्यर्थेषु कस्यैकस्मिन् कयोईयोः केषां च दशानामासन्ना इत्येव वाक्यम् , "आसन्नादूर." [3. बहुषु" इति प्रयोगेण संख्यापरत्वस्यापि प्रतीतेः । इदं त्वत्राव 1. 20.] इत्यादिसूत्रेण पृथग् बहुव्रीहिसमासविधानसाम- ' गन्तव्यम्-संख्यापरत्वेऽप्येषां स्वाश्रयद्रव्यगतसंख्याविशिष्टधर्म25 यांच्चैवमादिषु व्यधिकरणपदो बहुव्रीहिः स्वीकार्य एव, बृह-मात्रप्रतिपादकता, अत एवोक्तभाध्यप्रयोगे द्विवचनादिः । दृत्युक्तं तादृशविग्रहवाक्यं चार्थप्रदर्शनएरमेव, स्पष्टश्चायमर्थः . विंशत्याद्याः सर्वा एव संख्याः संख्येये संख्यायां च नित्यमेक- 65 "आसन्नादूराधिकसंख्याः संख्येये yA0 sU02.2.25.1: वचनान्ता एवं वर्तन्ते, यद्भाष्यम्-"A दशभ्यः संख्या इति सूत्रे महाभाष्येऽपि । स्वाभाविकसंख्येयपरबत्यागापेक्षया ! संख्येये वर्तते, ऊर्य संख्याने संख्येये च" इति । विंशतिः वरं सूत्रविधानसामर्थ्यादू व्यधिकरणपदबहुव्रीहिकल्पनेति । पटाः, विंशतिः पटानाम् ; शतं गावः, शतं गवाम् ; इति क्षीरताद्वषय विवरण विशषत इति नह प्रतन्यते ॥ 34 ॥ / खामी । विशल्याधास्तु संख्याशब्दा एकत्वे वर्तमानाः संख्येये संख्याने च वर्तन्ते, यथा-विंशतिघंटाः, विंशतिर्घटानाम् ; शतं 70 *A दशभ्यः संख्या संख्येये वर्त्तते, न गावः, शतं गवाम् , इति; यदाह-वाचस्पतिः- "ऊनविंशत्यादिसंख्याने ॥ 34 ॥ कास्तु सर्वाः संख्येय-संख्ययोः" इति हेमचन्दः । [अत्र विशेषः] ta0-यथायमर्थः स्वाभाविको न ज्ञापकसाध्यश्च तथोपक्षिप्त संख्यामानार्थे वर्तमानाया विंशत्यादेः संख्याया द्विवचनबहुवृत्ती. अत्र च तदेव विविच्यते, तथाहि-ज्ञापकत्वेनात्र- | वचने अपि स्त एकशेषेण-द्वे विंशती तिस्रो विंशतयः, गवां 35 "सुज्वार्थे संख्या संख्येये संख्यया."[3. 1. 19. ] इत्यत्र । विंशती, गवां विंशतयः" इति क्षीरस्वामी । यदा तु भेदविव-75 :: संख्येये वर्तमानया संख्यया सह समासविधानं प्राचीनरुक्तम् . क्षायां संख्यान्तरस्यार्थेऽभिधेये विंशत्यादयो वर्तन्ते तदा तत्सा तच्च संख्येयार्थायाः संख्याया अस्तित्वबोधकमिति रीत्या, न च ! मानाधिकरण्यादुपचारेण तेभ्यो द्विवचनबहुवचने अपि भवतः, संख्यायाः संख्येयार्थत्वं पूर्वमप्राप्तम् , लोकतः प्राप्ते विषये शास्त्र- यथा-देविंशती तिस्रो विंशतय इति, सामानाधिकरण्याभावेऽपि स्याच्यापार इति तदर्थ nyaayaashrynnmnaavshykm| संख्यायाः गवां विंशती, गवां विंशतय इति मुकुरः । 'द्वित्व-बहुत्वयो
Page #195
--------------------------------------------------------------------------
________________ [ द्वितीयोलासे न्याय: 34 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । वर्तमानास्तु विंशत्याद्याः संख्यायामेव वर्तन्ते' इति हेमचंद्रः । "पङ्क्तिविंशति" [ pA0 sU0 5.1 59 ] इति सूत्रे भाष्य प्रदीपोयोते नागेशभट्टेन तु विंशत्याद्या द्वयादयश्च धर्मशक्ता एव, धर्म-धर्मिणोरभेदाच व्यक्तौ कार्याणि, तयोश्च भेदाभेदौ त्रिंश5 त्यादयः कदाचिद् भेदेन संख्यां वदन्ति - ' गवां विंशतिः' इति, कदाचिदभेदेन - 'विंशतिर्गात्रः' इति, यदाप्यभेदेन तदापि धर्मगतसंख्या वैशिष्ट्येनैव ततो द्रव्यप्रतीतिः शब्दशक्तिस्वभावात् यथा गावो धनमित्यादौ प्रीतिहेतुत्व गुणगतसंख्या वैशिष्ट्येनैव द्रव्यप्रतीतिर्धन शब्दात् । इयांरतु विशेषः- तत्र कदाचित् स्वगतसंख्या 10 वैशिष्टयेनापि प्रतीतिः, अन्यगतसंख्यावैशिष्ट्यमन्यस्य कथमिति चेत् ? आरोपेणेति गृहाण । द्वयादयस्तु स्वगतवाच्यसंख्या ! | शब्दशक्तिस्वभावादिति न कदाचिदपि तत्रैकवचनम् । नापि त्रिंशत्यादिभ्यो बहुवचनम् विंशतिप्रचये तु बहुवचनमिष्टमेव । 15 ये कयोर्द्विवचनैकवचने" [ pA0 sU0 1 4 22. ] इत्यादौ विंशतिवदेव धर्मगतसंख्याविशिष्टद्रव्यस्यैव प्रतीतिरिति द्विवचनम् । एवं प्रतीतिरीदृशवृत्तिविषयैवेति नातिप्रसङ्ग इति निष्कर्ष उक्तः " इति [ अमरकोष टिप्पणीकारः, वर्गः 9 श्लोकः 83 ] / विकं संख्येयपरत्वं त्यक्तमिति तेषां संख्यापरत्वमेतत्सूत्रज्ञाप्यमेव न तु न्यायानित्यत्व लभ्यमिति समायाति । न च तेन सूत्रेण न्यायानित्यत्वमेव ज्ञाप्यतामिति वाच्यम्, न्यायस्यैव पूर्वरीत्याऽपोदितत्वेन तदनित्यत्वचर्चाया निर्मूलत्वात् । यद्यपि तत्रत्यलघुन्यासग्रन्थे- 'आ दशभ्यः संख्या" इलस्य प्रायिकत्वादत्र 45 दशनुशब्दः संख्याने वर्त्तते इति न्यायार्थश्वचित इव तथापि न न्यायस्य तेन समूललमायाति प्रायिकत्वादिति कथनेन तस्यार्थस्य स्वाभाविकत्वस्यैव सूचना दिल्यास्तां प्रसक्तानुप्रसक्त्यानुधावनम् । वस्तुतस्तु नायमर्थो वचनेन निर्णेयः, किन्तु शब्दशक्तिस्वभावलक्ष्यादिकमनुसृत्य यथायोगं संख्या संख्येयोभयपरत्वं 50सर्वासां संख्यानामिति सकलैतद्विषयग्रन्थपर्यालोचनया समाविशिष्टद्रव्याभेदेन तद्गतसंख्याविशिष्टमेव धर्मं प्रतिपादयन्ति । याति । बाहुल्याभिप्रायेण चा दशभ्यः संख्या संख्येयपरा, विंशत्याद्या उभयपरा इति कथनमिति निष्कर्षः । अथ न्यायसंग्रहन्यासे - आसन्ना दशेति प्रतीकमुपादाय तत्र 'देश' शब्दस्य संख्यापरत्वमेत्र, न तु संख्येयपरत्वमिति शङ्कासमाधिभिः स्थिरीकृत्य 56 पुनरपि तस्य दृढीकरणाय यदुक्तं तदिह तदुलेखपूर्वकं विचार्यते" ननु भवत्वेवम्, दर्शनशब्दस्य दश संख्येत्यर्थो न स्यात् तदा किं विनश्येत् ? उच्यते यद्यत्र दश संख्येति संख्यानवृत्तिदशन्शब्देन वाक्यं न क्रियते तदा आसन्ना दश येषामिति कोऽर्थः ? दश संख्येयपदार्था येषां नवानामेकादशानां वा संख्येयानामा- 80 सन्नाः सन्ति ते आसन्नदशाः, एतावतैकोनविंशतिरेकविंशतिर्वा पदार्था इत्यर्थप्रतीतिः स्यात्, तथा च नवैकादश वेति पर्यायो बृहद्वृत्त्युक्तो विघटेत, ततो दश संख्येयेवार्थोऽवश्यं वाच्यः । ननु संख्येयवर्त्तिदशन-शब्दपक्षेऽपि आसन्ना दशेति दशसंख्याविशिष्टवस्तुनि यस्यैकस्य ययोर्द्वयोर्येषां वा त्र्यादीनां संख्येयार्था - 65. नामिति वाक्यं यदि क्रियते तदा आसन्नदशशब्देन द्वादशासुव्यक्तं वेदितव्यम् । अस्य वार्थस्य ज्ञापकं यत्-" सुज्वार्थे0 " [ 3.1.19.] इति सूत्रेण संख्येये संख्यायाः समासविधान दयोऽपि प्रतीयन्ते तदा कथमेकोनविंशतिरेकविंशतिर्वेत्येव मित्युक्त तच तरसूत्रे वृत्तौ न स्पष्टम् । प्रायः सर्वत्र ज्ञापकस्य संख्येयप्रतीतिः स्यादित्युक्तम् ?, उच्यते यदि कस्मिन्नपि क्षेत्रे स्फोरणं क्रियत एव वृत्तिकृता । यच्चास्य न्यायस्यानित्यत्वमा- दश घटादीन् न्यस्य तदासन्नं वैकं द्वौ व्यादीन् वा घटादीन् 30 श्रित्य 'आसन्नदशाः' इत्यादिप्रयोगविग्रहवाक्ये दशादीनां संख्या- न्यस्य तदनु वाक्यं क्रियते, यथा-आसन्ना दश संख्येयपदार्था 70 वाचकत्वं समर्थितं तदपि वृत्तौ प्रत्युक्तमेव, पुनरिह किञ्चिद् । यस्यैकस्य संख्येयपदार्थस्य, ययोर्वा द्वयोः संख्येयपदार्थयोः येषां विचार्यते - दशशब्दस्य तत्र संख्यार्थत्वमाश्रित्य आसन्ना दश वा न्यादीनां संख्येयपदार्थानामियनया रीत्या क्षेत्रापेक्षया [ संख्या ] येषामित्यर्थमाश्रित्य च यद्यत्र समासः क्रियते तर्हि । दशवस्तूनामासन्नत्वं विवक्षितं स्यात् तदैकादशादीनामपि "एकाऽर्थं चानेकं च" [ 3. 1. 22. ] इत्यनेनैव समासे प्रतीतिः स्यात् अत्र तु संख्यापेक्षया आसन्नत्वं विवक्षितं, ततश्च दशसंख्येयानां नवैकादश वा संख्येयानि यथासनसंख्या - 75 35 सिद्धे "आसन्नादूराधिक0 " [ 3.1.20.] इति सूत्रेण प्रतिपदसमासविधानं " प्रमाणी- संख्याड : " [ 3. 1. 128] इति वस्त्वेन संख्यापेक्षया आसन्नानि, न तथा एकादीनीति युक्तडविधानार्थमिति तत्सूत्रशेषे बृहद्वृत्तिग्रन्थेन सूचितम् तथा च मेओक्तमे कोनविंशतिरित्यादि" इति । अत्रेदं विचार्यते-अत्र तत्र दशादिसंख्यानां संख्यापरत्वमाचार्यस्याभिमतं न तु तत्र "आसन्न दूराधिक0 " [ 3. 1 20. ] इति सूत्रेण समासो न्यायानित्यत्वमाश्रितम् । तेन चैतत्सूत्रेण द्वितीयादिविभक्त्यर्थे विधेयः, तदर्थश्व 'आसन्नादीनि संख्यावाचिना नानैकायै सम इत्थमेकादीनां दशशब्दान्तानाम् [ अष्टादशपर्यन्तानाम् ] 20 संख्यानां गुणिपरत्वं [ संख्येयार्थत्वम् ] विंशत्यादीनाम् [ ऊनविंशतिमारभ्य ] शतान्तानां च संख्यानां गुणगुण्युभय[ संख्यासंख्येयोभय ]परत्वमिति शब्दशक्तिखाभान्यादेव निर्णेयमिति न तत्र वचनस्यावश्यकतेति विषयो महता सन्दर्भेण महाभाष्या दिषु विचारितः, तस्य सर्वस्य च निष्कर्षः पूर्वोक्तनागेशग्रन्थेन 25 संगृहीतः । एवं सति नायमर्थों ज्ञापकसाध्य इति यदुक्तं तत् । 40 समासविधानसामर्थ्यादेवैवं विग्रह आश्रितः, तदर्थं च स्वाभा । स्यन्ते' इति, तर्हि दशनशब्दस्य संख्येयार्थपरत्वे संख्यावाचि - 80 175.
Page #196
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 34-35] त्वमेव न स्यादिति समासाभाव एव स्यादिति कथमियमाशङ्को- | संख्येयानामेकेनोना विंशतिर्भवति, एकविंशतिरेकोना सती देति यत्-यदि दशनशब्दस्य संख्यावाचित्वं न स्यात् तदा किं । विशतिरेव भवतीत्येकोनविंशतिशब्दे बहुव्रीह्याश्रयणे संख्येयपरत्वे विनश्येदिति । अथोत्थिताऽपि चेत् ? तर्हि समासाभावेनैव चकविंशत्यर्थकत्वमेकोनविंशतिशब्दस्य घटते । 'आसन्नदश' समाधेया, न पुनरर्थान्तरोपन्यासेन, किञ्च बृहद्वत्त्युक्तपर्याय- शब्दस्य तदर्थत्वं तु कथमपि नायातीति विभावनीयं सुधी5 कथनविरोधप्रदर्शनाय तदुपन्यासेऽपि कथमासमा दश पदार्था ! भिरिति ॥ 34 ॥ 45 येषां संख्येयानां नवानामेकादशानां वा इति विग्रहे ऽएकोनविंशत्येकविंशतिसंख्येययोः प्रतीतिः ?, येषामिति हि अन्यपदार्थोपस्थापकं पदम् , तदर्थ एव च कृतः-नवानामेकादशाना भवति ॥ 35 ॥ मिति ते कथमेकोनविंशतितामेकविंशतितां वा गच्छेयुः, किं! si0-द्वित्वविधौ "म सन्धि-DI-य कि-द्वि-दीर्घासद्वि. 10 बहुव्रीही स्वार्थान्यपदार्थयोः पृथक् स्वातच्येण भानमाश्रीयते ?, धावस्कलुकि" [7. 4. 11.] इत्यनेन स्थानिवद्भावस्य यदि येषामित्यनेन संख्येयानामुपस्थितिराश्रीयते-दशशब्दोऽपि । निषिद्धत्वात् तवेष्टप्रयोगेषु द्वित्वे कर्तव्येऽपि स्थानिवद्राव-50 दशसंख्यावच्छिनपदार्थपरः, तर्हि कथं संख्यापेक्षयाऽऽसन्नत्वं । साधनाथ न्यायमाह-णौ यत् कृतमिति । अत्र णाविति बिषयविवक्षितं स्यात् , अस्तु वा कथंचित् संख्यापेक्षयवासनत्वं तदाऽपि सप्तमी न ग्राह्या, किन्तु निमित्तसप्तम्येव, तथा च णिनिमित्तं मवानामेकादशानांवा प्रतीतिः स्यात् , naikonviNshterekviNshtevaa| | यत् कार्य कृतं स्यात् तत् सर्वं द्वित्वादिविषयभूतमतथाभूतं 16 आसन्नपदस्य युक्तत्वार्थत्वे दशसंख्यया नवसंख्याया एकादश- | च स्थानिवद् भवति-स्थानिनि सति तस्य स्थाने वा यत् संख्याया वा योगे एकोनविंशतिरेकविंशतिर्वा संख्या प्रामोति, परं कार्य प्राप्नोति तत् कार्यमेव तत्रापि भवति, न तु स्वनिमित्तकं 55 नासो समासार्थः, आसन्नशब्दस्य समीपार्थकत्वमाश्रित्यैव येषा-कार्यम् । यतोऽतिदिश्यमानधर्मविरुद्धस्वाश्रयनिमित्तकार्याभामित्यस्य नवानामेका दशानां वेत्यर्थः क्रियते तर्हि कथं योगस्तदर्थः । वोऽतिदेशस्वभावसिद्धः इति न्यायार्थः । णावित्यत्र विषय स्यात्.योगार्थत्वाभावे च दशसंख्येयपदार्थो आसन्ना येषां नवा-! सप्तम्यामाश्रितायां तु शुशावयिषतीत्यत्र श्वेः सन्परे जी विष20 नामेकादशानां वा संख्येयार्थानामिति वाक्येन कथमेकोनविंशत्ये- | यभते क्रतस्य, अत एवान्तरङ्गस्य "श्वेर्वा" [4.1.89.] कविंशतिसंख्येयानां प्रतीतिरिति न बुद्धिपथमधिरोहति । अयं च इति वृद्धावस्य स्थानिवत्त्वं न भवति, तत्रैव णिनिमित्ताया 60 तदीयो ग्रन्थः "आसन्नदूर." [3. 1.2..] इति सूत्रीय-बृद्धस्तु स्थानिवस्वं भवत्येव, अत एव द्वित्वे पूर्वरोकारः श्रूयते लघुन्यासव्याख्यानरूप एव, सोऽपि च ग्रन्थछुटित इव प्रति- तन्न स्यात्, सामान्यतो णाविति निर्देशानिमित्तभावेन विषय भाति, तथाहि-तत्रत्यो ग्रन्थः-"यदि संख्येयवृत्तिना दशनशब्देन । भावेन वा णिमाश्रित्य कृतानां सर्वेषां कार्याणां स्थानिवद्भावा23 आसन्ना दश येषामित्येवं वाक्यं क्रियते न दशत्वमिति तदा पत्त्या वृतोऽपि ण्याश्रयत्वात् स्थानिवद्भावे द्वित्वे पूर्वबेकार संख्यावाचिनेति वृत्त्यशेन निषेधान्न स्यादनेन समासः, नवैका-एव श्रूयेत न तुकार्ः। अत्र ज्ञापकं तु "ओन्तिःस्थापबगे-66 दश वेति पर्यायो विघटेत । यत इत्थं कृते ऽएकोनविंशत्यैक- ! 'वणे" [4.1.60.] इति सूत्रे "ओः पयेऽवणे" इत्येताविंशतिसंख्याप्रतीतिः" इति । अत्र शङ्कायाः समासाभावपर्यन्तं वतैव सूत्रेण निर्वाहे सत्यपि दीर्घसूत्रकरणमेव; तथाहि-तत्र सूत्रे समाधानं निर्विवादम्, पर्यायविघटनकथनमपि साधु, यतो । बृहद्वत्तिग्रन्थ:-"मनु प्यन्तानां वृद्ध्यावादेशयोः कृतयोर्द्वित्वे 30 दशशब्दस्य संख्येयपरत्वे दश संख्येयाः पदार्था आसन्ना येषां । सति पूर्वस्य उकारान्तता न सम्भवति, तत्र "सन्यस्य" ते नवैव एकादशैव वा कुतः स्युर्यथासम्भवमन्येऽपि भविष्यन्ति [4.1.59.] इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण ?, एतावत्तु 10 संख्येयानामानन्त्यात् , संख्यापेक्षया चासन्नरवग्रहणे माना- | विधेयम्-"ओः पयेऽवणे" इति, पिपविषते यियविषतीत्यत्र भावात् । तदुपपादनपरश्च "यत इत्थं कृते एकोनविंशत्यैक- | पूर्वस्योकारान्तस्येत्वं यथा स्यात् ; सत्यम् -*णौ यत् कृतं कार्य विंशतिसंख्याप्रतीतिरिति ग्रन्थो मध्ये भन्न इति प्रतिभाति, तत् सर्व स्थानिवद् भवति इति न्यायज्ञापनार्थ वचनम् । तेन 35 असंलग्नत्वात्, पूर्वरीत्या तदर्थवर्णने न संख्याप्रतीतिरपि तु । पुस्फारयिषति, चुक्षावयिषति, शुशावयिषतीत्याद्यपि सिद्धम् । संख्येयप्रतीतिः, अथ च-एको विंशत्या एकविंशतिरिति तदीय- एतच्च ज्ञापकं चान्तस्थापवर्गवदन्यत्राप्यवर्ण एव द्रष्टव्यम्, 15 च्छेदः स्यात् , स च प्रकृतेऽनुपयुक्तः । यदि च तादृश एव । तेनाचिकीर्तदित्यत्रेकारवतो द्विर्वचनं सिद्धम्" इति । अयं च पाठः प्रामाणिकस्तर्हि तदाशय एवं वर्णनीयः स्यात्-यत इत्थ- बृहद्वत्तिग्रन्थाशयः-अत्रोदाहरणेषु यियविषति,पियविषते' इति मीदृशस्थले संख्येयपरत्वाश्रयणे एकोनविंशतिशब्देनैकविंशति-द्वे सन्नन्तेऽन्यानिण्यन्ताण्येव, तेषां सनि अव्र्न्न्प्र्जाय्भावात्। 40 संख्याया प्रतीतिः स्यात्, यतः एकोना विंशतिर्येषामित्यर्थे येषां यौ च वृद्धौ कृतायामावादेशे, द्विस्वे पूर्वत्रात एवं सत्त्वेन
Page #197
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 35] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुनयः । तेषु "सन्यस्य" [4. 1. 59.] इत्येव सिद्धेः । तथा च यत्र तस्यानिमित्तस्यापि निमित्तम् इति न्यायेन णिचि सत्येव विधीय. सनि इड् भवति-यथा पूडः सनि 'ऋस्मिपूङञ्जशौकगट- मानस्य की देशस्य णिनिमित्तत्वस्य दुर्वार्त्वात्। "स्थानीवाऽप्रच्छ' [4. 4. 44.] इतीड् भवति, यौतेः सनि "इवृध- वर्णविधौ" [7. 4. 109.] इति परिभाषायाः प्रपञ्चभूतोऽयं भ्रस्जदम्भश्रियण्णु0 [4. 5. 47.] इतीड् भवति, तत्र न्याय इति प्राचीनाः, तदपि न रुचिरं प्रतिभाति, यतो यथाकथं5 द्वित्वविधौ 'प्राक् तु स्वरे स्वरविधेः' इत्युक्तत्वात् सनश्च ! चिदिहापि स्थानिभूतस्योवर्णस्वेत्वं चिकीर्षितमिति वर्णविधि- 45 स्वरादित्वभावात् पूर्व द्वित्वमेव भवति ततो गुणावादेशाविति सत्त्वेन तस्याः परिभाषाया विषयाभावः । स्वमतेऽपि यत् द्वित्वे पूर्वत्रावर्णस्यासरतेन "सन्यस्य" [1.1.59.] इत्यस्या- "स्वरस्य परे प्राविधौ" [7.4.11..] इति स्थानिवप्रात्या तदर्थ 'ओः पयेऽवणे[4.1.60.1 इत्येव सूध्य-! त्वस्य द्वित्वे कर्तव्ये निषिद्धस्य प्रतिप्रसवरूपोऽयं न्याय इत्य. ताम् 'जान्तःस्थापवर्ग' इत्यादिबृहता न्यासेन किं प्रयोजनम् । / वतरणे कथितम् , तदपि स्वविधौ न स्थानिवदिति स्वमात्र10 तथा च तेषां ग्रहणं व्यर्थ सत् न्यायमिमं ज्ञापयति । ज्ञ्यापिते। विधौ न स्थानिवदित्याशयकमित्याश्रित्य । वस्तुतस्तु-अप्राप्त- 50 चास्मिन्याये जिजावयिषतीत्यादौ ण्यन्तात् सनि वृद्धेरप्रवृत्त्या । स्यैव स्थानिवद्भावस्य विधायकमिदमित्यास्थेयमिति विवेचितं प्रवृत्तौ वा तस्य स्थानिवद्भावेन उकारविशिष्टस्यैव द्वित्वे सति, विवरणे ॥ 35 ॥ पूर्वत्रोकारस्य विद्यमानत्वेन "सन्यस्य" [4.1.59.] इत्यनेन *NI यत कृतं तत् सर्व स्थानिवद् भवति ॥ 35 ॥ कार्यस्य साधयितुमशक्यतया जान्तःस्थादिग्रहण सार्थकम् । ta0-पुस्फारयति चुक्षावयिषतीत्यादा द्वित्वे पूर्वत्रोकारस्य 15 फलं चास्य-पुस्फारयिषति चुक्षावयिषतीत्यादौ द्वित्वे पूर्वत्रो- श्रवणार्थ पूर्व द्वित्वे कृते णिनिमित्तकारववृद्धयादीनां प्रवृत्तिरिटा. 55 कारस्य श्रवणम् । तत्र हि णिनिमित्तकस्य "चिस्फुरोनेवा" | परं सा दुर्लभा. णिमात्रनिमित्तककार्याणां उपरणिनिमित्तकद्वित्वा[1.2.12.] इति आत्वस्य स्थानिवद्भावो भवति, चुक्षा- | पेक्षयाऽन्तरङ्गत्वेन पूर्वमेव प्रवृत्तरौचित्यात् । ततश्च तेषु कार्येषु वयिषतीत्यादी च णौ कृताया वृद्धेः स्थानिवदावश्च भवतीति । | कृतेष्वपि स्थानिवद्धावेन स्थानिन एवोकारस्य सत्त्वमाश्रित्य ज्ञापकस्य सजातीयापेक्षत्वेन यत्र द्वित्वे परखण्डे प्रथमः स्वरो-द्वित्वादिकेष सत्स पूर्वोक्तरूपाणां सिद्धिर्भवति । यद्यपि "खरस्य 20 'वों भवति तत्रैवानेन ज्ञापितेन न्यायेन स्थानिवत्वं भवति । परे प्राविधौ" [7.4. 110.] इत्यत्र 'प्राविधी' इत्यस्य 60 तशावर्णवत्त्वं प्रक्रियादशायां परिनिष्ठिते रूपे वेत्यन्यदेतत् । भव- | स्वविधौ न स्थानिवदित्यर्थमाश्रिल्य, अत्र च द्वित्वस्य स्थानिभूतर्णपरत्वसम्पादकादेशस्यैव स्थानिवत्वमिति भावः । तेन चाचि- स्वरमात्रस्थानिकत्वाभावेन स्थानिवद्धारः सिद्ध एवेत्याशक्तिं कीर्तदित्यत्रेकारस्य न स्थानिवत्वं, तत्रावर्णवदुत्तरखण्डादेर- शक्यते. तथापि तस्यापि स्थानिवद्भावस्य द्वित्वविधौ "न सन्धि भावात् । प्राचीनास्तु न्यायस्यानित्यतामाश्रित्येदं रूपं साध-ठी.. 4.111.1 इत्यादिमन्त्रेण निषेधात स्थानिवद्धावो. 25 यन्ति, तश्च न प्रकृतवृत्तिग्रन्थारूढम्, अनित्यत्वज्ञापकप्रमा- 'प्राप्त एव, यदि च प्राविधावित्यस्य स्वविधौ न स्थानिवदित्य- 65 णान्तराभावाच्च । ज्ञापकसिद्धत्वेनासार्वत्रिकस्वं तु मानुगतं र्थोफ्लक्षकत्वे मानाभावः, यदि वाऽत्राऽपि स्थानिन उकारस्य प्रमाणम् । 'एतच्च ज्ञापकं चान्तःस्थापवर्गवदन्यत्राप्यवर्ण द्वित्वानुभवकर्तृत्वेन स्वविधित्वानपाय इत्युच्यते, तदा सर्वथाएव द्रष्टव्यम् इति ग्रन्थस्य स्पष्टमेव ज्ञापकसाजात्यमूलकस्यैवा- प्राप्त एव स्थानिवद्भावोऽनेन विधीयते इति मन्तव्यम् । स्थानिस्थार्थस्य लाभे तात्पर्यात् । भतश्रावत्यः प्राचां ग्रन्थो म तद वद्धावेन च स्थानिरूपमेवातिदिश्यते इति तद्वयवहार एव तत्र न 30 नुकूल इति प्रतिभाति । तथाहि-तेषां ग्रन्थः-अनैष्ठिकश्रायम् । खव्यवहारः [आदेशरूपव्यवहारः], अतिदिश्यमानधर्मविरुद्ध-70 तेन यस्य णिनिमित्तकृतकार्यस्य sthaanivdbhaavshvikiiyete तदा- | स्वाश्रयधर्मनिमित्तककार्याभावस्यातिदेशखभावत्वात् । न च धारभूतो वर्णो वर्णसमुदायो वा अवर्णवान् यदि स्यात् तदैवाय ज्ञापितेऽपि न्याये पिपविषते यियविषतीत्यादौ कथमित्वं परखण्डे न्यायः स्फुरेन्नान्यथा" इति । अत्रेदमुच्यते-अनैष्ठिकत्वमेव द्वित्वपरखण्डे कृतयोर्गुणावादेशयोः "खरस्य परे प्राग्विधौ" यदाश्रित तदा तस्य स्थलविशेषनियमनं कुतो लभ्यते, स्थल-[7. 4. 110.1 इति स्थानिवत्वेनावर्णपरत्वाभावादिति विशेषनियमनं हा नित्यत्वज्ञापकाधीनम्, न च तत्किमपि । वाच्यम्, सूत्रारम्भसामदेइव तत्र स्थानिवद्भावाभावात् 175 निर्दिष्टमिति यत्किञ्चिदेतत् । स्थलविशेषस्वरूपवर्णनं च न संग- ननु ज्ञापकघटितसूत्रे णिग्रहणाभावेन तत्रत्यज्ञापकेन कथं णिवितमिति निरूपितं विवरणे । ननु अचिकीर्तदिति यदुदाहृतं तन्त्र !षये एव स्थानिवद्भावानुमानम् ? / अयमाशयः-"ओन्तिःयुक्तम्-यतः "कृतः कीर्तिः"[4.4. 122.] इति विहितस्य । स्थापवर्गे " [4. 1. 60.] इति सूत्रेण सनि इत्वं भवति, कीतदेशस्य न णिनिमित्तत्त्वमपि त्वनैमित्तिकृत्वमेवेति तन्त्र स च सन् क्वचिन्मुख्यः 'यियविषति, पिपविषते' इत्यादौ, 40 न्यायप्रसराभावादिति चेत् ? न येन बिना यन स्यात् तत् । क्वचिच गौणः 'अबीभवत् , अपीपवत्' इत्यादौ, तत्रच वस्तुतो 80 23 न्यायसमु0
Page #198
--------------------------------------------------------------------------
________________ 178 म्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोलासे न्याय 35, 36 ] / उपरणेरेव सन्वद्भावेन सन्निमित्तककार्यकारित्वमिति यदि णावे वा अवर्णवान् यदि भवेत् तदैवायं न्यायः स्फुरेन्नान्यथा" इति । वैतत्सूत्रेणेत्वं विभीयेत तर्हि णिविषये स्थानिवद्भावज्ञापनमेतत्सूत्र- एतद्रन्थस्य न्यासेन व्याख्यानं च तैः प्रदर्शितम् - "पुस्फास्थेन जान्तः स्थावर्गग्रहणेन कर्तुं शक्यते, न तु तथाऽस्ति रयिषतीवत्र णिनिमित्तकृतकार्यस्य आत्वरूपस्याधारभूतः 'स्फा' सन्परेऽपि इत्यविधानात् इति चेत् ? सत्यम् सनि परे विधीय- इति वर्णः, जिजावयिषतीत्यत्र णिनिमित्तकृतकार्यस्याधारभूतो 5 मानमित्वं वस्तुतः केवलं पिपविषते यियविषतीति प्रयोगद्वय 'जाव्' इति वर्णसमुदायः" इति । अत्रोच्यते - णिनिमित्त कार्यस्य 45 एव भवति, अन्यत्र सर्वत्र सनो णिव्यवहितस्यैव लाभात् तत्र च वर्णस्य वर्णसमुदायरूपस्य वर्णः कथमाधारः स्यात्, किञ्च 'स्फा' वृद्ध्यादिषु सत्सु " सन्यस्य " [4. 1. 59 ] इत्येव सिद्धे- इत्यस्य वर्णत्वं कथं, किमयमेको वर्णः, स चेद् वर्णात्मकः, न हि जन्तिः स्थावर्गग्रहणस्य वैयर्थ्यमिति तत् स्वसार्थक्याय स्वस्मिन् । 'जाव' इत्यस्य वर्णसमुदायात्मकत्वम्, प्रत्येकं स्वरस्य व्यञ्जनस्य सम्भविनमेव णिनिमित्तत्वरूपं विषयं स्वज्ञाप्यस्य स्थानिवत्त्वस्य वर्णत्वम्, अनेकवर्णानां वर्णसमुदायत्वमिति 'यथा 'जाव्' इति 10 कल्पयतीत्यदोषात् । इदं च ज्ञापकं साजात्यादेव यत्र द्वित्वोत्तर- 'वर्णसमुदायस्तथा 'स्फा' इत्येषोऽपि समुदायरूप एवेति मन्तव्यम् । 50 खण्डे प्रथमः स्वरोऽवर्णः प्रक्रियायां परिनिष्ठिते रूपे वा लभ्यते अत्र चान्यो विशेषः पूर्वमेव प्रपञ्चित इति न पुनरुच्यते ॥ 35 ॥ तत्रैव प्रवर्तत इति स्वमतं वृत्तौ प्रोक्तम् । प्रक्रिया च साध्यावस्था । तत्रावर्णस्योत्तरखण्डे सत्त्वं यथा 'मा भवानूनत्' इति, अत्र 'Una'dhAtorNau तत्राकारलोपे कृतेऽपि तस्य स्थानिवत्त्वाद् द्वित्वे पूर्वत्रा16 कारः श्रूयते, अन्यथा 'नि' शब्दस्य द्वित्वे 'मा भवान् ऊनिनत्' इति रूपं स्यात्, अत्र च यद्यपि परिनिष्ठिते रूपे द्वित्वोत्तरखण्डे सर्णो नोपलभ्यते तथापि प्रक्रियादशायामस्तीत्यत्रापि स्थानि । वत्त्वप्रवृत्तिः सुसाधा । अचिकीर्तदित्यादौ च प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णस्य द्वित्वोत्तर खण्ड । दावभावान्न स्थानिवत्त्वमिति । 20 पारेनिष्टितरूपे द्वित्वोत्तरखण्डेऽवर्णस्य सत्त्वं च जिजयिषतीत्यादी तिष्ठतीति तत्र स्थानिवत्त्वं भवति । प्राचीनोक्तमनित्यत्वाश्रयणं तु बृहद्वृत्तिग्रन्थप्रतिकूलं महाभाष्यव्याकरणग्रन्थप्रतिकूलं च । महाभाष्येऽपि "द्विर्वचनेऽचि" [ pA0 sU0 1.1 59 ] इति सूत्रे । 'जौ कृतस्य कार्यस्योतज्ञापकेन स्थानिवत्त्वं विज्ञाप्य शङ्कितम् । पुनस्तदर्थमेव सूत्रान्तरे निर्देशो व्यर्थ एव । स च 'एकेन 26 "यद्येतज्ज्ञाप्यते 'अदिकीर्त्तत्' अत्रापि प्राप्नोति ?" इति, समा- निर्देशेन सकृज्ज्ञापितस्यापि विधेर्दशैकादशशब्दस्यादन्तत्ववत् *द्विर्बद्धं सुबद्धं भवति ॥ 36 ॥ si0 - क्वचित् कचिच्छास्त्रकृद्भिरेक एवार्थे द्विधा prati'pAditaH, तत्र पुनरुक्तिदोषापनोदायायं न्याय भाश्रीयते । द्विःद्विवारं बद्धं बन्धनेन विषयीकृतं निरूपितमिति प्रकृतेऽर्थः, 55 तत् सुबद्धम् नियतबन्धनमव्यभिचारीति यावत् भवति । अत्र च ज्ञापकं - "गु-लुप-सद-चर-जप-जभ दश-दहो ग" [3. 4. 12. ] " जप-जभ-दह-दश-भञ्ज -पशः " [ 4. 1. 52. ] इति सूत्रयोः 'दश' इति पुनरुक्तनिर्देशः, स हि दंशेर्यङ्लुपि ददशीतीत्यत्र न लोपस्याप्राप्तस्य प्राप्तये निपा- 60 तनरूपेण क्रियते, केनापि सूत्रेणाप्राप्तोऽपि नलोपो यङ्लुपि स्यादित्यर्थमिति यावत् स चैकनैव निर्देशेन सिद्ध एवेति । 65 थत्ते - " तुल्यजातीयस्य ज्ञापकम्, कश्च तुल्यजातीयः ? यथाजाती- | कदाचिदनित्यताऽपि दृश्यते समासान्तागम0 इति न्यायानु- / यकाः पुण्जयः [पवर्गान्तः स्थाजकाराः ], कथंजातीयकाश्चैते ? सारम्, यस्तु द्विर्निर्देशेन ज्ञाप्यते स विधिर्निश्चलो भवति' अवर्णपरा:" इति उक्तम्, तथा च साजात्येनैवोकार्थलाभस्त । इति विज्ञापयति । स चायं म्यायो यद्यपि लोके प्रसिद्धः, त्राप्यभिमतः । नागेशेन च "अवर्णपरा:" इति भाष्यप्रतीक- दृश्यते हि व्यवहारे बन्धनादौ द्विग्रन्थया दिदानं दायर्थं तथाऽपि 30 मुपादाय - "अवर्णपरत्वसम्पादकादेशस्थानिन इत्यर्थः एवं द्विवारं 'दश' इति निर्देशेन स न्यायः शास्त्रेऽपि प्रवर्त्तमानः चावर्णपरत्वसम्पादकादेशस्थानित्वेन तुल्यतेति भावः । एवं च सूच्यते इति बोध्यम् । यदि चायं न्यायो न स्वीक्रियेत, तर्हि 70 'औननत्, औजढत्' इत्यादि चिन्त्यमेव" इत्युक्तम् । यत्र सकृज्ज्ञापितार्थस्यादृढत्ववद् द्विर्ज्ञापितस्यापि तथात्वं भवत् केन द्विरुक्तौ परभागस्याद्योऽजवर्णस्तत्रेदमिति दीक्षितादिग्रन्थः किम्मूल । वार्येत । तथा च ज्ञापनफलं स्वांशे दंदशीतीत्यत्र न लोपः । इति न विज्ञायते । इत्थं च प्रकृतनागेशव्याख्यानरीत्या 'मा अन्यत्र च ' आस्थत्' इत्यत्राङो व्यभिचाराभावः, तथाहि "a35 भवानित्' इत्येव रूपं तत्राकारलोपस्य न स्थानिवत्त्वमित्या सूच क्षेपणे" इत्यस्याद्यतन्यां दिप्रत्यये आस्यदिति रूपं भवति, याति, स्वमते चावर्णस्य प्रक्रियादशायां स्थितत्वादवर्णवत्त्वमिति भस्यतेः " शास्त्यसू- वक्ति-ख्यातेरङ" [ 3.4. 60. ] इति 75 तत्रापि स्थानिवद्भाव आश्रीयते इत्युक्तमेव पूर्वम्, किश्चास्य सूत्रे पुष्यादिगणे च पाठात् अन्येषां तद्गुणपठितधातूनां कचिन्यायस्यानैष्ठिकतामाश्रित्यास्य प्रवृत्तिस्थल नियमनपूर्वकम- दडो व्यभिचारोऽपि भवति, यथा 'भगवन् ! मा कोपीः' इति प्रवृत्तिस्थल प्रदर्शन मित्थं कृतं प्राचीनै:- "यस्य णिनिमित्तकृत - | बालरामायणप्रयोगः, अत्र कुप्यतेः पुष्यादिगणपठितत्वेऽपि 40 कार्यस्य स्थानिवद्भावश्चिकीर्ष्यते तदाधारभूतो वर्णो वर्णसमुदायो । नाङ् । केषांचिन्मते च मङ्लुबन्ते नलोपो नेष्यते, तन्मते
Page #199
--------------------------------------------------------------------------
________________ 5 [ द्वितीयोलासे न्याय 36, 37] न्यायार्थसिन्धु- तरङ्गकलितो न्यायसमुच्चयः । चायं न्यायोऽपि न ज्ञायते । यदि च क्वचिदावश्यकता स्यात् तर्हि लोकसिद्धस्यैव कार्यवशादाश्रयणम्, तथा च दन्दशती त्येव रूपं तेषामिति स्पष्टमुक्तं " जप-जभ0 " [ 4. 1 52.] इति सूत्रे बृहद्वृत्तौ ॥ 36 ॥ 7 इति, "कीबृङ् अधार्थे" इत्यामात्मनेपदिनः शतृप्रत्ययस्य परस्मैपदस्य विधानम्, यथा-"कुरूक्ष्योतं क्लीबद्दिन - 50 पतिसुधागौ तमसि मे" [ ], "क्किशिव उपतापे" इत्यस्मादात्मनेपदिनोऽपि शता, क्लिश्यतः सतः" इति [ | यथा "परार्थे । *द्रिर्बद्धं सुवद्धं भवति ॥ 36 ॥ ta0 --- लौकिकव्यवहारसिद्धोऽप्ययं न्यायो वृत्तिदर्शितदिशा लक्ष्यसंस्काराय शास्त्रेऽप्याश्रीयते इति सूचितम् । एतन्याय फलत्वेन यदुक्तम्-आर्थदियत्राडो व्यभिचाराभाव इति, तच यद्यपि " शास्यस्वतिख्यातेर" [ 3. 4. 60. ] इति सूत्रस्य 10 बृहद्वृत्तिग्रन्थप्रतिकूलमिति प्रतिभाति, तथाहि तत्र "अस्यतेः पुष्यादित्वाददि सिद्धे बचनमात्मनेपदार्थम्" इत्युक्तम्, तस्यायं भावः - पुष्यादिनिमित्तोऽडू परस्मैपद एव भवति, एतेन चात्मने पदपरस्मैपदोभयोरेव भक्तीति यत्रास्यतेरात्मनेपदं विधीयते, तत्र 'पर्यस्थत' इत्यादावडी विधानायेह तद्रहणमिति । तथापि 15 तत्रयलघुन्या से पुष्यादिपाठस्य प्रकृतन्यायज्ञापनार्थत्वमुक्तम्, तथाहि-तत्रत्यो लघुन्यासः-"आत्मनेपदार्थमिति । तर्हि आत्मने पद-परस्मैपदयोरनेनैव सिद्ध्यति किं पुष्यादिपाठेन ? सत्यभू - अस्य पुष्यादिपाठ द्विर्बद्धं सुबद्धं भवति इति ज्ञापनार्थः । तेनास्मादढोऽव्यभिचारः, अन्येषां तु क्वचिद् व्यभिचारोऽपि तेन 20 भगवन्! मा कोपीरित्यादि बालरामायणोक्तं सिद्धम्" इति । अस्या यमाशयः-आत्मनेपदार्थमत्र सूत्रेऽस्यतेः पाठस्यावश्यकत्वे तेनैव परस्मैपदात्मनेपदयोरुभयोरपि सिद्धेः पुष्यादिपाठस्य प्रकृतन्याय ज्ञापकत्वमा स्थेयमिति । अस्य च प्रकृतन्यायज्ञापकत्वे " 0 दश0 " [ 4. 1. 52.] इति निर्देशस्य प्रकृतन्यायोदाहरणत्वं तस्य 25 ज्ञापकत्वे चास्योदाहरणत्वमास्थेयमिति न कोऽपि विरोधः । यदि श्यार्थं दिवादौ क्वचिदवश्यं पठितव्ये पुष्यादावेवास्थातुः पठितः, अडो विधानस्यापि तत्रैष्टत्वात् पश्चाञ्चात्मनेपदे तत्सिद्ध्यर्थमत्र सुन्ने तत्पाठ इत्याश्रीयते, तदा न पुष्यादिपाठो ज्ञापकोऽपि तु "देग्दश.'[4. 1. 52.]इति निर्देश एवेति स्वीकर्तव्यमिति ॥ 36 ॥ / इत्यस्याप्यात्मनेपदिनः परस्मैपदे प्रयोगः, यथा - "स्वाधीने ], "पेवृङ् सेवने" विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः । " [ इति, "भाषि व्यक्तायां वाचि" इत्यस्मादात्मनेपदिनः परस्मैपद] 55 विधानम्, यथा- "मिथ्या न भाषामि विशालनेत्रे !" इति, तथा " तर्जिण् सन्तर्जने" तर्जयति, "भर्लिण् सन्तर्जने " भर्त्सयति, "शमिण आलोचने" निशामयति, "भलिण आभण्डने" भालयति, "कुत्सिण् अवक्षेपे" कुत्सयति, 60 "वचिण् प्रलम्भने" वञ्चयति, "विदिण् चेतनाख्यान निवासेषु" वेदयतीत्यादि; एषु धातूनामिङित्वेऽप्यात्मनेपदं नाभूत् । क्वचिदप्राप्तमप्यात्मनेपदं यथा- "घस्ज गतौ" इति परस्मैपदी, तस्मादात्मनेपदप्रयोगो यथा - "प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु " [ भगवद्गीता ], "सज्जमानमकार्येषु" 65 इत्यादि । इत्थं चास्योभयथा व्यभिचरितं प्रदर्शितम् । तच्च लक्ष्यानुसाराज्ज्ञापकसाजात्याच्च "इङितः कर्त्तरि" [ 3. 3. 22. ] इति सूत्रविहितात्मनेपदविषयमेव, न तु " क्रियान्यतिहारेऽगति- हिंसा-शब्दार्थ- हसो हृ-वहश्वानन्योऽन्यार्थे" [ 3. 3. 23. ] इत्यादिसूत्रैर्विशिष्य विहितात्मनेपदविषयम्, 70 सूत्राणां न्यायापेक्षया प्राबल्यात् । " इङितः0" [3. 3. 22. ] इत्यनेन हि लिङ्गद्वारास्स्त्मनेपदं विधीयत इति लाक्षणिकम्, तैश्च प्रतिपक्षेक्ततया विधीयत इति *लक्षणप्रतिपदोक्तन्यायेनापि तद्विहितात्मनेपदस्य प्राबल्यात् तस्य व्यभिचरितत्वासम्भव इति ॥ 37 ॥ 75 30 *आत्मनेपदमनित्यम् ॥ 37 ॥ si0-आत्मनेपदस्य विशेषत्वं विशेषलक्षणविहितत्वेनेति । तद्व्यभिचारित्वे प्राप्ते क्वचिद् दृश्यमानव्यभिचारस्य साधुत्वाय न्यायोऽयं स्वीक्रियते । आत्मनेपदम्, अनित्यं व्यभिचारि, व्यभिचारित्वं च द्विधा- कुतश्चिदात्मनेपदनिमित्तसहितादपि 35 धातोस्तस्याभवनम् कुतश्चिश्च तन्निमित्ताभावेऽपि भवनम् । 179 पदस्याव्यभिचारार्थमेव कृतः सन् आत्मनेपदस्य व्यभिचारित्वं 40 विनाऽनुपपन्न एवेति तद्व्यभिचारित्वं ज्ञापयति, सति हि तस्य [ आत्मनेपदस्य ] अन्यभिचारित्वे विनाऽपि द्विधा पाठेन तस्य नित्यात्मनेपदित्वे सिद्धेऽपि तन्नित्यत्वार्थं कृतो द्विधा पाठोस्नुपपन्नः [ व्यर्थः ] एव स्यात् फलं च द्विधा पाठस्य स्वांदो चरितार्थ्यम्, ज्ञापिते ह्यात्मनेपदस्यानित्यत्वे भ्राजतेर - 45 व्यभिचरितात्मनेपदविधानात् । अन्यत्र च प्राप्तस्याप्यात्मनेपदस्याभावो यथा - "डुलभिंय् प्राप्तौ " इत्यस्य परस्मैपदेऽपि प्रयोगः - "सम्यक् प्रणम्य न लभन्ति कदाचनापि " [ | * आत्मनेपदमनित्यम् ॥ 37 ॥ I अस्य ज्ञापकश्व भ्राजेरात्मनेपदिषु धातुपु द्विधा पाठः, तथाहि - भ्राजेरात्मनेपदिषु प्रथमं तावत् "एजुङ थ्रेड् भ्राजि tu0 - आत्मनेपदं हि तत्तलिङ्गविशेषनिमित्तकं तत्तत्प्रकृतिदीप्त" इति पाठं कृत्वा पश्चात् पुनरपि "राजग् दुभ्राजि । विशेषोद्देश्यकं चेति "शेषात् परस्मै" [ 3. 3. 100.] इति दीप्तौ" इति पाठः, स हि ऋद्धिर्बद्धं सुबद्धम् इति न्यायेनात्मने । सामान्यतो विहितपरस्मैपदापेक्षया प्रबलमिति तस्याव्यभिचरि
Page #200
--------------------------------------------------------------------------
________________ 180 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 37,38] Prepreparera .. तत्वं प्राप्तमिति तद्यभिचारः क्वचिदुपलभ्यमानोऽपि शास्त्र- | दिति वाच्यम् , यविधौ "न सन्धि-DI-य-kvi0" [7. 4.40 कृत्सम्मत इत्यनेन न्यायेनानुमीयते । पाणिनीयेऽपि तन्त्रे111.] इति स्थानिवत्त्वनिषेधात् । अस्य च न्यायस्य 'चक्षिधातोर्डिकरणे तस्य न्यायस्य ज्ञापनं प्राचीना अनु- क्वाप्यबाध्यमानत्यानित्यत्वमेव । किञ्च न कापि को व्यञ्जनमन्यन्ते, नवीनास्तु तस्यान्यार्थतामाश्रित्य भाष्यादावस्य न्याय-कार्य जायमानं दृश्यते । इत्थं च यद्यपि विपि व्यञ्जनकार्य 5 स्यादर्शनाच नात्र न्याये ज्ञापकसत्तेति यत्रात्मनेपदिभ्यो परस्मै- | न भवतीत्येव निश्चयगर्भ न्यायस्वरूपमाश्रयितुं शक्यते, तथापि पदप्रयोगो यत्र च परस्मैपदिभ्य आत्मनेपदप्रयोगस्तत्र आषत्वा- | मतान्तरे क्वचिद् व्यञ्जनकार्यस्य क्रियमाणत्वदर्शनेन तत्संग्रहाय 45 दिना समादधते, स्थितस्य गतेश्चिन्तनीयत्वात् । यदि हि [परमतसाधारण्याय] अनित्यत्वमेव ज्ञापितमिति द्रष्टव्यम् । सोऽर्थो न्यायानुमतः स्यात् तर्हि अद्यत्वेऽपि यथेच्छं तब- इत्थं च "आचार्याः कृत्वा न निवर्तन्ते" इत्यपि प्रसिद्धिभिचारः क्रियमाणः साधुत्वमञ्चेदित्याद्याहुः । स्वमतेऽपि भ्राजे-रनुगृहीता भवति । किञ्च न्याया एते चिरन्तना अतश्च तेषां 10 धिआ पाठस्यानुबन्धविशेषसम्बन्धार्थकत्वमिति कल्पयितुं शक्य- | स्वरूपपरिवर्तनं यथासम्भव न कार्यमित्यपि सम्प्रदायः । मत त्वेन नात्र न्याये किमपि दृढतरं मानमिति कथयितुं shkyte। एव च anityatvaghaTitanyAyasvarUpasvIkArAdevA"pAM पाने" 50 यः कविप्रयोगेषु तत्र तत्र व्यभिचारो दृश्यते स तेषां निरङ्कु- इत्यस्मात् क्विपि "अप्रयोगीत" [.. 1.37.] इति तल्लुकि, शत्वेन समाधेय इति युक्तं प्रतिभाति, एवंविधन्यायस्वीकारस्य । लुप्तेऽपि तत्र व्यञ्जनादित्वमाश्रित्य "Iya'kSane" [4.3. शास्त्रीयप्रक्रियार्थमनावश्यकत्वादिति ॥ 3 ॥ 97.] इतीत्वे पीरिति जयकुमारोक्तिरपि संगच्छते, अनित्यत्व घटितत्वे न्यायस्य तत्र कादिचिल्काप्रवृत्त्या त्द्नुरूप्कार्य्सिद्धेः। 18 अक्विपि व्यञ्जनकायेमनित्यम् ॥ 38 ॥ | शिवाय न्यायो नैव स्वीक्रियते, तत्प्रक्रियायाश्च स्वप्रक्रिया-55 si0-विप द्विविधः-नाम्नो विधीयमानो धातुस्वप्रयो भेदाद विनाऽपि न्याय कार्यसिद्धिर्भवतीत्यन्यदेतत् ॥ 38 ॥ जकः, धातोर्विधीयमानो नामत्वप्रयोजकश्च, तत्र द्विविधेऽपि क्विपि व्यञ्जननिमित्त कार्यम्, अनित्यं प्राप्तमपि न भवति *क्विपि व्यञ्जनकार्यमनित्यम् ॥ 38 ॥ कचिदित्यर्थः । अत्र च ज्ञापकम्-"कौ" [4. 4. 119.] ta0-किपः क्वाप्यप्रयोगेन "अप्रयोगीत्" [1. 5. 37.] 20 इति सूत्रकरणम् , मित्रशीरित्यादौ शास आल इसो विधानार्थ इति तस्येत्संज्ञा भवति, तया च संज्ञया स गच्छतीति लोप एव हि तत्, तञ्च विपो व्यञ्जनादित्वमाश्रित्य "इसासः शासो- तस्य स्वीक्रियते । तथा च शास्त्रे उच्चार्यमाणोऽपि प्रयोगे.60 ने"[4. 1. 118.1 इत्यनेनैव सिद्धमेव । तथा च । 'दृश्यमानो वर्णो वर्णसमुदायो वाऽनेनेत्संज्ञाविधानेनानुद्यते । सिद्धे सत्यारभ्यमाण इसादेशो ज्ञापयति- विपि व्यञ्जनकार्य- | तत्र ककार-पकारावनुबन्धौ वकारमात्रस्य प्रत्ययत्वम् , सोऽपि मनिस्यम् इति, तथा चानित्यत्वात् कदाचिन्नापि स्यादित्या- | प्रत्ययनिमित्ते कायें जाते निवर्त्तते, तदुक्तम्-"अप्रयोगीत" 25 शङ्कयैव सूत्रमिदमारब्धं सत् तत्रेसादेशविधानेन चरितार्थम् । / 1. 1. 35.] इति सूत्रे बृहन्यासे-"क्विवादीनां तु ककार फलं चान्यत्राख्यातक्विपि राजेवाचरतीत्यर्थ "कर्तुः विप् । पकारयोः कार्यार्थत्वेनेत्त्वादभावोऽस्तु, इकारस्य ] तदुचारगल्भ-क्कीब-होडात् तु डि" [3.4. 25.] इति किपिणार्थमुपात्तस्य कृतकार्यत्वानिवृत्तिः, यतोऽप्रयोगशब्देन शास्त्रमराजानतीति प्रयोगे विपि विद्यमानं ककारं वकारं वा व्यञ्जन । भिधीयते, वकाराभावे तु कस्यायमित् स्यादित्यप्रयोगिशब्दाभिनिमित्तीकृत्य प्राप्तस्य "नाम सिदयव्याने"1.1.21.1! धेय एव न स्यात् , प्रत्ययत्वमप्यस्यैवं सिध्धति, कृतकार्यत्वाच्च 30 इति पदरवस्याभावात् "नाम्नो नोऽनः" [2.1.91.] स्वयं निवर्त्तते, अत एव वकारः पठितः प्रविरलविषयत्वादस्य, इति नस्य लुग नाभूदिति । कृक्विपि यथा-गीर्यते इत्यर्थे अन्तःस्थानां पदान्तानां प्रायः प्रयोगानिष्टेः, यदाह-"नहित "ऋत्सम्पदादिभ्यः विप्" [5. 3. 114.] इति विपि । यणः पदान्ताः सन्ति" [ भाष्यम्, 1. 1. 2-आह्निकम् ] पूर्ववत् पदत्वाभावात् "पदान्ते" [2. 1.64.] इति इति" इति । इत्थं च वकारस्य प्रत्ययत्वं कार्यार्थत्वं चोक्तम् । दीपों नेति । क्लियोपलक्षणं विचोऽपि, तेन विग्यपि तत्र च व्यजनकार्यमपि प्राप्तम्, तचानेन न्यायेनापनोद्यते । 35 व्यञ्जनकार्यमनित्यम् इति सिद्ध्यति । तथा च मुख्यमाचष्टे । तथा च तत्र कित्प्रत्ययत्वादिनिमित्तं कार्यमेव स्यान्न व्यञ्जन इत्यर्थे णिचि णिजन्तात् "मन् वनू0" [5.1.145.निमित्तम् । एवं विच्यपि 'va'kAramAtrasyaiva प्रत्ययत्वमिति विपार इति विचि 'मुख्य्' इति, अत्र विचि परे "योः प्वव्यञ्जने विजुपलक्ष्यते इति प्रतिपादितं वृत्तौ । यद्यपि तत्फलं-मुख्य. लुक्" [4. 4. 121.] इति यलुग् न भवति । न चात्र माचष्टे इत्यर्थे णिचि ततः विपि 'मुख्य्' इत्यत्र यलोपाभाव णिलुचः स्थानिवत्त्वाद् यलुचः प्राप्तिरेव नास्ति तेन व्यवधाना- उक्तः, स च पूर्वोक्तबृहन्यासोद्भुतेन "नहि यणः पदान्तः
Page #201
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 38,39] न्यायार्थसिन्धु-नरङ्गकलितो न्यायसमुच्चयः । 181 -- ----...-.worren -रिव् अ अरोपनोर सन्ति" इति भाष्यवचनेन विरुध्यते, तथाहि-तत्र यणपदेना- | स्थानित्वमिति स्वीकृत्य स्थानिवद्भावेन सिद्धिः सम्भवति, 40 न्तःस्था [यवरलाः ] इत्युच्यन्ते, तेषां च पदान्तेऽभावकथनेन अन्यथाऽत्र समानलोपित्वमेव कथं स्यात् , नहि समानमात्रस्य 'मुख्य्' इति यान्तप्रयोगोऽनुचित इति तदनभिधानमेवाश्रयणी- लोपोऽत्रास्ति, किन्तु समानस्य तदन्यस्य चेति यथाऽवयवायम्, तथापि प्राचीन स्तस्योलेखादस्माभिरपि मतान्तरपरतया श्रयमेव समानलोपित्याने स्वरादेशत्वमपीति तत्रापि स्थानिखीकृत्योद्धतम् । वस्तुतस्तु नास्ति विचो ग्रहणे किञ्चित् फलं वद्भावेन सिद्विरस्त्येवेति व्यर्थमेवासमानलोपिग्रहणमिति ज्ञापक 'मुख्य' इत्यादीनामनभिधानस्योक्तत्वात् । अन्यैश्व चैयाकरणैरे. | भवत्येव । उक्तं चैतद् बृहद्वृत्तावपि "उपान्त्यस्यासमानलोपि." 45 तन्यायस्वरूपमेव न खीक्रियते इति तेषां मते विच उपलक्ष- [4. 2. 35.] इति सूत्रव्याख्यायाम् , तथाहि-"यत्रान्त्यणत्वचर्चेव का? ॥ 38 ॥ स्वरादिलोपस्तत्र स्थानिवद्धावेन न सिद्ध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तन्त्र स्वरादेशत्वेन स्थानिवद्भावेनैव सिद्यति*स्थानिवद्भाव-पुंवद्भावैकशेष-द्वन्द्वैकत्व- | | मालामाख्यत्-'अममालत्' इत्यादि । ननु यत्रापि स्वर10 दीर्घत्वान्यनित्यानि* ॥ 39 ॥ : व्यञ्जनलोपस्तत्राप्यवयवावयविनोरभेदनयेन स्वरादेश एवेति 50 si0-स्थानिवद्भावः-"स्थानीवावर्णविधौ" [7. 4. | स्थानिवद्भावेनैव सिद्ध्यति, किमसमानलोपिवचनेन ? सत्यम्109.] इत्यादिसूत्रैरतिदिश्यमान आदेशे स्थानिन्यवहारः; स्थानिवद्भावस्यानित्यत्वख्यापनार्थ बचनम्, तेन वास्या पुवद्भावः-स्त्री-क्लीब-लिङ्गानां शब्दानां वृत्त्यादावतिदिश्यमानः परिच्छिसवान्-पर्यवीवसत् , स्वादु कृतवान् असिस्वददित्यादि पुंलिङ्गस्वरूपातिदेशः; एकशेषः-"समानानामर्थेनैकः शेषः" सिद्धम् , अत्रेकारोकारयोः "नामिनोऽकलि हले" [4.3. 15/3.1.118.] इत्यादिसूत्रैविधीयमानः, द्वन्द्वैकत्व- | 51.] इति वृद्धी कृतायामन्त्यस्वरादिलोपिरवादसमानलोपि-55 द्वन्द्वगतमेकत्व, समाहारद्वन्द्व इति यावत् ; दीर्घत्वं च- | स्वम्" इति ॥ अत्रेदं शक्यते-'असिस्वदत्, पर्यवीवसत्' यद्यप्यनेकत्रानेकधा विहितं तथापि 'भ्वादे मिनो दी? | इत्यादौ "नामिनोऽकलि-हले"[4.3.51.] इति वृद्धः ओव्यञ्जने" [ 2. 1. 63.] इतीह गृह्यते, व्याख्याना- परत्वात् "त्रन्त्यस्वरादेः" [7. 4. 43.] इत्यन्त्यस्वरादिलोपे लक्ष्यानुरोधाच; एतान्यपि कार्याणि अनित्यानि-सूत्रैरविकल्प- पूर्व प्रवृत्तेऽत्र समानलोपित्वस्य दुर्वारत्वेन ज्ञापितेऽपि न्यायेऽत्र 20 भावेन विहितान्यपि लक्ष्यानुरोधात् तत्तज्ज्ञापकप्रामाण्याच । नोपान्त्यहस्वसंभव इति; अनोच्यते-कलि-हलिवर्जनात् परमपि 60 कचिदनिष्टस्थले नापि भवन्तीति न्यायार्थ्ः। तत्रैषामिष्टस्थलेषु लोपं वृद्धिर्याधत इति ज्ञापनात्, अन्यथा पूर्वमन्त्यस्वरादिलोपे प्रवृत्तिस्तु प्रसिद्धैवेति केवलमनिष्टस्थलेब्बप्रवृत्तिरेवानित्यत्वो- वृद्वेस्प्राप्ती कलि-हलिवर्जनं व्यर्थमेव स्यात् । परमपि लोपं दाहरणतया क्रमश उदाहरिष्यते । तत्र स्थानिवद्भावानित्यत्वे । बाधिस्का वृद्धेः प्रवृत्तौ तु 'acakalat'ityAdau समानलोपित्वेन ज्ञापकम् - "उपान्त्यस्यासमानलोपिशास्वृदितो डे" [1. 2. | सन्वद्भावाभावाय तदर्जनस्य सार्थक्यमभूत् ; इह च पूर्व वृद्धः 2535.1 इति सत्रेऽसमानलोपिग्रहणम् , तथाहि-मालामाख्यत् । प्रवृत्ती समानलोपित्वाभावात् स्थानिवद्भावेनोपान्त्यबस्व-65 'अममालत्' इत्यादावुपान्त्यहस्वाभावार्थं तत् क्रियते, सच । विधातो मा भूदित्येतदर्थ स्थानिवद्भावानित्यत्वज्ञापनं सार्थक मालाशब्दाकारस्यान्त्यस्वरादिलुकः प्रसङ्गेन लुप्तस्य स्थानि- मिति ॥ 1 ॥ पुंवगावोऽनित्य इत्यत्र ज्ञापक यथा-"कौण्डिबदावादवाकारस्योपान्त्यत्वाभावेन सिद्ध एवेति तदर्थ क्रिय. न्या-'गस्त्ययोः कुण्डिनागस्ती च"[6.1.127.] इति सूत्रे माणमसमानलोपिग्रहणं स्थानिवद्भावस्यानित्यत्वे ज्ञापकम् । कौण्डिन्येति निर्देशः, तथाहि-कुण्डिनीशब्दात् वृद्धापत्यार्थे 30 तदनित्यत्वे हि कदाचित् स्थानिवद्भावाभावे ह्रस्वः स्यादिति । "गर्गादे:"[6.1.12.] इति यजि "जातिश्च णितद्धितय-70 तद्वारणायासमानलोपिग्रहणं स्वांशे चरितार्थम् । फलं चास्य स्वरे." [3. 2. 51.] इति यदि पुंबद्भावः प्राप्तः स्यात् तर्हि स्वादकादित्यर्थं स्वादुशब्दाणिचि उकारस्य वृद्धावन्त्य-स्त्रीत्वनिवृत्या 'कुण्डिन्' इति नान्तपुंलिङ्गरूपताप्राप्तौ "नोऽप. स्वरादिलुकि तस्य स्थानिवद्भावाभावदुपान्त्यहस्वे सति 'असिस्व-दस्य तद्धिते" [7. 4.61.] इतीन्लोपे 'कौण्ड्य' इति दत्' इति रूपं सिद्ध्यतीति । यद्यपि राजानमाख्यदरराजदित्यत्र रूपं स्यादिति कौण्डिन्येति रूपं न स्यात् , तथा च स निर्देशः 35 "न्यन्त्यस्वरादेः" [7. 4. 43.] इत्यनेनान्त्यस्वरादेः 'अन्'- | पुंवद्भावानित्यत्वज्ञापनं विनाऽनुपपन्न इति पुंवद्भावानित्यत्वं 76 शब्दस्य लोपे स्थानिवद्भावस्य स्वरमानस्थानिकादेशे एव । ज्ञापयति । तथा च तदनित्यत्वेनाप्रवृत्तौ "अवर्णवर्णस्य" प्रवृत्त्याऽत्र च न स्वरमावस्य लोप इति तस्याप्राप्त्या तत्रो. [7. 4. 68.] इतीकारलोपे तस्य स्थानिवद्भावेन "नोऽपपान्त्यस्य हस्वाभावार्थमसमानलोपिग्रहणमिति वक्तुं शक्यते, दस्य." [7. 4. 61.] इति प्राप्तस्येनो लोपस्याभावे तथापि 'अन्' इत्यस्य समुदायस्यावयवेऽकारेऽपि तस्य लोपस्य कौण्डिन्येति रूपसिद्धिर्भवति । फलं स्वस्यांशस्य-दक्षिणस्यां ..
Page #202
--------------------------------------------------------------------------
________________ 182 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: 39] ज्ञापकोऽपीदृशशिष्टप्रयोग एव तदर्थं प्रयत्नान्तराकरणात् तस्य प्रयोगस्य चावश्य साधुत्वात्वात् ॥ 3 ॥ द्वन्द्वैकवस्यानित्यत्वे प्रमाणं च - "प्राणितूर्याङ्गाणाम्" [ 3. 1. 137.] इति सूत्रे दिशि भत्र इत्यर्थे "दक्षिणापश्चात् पुरमस्त्यण्" [ 6. 3. 3] इति व्यणि दाक्षिणात्य इत्यत्र "सर्वादयोऽस्यादौ" [ 3.2. 61.] इति प्राप्तोऽपि पुंवद्भावो नाभूदिति, पुंवद्भावे सति हि 'दक्षिण' इति पुंरूपप्राध्या दाक्षिणात्य इति विकृतं रूपं स्यात् । बहुवचननिर्देश एव, अन्यथा ईदृशस्थलेषु आचार्यस्य सर्व5 तचानिष्टम् । यद्यपि "कौण्डिन्यागस्त्ययोः कुण्डिमागस्ती । त्रैकवचनप्रयोगस्यैव शैली दृश्यते लाघवार्थी, तथेहापि लाघ- 45 च" [ 6. 1. 127.] इति सूत्रस्थे बृहद्वृत्तिग्रन्थे कौण्डिन्य- वायैकवचनस्यैव प्रयोगे समुचिते बहुवचनप्रयोगो विशिष्टशब्दे निपातनात् पुंवद्भावाभाव इत्येवोक्तं न तु पुंवद्भावा- कार्यज्ञापक एवेति प्रकृते बहुवचनप्रयोगेण द्वन्द्वैकत्वस्यानिनित्यत्वज्ञापकत्वमुक्तम् । 'दाक्षिणात्य' इति रूपं च दक्षि । त्यवज्ञापन मे वेष्टमिति प्रतीयते, प्रयोजनान्तराभावात् । ज्ञापिते णस्यां दिशि वसतीत्यर्थे दक्षिणाशब्दात् "वा दक्षिणात् । चात्र न्यायांशे बहुवचनप्रयोगः सार्थको भवति । फलं च 10 प्रथमा-सप्तम्या AH" [7 2.119. ] इत्याप्रत्यये दक्षिणा, 'शङ्खदुन्दुभित्रीणाः' इत्यादिप्रयोगेषु सूर्याङ्गस्येन " प्राणि - 50 तत्र भव इति विग्रहेऽन्ययाद् दक्षिणाशब्दात् त्यणि प्रत्ययेऽपि । तूर्याङ्गाणाम् " [ 3. 1. 137.] इति प्राप्तोऽपि समाहारसिध्यतीति न पुंऋद्भावानित्यत्वे ज्ञापनफलं किञ्चिदस्ति, तथापि द्वन्द्वो नाभूत्, एतच्च प्राचां मतं, स्वमतं तु विवरणे प्रपञ्चलघुन्यासकारादिभिर्ज्ञापितोऽयमर्थ इति तदनुसृत्यास्माभिरपि यिष्यते ॥ 4 ॥ दीर्घवस्यानित्यत्वे प्रमाणं च 'स्फूर्ज कर्ज-UrNu'sthApitaH । युक्तं च "दक्षिणापश्चात्पुरसात् त्यण्" [ 6.3.13] | प्रभृतीनां कृतदीर्घाणामेव धातुपु पाटः, अन्यथा हस्वपाटेऽपि 15 इति सूत्रेऽव्ययाभ्यां साहचर्यादव्ययस्यैव दक्षिणाशब्दस्य "वादेर्नामिनो दीर्घो वर्व्यञ्जने" [2. 163. ] इति 55 ग्रहणम्, दिग्वाचकस्य सर्वनाम्नो ग्रहणे हि सूत्रेऽपि 'दक्षिण ! सूत्रेण दीर्घे सिद्धे दीर्घपाठो व्यर्थ एव स्यात्, तथा च दीर्घपश्चात्' इति रूपेण कृतपुंवद्भावस्यैव निर्देशः समुचितः स्यात्, पाठो दीर्घस्य व्यभिचरितत्वं ज्ञापयति, स्फूर्जादीनां च दीर्घतत्रापि पुंवद्भावानित्यत्वाश्रयणाङ्गीकारापेक्षया स्वव्ययस्यैव ! स्याव्यभिचारार्थं दीर्घपाठः स्वांशे चरितार्थः । फलं च कूर्दते ग्रहणमुचितम् । यद्यपि तत्र सूत्रे बृहद्वृत्तावुभयथापि रूप इत्यर्थे "रस्यादिभ्यः कर्तरि " [5. 3. 126.] इत्यनेन 20 सिद्धिः प्रदर्शिता, न च पुंवद्भावस्य चर्चा कृता, अन्ययस्यैव अने कृते 'कुर्दनः' इति प्रयोगसिद्धिः । किञ्च "गुर्वे उद्यमे " 60 ग्रहणमिति च मतान्तरत्वेन स्थापितम्, तथापि "कौण्डि- इत्यस्मात् " णिन् चावश्यकाधमयै" [ 5. 4. 36. ] इति न्यागस्त्य0" [ 6. 1. 127. ] इति सूत्रे निपातनात् पुंव- णिनि स्त्रियां ङयां गुर्विणीति प्रयोगे "स्वादेर्नामिनः " [ 2. गावं कथयता प्रकृतेऽपि रूपस्योभयथा सिद्धिं दर्शयताऽस्य 1. 63. ] इति दीर्घो नाभूत् । नास्य न्यायस्यानित्यत्वज्ञापन्यायांशस्यानावश्यकत्वं स्पष्टमेव सूचितं प्रतीयत इति नावश्यकता, अनित्यस्यानित्यत्वे च नित्यत्वमेव लब्धं स्यादि25 विचारणीयं सूरिभिः ॥ 2 ॥ एकशेषस्यानित्यत्वे ज्ञापकं त्यनित्यत्वमेव व्याहन्येत । अनित्यत्वं हि क्वचिदप्रवर्त्तमानत्व- 63 यथा- 'तदतदात्मकं तत्त्वमातिष्ठन्ते जैनाः' इति, भयं । मेव, तेनैवेष्टस्थले प्रवृत्तेरनिष्टस्थले चाप्रवृत्तेः सिद्धत्वेनानित्यच शिष्टप्रयोग एकशेषस्यानित्यत्व एवोपपद्यते, अन्यथाऽत्र स्वज्ञापनं व्यर्थमेव स्यादिति 5 ॥ 39 ॥ " त्यदादिः" [3. 1. 128.] इत्येकशेपेण तदात्मकं तत्त्वमित्येव प्रयोग उपपन्नः स्यात्; सति चानित्यत्वे तच्चातच्च 30 तदते, ते आत्मा स्वरूपं यस्य तत् तदतदात्मकमिति तदतदोः सह प्रयोगः सिद्धो भवति । अत्रातिष्ठन्ते इति "प्रतिज्ञायाम्" [3. 2. 65. ] इत्यात्मनेपदम्, तच्छब्दस्य सर्वनामत्वात् तेनात्र - सत्यं नित्यत्वं सामान्यात्मकत्वम्, अभिलाप्यत्वं चोच्यते, अतच्छब्देन च तद्विपरीतमसस्वमनित्यत्वं विशेषा35 स्मकत्वमनभिलाप्यत्वं चेति सर्ववस्तूनां सत्यनित्यत्वादिधर्मेषु । | स्याद्वादं जैनाः प्रतिजानत इति वाक्यार्थः । "त्यदादिः " [3. 1. 120. ] इति सूत्रेण च त्यदादेरन्येन सह द्वन्द्व प्रासावेकस्य त्यदादिशब्दस्य शेषोऽपरस्य च लोपः क्रियते भत्र च तच्छदस्त्यदादिः, अतच्छन्दश्च तदन्य इति तस्य 40 लोपः प्राप्तः, परमेक शेषस्यानित्यत्वान्न भवति । तदनित्यस्वे * स्थानिवद्भाव-पुंवद्भावैकशेष- द्वन्द्वैकत्वदीर्घत्वान्यनित्यानि ॥ 39 ॥ - ta0 -- अत्र न्याये पञ्चांशाः, प्रत्येकं ज्ञापकफलादीनि वृत्तौ 70 दर्शितानि । वस्तुतस्तु स्थानिवद्भावानित्यत्वमात्रमत्र सूत्राक्षरज्ञाप्यत्वाद् दृढम् अन्यान्यनित्यत्यानि नातिप्रयोजनकानि तचाग्रे स्फुटीकरिष्यते । इत्थंरूपेण ज्ञापकेन स्थानिवद्भावानित्यत्वं चान्यैरपि वैयाकरणैः स्वीक्रियते । तथा च पाणिनीये त "उपान्त्यस्यासमानलोपि." [ 4 2. 35 ] इति सूत्रस्थपर्यु- 75 दस्यमानार्थकं "नाग्लोपिशास्त्रदिताम्" [pA0 sU0 8.4.2.] इति सूत्रं पृथगारभ्यते, तत्रापि महाभाष्ये एवमेव स्थानिवद्भावसाधनं दृश्यते । तथाहि तत्रत्यो ग्रन्थः-- "अग्लोपि प्रतिषेधानर्थक्यं च स्थानिवद्भावात्" [ वार्तिकम् ], "अग्लोपिप्रति । !
Page #203
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 39] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 183 -- --- HAPRAMAYANVARMATPAGaror.phar.M... HMM...HMANarmarware.l a.ma.म.मम्न्नद षेधश्वानर्थकः, किं कारणम् ? स्थानिवद्भावात्-स्थानिवद्रावादत्र फलम् , दाक्षिणात्यसिद्धिश्चान्यथाऽपि वृत्ती प्रदर्शितैवेति तदहखत्वं न भविष्यति । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं नित्यत्वज्ञापनमपि नातिप्रयोजनीयमिति वृत्ताव निवेदितम् ॥ 2 ॥ योगो वक्तव्यः, क च स्थानिवद्भावो नास्ति ? यो हलचोरादेशः- एकशेषस्यानित्यत्वे ज्ञापकतया 'तदतदात्मक तत्त्वमातिष्ठन्ते अल्यरराजत् । किं पुनः कारणं हलचोरादेशो न स्थानिव- जैनाः' इति प्रयोग एवोक्तः, स एव च तदुदाहरणमपि । तत्रेद5 दिति ? उच्यते-अजादेशः स्थानिवदित्युच्यते, न चायमच मभिधीयते-तदिति सामान्यार्थकम् , अतदिति विशेषार्थक-45 एवादेशः । किं तर्हि ? अचश्चान्यस्य च । अग्लोपिनां नेलपि मित्युभयोभिन्नार्थकत्वेन शिष्यमाणेन तच्छब्देन लुप्यमानस्यातर्हि प्रतिषेधो न प्राप्नोति, किं कारणम् ? अग्लोपिना नेत्युच्यते, तच्छब्दस्यार्थो बोधयितुमशक्य इति गमकत्वाभावादेवात्रैकशेषोन न चानागेव लप्यते । किं तर्हि ? अक चान्यच. योऽत्राग भविष्यतीति न तदनित्यत्वमास्थयम् । अयमत्राभिसन्धिः-एक लुप्यते तदाश्रयः प्रतिषेधो भविष्यति । यथैव तर्हि योऽत्राग शेषारम्भशास्त्रण नैकस्मिन् शिष्यमाणे लुप्यमानार्थाभिधायित्वं 10 लुप्यते तदाश्रयः प्रतिषेधो भवत्येवं योऽत्राज लप्यते तदाश्रयः । विधीयते नवीनतया, अपि तु पूर्वतः सिद्धमेवानुशिष्यते. ततश्च 50 स्थानिवद्धाको भविष्यति । एवं तर्हि सिद्धे सति यदग्लोपिनां यस्य शिष्यमाणस्य यदर्थबोधकत्वं दृष्टचरं स एव शिष्यतेऽन्यो नेत्येवं प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः-'इत ऊर्च स्थानि- लुप्यत इति वस्तुस्थितिः, एतच शब्दानुशासनमिति शब्देनापि बना न भवति नियमामय स्थानिवदायेन माला- साध्यते । किञ्च यत्र "त्यदादिः" [3. 1. 120.] इति सूत्रे माख्यदममालदित्यादिरूपाणां सिद्धावपि तत्रोपान्त्यहस्वनिषे- णैकशेषः क्रियते त्यदादेः, तत्र 'अयं च मैत्रश्च-इमौ' इत्यादौन 15 धार्थमारभ्यमाणमसमानलोपिग्रहणं स्थानिवद्धावानित्यत्वे ज्ञापक्र मैत्रादीनां लुप्यमानानां मैत्रत्वादिना विशेषरूपेण भानम्, अपि 55 भवत्येव । न चात्यरराजदित्यादौ केवलस्य स्वरस्य लोपरूपा- तु इदन्त्वेन सामान्यरूपेणेव, मैत्रादित्वेन बोधश्च प्रकरणादिगम्य देशाभावात तन्त्र स्थानिवद्धायाप्राप्तरूपान्त्यहवाभावार्थ तच्चरि- एव । इत्थं च तदात्मकभिन्नस्यातदात्मकस्थार्थस्य पार्थक्येन ना नोपन भानायात्रैकशेषाभाव एवोचितो न त्वेकशेष इति नेदमेकशेषाखीकारवत् केवलखरस्थानिकत्याभावेऽपि स्वरस्थानिकत्वस्याव- / नित्यत्वोदाहरण युक्तम् । एतच "त्यदादिः" [ 3. 1. 120.] 20 यवद्वारा स्वीकरणीयत्वादिति । वस्ततस्त "खरस्य परे प्राविधौ । इति सूत्रस्थलघुन्यासग्रन्थेनापि प्रतीयते, तथाहि-तत्रत्यो ग्रन्थः 60 [7. 4. 110.] इति सूत्रस्थानीये "अचः परस्मिन् पूर्व- | "स च चैत्रश्चेति । ननु च खदादेः सामान्यशब्दत्वात चैत्रोऽपि विधौ" [1. 1. 57.] इति पाणिनीयसूत्रे महाभाष्ये खर- | स चेति निर्देष्टुं शक्यः, न च तावित्युक्ते स च चैत्रथेति प्रत्ययः, न्यजनयोरादेशो न खरादेश इत्यस्यार्थस्य निणीतत्वेनात्र स्वर किन्तु स च स चेति, तत्र च स्यादी सरूपत्वात् पूर्वेणैव सिध्यतीति व्यञ्जनयोरादेशस्य खरादेशत्वस्वीकरणं शिष्यव्युत्पादनार्थमात्र व्यर्थोऽस्योपन्यासः, न व्यर्थः, स च चैत्रश्चेत्येवंविवक्षायां द्वन्द्वः 25 मेव । तथा च राजानमतिकान्त इत्यरराजदित्यादी स्थानिवद्भा प्राप्नोतीति, तथाहि-तच्छब्दो यदा चैत्रव्यतिरिक्तार्थपरामशीति 65 वात् तत्रोपान्त्यहस्वनिषेधार्थमसमानलोपिग्रहणस्य चारितार्थेन प्रकरणादिनाऽवगतं तदा गोबलीवर्दवत् तच्चैत्राविति स्यात्, न ज्ञापकत्वसंभवः । न चात्यरराजदित्यत्र समानमात्रस्य लोपा-: वाक्यवत् तच्छब्दस्य वृत्तावप्यपेक्षा प्रतीयत इति द्वन्द्वनिवृत्तिभावात् कथं समानलोपित्वनिमित्तक उपान्त्यहखाभावः स्यादिति प्रदर्शितार्थोऽस्योपन्यास इत्यदोषः" इति । अस्यायमाशयः-"स शङ्कनीयम् , असमानलोपिग्रहणसामल्लिक्ष्यानुरोधाच्च समान च चैत्रश्चेत्यादिविग्रहे तावित्यादिप्रयोगे न चैत्रत्वादिना भानमपि 30 मात्रलोपित्याभावेऽपि समानलोपित्वस्वीकारात् । न चाममाल तु तच्छब्दार्थत्वेनैव, ततश्च तच्छब्दस्यैवायं समानरूपस्यैकशेष इति 70 दिल्यादावसमानलोपिग्रहणं सार्थकमिति वाच्यम्, तत्र स्थानि नायं विशेषविधिरावश्यक इति न वक्तव्यम् , 'तच्चैत्रौ' इत्यादि. बद्भावेनापि सिद्धेः । स्पष्टं चेदं पूर्वोदाहृतभाष्यव्याख्यायां कैय द्वन्द्वसमासनिवृत्त्यर्थत्वात्" इति । तथा च तत्पदादिना सहोच्यटेऽपि । एवं च स्थानिवद्भावानित्यत्वेऽपि न दृढतरं ज्ञापकम् , मानोऽन्यः शब्दः सामान्यरूपेणैव तमर्थ कथयति यत्र च सामावास्या परिच्छिन्नवान्-पर्यवीक्सत् , स्वादु कृतवान्-असिस्वद-i न्यतो विशेषः प्रतिपादयितुमिष्टः स्यात् तत्रावश्यं पृथङ्क निर्देशः कार्यः, सच पृथक्पदत्वेन समासादिना का यथायोगमिति नाग-75 35 दित्यादौ चोपान्त्यस्य ह्रस्वार्थमातिदेशिकमनित्यमिति सामान्यन्यायेनैव स्थानिवद्भावाभाव इत्याश्रयणीयम् । यदि चायं । , hsttraikshessvissye| इह च तदा तदात्मक तत्त्वमित्यादावेकशेषे कृते न तच्छन्दः खविरुद्धमर्थमभिधातुं शक्नुयादिति सामर्थ्याभान्यायः स्वशासे न व्यवहुतो दृश्यत इत्युच्यते तदा बृहदृत्त्युक्त वादेव नै कशेषः, अवश्यं चैकशेषेऽपि समर्थाश्रितत्वमेषणीयमिति रीत्या प्रकृतन्यायांशज्ञापनमास्यमेवेति ॥ 1 ॥ निर्णीतं पूर्वत्र *समासतद्धितानां वृत्तिर्विकल्पेन* इति न्यायपुंवद्भावानित्यत्वविषये च ज्ञापकं निपातनरूपमेवेति तत्र व्याख्यायाम । तथा चैकशेषानित्यत्वज्ञापनमपि नावश्यकमिति 80 40 पुंवद्धावोऽनुमतोऽन्यत्रापि तज्ज्ञापकत्वे न किमपि विशिष्टं । प्रतीमः ॥ 3 ॥
Page #204
--------------------------------------------------------------------------
________________ 184 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 39, 40 ] 8. 2. 78 ] इति सूत्रेण रेफ वकारयोरुपान्त्यत्वे सत्येव दीर्घो विधीयते, तत्र 'ऊर्ज' इति धातुदीर्घः पठ्यते, तस्यायमाशयः - तस्य चौरादिकत्वेन प्यन्तत्वाण्णिसहितस्यैव धातुत्वात् तत्र रेफस्योपान्त्यत्वाभाव इति, ऊर्णोतेस्तु स्वत एव रेफ उपान्त्यो नास्ति, स्फुर्ज्धातुश्च तत्र हत्य एवं पयते इति तन्मते नात्र न्याये 45 ज्ञापकसंभवः । न्यायैश्च साधारणैर्भवितव्यमिति नास्य न्यायस्याश्रयणमुचितम् । 'कूर्दनः' इति दीर्घसहित एव पाठः, न च दीर्घपाठे छन्दसि तत्कृतः कश्चन भेदो भविष्यति, संयोगपरत्वेन तस्य गुरुत्वस्य नैयत्यात् । इत्थं च विचारितेऽस्मिन् न्याये आयोऽश एवं प्रयोजनीयो nAnyeM'zA इति प्रतीयत इति ॥ 39 ॥ 50 *अनित्यो णिचुरादीनाम् ॥ 40 ॥ / द्वन्द्वैकत्वानित्यत्वमपि न ज्ञापनार्हम् । इत्थं हि तत्र वस्तुस्थितिः- यत्रात्रयवगतसंख्याविवक्षा तत्र द्विवचनादिकं भवति, यत्र च समुदायविवक्षा तत्रैकत्वं भवति, ईदृशामवस्थायां व्यवस्थितायां यत्र द्वन्द्वैकत्वं विधीयते तत्र समुदायविवक्षैवा द्रियते नियमे 5 नेति प्रतीयते । शङ्खदुन्दुभिवीणाश्चेत्यत्र च यद्यपि सूर्यात्वे नैकत्वं प्राप्तं, तथा दुन्दुभिश्च वीणा चेति द्वन्द्वं कृत्वा दुन्दुभि वीणामिति समाहारं विधाय पश्चात् शङ्खौ च दुन्दुभिवीणं चेति विप्रहे न समाहारः, किन्तु सर्वेषामितरेतरयोग एवेति " प्राणिसूर्याङ्गाणाम्" [ 3. 1. 137.] इति सूत्रस्थलघुन्यासग्रन्थतो10 स्प्यवसीयते, तथाहि तत्र- "यदा मृदङ्गश्च शङ्खपटहं चेति क्रियते तदा समाहारो न भवति तूर्याङ्गसमुदायत्वात्" इत्युक्तम् । अयमाशयः - यथा स्वाङ्गसमुदायो न खाऊं तथा सूर्याङ्गसमुदायो न सूर्याम्, ततश्च शङ्ख- दुग्दुभि-वीणा:' इत्यादावपि तूर्याङ्गसमुदायत्वमाश्रित्येतरेतरयोग सिद्धौ न तदर्थं द्वन्द्वैकत्वस्यानित्यत्व si0 - चुरादिभ्यो धातुभ्यः स्वार्थे णिज् विहितः, स च सर्वदा प्राप्तः, दश्यन्ते च तद्विरहिता अपि तेषां तेषां धातूनां 15 मेषणीयम् । किञ्चात्र यज्ञापकत्वेनोकं " प्राणितूर्याङ्गाणाम्" | प्रयोगाः, तत्साधनायायं न्याय आश्रितः । तथा च चुरादिराणपठितानां णिच्, तेभ्यो विहित इति यावत् अनित्यः- 55 यथाशिष्टप्रयोगं क्वचित् कचिन्नापि भवतीत्यर्थः । अत्र ज्ञापकं तु चुरादिषु पठितस्य घुष ऋदिश्वकरणम्, तद्धि "ऋदिच्छि स्तम्भू0" [3. 4. 65 ] इत्यर्थं कृतम्, तेनाघुषदित्यादिरूपसिद्धिः, यदि चुरादीनां णिज् नित्यः स्यात् तर्हि ण्यन्ते तु "णि श्रिदु sru0" [ 3. 4. 58. ] इति विशे- 60 षविहितेन डेन बाधादोऽवकाशाभावेन तदर्थं कृतमृदिस्वं व्यर्थमेव स्यात्, व्यर्थीभूतं च तचुरादीनामनित्यण्यन्तत्वं ज्ञापयति । तथा च "चुरण् स्तेये" इत्यस्य चोरतीत्यायपि रूपं स्यात्, "चितुण् स्मृत्याम्" इत्यस्य चिन्ततीत्यादि, "छदणू संवरणे" इत्यस्य छदनम्, "तुलण् उन्माने" इत्यस्मात् "भिदादयः" [5. 3. 108.] इत्यङि तुला इत्यादिरूपं सिध्यति । अस्य चानित्यत्वस्य प्रयोगानुसारित्वान्न नैयत्येन सर्वेषां चुरादीनां द्विधा प्रयोगः, किन्तु केषाञ्चिदेव कार्यविशेष हेतुकः, तत्तत्कार्यसाधकानुबन्धादिसूचितो णिज्रहितः प्रयोगोऽनुमन्यते । अतश्च नियत त्रिकल्पाणिजन्तत्वार्थं 70 युजादीनां "युजादेर्नवा" [ 3. 4. 18. ] सूत्रेण विकल्पो विहितः ॥ 40 ॥ / [ 3. 1. 137.] इति सूत्रस्थं बहुवचनग्रहणं, तदपि न घटते, तस्यान्यार्थताया बृहद्वृत्तौ प्रदर्शितत्वात् तथाहि - " प्राण्यङ्गानां सूर्याङ्गेषु शङ्ख- पटहादीनामप्राणिजातित्वात् पूर्वेण सिद्धे व्यक्ति विवक्षायां विधानार्थम्, जातिविवक्षायां प्राण्यङ्गाप्राण्यङ्गादिसम्भेदे 20 एकत्वनिराकरणार्थं च व्च्न्म्। एतज्ज्ञापनार्थमेव च बहुवचनम्" इति । तथा चायमत्रत्यग्रन्थाशयः - व्यक्तिविवक्षायां समासावयवगतभेदविवक्षायाम प्राणिजातित्वाभावान्नात्रैकत्वं प्राप्तं तत्रैकत्वविधानार्थं प्राप्यति सूत्रम्, यत्र प्राण्यङ्गाप्राण्यङ्गानां सह विवक्षा तत्र जातिविवक्षायामपि न द्वन्द्वैकत्वं यथा 'पाणिपणवौ' 25 इत्यादौ, इति ज्ञापनार्थमेवेह बहुवचननिर्देशोऽत्रेति । इत्थं च कथमत्रत्येन बहुवचनेन द्वन्द्वैकत्वस्यानित्यत्वं ज्ञापयितुं युक्तं, यावता तस्यान्यार्थसाधकताऽऽचार्येण स्वत एवोक्ता । न च बहुवचनस्यैकेनैव फलेन भाव्यं न फलान्तरेणेति नास्ति नियम इति तस्य द्वन्द्वैकत्वानित्यत्वज्ञापकत्वमपि खीक्रियते इति वाच्यम्, 30 'एतदर्थमेव ' इत्येवकारेण फलान्तरस्य व्यवच्छेदात् तथा च तदनित्यत्वे न किमपि ज्ञापकम् । तथा च ' शङ्ख-पटह-वीणाः इत्यादिप्रयोगाणां सति प्रामाणिकत्वे द्वयोर्द्वन्द्वं कृत्वा पुनरेकेन द्विवचनान्तेन बहुवचनान्तेन वा द्वन्द्व इति, तत्र पूर्वद्वन्द्वस्य तूर्याङ्गसमुदायतया प्रकृतस्त्रावृत्त्या इतरेतरयोगद्वन्द्वे बहुवचनं 35 सेत्स्यतीत्येव गतिराश्रयणीयेति युक्तं प्रतिभाति ॥ 4 ॥ 65 / *अनित्यो णिचुरादीनाम् ॥ 40 ॥ ta0 - चुरादिषु तत्तदनुबन्धविशिष्टा अपि धातवः पठ्यन्ते एवं भ्वादेर्नामिनो दीर्घत्वस्यानित्यत्वमपि नावश्यकम् ! येषामनुबन्धानां फलं ण्यन्तावस्थायां न लभ्यते, अतोऽस्ति 75 'कुर्दनः' इत्यादौ दीर्घपाठस्यापि बहुत्रोपलब्धेः । यच्च 'ऊर्ज- णिरहिताप्यवस्थैतेषामित्यनुमीयते यथा - 'चितुम्' इत्युदित् स्फूर्ज्- ऊर्णु' धातूनां दीर्घप' ठस्य दीर्घानित्यत्वज्ञापकत्वमुपन्यस्यते । पाते, उदित्त्वस्य साक्षात् फलं नागमः तच्च नकारसहिततदपि न सर्वसाधारणम् । पाणिनीयादौ तन्त्रे "स्वादेर्नामिनः 0 " पाठेनापि साध्यम्, किन्तु नकारसहितपाठे आशिषि चित्यादिति 40 [ 2.1.63. ] इति सूत्रस्थानीयेन "उपधायां च " [ pA0 sU0 रूपं स्यात् "नो व्यञ्जनस्यानुदित:" [ 4 2 45 ] इति
Page #205
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 40-42] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 185 नलोपात, उकारविशिष्पाठे चोदित्वेन नलोपस्याऽप्रवृस्या । येण णिलोपस्यानित्यता सम्भाव्यैवात्र प्रकरणे तत्पाठः कृतः । 40 चिन्त्यादिति रूपं स्यादिति विशेषः । स च यदि चुरादिभ्यो तथा चायं न्यायोऽपेक्षित आचार्यस्येति प्रतीयते, सति णिज् नित्यः स्यात् तर्हि व्यानान्तत्वाभावेन स्वत एव नलो चास्मिन् न्याये चिन्ति-पूजिभ्यामप्रत्ययो यदि क्रियेत न्यायपस्याप्रवृत्तौ 'उदित् पाठो व्यर्थ एवं स्यात् । एवम्-ऋदि- प्रवृत्या च णिलोपो न भवेत् तर्हि गुणेऽयादेशे च चिन्तया स्करणमपि वृत्त्युक्तदिशा प्रकृतार्थज्ञापकम् । न च ऋदित्करण- पूजया चेति प्रयोगः स्यात् , इष्यते तु चिन्तिया पूज्या चेति। सामाणिजन्तादप्यडेवास्तु डो मास्त्विति वाच्यम्, अस्य ततश्चाधिकारे पाठः सार्थकः, अङि हि सति गुणाभावे 45 विशेषविहितत्वात् । ननु ण्यन्तान्डो विधीयते, ऋदितश्चाङ्, पूर्वत्र "संयोगात्" [2. 1. 52.] इतीयि कृते चिन्तीत्युभयोरपि विशेषविहितत्वं समानमिति वाच्यम् , ण्यन्तादलो- येति, परन "योऽनेक." [2.1.56.] इति यत्वे कृते ऽप्रक्षिः, अवयवेऽचरितार्था अनुबन्धाः समुदायस्योपकारका । पूज्येति रूपं सिद्धम् । अन्यत्र च फलम्10 भवन्तीति न्यायस्यात्र विषयाभावाण्ण्यन्तस्य ऋदित्त्वाभावेन : "न यमेन न जातवेदसा न कुबेरेण न व्ज्र्पान्निना। ततोऽङः प्राप्तेर्दुरुपपादत्वात् , नहि तेन न्यायेनान्यस्य धर्मो- मधवो युधि सुप्रकम्पयाः श्वसनेनैव वसुन्धरापते ! "" 50 'न्यस्मिन्नारोप्यते. ऋदित्त्वं घुषेधर्मो न तु ण्यन्तस्य घोषयतेः, इति पूर्वशिष्टप्रयोगे सुप्रकम्पया इति खल्प्रययान्तप्रयोगे ण्यन्तस्य शब्दान्तरतायाः सर्वैः स्वीकृतत्वात् । तथा च सामान्य- : गेलोपाभावाद् गुणायादेशी सिद्धौ। "भीषि-भूषि0"[4.3. विशेषभावमूलकोऽत्र नाडोर्बाध्यबाधकभावः, किन्तु ण्यन्ता- 109.] इति सूत्रे लघुन्यासेऽप्येवमेतश्यायज्ञापनमवलोक्यते, 15 दोऽप्राप्तिरेव व्याख्येयेति प्रतिभाति । सामान्यविशेषरीत्या वृत्ति- / तथाहि-तम्रत्यो ग्रन्थ:--'अप्रत्ययाधिकारेऽप्यस्मिन् कृते गतं समाधानं तु प्राचामनुरोधेन । एतश्यायमाश्रित्य "युजादे - साध्यसिद्धिः स्यात्, परमप्रत्ययाधिकारे यत् कृतं तण्णिलो-55 वा" [3.4. 18.] इति णिज्विकल्पवैयर्थ्य नु नाशङ्कनीयम् , ' पस्यानित्यताज्ञापनार्थम् , तेन चिन्तिया, पूजिया, सुप्रकथिया सूत्रेण युजादीनां सर्वविभक्तिनु नैयत्येन णिचो विकापस्य इत्यादि सिद्धम्" इति । अत्र चायं विशेषो दृश्यते यत् सर्वबोधनात् । अयं च न्यायः शिष्टप्रयोगेषु दृश्यमानणिजभावसाधु-, त्रेयादेश एव कृतो न तु यादेशः, तत्र मूलं मृग्यम् ॥ 4 ॥ 20 स्वानुमोदकः । न च तेन सूत्रेणास्य न्यायस्याध्रौव्यमपि बोध-.. *न्निलोपोऽप्य्नित्य्ः*॥41॥ नीयम्, अनित्यत्वस्य स्वत एवाध्रौव्यरूपत्वेन तस्थाध्रौव्यस्य बोध्ने। . / ta0-अत्राय नब्यो विचारः-"अयं च न्यायो नान्यत्र 60 फलाभावादिति ॥ 40 ॥ दृश्यते । न चास्यावश्यकताऽपि dRr3हतरा प्रतीयते । 'सुप्र*णिलोपोऽप्यनित्यः* ॥ 41 ॥ कम्पया' इति प्रयोगस्य प्रामाणिकत्वे सुप्रकम्प यातीत्यर्थे बाहु लकाद् यातेर्विचि सति तसिद्धिरेषणीया । "चिन्तिया पूज्या' सि.--अपिशब्दः पूर्वन्यायस्य णिविषयत्वेन यथा चुरा इत्यादीनामिष्टत्वे मूलाभावः । "भीषि-भूषि" [5. 3. 109.] 26 दीनां णिज् नित्यं विहितोऽपि कचिन्न भवति तथा णिलोपोऽपि । / इति सूत्रस्याङधिकारे पाठश्चाकारप्रत्ययस्य प्रत्ययान्तत्वेनैव सिद्ध-65 क्वचिन्न भवतीति पूर्वन्यायसाम्यं व्यञ्जयति । अयं च न्यायः साना किन पटायलेकार. "भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दो- प्रत्यये णिलोपे गुणे स्पति प्रयोगापत्तेस्तद्वारणार्थ ततोऽङ्प्रत्ययलिभ्यः" [5.3.109.] इति सूत्रस्याडोऽधिकारे पाठेन । स्यैवौचित्येन ण्यन्तत्वसाम्यात् सर्वेभ्योऽप्रत्यय एव विहितः । विज्ञायते, अन्यथा "णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देश्नः" [5. उभयत्र पाठे विशेषाभावेन विनिगमकाभावादत्रैव प्रकरणे वा 303.11.] इत्यस्य बाधनार्थं "जागुरश्न" [5. 3. 104.] पाठः कृत इत्यपि वक्तं शक्यम् , इत्थं ज्ञापकाभावादपि नायं 70 इत्यतः प्रारब्धे 'a'pratyayAdhikAre एव पठितव्यं स्यात् न्याय एष्टव्य इति प्रतिभाति" इति चिन्त्योऽयं विचारः तत् सूत्रम् । अप्रत्ययादड्प्रत्ययस्यैतावानेव विशेषो यद्- धीभिः ॥ 11 ॥ अप्रत्यये परतो गुणादिर्भवति, अप्रत्यये परतो न भवति, किन्तु प्रकृतसूत्रे भीच्यादीनां सर्वेषां ग्यन्तानामेव ग्रहणात् *णिच्सन्नियोग एव चुरादीना35 ततोऽप्रत्ययविधाने णेऔंपे कृते नाम्यभावाद् गुणादीनामप्राप्तौ मदन्तता ॥ 42 ॥ विशेषाभावेन तत्रैव पाठस्यौचित्यम् । एवं च तत्रापठित्वा । si0-चुरादिषु केचनादन्ता धातवः पश्यन्ते, चुरादय-75 "षितोऽङ्" [5.3.107.] इत्यधिकारे पाठेनाप्रत्यया- श्चानित्यणिजन्ता इति पूर्वन्यायेन निर्णीतम् । तथा च चुराऽङ्प्रत्यययोर्विशेषोऽत्र कश्चित् सम्भावित भाचार्येणेति विज्ञा- 'द्यन्तर्गततया तेभ्योऽपि कदाचिण्णिजभावः संभाव्यते, सति यते, स च तदैव स्याद् यदि णिलोपो न भवेत् । तथा चाचा-चादन्तत्ये णिचोभावेऽनेकस्वरत्वनिबन्धनानि कार्याणि तेभ्यः 24 न्यायसमु0
Page #206
--------------------------------------------------------------------------
________________ 186 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 42-43 ] प्रामवन्ति तानि च नेष्टानि, किन्तु जगाण जगणतुरित्यादि- कथयितुं शक्यते तथापि "I वा गणः" इति करणे प्रक्रिया- 40 रूपेणैवानेकस्वरनिमित्तकामहितान्येव रूपाणीष्टानीति तेषां लाघवस्य स्पष्टत्वेन प्रक्रियालाघवस्य मात्रालाघवापेक्षया प्रवरणिच्सन्नियोगेनैवादन्तत्वमेषितव्यमिति प्रतिभाति, तदेवानेन । स्वेन च तदनुसारेण' 'ई वा गणः" इत्येव विधेयं स्यादिति न्यायेन साध्यते । अन्न च ज्ञापकम्-"I च गणः" [4.1. चकारः प्रकृतन्यायज्ञापको भवितुमर्हति । प्रकृतसूत्रे लघुन्यासेऽपि 567.] इति सूत्रेणाकारस्यापि विधानार्थं तत्र चकारकरणम् , . प्रकृतार्थसूचनं दृश्यते, तथाहि तत्र-"ननु "I वा गणः" इत्येव अन्यथा "I वा गणः" इति सूत्रविधानेऽपि ईकाराभावपक्षे । क्रियतामदन्तत्वेन समानलोपित्वादेव पक्षेऽजगणदिति भविष्यति, 45 स्वभावत एवाकारस्यैव श्रवणं स्यात्, इति तद्विधानं व्यर्थमेव सत्यम्-चुरादिभ्यो णिज अनित्यो, णिच्सन्नियोगे एवैषामदन्तता, स्यात् । न चानेनेकाराभावपक्षे सन्वद्भावेनेत्वे दीर्घ च पुनर- तदभावे तदभावादजगणदिति न सिध्येत् किन्त्वजीगणदित्येव" प्यजीगणदित्येव रूपं स्यादिति वाच्यम् , समानलोपित्वेन । इति । तथा च णिच्सन्नियोगेनैवेषामदन्ततेति सिद्धवत्कृत्योक्तम् । 10 सन्वद्भावाप्राप्तेः । एवं च सिद्धे सत्यपि यदित्वाभावेऽत्ववि- | वस्तुतस्तु-"गणेरदन्तत्वेन समानलोपित्वात् सन्वद्भाको दीर्घत्वं धानार्थमाचार्यश्चकारं पठति तज्ज्ञापयत्येवमादीनां धातूनां च न प्राप्नोतीति ईत्वविधिः" इति वृहद्वृत्तिग्रन्थेनाप्राप्तस्यत्वस्य 50 णिजभावेऽदन्तत्वाभावम् । तथा च सति यदा णिजभावे , विधानार्थत्वमेवास्य सूत्रस्येतीत्वेन निलेनाकारश्रयणं नैव स्यादिति प्रेरणार्थों णिम् विधीयते तदाऽयतम्यां रूपद्वयस्य सिद्ध्यर्थ- / तदपि विहितमित्यायाति, न तु तस्य यत्रादन्तत्वाभावे इत्वं खत मकारविधानमर्थवद् भवति, अन्यथा तत्रेकारस्य विकल्पेन । एव लब्धं तत्रापि प्रवृत्तिरित्यदन्तत्वाभावे रूपदयस्य प्रयोगे 15 विधानेऽपि पक्षे सम्वद्भावेनाजीगणदिल्येकमेव रूपं स्यात् । किमपि दृढतरं प्रमाण न दृश्यते । तथा च गणयतेणिजभावेऽद्यतणिजभावे णिगि सत्यजगणदिति रूपमित्यर्थमेवाकारविधा- ! तन्यामजगणदित्यस्य सिद्ध्यर्थमकारविधानस्य चारितार्थ्यमिति न 55 नमिति । फलं च जगाणेत्यादावनेकस्वरत्वाभावादामोऽभाव निरूपयितुं शक्यत इति प्रकृतन्यायज्ञापनेऽपि स्वांशे चारितार्थ्य इति । न चेत्वाभावेऽकारविधान बाधित्वा सन्वद्भावादाव- न प्रतीयत इति लापवानुरोधेनैव चकारेणात्वविधानमिति प्रती जीगणदित्येवरूपं कुतो नेति वाच्यम्, विशेषविहितत्वात् । यते । एषामदन्तत्वं च णिनिमित्तकार्यस्य प्रकृती वारणार्थमेव 20 सन्वस्वनिमित्तकस्येत्वस्यानेन बाधात् । "पतण गतौ वा" | कृतमिति णिजभावेऽदन्तत्वं स्वत एव न भविष्यतीति सर्व इत्यत्र वाशब्दो णिजदन्तत्वयोर्विकल्पार्थ इति धातुपारायण- मनयद्यम् ॥ 42 ॥ व्याख्यानेनास्यानियतत्वमपि लभ्यते, अन्यथा वाशब्दस्य णिज्यिकल्पार्थत्वमात्रोक्तावप्यदन्तत्वविकल्पस्यैतन्यायबलेन । *धात्वोऽनेकार्थाः*॥43॥ लब्धत्वादुभयोर्विकल्पसिद्धावुभयार्थत्वव्याख्यानासङ्गत्यापत्तेः si0-धातूनामी धातुपाठादौ प्रदर्शिताः, तेभ्यश्चान्ये25 तथा चोभयार्थत्वव्याख्यानेनैतन्यायानित्यत्वाशङ्कां दृढय-प्वपि तेषां धातूनां प्रयोगा दृश्यन्ते, तत्र किं ते प्रयोगा तीति ॥ 42 ॥ | औचित्यमावहन्ति न वेति सन्देहेऽनेन न्यायेन तेषामन्यत्रा............................. म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्मर् । 'र्थेऽपि प्रयोगस्यौचित्यमन्वाख्यायते-धातवोऽनेकार्थाः, एक-65 *णिचूसन्नियोग एव चुरादीनामदन्तता ॥ 42 ॥ / स्मिन्ननेकस्मिन् वाऽर्थे यत्रानुशिष्टा न तदर्थमात्रबोधकाः, तक-अयं न्यायः पूर्वन्यायोत्थः, पूर्वेण हि न्यायेन चुरा- | अपि तु प्रयोगवशादन्यत्राप्यर्थे साधवो मन्तब्या इति त्द्र्थ्ः। दीनां णिचोऽनित्यत्वे निवेदित एव तदभावे 'जगणतः' इत्यादि- अत्र चाथै ज्ञापकम् -"तक्षः स्वार्थे वा"[3. 4.77.1 30 रूपसंभवः, तत्र च तेषामदन्तत्वेऽनेकस्वरत्वापत्त्याऽऽम् स्यादिति । इत्येवमादिसूत्रेश्वर्थविशेषनिबन्धनेन धातूना कार्यविधानम् । तद्वारणार्थमेवास्योत्थानात् । तत्र णिजोऽनित्यत्वं न सर्वत्र, किन्तु । यदि हि पठितेभ्योऽर्थेभ्योऽन्येऽर्था न स्युस्तर्हि 'स्वार्थे' इत्यादि 70 यत्र किमपि तादृशमनुबन्धादिनिमित्तमस्ति, यस्य णिजन्ते प्रयोजनं तदर्थान्तरव्यावर्तकं पदं व्यर्थमेव स्यात् । सति चान्तरे नास्ति, तस्यैव धातोरनित्यो णिच् , यत्र वा किमप्यन्यच्छिष्ट- | तत्र स्वविधेयस्य 'भु प्रत्ययादेआवर्तनाय 'स्वार्थ' इत्यादि प्रयोगादि विनिगमकं भवेत् तत्रैव । तथा च जगणतुरियादि- सार्थकम् । अनेकार्थत्वं यथा "विधत्" इति धातुर्विधानार्थे 35 प्रयोगा यदि प्रामाणिकास्तर्हि गणयतेर्णिजनित्योऽस्तु, तदभावे च । पठ्यते, व्यथार्थेऽपि च प्रयुज्यते, यथा-'बेधः, वेधनम् , तस्यादन्तत्वमपि नास्ति, "I च गणः" [4. 1. : 7.] इति शब्दवेधी इत्यादौ । "एधि" इति धातुर्वृद्धौ पठ्यते, दीप्त्यर्थे-75 सूत्रे चकारेणातोऽपि विधानात् , सर्वेषामनित्याणिज्त्वे प्रमाणा- अपि च प्रयुज्यते, यथा-"पुरश्चकं तवैधते", प्रास्यर्थेऽप्यभावात् । यद्यपि "I च गणः" इत्यस्य स्थाने "I वा गणः" / myatra, ythaa-"aupvstrphlmedhte"| "zuca zoke" iti पठ्यते, इति करणे मात्रागौरवमस्तीति लाघवमपेक्ष्यवेत्थं सूत्रं रचितमिति शुचिरित्यादिशब्दे च तस्य पवित्रार्थत्वावगमः । एवं "हंग" 60
Page #207
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 43,44] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । PADM ऋ ..... ........... ... . ." धातुहरणे पठ्यते, भवति च तस्याने केव्वर्थेषु प्रयोगः, यथा-मपि स्वभावत एव, केचिदने कमर्थ बोधयन्ति केचिन्नेत्यवान्यस्य 40 करणाथै तस्य प्रयोगः "क्रियाव्यतिहारेऽगति." [3. 3. विनिगमकस्य वक्तुमशक्यत्वात् । अनेन च न्यायेन धातूनां 23.1 इति सूत्रबृहद्वत्तौ विहितः, तथा हि-"इतरचिकीर्षि- यत्र क्वचनानेकार्थकथनमनूयत एव केवलम् । खशास्त्रव्यवहारश्च ताया क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः" इति । प्रायो धातुपाठादिषु निर्दिष्टध्वेवार्थेषु यद्यपि प्राप्तस्तथापि यत्रा5एवं मन्यतेमननार्थस्य समाथै प्रयोगः, मतीकृता क्षेत्रभूरित्यादौ न्याथै विशिष्य किमपि कार्य व्यावर्तनीयं तत्रार्थविशेषग्रहणमपि समीकृतेत्यर्थात् । अयमपि न्यायो न सर्वत्र प्रवर्तत इति धातूनां स्वभावसिद्धमनेकार्थावगमकत्वं द्रढयतीति "तक्षः स्वार्थ 45 "वियः प्रजने" [4.2.13.1 इति सूत्रसामोद विज्ञा-वा" [3. 4. 77.] इत्यादीनां न वैयर्थ्यम्, एवं च स्वीकियते, तथाहि-चियो गर्भग्रहणे आत्वं विकल्पेन विधीयते, तेन ; येत चेत् तर्हि "वियः प्रजने" [4.2. 13.7 इत्यादीनामपि च प्रवापयति, प्रवाययति चेति रूपद्वयसिद्धिर्भवति, तच सामञ्जस्यं खत एवेति न तैर्यायास्थिरत्वं ज्ञापनीयम् । अनेन 10रूपद्यमन्यथापि धातुद्वयोपष्टम्भेन सेत्स्यत्येव, प्रवापयतीति न्यायेन विशेषेण सर्वेषामनेकार्थ सर्वार्थ चकत्वे समाश्रीयतावद "चांक गति-नाम्धनयोः" इत्यस्य णिगि सति सिद्ध्यति, माण एव वातेर्वियश्च क्रमेण प्रवापयति प्रवाययतीति रूपयोः 50 प्रवाययतीति च "वीं प्रजनन-कान्त्यसन-खादनेषु च" इत्यस्य : सिद्धिमाश्रित्यैव हि तद्वैयर्थं शक्यते, किन्तु पूर्वोत्तरील्याऽभिधानभविष्यति । ततश्च बिय भाव विधानेन रूपद्वयसाधनस्याय- खाभाव्ये समाश्रिते न सर्वेषामपि विशेषेण सर्वार्थवाचकत्वमिति मेवार्थो यत-वातेर्गत्याद्यर्धस्य प्रजनार्थ गर्भग्रहणा] वाचकत्वं । प्रजनाथस्य विय एवं रूपद्वयसाधनाय शास्त्रेणोपायः समालम्ब15 दुर्लभमिति तदर्थकस्यैव वियो रूपदयं सिद्ध्येदिति । यदि नीय एवेति तस्य सार्थक्यं स्पष्टमेव । किश्चैवं "धात्वर्थ बाधते चाय यायोऽप्रतिहतः स्यात तर्हि वाटेरपि प्रजनार्थकत्वे सिद्ध कश्चिदुपसर्गः' इत्यादि वचनमपि सम्यगेव । योऽथों यस्माद्धातो-55 किमर्थमिदं सूत्रं क्रियेत, कृतं चैतत् सूत्रमस्य न्यायस्यानियतत्वं नियमेन प्रतीयते स एव तदर्थ इत्युपसर्गवशादर्थान्तरभाने विज्ञापयति । फलं चैतस्य-उपसर्गस्य धात्वर्थबाधकत्वकथनस्य तस्योपसर्गस्य धात्वर्थबाधकत्वं स्पष्टमेवेति प्रतीयते । अत एव सूरिकृतस्य साङ्गत्यम् , तथाहि-"धात्वर्थ बाधते कश्चित् [उप- पाताले महाभाष्ये-"अनेकार्था अपि धातवो भवन्ति" इत्यु20सर्गः" इति हि तद्वचनम् , उदाहृतं च यथा-प्रतिष्ठते, प्रवसति, क्तम् , अनापिना सर्वेषां धातूनामनेकार्थत्वं भवत्येवेत्याग्रहो प्रस्मरतीत्यादि, यदि चाय न्यायोऽनित्यो न स्यात तर्हि प्रकते नास्थेय इति स्फोरितमेवेत्यलमधिकेन ॥ 43 ॥ 60 धातुपाठे पख्यमानादाद भिन्नस्यापि प्रतीयमानस्यार्थस्य । धात्वर्थत्वमेवेति कुत उपसर्गस्य धात्वर्थबाधकल्वकथनसङ्गतिः अगत्यर्था ज्ञानार्थाः ॥ 44 ॥ स्यात् । तथा हि सति 'आचष्टे, आलोकते' इत्यादौ यथोर si0-धातुप्रसङ्गाद् धातुविषयोऽयं न्यायोऽपि चर्चितः. 25 सर्गस्य धात्वांनुवर्तकत्वमेव स्वीक्रियते, न बाधक तथैव 'धातवः' इति च पूर्वसूत्रात् सम्बद्धम्, तथा च ये गत्यर्थी 'प्रतिष्ठते' इत्यादावपि स्यादिति बाधकत्वं न स्यात जापिते धातवस्ते ज्ञानार्थी अपि भवन्ति' इति shessH। अन च चानित्यत्वेऽप्रामाणिकत्वे धा तिष्ठत्यादः गतिनिवृत्यादिरेवार्थः । ज्ञापक-"णावज्ञाने गमुः" [4. 4. 24.] इति सूत्रे 66 स्वार्थः, ततश्च 'प्रतिष्ठते' इत्यादौ प्रतीयमानो गत्यर्थ उपसर्गबल- ' 'अज्ञान' इताण्या : 'अज्ञाने' इतीण्धातोविशेषणम् । गत्यर्थस्य तस्य ज्ञानार्थत्वस्यालभ्य एवेत्युपसर्गस्य धात्वर्थबाधकत्वं साधु घटत इति ॥ 43 ॥ / संभवात् तन्न निवृत्यर्थमज्ञाने इति विशेषणं व्यर्थमेव स्यात् , ज्ञापिते त्वस्मिन् प्रत्याययतीत्यादाविणो ज्ञानार्थत्वस्य दृष्टतया 30 *धातवोऽनेकार्थाः* ॥ 43 ॥ तत्र गम्वादेशाप्रवृत्यर्थमज्ञाने इति विशेषणं स्वांशे चरितार्थम् , ta0 - उक्तो न्यायार्थो ज्ञापकमुदाहरणानि चोक्तानि । वस्तु- फलं तु गमयति शब्दोऽर्थमित्यादौ ज्ञापयतीत्यर्थप्रतीतिः170 तस्तु नापं न्यायो ज्ञ्याप्न्साध्य्ः|धातूनामुक्तेभ्योऽर्थेभ्योऽन्य्त्रापि अयं च लक्ष्यानुसारी, तेन क्वचिनापि प्रवर्तते । अस्यास्थेयस्त्वं शक्तिरिति न्यायतात्पर्यम, तथा च धातनामन्यत्राऽर्थेऽपि शक्ति- च "गतिबोधाहारार्थ0" [2. 2. 5. 1 इति सूत्रे बोधरिति धातुनिष्ठशक्तिग्राहकोऽयं न्याय इति फलति । शक्तिग्रहश्च न ग्रहणेन विज्ञायते, तन्न हि गतेः प्राक् बोधग्रहणेन सर्वत्र 35 ज्ञापनेन भवति, / गत्यर्थस्य ज्ञानार्थत्वं न नियतमिति प्रतीयते । तथा च lakSyAnu"zaktigraha व्याकरणोपमान-कोषाऽऽतवाक्याद् vyvhaartshc। साराद् व्यवस्थेयम् ॥ 44 ॥ 75 वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः" *गत्यर्था ज्ञानार्थाः ॥ 44 ॥ इत्युक्तेषु शक्तिग्राहकेष्वनुमानरूपस्य ज्ञापनस्यानाख्यानात् । ta0-अत्रापि पूर्वन्यायवदेव विचारोऽवगन्तव्यः । गत्यतथा च स्वभावसिद्धमेव धातूनामनेकार्थत्वम् । न चेदं नियत- र्थानां ज्ञानार्थत्वमपि गत्यर्थपुरस्कारेणैव । उपसर्गवशाद् प्रेरणा
Page #208
--------------------------------------------------------------------------
________________ 188 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 44,45] 50 र्थकप्रत्ययवशाच गत्यर्थेभ्यो ज्ञानार्थावगतिः । तत्रोपसर्गस्य तु . 1. 39.] इत्यनेन सूधातोः क्यपि निपातितः, तद्धिते च 40 सामर्थ्यमचिन्त्यमेवेति सर्वधातु विषये स्वीकृतमेव । , सूरशब्दस्य मादिगणे पाठात् "मादिभ्यो यः" [7. 2. "उपसर्गेण धात्वर्थों बलादन्यत्र नीयते । 159.] इति स्वार्थिको यः प्रत्ययो विहित इति ततस्तद्धिप्रहारा-'ऽहार-संहार-विहार-परिहारवत् ॥ " / तान्तस्य तस्य सिद्धिः, एक्मनेकधा तत्तशामव्युत्पादनेनैव 5 इति प्राचीनोक्त्या। तथा चोपसर्गवशाद् गत्यर्थत्वमवगच्छती- चायमर्थः प्रतीयते यद्-एतेषां व्युत्पत्तिरव्यवस्थितेति । एतच्च त्यादिप्रयोगे दृश्यमानं न प्रकृतन्यायविषयः, गमयति शब्दो- "अधातु-विभक्ति-वाक्यमर्थवन्नाम" [1. 1.28.] इति 45 'र्थमित्यादौ प्रेरणार्थकप्रत्ययवशाज्ज्ञानार्थत्वं प्रतीयमानं च सूत्रेण येषां स्टशब्दानां नामसंज्ञा क्रियते तद्विषये व्युत्पत्तेरगत्यर्थपुरस्कारेणैव, अर्थों ज्ञान विषयतां गच्छति, तं शब्दः प्रेरयती व्यवस्थानं वेदित्व्य्म्। ये च कृदादिप्रत्ययैः धात्वादिभ्यो त्यर्थप्रतीतिसत्वात् । ज्ञानविषयतारूपस्य कर्मणश्चातिप्रसिद्धत्वान्न विहितः समासादिना च व्युत्पाद्यन्ते तेषां व्युत्पत्तिश्च व्यव10 प्रयोगो भवतीति पूर्वन्यायवदयमपि भ्यायो न ज्ञापनलभ्यः, स्थिते वेति स्वीक्रिय्ते। तथा च न तत्तत्प्रकरणप्रणनयनकिन्तु शब्दशक्तिस्वभावलब्ध एव । इत्थं च "णावज्ञाने गमः" प्रयत्नानर्थक्यमिति ॥ 45 ॥ [4. 4. 24. ] इत्यादावुपसर्गवशात् प्रेरणार्थकप्रत्ययवशाच्च । नाम्नां व्युत्पत्तिरव्यवस्थिता* ॥ 45 ॥ यत्र ज्ञानार्थप्रतीतिस्तत्र गम्बादेशवारणार्थमज्ञाने इति विशेषणं । ta0-अयमपि न्यायः स्वाभाविक एव । [शब्दस्य नित्यसार्थकमेव । सर्वत्र गत्यर्थस्य बोधार्थत्वविरहाच्च "गतिबोधा15 s'hArArtha0 [2. 2. 5.] इत्यत्र बोधग्रहणमप्यासैव संग तापक्षमाश्रित्याह-] शब्दा हि नित्या न व्याकरणेन निष्पाद्यन्ते, : केवलं तेषामर्थावबोधाय शास्त्रवद्भिः प्रकृति-प्रत्ययादिविभागः च्छते । तत्र यदि गत्यर्थग्रहणमेव क्रियते तर्हि 'बोधयति शिष्यं । कल्प्यते, तत्र यस्माच्छब्दाद् यादृशोऽर्थों लोके प्रतीयते तदनु-05 धर्मम्' इत्यादौ कर्मत्वं न स्यात्, बुद्धयतेर्गत्यर्थत्वाभावात् ; यदि कूलैव कल्पना क्रिय्ते। तथा च यस्माच्छन्दा विभिन्नप्रकारेबोधार्थग्रहममेव क्रियते तर्हि 'गमयति चैत्रं प्रामम्' इत्यत्र , ': णार्थोपस्थितिस्तस्य विभिन्न प्रकारेण व्युत्पत्तिः कलप्यते, तदुक्तं बोधार्थवाभावात् कर्मत्वं न स्यादिति तद्वैयर्थ्यस्य प्रतिपादयितुम.. 20 शक्यत्वेन प्रकृतन्यायानित्यत्वज्ञापनार्थत्वमिति वृत्तिग्रन्थे लेखः । 1 हरिणाप्राचामनुरोधेनैव । गत्यर्थानां ज्ञानार्थत्वज्ञापनस्य कथमपि । "उपायाः शिक्षमाणानां बालानामुपलालनाः । सम्भवेऽपि गति-ज्ञानयोभिन्नतया तयोरुपादानस्योक्तरीत्या । असत्ये वर्मनि स्थित्वा ततः सत्यं समीहते । / " इति, 60 परमावश्यकत्वादिति कृतं विस्तरेणेति ॥ 44 / / : उपायाः-प्रकृति-प्रत्ययादिविभागकल्पनास्तत्तदर्थविभागकल्प ........... .. ! नाश्च, बालानाम्-अव्युत्पन्नमतीनां प्रतिपत्तणाम् , उपलालना:अनाम्नां व्युत्पत्तिरव्यवस्थिता* ॥ 45 ॥ . संक्षेपेणार्थबोधनार्थमृजुविनोदनव्यापाराः । तत्रार्थान्तरन्यासेन 25 si0-अर्थवन्ति शब्दस्वरूपाणि धातु-विभक्ति-वाक्य-: परिपोषमाह- असत्ये वर्त्मनि स्थित्वा-पूर्व रेखागवयन्यायेनाभिन्नानि नामानि कथ्यन्ते, तानि चार्थबोधनायान्यथान्यथा । सत्यरूपमेवाकारादिकं गृहीत्वा, ततः-तदुपायेन, सत्यं-वास्त- 65 व्युत्पाद्यन्ते, यथा यथा ततोऽर्थः प्रतीयते तथा तथा तेषु , विकमखण्डं शब्दकार, समीहते-अधिगच्छतीति त्द्र्थ्ः। न प्रकृतिप्रत्ययादिकल्पना क्रियते, सेयं तेषां व्युत्प्त्तेर्व्य्व्स्था। केवलमेकस्मिन्नेव व्याकरणेऽव्युत्पन्नानां नानां व्युत्पत्तिरव्यव- / यथा वडवा-सृगाल-मयूरादयः शब्दा द्विधा व्युत्पाद्यन्ते, स्थितेति, व्याकरणान्तरेषु तादृशानां शब्दानां भिन्ना भिन्ना 30 पृषोदरादित्वादुणादित्वाच्च । तत्र पृषोदरादौ तावत् वडवाशब्दे ! व्युत्पत्तिरवलोक्यते, तथाहि-पाणिनीये बडवाशब्दस्य kRttaddhita'azvasthAmbA' इति विग्रहः, सृगाले 'असृगालेढि' इति भेदेन व्युत्पत्तिद्वैविध्यं दृश्यते, तथाहि तद्धिते-बलं-सामर्थ्यमति-70 विग्रहः, मयुरेमयां रीति' iti vigrhH। एतेषामेवोणादित्वे शयितमस्या इत्यर्थ "अन्येभ्योऽपि दृश्यते" इति "केशाद्वोतु "वड आग्रहणे" इति सौग्राद् धातोः "वडि-वटिः" 'न्यतरस्याम्" [pA0 sU0 5. 1. 109.] इति सूत्रस्थेन [uNA0 515.] इत्यवप्रत्यये स्त्रियां 'वडवा' इति, सुधातोः वार्तिकेन 'व'-प्रत्यये आपि डलयोरैक्यात् साध्यते, कृदन्ते च 35 "सर्तेओऽन्तश्च" [उणा. 478.] इति कित्याले गागमे च- बलं वातीत्यर्थे "आतोऽनुपसर्गे" [पा. सू. 3.2.3.] सृगाल इति। मीनातेः "मी-मसि." [ उणा. 427.1 इति के, बलं वजतीत्यर्थे "अन्येष्वपि दृश्यते [pA0 sU0 3.75 इत्यूरे गुणेऽयादेशे-मयूर इति । एवं सूर्यशब्दोऽपि कृत्प्रत्ययेन : 2.1.1.] इति सूत्रस्थेन "अन्येभ्योऽपि" इति वार्तिकेन डे च तद्धितप्रत्ययेन च व्युत्पादितः, तत्र कृति तावत् "कुप्य- ड-लयोर्ब-क्योश्चैक्येन साध्यते । सृगालशब्दश्च 'सृजति मायाम्' भिद्योध्य-सिध्य-तिष्य-पुष्य-युग्या-''-ज्य-सूर्यं नाम्नि" [5. , इत्यर्थे विसर्थकसूज्धातोर्बाहुलकात् कालन्प्रत्ययेन न्यवा
Page #209
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 45,46 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । दित्वात कवर्गादेशेन. असग आलातीत्यर्थे वा के प्रषोदरादित्वाद- न्यायो न सार्वत्रिका, एतच्च "तृ-स्वस" .1.38.140 कारलोपेन च साध्यते; अयं च शब्दस्तालव्यादिरपि दृश्यते इति सूत्रे तृग्रहणेनैव सिद्धे पुनर्नवादीमौणादिकानां ग्रहणस्य तत्र च शृङ्खन लातीति विग्रहं कृत्वा पृषोदरादित्वात् साध्य्ते। नियमार्थत्वकथनेनावसीयते, तथाहि-तत्र सूत्रे बृहद्वात्तिःमयूरशब्दश्च "मय गती" इत्यस्मात् खादित्वात् [उणा. पा. | "व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम् , 5 4. सूत्र-90] ऊरे, मीनातेरुरत्-प्रत्यये, मयां रीतीति विग्रहे ! तेनान्येषामौणादिकानां न भवति-पितरौ, भ्रातरौ, मातरौ, पृषोदरादित्वाद् वा साध्यते । एवं चैषां व्युत्पत्तिरव्यवस्थितेति । | जामातरौ" इति। तथा च तृग्रहणेनैव ननादीनामपि ग्रहणं 45 सर्वसम्मतम् । येषु च प्रकृति-प्रत्यययोगार्थ एव प्रवृत्तिनिमित्तत्वेन । सम्भाव्यैव नियमार्थत्वकथनं संगच्छते, यदि चाय न्यायो प्रतीयते तेषां च व्युत्पत्तिर्व्यवस्थितैवेति व्युत्पत्त्यव्युत्पत्तिपक्षद्वय-! नित्यः स्यात् तर्हि नपत्रादीनामव्युत्पन्नत्वेन तत्र प्रकृति-प्रत्यय मपि दृश्यते नामसु । तथा च रूढेष्वव्युत्पत्तिपक्षो यौगिकेषु विभागाभावात् तेषां तृग्रहणेन ग्रहणमसंभवमिति नियमार्थत्व10 व्युत्पत्तिपक्ष इति ॥ 45 ॥ कथनमसंगतं स्यात् , विध्यर्थत्वस्यैव सम्भवात् । तेन नियमेन च 'पितरौं' इत्यादावार् नेति। व्युत्पत्तिपक्षाश्रयणस्य फल- 50 *उणादयोऽव्युत्पन्नानि नामानि* ॥ 46 ॥ मन्यत्र, यथा-चपेरौणादिके "रुथर्ति 0" [ uNA0 997.] si0-उणादय इत्यनेन उणादिप्रत्ययान्ता गृह्यन्ते, | इत्युसि-'वपुषा' इत्यादौ सस्य कृतत्वात् षत्वं भ्व्ति। न प्रत्ययग्रहणे "प्रत्ययः प्रकृत्यादेः" [7. 4. 115.1 इति । केवलमुणादिष्वेव, अन्यत्रापि कचित् प्रकृति-प्रत्ययविभागो न न्यायात् प्रकृत्यादेः समुदायस्य ग्रहणात्, तथा चोणादि- स्वीक्रियते, यथा निपात्न्स्थ्ले। तथा च 'उणादयः' इत्युप15 प्रत्ययान्तानि कारु-वाय-पावादीनि नामानीहोणादिशब्देन । लक्षणमन्येषामपि, तेन "संख्या-डतेचाशत्तिष्टेः कः" [6. 4.55 गृह्यन्ते, तानि यद्यपि "उणादयः." [5. 2. 93.] इति । 130.] इति सूत्रे ट्यन्तवर्जनं सार्थकम् , तद्धि षष्टिशब्दस्य सूत्रसूचितेन "कृवायाजि0" uNA01] इत्यादिसूत्रसमूहेन वर्जनाथ क्रियते, षष्टिशब्दश्व षड् दशतो मानमस्येति विग्रहे व्युत्पादितानि, तथापि तद्वत्पादनं वर्णानुपूर्वीनियमनाय । "विंशत्यादयः" [6. 4. 173.] इति सूत्रेण तिप्रत्ययेन प्रकृति-प्रत्ययविभागपरिदर्शनार्थमेव, न तु कतैत्यादिक्रिया- निपातितः, इत्थं च तस्यापि तिप्रत्ययान्तत्वमिति तिप्रत्ययान्त20 प्रवृत्तिनिमित्तशब्दवदम्बर्धताप्रदर्शनार्थम् । वस्ततस्त ताम्य- वर्जनेनैव तदर्जने सिद्धे ष्टयन्तवर्जनं वृथैव स्यादिति क्रतेन 60 न्युत्पन्नान्येव रूढिशब्दत्वेन रूढेश्च योगापहारिणीत्वाद । ष्ट्रयन्तवर्जनेन तन्त्राप्यव्युत्पत्तिपक्षः स्वीकृत इति प्रतिभाति । योगार्थप्रतीत्यभावाद् व्युत्पत्तेरप्रयोजकत्वात् । अत्र च ज्ञापकम् - एवं च लक्ष्यानुरोधादेवानयोः पक्षयोयवस्थेति स्पष्टं "अतः कृ कमि0" [2. 3. 5.] इति सूत्रे कमेः पृथक् ! मिलेको पशक । विवरणे ॥ 46 ॥ कंसग्रहणम् , तथाहि-कमिग्रहणेनैव कंसग्रहणं सेत्स्यति, कमेः 23 "मा-वा-वद्यमि0" [uNA0 564.] इति सप्रत्यये कंसशब्दः ___ उणादयोऽव्युत्पन्नानि नामानि* ॥ 46 ॥ साध्यत इति तत्रापि कमेः सत्त्वेन तद्रहणेनैव कमिग्रहणेनैव] | ta0-पूर्वन्यायेन नाम्रो व्युत्पत्तिरव्यवस्थितति कथितमिति 65 कंसग्रहणं स्पष्टमेव । नहि केवलयोः कृ-कम्योः क्वचित्प्रयोगोऽस्ति । तत्प्रसङ्गादयं न्यायोऽपि विचारपथमायातः । यद्यपि 'उणादयः' *न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्ययः इति इत्यस्य 'उणादिप्रत्ययान्ताः' इत्येवार्थ इति वृत्तायुक्तं, तथा च न्यायात् , तथा च प्रत्ययान्तयोरेव तयोर्ग्रहणमिष्टमिति कंस उणादिप्रत्ययान्ताः काह-वायु-प्रभृतयः शब्दाः, अव्युत्पन्ना:30 शब्दोऽपि प्रत्ययान्तः कमिरेव । एवं च यथा 'पयस्कामः' प्रकृतिप्रत्ययविभागशून्या इति कथनं परस्परविरुद्धमित्र प्रतिभाति, इत्यत्र कमिग्रहणेन सर्व भवति तथा 'अयस्कंसः' इत्यत्रापि यदि प्रकृति-प्रत्ययविभागशुन्यत्वं तर्हि कथमुणादित्वम् [उणादि-70 सत्वं सिद्धमेवेति पृथक् कंसग्रहणं प्रकृतन्यायसत्ता सूचयति । प्रत्ययान्तत्वम् ], अथ चोणादिप्रत्ययान्तत्वं तर्हि कथमव्युत्पन्नत्व. तथा च सति प्रकृतन्याये कंसशब्दस्य कमिप्रकृतिकत्वानभ्युप मिति शङ्का समुदेति, तथापि शास्त्रकृद्भिः शिष्यबुद्धिवेशद्याय गमात् [ तत्र प्रकृतिप्रत्ययविभागानभ्युपगमात् ] तहणार्थ वर्णानुपूर्वी निर्ज्ञानार्थमुणादिप्रत्ययान्तत्वेन कल्पिता अपि न 35 पृथक् तस्य ग्रहणमावश्यकम् । यद्ययं न्यायो न स्यात् तदा तु वस्तुतः प्रकृति-प्रत्ययादिविभागवन्त इति न्यायार्थः । उणादीनाम् तदभावेऽपि सेत्स्यत्येवेति प्रकृतन्याय विना तत्सार्थक्यं दरुप-! "उणादयः0" [5. 2. 93.] इति सूत्रेण बहुलतया शास्त्र-15 पाद्मिति। फलं चास्य न्यायस्य वींकधातोः "पटि-बीभ्याम्" कृद्धिनिर्दिष्टत्वान्न तेषां व्युत्पत्ते यत्यमिति लक्ष्यते. तद्विशेषाण [uNA0 579.] इस्यउणादिके डिसे-'विसम्' इत्यत्रास्था- | प्रधानप्रक्रियायामनिर्देशात् । दृश्यते लक्ष्यानुसारमुभयोः पक्षयोः ब्युत्पत्नत्वात् सस्य कृतत्वाभावेन षत्वं न भवतीति । अयं च । परिग्रहणं तेषु । "तृ-स्वसृ." [1. 4. 38.] इति सूत्रस्थ
Page #210
--------------------------------------------------------------------------
________________ 190 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 46,47] बृहद्वृत्तिग्रन्थेनाप्युभयोः पक्षयोः सम्मतत्वमित्यायाति, तथाहि-शब्देषूणादिप्रत्ययस्थसकारस्य कृतत्वेन षत्वसिद्धयर्थमेवोणादिषु "तृशब्दस्यार्थक्तो ग्रहणेन प्रत्ययग्रहणानप्त्रादीनामव्युत्पन्नानां व्युत्पत्तिपक्ष आश्रीयते, तच षत्वम् "उणादयः." [5. 2. संज्ञाशब्दानां तृशब्दस्य ग्रहणेन ग्रहण न भवतीति तेषां पृथगुपादा-! 93.] इति सूत्रे बहुलग्रहणानुवृत्त्या बहुलग्रहणस्य च 'बहूनि नम् , इदमेव च ज्ञापकम् *अर्थवद्रणे नानर्थकस्य ग्रहणं भवति* | कार्याणि लाति' इति व्युत्पत्त्या लाक्षणिकस्य कार्यस्यापि साध5 इति। व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम्" | करवमिति तत्सम्बन्धिसकारस्य षत्वार्थ कृतलं साधयितुं शक्यत 45 इत्यादि । बृहन्यासे चेत्थं प्रपञ्चितमिदम्-"अथ नप्त्रादयः किं इति तेषु [ उणादिषु ] अव्युत्पत्तिपक्ष एव पाणिनेरभिमत इत्यापृथगुपादीयन्ते तत्र 'तृ' इत्येव सिद्धम् , अत आह-तृशब्दस्ये- : स्पेयमिति । प्रपञ्चितं चैतन्नागेशेनैव शब्देन्दुशेखरे इति विस्तरत्यादि । अयमर्थः तृशब्दस्य ऋकारान्तत्वाव्यभिचारात् पुनकार भयान्न प्रदर्यते इति ॥ 46 ॥ इति यद् विशेषणं तद् ऋकारान्त एव य इति खरूपप्रतिपल्यर्थम् , 10 यस्त्वधिकारापन्नः स स्थानिप्रत्यासत्त्याऽर्थः, अन्यथाऽनेक- *शुद्धधातूनामकृत्रिम रूपम् ॥ 47 ॥ वर्णत्वात् सर्वस्य स्यात् , व्याकरणे च शब्दरूपचदर्थोऽयाधीयते. si0-शुद्धाश्च ते धातवस्तेषां, रूपम्-आनुपूर्वी, 50 अन्यथा च नत्रादिग्रहणमनर्थकं स्यात् । तेनार्थवतो ग्रहणे, अकृत्रिमम्-न कनचिदपि शास्त्रेण निष्पाद्यतेऽपि तु स्वाभासम्भवति अनर्थकस्य ग्रहणं न भवति. स चार्थवान् प्रत्यय एवेति: ' बिकमेव । 'शुद्धा' इत्यनेन धातुपाठे यथा पठितास्तथाभूता न यत्र त्वथा न संभवति तत्र वचनप्रामाण्यादनर्थकस्यापि ग्रहण तुकाञ्चन विकृति प्राप्ता इति भाव्ः। धातवो हि शब्दबीज16 भवति, अत एव नात्रादीनामव्युत्पन्नानां प्रत्यस्तमितावयवार्थानां भूततया स्वकीयमकृत्रिममेव स्वरूपं दधति, न तु तेषां संज्ञाशब्दानां सम्बन्धिनस्तृशब्दस्य तृग्रहणेनानर्थकत्वाद् ग्रहणं न । स्वरूप स्वरूपं केनापि शास्त्रेण क्रियते इति भाव्ः। विभत्यादीनां 55 भवतीति तेषां पृथगुपादानं क्रियते । ननु नत्रादयोऽपि व्युत्पा । रूपं शास्त्रेण यद्यपि न निष्पाद्यते किन्तु ता अपि शास्त्रकृद्धिधन्ते तत् कथमुच्यते-अव्युत्पन्नानामिति ?, अत्रोच्यते-उणादिषु रुच्चारिता इति शुद्धा एव, तथापि तेषु तेव्वर्थविशेषेषु तासां दर्शनद्वयं-केचिन्मन्यन्ते ऽउणादयोऽव्युत्पन्नानि नामानि' इति, विधीयमानत्वेन क्रियमाणत्वमिति स्वीक्रियते । यथासम्प्रदाय20 अपरे-'व्युत्पन्नानि' इति । लक्ष्यसिद्ध्यर्थ चेह क्वचित् किञ्चिद् मनुशासनस्य भेदात् स्वसम्प्रदाये तेषां कृत्त्व्मिय्य्ते। अयं दर्शनमाश्रीयते, तत्र यदा व्युत्पत्तिपक्ष आश्रीयते तदा नियमार्थ च न्याय औचित्यप्राप्त एवेति नात्र ज्ञापकापेक्षा । विभक्तिपु60 नाबादिग्रहणम्-औणादिकानां संज्ञाशब्दानां नाबादीनामेव न : कृतत्वस्वीकारफलं च 'वृक्षेषु' इत्यादौ सुपः "सप्तम्यधिपित्रादीन मित्याह-व्युत्पत्तिपक्षे विति" इति । एतेन सन्दर्भण । करणे" [2.2. 95.] इति सूत्रेण विधीयमानत्वात् कृतत्वलक्ष्यानुसारादेवेमौ पक्षी व्यवस्थितौ puurvaacaaryraashritaavityaayaati| माश्रित्य सस्य "नाम्यन्तःस्थाकवर्गात् पदान्तः कृतस्य सः 25 तथा च नन्त्रादिग्रहणस्य नियमार्थत्वकथनं प्रकृतन्यायानित्यत्व शिड्नान्तरेऽपि" [2. 3. 15.] इति षवं सिद्धम् । एवं ज्ञापक्रमिति वृत्तौ यदुक्तं तत् पक्षान्तरस्यापि सत्त्वमस्तीत्येताव धातोरपि धातुपाठसूत्रेणोच्चार्य कृतत्वात् षत्वं प्राप्तम् , यथा-65 न्मात्राशयकमित्यवधेयम् । पाणिनेस्त्वव्युत्पत्तिपक्ष एवाभिमत इति : 'मुसचू' धातोरोणादिके कित्यले मुसलमित्यत्र, तस्य niSedhArtha"AyaneyInIyiyaH फ-ढ ख-छ-घां प्रत्ययादीनाम्" [ pA0 sU0 मेवायं न्यायः स्वीक्रियते । शुद्धेति विशेषणात् "षन भक्ती" 7. 1. 2.] इति सूत्रस्थमहाभाष्यादुपलभ्यते । अनेन सूत्रेण । इत्यस्य "षः सोऽष्टयै0" [2.3. 98.] इति से कृते 'सन्' 30 प्रत्ययादिभूतानां फादिवर्णानाम् 'आयन्' आदयो विधीयन्ते । / इति रूपस्य कृत्रिमत्वात् णौ डे 'असीषणत्' इत्यादौ तत्रेदं शङ्कितम्-उणादिषु ये ख-ढादयो वर्णाः प्रत्ययादौ श्रूयन्ते । "नाम्यन्तःस्था0" [2.3. 15.] इति षत्वं भवत्येव । तत्र 70 तेषामपि प्रकृतसूत्रनिर्दिष्टा आदेशाः स्युः, यथा शङ्खः षण्डः । " पस्य स्थाने सकारस्य विहितत्वेन कृतत्वात् शुद्धत्वाभावात् । इत्यादि । तत्रान्यानि समाधानान्युक्त्वोक्तम्-"प्रातिपदिकविज्ञा अयं च न्यायः स्वभावप्राप्ताकृत्रिमत्वानुवादक इति नास्या नित्यता ॥ 47 ॥ नाच पाणिनेः सिद्धम्" [वार्तिकम् ], प्रातिपादिऋविज्ञानाच 35 भगवतः पाणिनेराचार्यस्य सिद्धम्-उणादयोऽव्युत्पन्नानि प्राति- *शुद्धधातूनामकृत्रिम रूपम् ॥ 47 ॥ पदिकानि ॥ " इति । तत्रोक्तं नागेशेनोच्योते--"अत्र पाणिनेरि-| ta0---प्रत्ययादिवद् धातूनामपि धातुपाठपठितसूत्रेण 75 त्युक्त्या 'सर्भिधा' 'यजुषा' इत्यादिकतिपयातिरिक्तोणादिशु पाणि- | विधानात् कृतत्वं स्यादिति शङ्कापनोदायैव धातूनामकृत्रिम नेरव्युत्पत्तिपक्ष एवाऽभिप्रेत इति दर्शयति । वस्तुतः 'सर्पिषा' रूपमिति सूचितमनेन न्यायेन । वस्तुतस्तु कृतत्वस्य किञ्चिदनूद्य इत्यादौ षत्वमपि बहुलग्रहणादिति सर्वथाऽन्यत्पत्तिरेवतेविति ! विधीयमानत्वरूपत्वाद् धातुषु तथाभूतत्वाभावात् कृतत्वशङ्केव 40 बोध्यम्" इति । अयमाशयः- वपुषा, सर्पिषा, यजुषा' इत्यादि- नास्तीति नास्य न्यायस्यावश्यकतेति युक्त प्रतिभाति । तथा च
Page #211
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 47,48 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 191 स्वभावसिद्धमेव धातूनामकृत्रिम रूपमिति न्यायेनानेनानूद्यते । धातुत्वाद् "धातोरिवर्ण0" [2. 1. 50.] इतीयुवौ, 40 न चैव सामान्यतः सर्वेषामेव धातूनामकृत्रिमत्वखीकारे "षण । नामत्वाच्च तेषु स्याद्युत्पत्तिश्च सिद्धेति । "ननु नयनं लवनभक्तो" इत्यस्य सत्त्वे कृतेऽप्यकृतत्वमेव स्यादिति तस्यापि 'मित्यादाविवेह परत्वाद् गुण एच कुतो नेति चेत् ? न-क्विपः सकारस्य षत्वं न स्यादिति वाच्यम् , धातोः कृतत्वाभावेऽपि कित्त्वात् तस्य स्थानिवद्भावेन गुणाप्राप्तः" इति प्राचीनाः । 5 सकारस्य कृतत्वेन षत्वप्रवृत्ती बाधकाभावात् । कृतस्येति पदं हि वस्तुतस्तु "मामिनो गुणोऽक्लिति" [4. 3.1.] इति द्विधा व्याख्यायते-कृतस्य कृतस्थस्य वेति, तत्र धातोः कृतत्वा- , सूत्रेण धातोर्गुणो विधीयते, सच प्रत्यये परे, तन प्रत्यासत्या 45 भावेन कृतस्थत्वं सकारस्य न भवतु, खाश्रयं कृतत्वं तु केन : धातुत्वं मुख्यमाश्रीयत इति प्रकृते धातुत्वस्य गौणत्वान वारणीयम् । अन्ये च वैयाकरणा न्यायमिमं न मन्यन्ते, तथापि भवतीत्येव समाधानं युक्तम् । अत एव प्रकृतसूत्रे बृहद्वत्तौ धातूनामकृत्रिमत्वं तु सर्वेषामभिमतमेव । धातुत्वमेव हि धातूना- ! 'नीम्याम् , लूभ्याम् इत्यत्र गौणत्वादेव गुणनिवारणं कृतम् , 10मकृत्रिमत्वप्रयोजकमिति न तत्र विशेष प्रयत्नापेक्षेति सिद्धार्थानुवा- स्थानिवत्त्वेन विपः कित्त्वाद् गुणाभाव इति समाधान चायुदक एवायं न्याय इत्यनवद्यम् ॥ 4 ॥ तम्, तत्र हि 'विद्वर्जिते प्रत्यये परे' इत्येवंरूपेण यस्मिन 50 प्रत्यये गुणश्चिकीर्षितस्तस्य विद्भिन्नत्वमावश्यकम् , न चान औकारः वित्, स्थानिवद्भावेनापि तत्र कित्त्वं दुर्लभं, तस्य च प्र्तिप्द्य्न्ते*॥48॥ तद्धर्मत्वाभावात् । यदि ह्यत्र प्रसज्यप्रतिषेधः स्यात्-kRiti सि-क्विबित्यस्याप्रयुज्यमानप्रत्ययोपलक्षकत्वेन विचो- ! नेति तदा विपः स्थानिवद्भावेन गुणवर्जनं कथञ्चिच्छक्यम् , 15 अप्युपलक्षकत्वम् । तथा च विबन्ता विजन्ताश्च धातुवं- न च तथा, पर्युदासतया व्याख्यानस्यैव लाघवेनाश्रितत्वात् 155 धातुत्वनिमित्तककार्यभाक्त्वं नोज्झन्ति-न त्यजन्ति, शब्दत्वं एवं च यत् प्राचीनः प्रकृतन्यायवृत्ती-"नामिनो गुणः" धातुत्वशून्यार्थवच्छब्दस्वरूपत्वं मामत्वमिति यावत्, प्रति-[4. 3. 1.] इत्यस्य वृत्तौ तु क्विबन्तानां धातुत्वस्य पद्यन्ते-नामसनिमित्तककार्यभाजश्च भवन्ति । धातत्वं नोज्ञ-1 गौणत्वान्न गुण इत्युक्तम् , परं तदभिप्रायः सम्यग् नावगम्यते, न्तीत्यतया तेषु धातत्वमन्तर्भूतं तिष्ठति, नामत्वं त्वाविर्भूतं ! यतो विजन्तानां धातुत्वस्य गौणत्वेऽपि गुणो दृश्यते, यथा 20 सावप्राधान्यात्, "क्रियाप्रधानमाख्यातं सत्वप्रधानानि हिनोतीति विचि-'हे, हयौ, हयः' इत्यादी धातुल्वाद् गुणः 60 नामानि" इति निरुक्कोक्तयास्कवचनम् , सत्वप्राधान्यादेव च शब्दत्वात् स्यादयश्चेति" इति तदेव किमाशयकमिति न तेभ्यस्त्यादिविभक्त्युत्पत्तिः, तासां क्रियाप्राधान्ये एव नावधार्यते, यतो नीभ्यामित्यादौ धातोः विपि कृते तस्य विधानात् । एवं च स्वीकृते धातुत्वनिमित्तकप्रत्ययातिरिक्त नामसंज्ञायां कृतायां ततो भ्यामि च समानीते तत्र परतो तत्स्थानिकं सर्व कार्य तेषां भवति, नामवनिमित्तकं च गुणस्य चर्चाऽस्ति, तस्यामवस्थायां तस्य तत्त्वप्रधानतया 25 प्रत्ययाद्यपि तेभ्यो जायते इति विवेकः । धातुत्व-नामत्व- क्रियाप्राधान्याभावाद् धातुत्वस्य न्यायबललभ्यत्वेन गौणत्वं निमित्तकयोः कार्ययोरेकत्रासंभवात् तत्प्राप्त्यर्थोऽयं न्याय । स्पष्टमेव । हिनोतीति 'हेः' इत्यादौ च विचि कृते तस्मिन् पर इति सारम । ज्ञापकं चास्य "धातोरिवर्ण"[2.1.50.1 एव नामसंज्ञातः पूर्वमेव गुण इति तत्र नास्ति गौणत्वमिति इत्युब्बाधकं "स्यादौ वः" [2.1. 57.] इति सूत्रेण न काऽप्यनुपपत्तिरिति विभावनीयं सूरिभिः । अयं च न्यायो कारविधानम्, तथाहि-त्वं धातोरुवर्णस्य स्यादावनन्तरे । धातो मत्वप्रयोजकक्विविषय एत्र, तत्रैवोभयविधकार्यस्य 30 सति विधीयते, स्थादिश्च धातोर्न विधीयतेऽपि तु नामभ्य सिसाधयिषितत्वात् , यश्च धातुस्वप्रयोजकः किम् तत्र na70 एव, इति धातोरनन्तरत्वं स्यादिनामसम्भवि, सति चास्मिन् । प्रवर्ततेति यत्र नाम्नः विप् क्रियते, तस्य धातुस्वप्रयोजकतया न्याये क्वियन्तानामुभयविधकार्यसूचनात् तेभ्यो नामत्व-न नामत्व निमित्त कार्यमिति 'राजानति' इत्यादौ न स्याधुनिमित्तकस्य स्यादेरुत्पत्त्या भवति स्यादिपरत्वं धातोः, धातुत्व- त्पत्तिः, एतदर्थं च प्रकृतन्यायानित्यत्वाश्रयणमनावश्यकम् । स्थापि तेषु प्रकृतन्यायेन सूचनात् । इति प्रकृतन्याय विबन्ता धातुत्वं नोज्झन्तीत्युक्त्या धातुत्वस्य तन्न पूर्व 35 विनाऽनुपपद्यमानं स्याद्यनन्तरवर्तिधातुत्वमाश्रित्य वत्वविधानं । सत्त्वमधुना तत्त्याग इति संभावना प्रतीयमाना यत्र धातो-75 प्रकृतन्यायं ज्ञापयतीति विज्ञायते । तथा च 'वसु इच्छति' | नौमत्वं जायते तद्विषयत्वं न्यायस्यावबोधयति, इह च इत्यर्थे क्यानि ततः विपि तल्लुकि-'वसूः, वस्वी, वस्वः' | नामवं पूर्वमासीत् सम्प्रति धातुत्वमायातमिति न्यायस्य इत्यादौ "स्यादौ वः" [2. 1. 57.] इति वत्वं सिद्धमिति । विषयाभावादेवाप्रवृत्तिः, न तु तदनित्यत्वमेषणीयमितीत्युक्तं स्वांशे चारितार्थ्य्म्। फलं चास्य न्यायस्य 'नियौ लुवौ' इत्यादौ, / प्रतिभाति ॥ 48 ॥
Page #212
--------------------------------------------------------------------------
________________ 192 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 48,49] *क्विवन्ता धातुत्वं नोज्झन्ति, शब्दत्वं च ! ग्रहणे सिद्धे प्रत्ययग्रहणं व्यर्थ सत् साक्षात्प्रत्ययग्रहणामिति 40 प्रतिपद्यन्ते* ॥ 48 ॥ विज्ञायते, तेन धाधातोर्वसि द्विस्वे पूर्वस्य हस्ते "द्वितीय-तुर्ययोः ta0-क्विवन्तेषु प्रायो धातुस्वरूपमविकृतमेव तिष्ठति, कचि- पूर्वी" [4.1.42.] इति दवे "भश्चातः"[4.2.96.] त्तागमादिसद्भावेऽपि *आगमास्तद्गुणीभूताः0* इति न्यायेन ' इति धातोगल्लुकि "अदीर्घात्" [1.3. 32.] इति धस्य धातुत्वेन ग्रहणस्य सुशक्यत्वात् ; सत्त्वप्राधान्यस्य च सत्त्वा- | द्वित्वे सति 'दद्ध्वः' इत्यत्र ध्वस्य प्रकृतिप्रत्ययस्थानजन्यत्वेन नामसंज्ञा जायतेऽतस्तनिमित्तकस्यादिप्रत्ययोत्पत्तिरेव न तु ! यद्येतल्यायबलात् प्रत्ययत्वमापद्यते, तदा कृतद्वित्वधकार-45 त्यादिप्रत्ययोत्पत्तिरिति सूचितं वृत्तौ। अत्रेद शङ्गितम् "अधातु- सम्बन्धिना प्रथमधकारेण धातोश्चतुर्थान्तत्वे सति आदेश्चविभक्ति-वाक्यमर्थवन्नाम" [1. 1. 27.] इति सूत्रे बृहझ्यासे- तुर्थत्वं न भवति, अत्र 'ध्व' इति, अस्य प्रकृतन्यायेन प्रत्यय "एवं तर्हि 'छिद् भिद्' इत्यादीनां कथं नामसंज्ञा? यतः । त्वलाभात् साक्षात् प्रत्ययस्वाभावात्, प्रत्ययग्रहणस्य न्यायान103न कियन्ता धातुत्वं जहति इति 'अधातु0' इति प्रतिषेधेन । पेक्षा अनतिदिष्ट प्रत्ययलाभार्थत्वात् । यदि चायं न्यायो न भवितव्यम्, नैवम्-'अविभक्ति0इति पर्युदासात् तत्सदृश- स्यात् तर्हि प्रकृते ध्वस्य प्रत्ययत्वं कथमपि न लभ्यत इति 50 प्रत्ययग्रहणात् पर्युदासे विधि-प्रतिषेधयोर्विधेरेव बलीयस्त्वात् तस्मिन् परे 'दश्वः' इत्यादौ चतुर्थाक्षरस्य प्रसक्तेरेवाभावेन 'अधातु.' इति प्रतिषेधाऽप्रवृत्तौ नामवसिद्धिः" इति । अयमा- ! तद्वारणाय न्यायानपेक्षप्रत्ययग्रहणाय प्रत्ययग्रहणं क्रियेत, सति शयः-'अहन्' इत्यादी विभक्त्यन्तत्वाभावेनाडागमस्य च धातु-| चैतस्मिन् न्याये ध्वस्योभयस्थाननिष्पन्नत्वेन प्रत्ययवसिया 15 भक्तत्वाद् धातुग्रहणेनैव ग्रहणात् तत्र नामत्वे नलोपो मा भूदिति । तस्मिन परे चतुर्थत्वप्रसक्तिरिति शङ्कया तद्वारणाय 'प्रत्यये इति धातोः पहुंदासः कृत इति तत्सार्थक्ये प्रदर्शिते ऽछिद् भिद्र सूत्र ptthyte। तथा च प्रकृतन्यायं विनाऽनुपपद्यमानसार्थक्यं 55 का प्रशा: इत्यादिक्लिवन्तस्यापि प्रकृतन्यायानुसारं धातुत्वसत्त्वात् तस्यापि तत् प्रकृतन्यायज्ञापकमिति तेन स्वाशे चारितायं भवति । नामसंज्ञा न भविष्यतीति चेत् ? न-पर्युदासस्य सदृशग्राहित्वेन एतच्च "ग-ड-द-बादेः0" [2. 1.77.] इति सूत्रे लघुन्याधातु-विभक्त्यन्तभिन्नस्य तत्सदृशस्य प्रत्ययान्तस्य ग्रहणात् सग्रन्थेऽपि ध्वनितम्, तथाहि-"प्रत्यये किमिति प्रतीक20 विबन्तस्य च मुख्यधातुत्वाभावाद् धातुसदृशत्वेन प्रत्ययस्य ! मुपादाय-ननु प्रत्ययाप्रत्यययोः प्रत्ययस्यैव इति न्यायेन स्थानिवत्त्वेन विभक्त्यन्तसदृशत्वेन च नामसंज्ञासिद्धेरिति । अन्ये प्रत्यये एव भविष्यति किं प्रत्ययग्रहणेन ? सत्यम्-'दध्वः , 60 तु तत्र धातुत्वमेव स्वीकुर्वन्ति, तथा च तत्र धातुभिनत्वमसम्भ दद्ध्वहे' इत्यत्र यदा *उभयोः स्थाने* इति न्यायेन 'ध्व' वीति कृदन्तस्य नामसंज्ञार्थ पृथक् सूत्रं कुर्वन्ति । स्वमते च तत्र इत्यस्य प्रकृति-प्रत्ययस्थाननिष्पन्नस्य प्रत्ययव्यपदेशः स्यात् सत्त्वप्राधान्येन धातुभिन्नत्वस्य तत्साहशस्य च स्वीकार इति तदा आदिचतुर्थत्वं भवेत् , सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो 25 रहस्यम् । अन्यद् यद् वक्तव्यं तद् वृत्तावेव स्पष्टीकृतमिति ॥ 48 ॥ यः प्रत्ययस्तस्मिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात्" *उभयस्थाननिष्पन्नोऽन्यतर इति। अत्र हि उभयस्थाननिष्पन्नत्वेनैव 'ध्व' शब्दे प्रत्यय-65 व्यपदेशं व्यवहारता प्रकृतन्यायोऽपि ध्वनित एव । तत्र चेदं व्यपदेशभाक* ॥ 49 ॥ प्रत्ययग्रहण तत्र ज्ञापकमिति यद्यपि नायाति, तथापि लोकसि0-उभयोः-पूर्वपरयोः स्थाने, निष्पन्नः-विहितो वर्णः सिद्धोऽयं न्यायोऽत्र प्रयोजनवशादाश्रीयते इति त्वायात्येव । शब्दो वा, अन्यतरच्यपदेशभाक्-अन्यतरस्य-द्वयोरेकस्य, ! वस्तुतस्तु प्रकृते ध्वस्योभयस्थाननिष्पन्नत्वं नास्ति, नहि प्रकृति30व्यपदेश-व्यवहारं भजत इति taadRshH। अन्यतर इति कथने- | प्रत्यययोरन्यस्य वा प्रकृत्यवयवस्य प्रत्ययस्य च स्थानेऽयं ध्वशब्द 70 नकामन् काल कस्याचदकस्यव व्यपदश लभत नाभयारात आदिश्यते, किन्तु प्रकृत्यवयव-प्रत्यययोमलनेन dhva'zabdo'tra लभ्यते । लोकेऽपि माता-पितृभ्यां जायमानः पुत्र उभयोरन्य- | प्रतीयते इत्येतावन्मात्रम् , तत्र च प्राधान्येन व्यपदेशा भवन्ति तरस्य पुत्रत्वेन व्यवहियते । यद्यपि स कचिदुभयोरपि पुत्रत्वे । मल्लग्रामादिवदिति लौकिकं न्यायमाश्रित्यानत्य dhva'zabde नैकस्मिन्नेव काले व्यवहियते तथाप्यत्र तथा न लक्ष्यानुरोधात्, प्रत्ययभागस्यैव प्राधान्यात् प्रत्ययत्वव्यपदेशः स्यादिति तादृश35 अन्यतरशब्दोच्चारणाच, विवेचितं चैतद् विवरणे । अयं च । व्यपदेशलन्यप्रत्ययत्ववति प्रवृत्तिर्मा भूदिति प्रत्ययग्रहणसार्थ-75 न्यायः पूर्वोक्तलोकन्यायदृष्टान्तसिद्ध एव । संवादश्चास्य । क्यम् । किञ्च प्रत्ययाप्रत्यययो:* इत्येतन्यायस्यापि प्रकृते न "गडदबादेः0" [2. 1. 77.] इति सूत्रे साक्षात्प्रत्यय- | विषय इति प्रतीयते, अर्थवद्रहणन्यायेनैव प्रकृतशक्काया ग्रहणाथं कृतेन 'प्रत्यये इत्यस्य ग्रहणेन भ्व्ति। तथाहि- उत्थापयितुं शक्यत्वात् । अयमाशयः-dhva'zabdo'tra सूत्रे *प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् इति न्यायेन प्रत्ययस्यैव पठ्यते, स च यदि प्रत्ययः प्रत्ययभिन्नश्वार्थवान् भवेत् तत्रो
Page #213
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायः 49] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 193 भयोग्रहणे प्रसक्त *प्रत्ययाप्रत्यययोः इति न्यायस्य व्यवस्थार्थ- | भवति । अस्य च लक्ष्यानुरोधादप्रवृत्तिरपि, तथा च राजानमवतारः स्यात्, न तु तथाऽस्ति, "ध्व' इत्यस्य प्रत्ययभिन्न-माख्यादरराजादित्यत्रान्त्यस्वरादिलोपस्य अन्रूपस्वरव्यञ्जनोस्थार्थवतोऽलभ्यमानत्वात् । तथा च प्रत्ययग्रहणवैयर्थ्यशङ्का भयस्थानजत्वेऽपि स्वरादेशताव्यपदेश एव भवति, न तु *अर्थवद्रहण न्यायमूलिकैव । उत्तरं च अर्थवधण न्यायस्य व्यञ्जनादेशताव्यपदेशः, तद्व्यपदेशे सति हि असमानलोपित्वा5 विशिष्टरूपोपादानविषयकत्वेनात्र तस्याऽपि न प्रवृत्तिः, नवा दुपान्त्यहस्वसन्वभावादिप्रवृत्तावरीरजदिति स्यात् । वस्तुतस्तु 45 *प्रत्यया-प्रत्यययो:0* इत्यस्य प्रवृत्तिः dhva'zabdamAtrasya : मानिष्टार्था शास्त्रप्रवृत्तिः इति न्यायेनैवात्र व्यञ्जनादेशत्वप्रत्ययत्वाभावात् , 'ध्वम्' इत्यस्यध्वे' इत्यस्य वा प्रत्ययत्वात्, व्यपदेशाय न्यायो न प्रवर्ततेति तदर्थमस्थानोजस्त्वं नाश्रयतथा चात्र निर्णायकाभावात् तादृशानुपूर्वीमात्रग्रहणप्रसक्तीशीयमिति युक्तम् ॥ 49 / / प्रकृते च तादृशानुपूर्वीमत्त्वात् सूत्रस्य प्रवृत्तिः स्यादिति ! 10 तद्वारणाय प्रत्ययग्रहणम् । यद्यपि 'dhva'mAtrasya प्रत्ययत्वम *उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाकरः ॥ 49 ॥ प्रसिद्धमेवेति प्रत्ययग्रहणे कृतेऽसम्भव एव सूत्रलक्ष्यस्य ta0-अन्यतर इत्युक्तत्वादेकदा नोभयव्यपदेशः, अत एव 50 स्यादिति वक्तुं शक्यते तथापि प्रत्ययपदस्य प्रत्ययसम्बन्धिनि 'अभीयात्' इत्यत्र "आशिषीणः" [4. 3. 107.1 इति हखो लक्षणया प्रत्ययसम्बन्धिनि ध्वशब्दे परे इत्यर्थान्न दोष इति , न भवति, अत्र धातूपसगेकायेत्वेनान्तरङ्गत्वाद् दीर्घ कृते उपस तत्त्वम् । न्यायस्योदाहरणं यथा-ईपि गत्यादौ" इति धातो- गोत् परस्येणोऽभावात् ; यदि चोभयस्थाननिष्पन्नस्टकारस्य पर्व15 राङ्पूर्वात् घ्यणि-एण्य इति, ततस्तस्य प्रेण योगे 'प्र+एष्य' / स्था । स्थानिव्यपदेशः क्रियेत तर्हि उपसर्गत्वसत्त्वेऽपि ततः परस्येणोइति स्थिती AG-ईतोः स्थाने निष्पन्नस्यैकारस्य यदा प्रकृत 'भावः, यदि च धात्वादेशत्वव्यपदेशस्तर्हि इकाररहितस्योपसर्गत्व-55 न्यायेन भाडादेशत्वं तदा "ओमाडि" [1. 2. 18.] | / मेवालभ्यम् , उभयव्यपदेशस्तु नैव भवति, अन्यतरपदोइत्यल्लोपे प्रेष्य इति भवति; धात्वादेशत्वे च सति "उपसर्गः । पादानात्, इति हखो न भवति । यद्यपि लौकिकदृष्टान्तेन मातास्थानिणेधेदोति" [1. 2. 19.] इत्यल्लोपः प्रामोति, त्ण्। पित्रोः पुत्रस्यान्यतरेणोभाभ्यां च व्यपदेश इतीहापि तथा प्रानोति, 20 प्रबाध्य विशेष विहितत्वात "प्रस्यैषैष्योटोदय हे स्वरेण" | तथापि दृष्टान्तदाष्टोन्तिकयोः सर्वांशेन साम्ये मानाभावादन [1, 2. 14.] इत्यत्वं च प्राप्तमपि न भवति यस्मिन् प्राप्ते लक्ष्यानुरोधादुभयव्यपदेश एकदा न भवति । कार्यार्थ हि व्यप- 80 यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायात् । देशः, लौकिकदृष्टान्ते च व्यपदेशमात्रं न तु तत्तन्निमित्तं कार्यतथा चात्र प्राचां ग्रन्थे प्रइप्य इति रूपमपि भवतीति यदुक्तं मवश्यं भावि, प्रकृते च व्यपदेशेन कार्य स्यादिति तस्यानिष्टत्वेन तद् बृहद्वृत्तिग्रन्थविरुद्ध मिति प्रतिभाति । तथाहि-तेषां ग्रन्थः-! नोभयव्यपदेश इति । अत्र "A+ईष्यः एष्यः, 'प्र+एण्यः' 25 "यदा तु धात्वादेशत्वं तदा "उपसर्गस्यानिणेधेदोति" इति स्थितावस्य न्यायस्योभयथा-पूर्वव्यपदेशेन परव्यपदेशेन च [1. 2. 19.] इत्यनेन प्रस्यालोपः प्राप्नोति परं तं बाधित्वा प्रवृत्ती-प्रेष्यः, प्रेष्यः' इति रूपद्वयं प्राचीन रुदाहृतं, तच वृत्तौ 65 प्रतिक्षिप्तमपि तत्रत्यविशेषस्यास्माभिवृहन्यासानुसन्धाने प्रदर्शितविशेषविहितत्वात् "प्रस्यैषैष्योढोढयूहे स्वरेण" [1. 2. 14.] | इत्यैत्वे प्रैष्य इति स्यात्" इति। बृहद्वृत्तिग्रन्थश्चात्रैव सूत्रे । स्यात्रापि दिक्प्रदर्शनं क्रियते, तथाहि-तत्र कथं 'प्रेषः प्रेष्यः' "कथं प्रेषः प्रेष्यः? ईथे ईध्ये च भविष्यति, यदापि 'आईष्य । इति बृहदत्तिप्रतीकमित्थमवताये व्याख्यातम्-"ननु प्रशब्दात् 30 एण्यः' तदापि "ओमाङि"[ 1. 2. 18.] इत्यवर्णलोपे प्रेष्य परतया 'एषः, एष्यः' इत्यनयोः स्थितौ नित्य एव ऐकारादेशोऽनेन ["प्रस्यैषैष्य." इत्यादिसूत्रेण ] भवेदिति 'प्रेषः प्रेष्यः' इत्येवं 10 इत्येव भवति यस्मिन् प्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायात्, "उपसर्गस्यानिणेघेदोति" [1.2. श्रूयमाणे रूपे नौन्चित्यमञ्चत इत्याह-कथं प्रेषः प्रेष्य इति, "प्रैषः 19.] इत्यस्यैवार्य बाधको, न "ओमाडि" [1. 2. 18.] प्रैष्यः' इत्येव स्यातामिति प्रष्टुराशयः । समाधत्ते-ईषे इध्ये च भविष्यतीति, "ईष उञ्छे' इत्यतः "ईषि गति-हिंसा-दर्शनेषु" इत्यस्य" इति । तथा च यदा "आईब्य' इति स्थिते एत्वं इत्यतो वा घनि ध्यणि च-ईष ईष्य इति, तयोः प्रशब्दात् परतया 35 भवति, तस्य च धात्वादेशत्वं विज्ञायते तदा "उपसर्गस्य" स्थितौ "अवर्णस्य." { 1. 2. 6.] इत्येत्वे-प्रेषः [प्रेषणार्थे 75 [1. 2. 19.] इति यदिह प्राप्तं तत् "प्रस्यैष0" [1. 2. 14.] इत्यादिना बाध्य, किन्तु "ओमाङि" [1. 2. 18.] पीडनार्थे ] प्रेष्यः [ दासे पीउनीये चार्थे ] निष्पद्येते, तत्र 'एषः, इति तत्र प्रवर्ततेवेति प्रेष्य इत्येव रूपं, न तु प्रेष्य इति एष्यः, इति प्रशब्दात् परतो विजानतो भ्रान्तस्यैतद्रूपानौचित्यविज्ञेयम् । विशेषश्च विवरणे स्प्स्स्त्तीक्र्त्ः। तथा च न्यायसंग्रहे ! शङ्कवानुचिता, अस्य सूत्रस्याप्राप्तेइरेवेति समाधातुराशयः । ननु 40 प्राचां प्रैष्य इति रूपप्रदर्शनमेतहन्थप्रतिकूलमिति व्य्क्ती-| 'ईषः, ईष्यः' इत्यनयोः परत्वेऽस्य सूत्रस्य प्राप्तिरेव नास्तीत्यतो. 25 न्यायसमु.
Page #214
--------------------------------------------------------------------------
________________ 194 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 49-50 ] 'त्र सूत्रेणानेन ऐकारादेशाभावो युक्तः, यदा तु आयूर्वकादीधातोः 'एष्यः' इति निष्पद्यते तदा ऐकारादेशरहितः 'प्रेष्यः' इति विशिनष्टि, चेत् तं समुदायं सोऽव- 40 प्रयोगो न युक्त इत्याशङ्कायामाह यदाऽपीत्यादि, 'आ+ईष्यःएध्यः' इति आयूर्व कादीयधातोयणि अवर्गस्यैत्वे एष्य इति यवो न व्यभिचरति ॥ 50 ॥ 5 निष्पद्यते, स च प्रशब्दात् परो भवतीत्यर्थः । तथात्वे किं भवती सिन्---अवयवे-तत्सहिततया प्रयुज्यमानसमुदायैकदेशे, त्साह-तदाऽपीत्यादि, तथा निष्पन्नस्य एष्यशब्दस्य प्रशब्दात कृतम्-उच्चारितं, लिङ्गम्-अनुबन्धादि, समुदायमपि--स्वसपरतया स्थितावपि नानेनैकारादेशः, अपि तु "ओमाडि" मचेतावयविनमपि, विशिनष्टि-स्वलिङ्गेन सम्बनाति; किं [1. 2. 18.] इत्यवर्णलोग एवेत्यर्थः । ननु 'आ+ईष्य'. इत्यङा सहादेशे सत्येभ्यशब्दे परे स्वविषयतां पश्यद् यथा सर्वदा? नेत्याह-चेत् तमिति, सोऽवयवो यदि तं समुदाय, 45 10 "ओमाहि" [1. 2. 18.] इत्यलोपः "प्रस्यैषै." [1.2.. न व्यभिचरति न मुञ्चति, तरसमुदायाविनाभावमूलकत्वाद 14.] इत्यकारादेशं बाधते, तथा AGA सहादेशरहिते पूर्व । स्यार्थस्य तत्सुदायव्यभिचारे मूलाभावाद् विशेषकत्वानौचिसाधिते 'एष्य' शब्दे परेऽपि स्वविषयतां पश्यत् "उपसर्ग- त्यात । अनुबन्ध चारितार्थ्यमात्रमेव प्रार्थनीयं, तच्च यदि स्यानिणे." [1. 2. 1..] इत्यपि प्रकृतमैकारादेशं बाधतां स्वाव्यभिचारिसमुदाये सम्पन्न तर्हि स्वव्यभिचारिणि विशेष. वैषम्ययुक्त्यभावादित्याशङ्कायां तयोः ["ओमाडि" "उप- | कत्वसामर्थ्याभाव इति वा । तत्र तत्रावयवेऽचारितार्थलिङ्ग- 50 15 सर्गस्यानिणे." इत्यनयोः वैषम्य दर्शयति-यस्मिन्नित्यादिना, करणमेव प्रकृतन्यायज्ञापकम् । उदाहरणानि यथा--"कुस्मिण्" 'प्राप्ते' इत्यस्य प्राप्ते एव इत्यवधारणार्थो व्याख्यानात् । तथा चायं निर्गलितार्थः-यस्मिन्-यादृशोद्देश्यताके विधी, प्राप्ते धातोः "चुरादिभ्यः" [3. 4. 17.] इति णिचि-कुस्मयते व्यापकीभूतोद्देश्यतासम्बन्धेन सम्बन्धिनि सति, यो विधिरारभ्यते, इति, आश्चर्यार्थकानुइत्तचित्रशब्दाच्चित्रं करोतीत्यर्थे नमो तादृशोद्देश्यतानाकान्तेऽव्याप्नुवदुद्देश्यताको व्याप्योद्देश्यताको ] | वरिवश्चित्रकोऽची-सेवाऽऽश्चर्य" [3. 4.37.] इति क्यनि20 विधिर्भवति स व्याप्योद्देश्यताकः, तस्य-व्यापकोद्देश्यताकस्य ! चित्रीयते इति, "मही पूजायाम्" इत्यतः "धातोः कण्वा-55 बाधको भवतीति येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव देर्यक" [3.4.1.7 इति यकि-महीयते इति, एवमादी वाधकः इति हि न्यायस्वरूपम् तस्यैवार्थमादाय 'यस्मिन् प्राप्ति प्रकृतीनामिछित्त्वं प्रत्ययान्तावयवभतेष तेवचरितार्थमिति इत्युक्तम् । प्रकृते एषष्यान्यतराव्यवहितपूर्वत्वविशिष्टप्रशब्दीया- ! स्वस्वसम्बद्धव्यभिचर्यमाणं णिच्-क्यन्-यगन्तसमुदायमपि वर्णत्वावच्छिन्नविषयतारूपैकारादेशीयोद्देश्यताया अधिकरणे ['प्र- स्वानुबन्धकत्वेन विशिनष्टीति तस्मादपि समुदायादात्मनेपदमेव 25+एषः, प्र+एण्यः' इत्यत्र] "उपसगेस्यानि." [1.2.19.] / भवति । चेत तमित्यादिविशेषणाच येन सह विनाभावोऽपि 60 इत्येतदीयाया एकारादिधात्वव्यवहितपूर्वत्वविशिष्टोपसगौयावर्ण-दृष्टस्तदविशेषकत्वमेव, यथा--'कुस्मयति, चित्रीययति, महीयत्वावच्छिन्नविषयतारूपोद्देश्यताया अभावविरहेण व्यापकत्वमस्तीति । यति' इत्यादी णिच-क्यन्-यगन्तेभ्यः कुस्म्यादिभ्यः प्रयोक्ततमेव व्यापकोद्देश्यताकम् "उपसर्गस्यानि." [ 1. 2. 19.] व्यापारार्थे णिगि सति तदन्तसमुदायादिङित्वहेतुकमात्मनेपदं न भवति, गिगः प्रयोक्तृव्यापारे सत्येवोत्पत्तेराकस्मिकत्वेन तं इति विधिमयमादेशो बाधते, "ओमाङि" [ 1. 2. 18. ] इत्ये समुदाय प्रति कुस्म्यादीनामव्यभिचारित्वाभावात् । अस्य च 65 30 तदीयायास्तु आयादेशाव्यवहितपूर्वत्वविष्टावर्णत्वावच्छिन्नविषय न्यायस्यानुबन्धाचारितार्थ्यमूलतत्समुदायाव्यभिचारहेतुकत्चेन तारूपोद्देश्यतायाः प्रकृतसूत्रोद्देश्यताया अधिकरणे आङादेशरहिते ज्ञापकसिद्धत्वाभावान्नानित्यता दृश्यते ॥ 50 ॥ पूर्व साधिते एषे एष्ये च परे [ 'प्र-+एषः,प्र+एष्यः, इत्यत्र] | *अवयवे च कृतं लिङ्गं समुदायमपि विशिनष्टि, चेत् अभावेन व्यापकत्वं नास्तीत्लव्यापकोद्देश्यताक तं विधिमयमादेशो । / तं समुदाय सोऽवयवो न व्यभिचरति ॥ 50 ॥ न बाधते इति प्रघट्टार्थः । अत्रत्यविस्तृतविवेचनप्रेप्सुभिः ta0-अयं न्यायोऽन्यैरपि वैयाकरणः स्वभावसिद्धन लक्ष्य-70 35 "प्रस्यैषैष्य"1.2.14.] सूत्रस्थमस्मदीयं न्यासानुसन्धान-सिटशर्थमाधीयते. न ज्ञापकापेक्षाऽत्र । तत्र तत्रोच्चायमाणा मवलोकनीयमिति विस्तरा घिरमामः । इत्थं च 'आ+ईष्यः= अनुबन्धाः स्वसार्थक्याय समुदायमुपकुर्वन्तो न्यायमिमं संबादएष्यः, प्र-+एष्य' इति स्थिती प्रेष्य इत्येव रूपं न तु प्रेष्य इति यन्तीत्येतावन्मात्रत्वेन तत्र तत्रावयवेऽचरितार्थलिङ्गकरणस्य सुस्थिरम् । / 49 ॥ प्रकृतन्यायज्ञायकत्वमुक्तं वृत्तौ ॥ 50 ॥
Page #215
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 51] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । मादक H सर्गस्य" [ 1. 2. 9.] इति सूत्रे उपसर्गस्येति ग्रहणमित्युक्तं 40 वृत्ताचुपपादितं च । तच्च तत्रत्यवृहद्धत्तिग्रन्थादेवावसीयते. प्रत्येवोपसर्गसंज्ञा:* ॥ 51 ॥ तथाहि-"उपसर्गस्येति किम् ? इहर्छति, इह ऋच्छति येन li0-येन धातुना युक्ताः-यद्धात्वर्थक्रियाविशेषकाः काः धातुना युक्ताः प्रादयस्तं प्रति गत्युपसर्गसंशाः, तेनेह न प्रादयस्तं प्रत्येचोपसर्गसंज्ञा, तहातुनिरूपितमेवोपसर्गत्वं तेषा भवति-प्रगता ऋच्छका अस्मात्-प्रर्छको देशः, एवम्-प्रर्षभ मित्य्र्थ्ः। तथा च तदन्यधातुना सामीप्ये सत्यपि तदुपसर्ग प्रय बनम्" इति । व्याख्यातश्चायं ग्रन्थोऽस्माभिस्तत्रत्यन्यासा- 45 निबन्धनं कार्यं न स्यादिति फलितम् । अस्य च ज्ञापकम् नुसन्धाने, तथाहि-"ननूपसर्गग्रहणाभावेऽपि 'ऋकारादौ धातौ "ऋल्यारुपसर्गस्य" [1. 2. 9.] इति सूत्रे 'उपसर्गस्य' इति परेऽवर्णस्यारादेशः' इत्यर्थे प्राईतीत्यादीनां सिद्धिनिराबाधैवेति वचनमेव, तथाहि-एतन्यायाभावेऽन्यधातुं प्रति जातमुप- . - कथमुपसर्गग्रहणमित्याशङ्कते-उपसर्गस्येति किमिति । समाधत्तेसर्गत्यं तदन्यधातुं प्रत्यपि स्यादेवेति प्रादेरेवोपसर्गसंज्ञकत्वेन ! इहर्छतीति-अस्मिन्नर्थ "क्क कुत्रानेह" [7.2.93.] इति 10 लाघवात् प्रादिग्रहणमेवेह कृतं स्यादिति 'पार्च्छति, पराईति' निपातनात-इहेति । 'इह+ऋच्छति' इति स्थिते उपसर्गग्रहणा-50 इत्यादौ सूत्रं यथा प्रवर्तते तथा प्रगता ऋच्छका यस्मात् स भावेऽनेन निय आरादेशः स्यात् , स मा भूदित्युपसर्ग ग्रहणम् , प्रच्छको देश इत्यत्रापि सूत्रप्रवृत्ती प्राच्छको देश इति स्यात्, "अवर्णस्य" [1.2.6.] इत्यस्य वैयर्थ्य तु नाशङ्कयम् , तद्वारणायैवोपसर्गग्रहणं क्रिय्ते। अन्यधातूपसर्गस्यान्यधातु-दी ऋकारे परे चारितार्यात तथा चोपसर्गग्रहणे ते प्रकते सम्बन्धेऽप्युपसगत्वस्य सत्त्वे च kRta'pyupasagagrahaNa तत्रार उपसर्गस्याभावेन नास्य प्राप्तिरिति "अवर्णस्य"[1.2.6.1 15 वारयितुमशक्य एवेति व्यर्थमेवोपसर्गग्रहणम् ; तच्च व्यर्थीभूय , इत्यरादेशः "R-लति0" [1. 2. 2.] इति ह्रस्वश्च भवतः 1 55 प्रकृतन्यायं ज्ञापयति । ज्ञापिते च न्याये प्रगता ऋच्छका । इदमुपलक्षणं परमर्षिप्रभृतीनामपि; तथाहि-उपसर्गग्रहणाभावे यस्मादिति विग्रहे 'pra'zabdasya गम्धास्वर्थप्रकर्षद्योतकस्वेन इहईतीत्यादौ यथाऽरादेशबाधेनास्याऽऽरादेशस्य प्राप्तिस्तथैव ऋकारादिऋच्छधात्वर्धप्रकर्षशेतकत्वाभावात् तं प्रत्युपसर्गवं परमर्षिप्रभृतिष्वपीति तत्राप्यारोऽभावाय सार्थकमुपसर्गग्रहणम् । नास्तीति न भ्व्त्यार्। अयमाशयः-अच्छकशब्दे भागद्वयं । न चोणादीनामव्युत्पत्तिपक्षे ऋकारादिधातुत्वाभावेन पमादावु20 प्रकृतिभागः प्रत्ययभागश्च, तत्र गतार्थमन्तर्भाव्य वर्तमानः । पसर्गग्रहणाभावेऽपि न दोष इति वाच्यम् , व्युत्पत्तिपक्षे "ऋषैत् 60 प्रशब्दो 'Rcchaka'zabde प्रधानीभूतं णकप्रत्ययार्थ कारमेव गतौ" इत्यतः "नाम्युपा." [ uNA0 69.] इति किदिकारविशिनष्टि, न तु धातुभागम् , कर्तृविशेषणत्वमपि गच्छत्यर्थ प्रत्ययेन निष्पन्नऋषिशब्दसमभिव्याहारे आरादेशप्राप्तरप्रत्यूद्वारैव । तथा च गच्छति प्रत्येव तस्य [प्रशब्दस्य] साक्षाद्वि हत्वात् । नान योरन्यतरस्मिन् कस्मिन्नपि पक्षेऽत्र कोऽप्याराशेषणत्वं, न तु ऋच्छति प्रतीति ऋकारादिधातुनिरूपितोपस- ' / देशमभिप्रइति । वस्तुतस्तु-उपसर्गत्वं क्रियायोगविरहे न भवतीति 25 गत्वाभावान्न तत्रार प्रवर्तत इति । किञ्च पितापुत्रादिसम्बन्धि- '. " हेतोपसर्गग्रहणदशायां नान्तरीयकवं श्रयन्त्याः क्रियाया 65 शब्दवदुपसर्गशब्दोऽपि सम्बन्धिशब्द एव, तथा च पिता ... " वाचको धातुराश्रितो विशेष्यतां गच्छंस्तदादिविधिना 'ऋकारादौ पुन्नादिशब्दार्थानां यथा नियत निरूपकनिरूपितत्वं तथोप- . - धातो.' इत्यादिसूत्रार्थ सम्पादयति । इदानीमुपसर्गग्रहणाभावे सर्गस्यापि नियतधातुनिरूपितोपसर्गत्वमेव, न तु यं कञ्चित् । न तु प काञ्चत् सोपसर्गत्वमिव क्रियामन्तरेण किमप्यनुपपद्यमानमस्ति यदिह . प्रतीति लौकिकन्यायसिद्धोऽयमर्थः । तथा चान्यधातुनिरू- . धातुमाक्षिप्य 'ऋकारादौ धातो.' इत्यर्थ सम्पादयितुमीशीत, 30 पितोपसर्गस्यान्यधातुं प्रति नोपसर्गत्वं किन्तु तत्र प्रादित्वमेवेति . / सत्येवं सामान्यतः शब्दस्वरूपं विशेष्यमादाय तदादि विधौ 70 फलितम् ॥ 51 ॥ * 'ऋकारादो शब्दे परे' इत्यथै व्युत्पत्तिपक्षसाधारण्येन दोषः *येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्ग- स्यादेव यदीह नोपसर्गग्रहण कियेतेत्यवसेयम् । "अवर्णस्य." संज्ञाः ॥ 51 ॥ [1.2. 6.] इति सूत्रं तु देवेन्द्र तवेहेत्यादौ कृतार्थमिति न ta0-उपसृत्य धातुमर्थविशेष सृजतीयर्थे उपपूर्वात् सृजेः वैयर्थ्य फलमादायतस्याऽरो वाधः सम्भवति [ यद्यपि "अवर्णस्ये35 "लिहादिभ्यः" [5. 1.50.1 इत्यचि गुणे "न्यङ्कदमेधादयः" वर्णादिनदोदरल" [ 1.2.6.] इति सूत्रे चतुर्णामादेशानां निर्द-75 {4.1.112.] इति गत्वे च-उपसर्गशब्दो निष्पन्नः, सच ! शाञ्चत्वार एक इकारोकारकारल्काराः स्थानिन आक्षिप्यन्ते इति येन यत्क्रियावाचकेन यादृशानुपूर्वीमता धातुना, युक्तः-द्योत- | देवेन्द्र तवेहेत्यादौ चारितार्थ्यदर्शनमात्रेण न सर्वाशे चारितार्थ्यकतारूपसम्बन्धानुयोगी, तं प्रत्येव तस्योपसर्गत्वमुचितमिति ! मायाति तथापि दी ऋकारे परे 'उप+ऋकारीयति' इति तदेवानेन न्यायेनानूयते । अस्य न्यायस्य ज्ञापका-"ऋत्यारूप- | स्थितौ 'उपारीयति' इत्यादावरादेशस्यापि चारितार्थ्यमक
Page #216
--------------------------------------------------------------------------
________________ 196 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायः 51] wwwAAAAAAmarwarrrrrrrr...mue permanentr...." seyam ] / इहर्च्छतीत्यत्र पक्षे हखत्वे कृते तत्सामर्थ्यात् कार्या- अबसेयः । ज्ञापिते बस्मिन् न्यायेऽन्यनिरूपितोपसर्गत्वे सत्यन्य न्तरबाधे इह ऋच्छतीत्यपि भवतीयाह-इह ऋच्छतीति । / अथ प्रत्युपसर्गत्वप्रयुक्त कार्य प्रच्छेकादौ मा भूदिति praadishbdtir"pr-praa-'p-smnvv-nirdurbhi-vydhi-suudti-ni-prti-प्र्य्प्य्ः। / स्कारेणोपसर्गपदं सूत्रे चारितार्थ्यमञ्चति । नन्वभ्युपेयमानेऽस्मिन् उप आङिति विंशतिरेष सखे! उपसर्गगणः कथितः कविभिः" | न्याये प्रगता नासिका यस्येत्यर्थे "उष्ट्रमुखादयः" [3.1. 5 इत्युक्तानां विंशतेरेव "धातोः पूजार्थ." [3. 1. 1.] ! 23.] इति सूत्रेण गतशब्दलोपपूर्वकसमासे "उपसर्गात्" [7. 45 इत्यनेनोपसर्गसंज्ञा विधीयते, नेतरस्य कस्यापीति "ऋति प्रादेः" / 3. 162. 1 इति नासिकाया नसादेशो न स्यात्, क्रियायोगे इत्येवं लघुन्यास एव लक्ष्यग्रहणेऽलक्ष्यपरिहारे च पर्यामुया- | सत्येवोपसर्गसंज्ञाया जायमानत्वात् , क्रियायाथ धात्वर्थत्वाद् दित्युपसर्गपदभूतो गुरुन्यासो न युज्यत इति शङ्कामपनिनीवुराह- / नासिकार्थ प्रति नोपपद्यत उपसर्गत्वमिति प्रणसं मुखमियाद्यनु येन धातुनेति । अयं भावः-मैत्रोऽयं पुत्रं लालयतीत्युक्ते यथा पपत्तिरिति चेत् ? उच्यते-यत्र परतया धातुयोगे किममि कार्य 10 मैत्रस्यैव पुत्रे मैत्रकृतं लालनं प्रतीयते, न देवदत्तादिपुत्रे, तथैव । विधीयते तत्रेव *येन धातुना* इति न्यायादरेणेतरस्याः क्रियाया 50 उपसर्गस्यामुकं कार्य भवतीत्युक्तावपि या क्रियामादायोक्तसूत्रे- 'योगे जायमानमुपसर्गत्वमितरां क्रिया प्रति नोपसर्गत्वं भवति, णोपसर्गसंज्ञा भवेत् तकियावाचकतद्धातुं प्रत्येक प्रादिविशेषस्यो- यथा-अभिषिञ्चत्यादिलक्ष्ये षत्वविधायके "उपसर्गात् सुग-सुव्" पसर्गवं व्यवह्रियते, क्रियान्तरयोगे उपसर्गसंज्ञां श्रयतः प्रादेस्तु । 2.3.39.] इत्यादौ यत्र तु परतया धातुयोगमनपेक्ष्य कार्य क्रियान्तराभिधायिधातोः पूर्व स्थितस्यापि नोपसर्गत्वव्यवहार विधीयते तत्र कामपि क्रियां प्रति प्रादेरुपसर्गत्वमादाय तत् 15 इति सूत्रे उपसर्गपदोपादाने न तत्र भवत्यारादेशः, प्रादिपदो- तत् कार्य विधीयते सत्रारम्भसामर्थ्यात् , यथा-"उपसर्गा-56 पादाने तु प्रपरेत्यादयो विंशतिः प्रादिपदेन ग्रहीतव्या इत्येताब- | दधनः" [7.3. 89. ] इत्यादौ, अनेन हि उपसर्गात् परस्य न्मात्रबन्धनेनोपसर्गत्वानिरूपकक्रियायाचिधातोः पूर्व विद्यमानस्य : अध्वन्शब्दस्य अः समासान्तो भवति, यद्यत्राध्वनशब्दार्थमप्रादेः प्रादित्वेनोद्देश्यताको विधिर्न सुरगुरुणापि वारणीयो यः पेक्ष्योपसर्गत्वं गृह्येत तदा तद् वन्ध्यापुत्रलमिवालीकतामुपयत् खलु विधिनेष्यते तत्रेति गुरुरप्युपसर्गपदसहित एव न्यास कार्याय न कल्पेत, तदेवं सूत्रमेव वैयर्यमुपेयात् , यां कामपि 20 आदरणीयस्तत्रेति ॥ न्यायाक्षरार्थस्तु पूर्वमुक्त एव, तेन द्योत-क्रियामादायोपसर्गत्वभाजः शब्दात् परस्याध्वनः समासान्ते 60 कताख्यसम्बन्धप्रतियोगिक्रियाविशेषवाचकधातुविशेष प्रत्येवोप- | विधित्सिते तु प्रगतोऽवानमित्यर्थके 'प्राचो रथः' इत्यत्र गम्यर्थसर्गत्वेनेह वक्ष्यमाणे सूत्रान्तरलक्ष्ये न भवति, उद्दश्यत्वाऽलाभेन क्रियामादाय जातमेवोपसर्गत्वमिति भवति तत्र समासान्तः । नायमादेशो भक्तीयर्थः । लक्ष्यमाह-प्रगता इत्यादि-इह हि 'प्रणसं मुखम्' इत्यत्रापि 'उपसर्गात् परस्य नासिकाशब्दस्य गतशब्दघटकगत्यर्थयोगे प्रशब्दस्योपसर्गवं विद्यते, आरादेशस्त्वयं । नसादेशो भवति' इत्यर्थकेन "उपसर्गात्" [ 7. 3. 162.] 25 तत्राभविष्यद् यत्र ऋकारादिधात्वर्थयोगेनोपसर्गत्वमस्थास्यत्, / इत्यनेन नसादेशे विधास्यमाने नासिकार्थमपेक्ष्योपसर्गत्वग्रहणे 65 प्रशब्दोऽयं गम्यर्थ परिपोष्योपक्षीणशक्तिर्न शक्नोति ऋच्छत्यर्थ । तदसंभवितया सूत्रमेव व्यर्थ स्यादितीहापि लुप्यमानगतादि परिपोषयितुं येन ऋकारादिधात्वर्थक्रियायोगेनोपसर्गत्वमनुभवन् । घटकगम्याद्यर्थक्रियामादाय जातमेवोपसर्गत्वं समाधीयत इति आरादेश लभेत । ननु येन धातुना युक्ताः प्रादयः05 इति भवेदेव नसादेशः । न च यत्र परतया धातुयोगः किमपि न्याये किं बीजं? येन लघुन्यासं तिरयसीति चेद् ? उच्यते-कार्य प्रयोजयति, यथा-अभिषेकशब्दादौ "स्था सेनि-से." 30 जगति जनिमतां जन्तूनां मातापितृत्वनिरूपितपुत्रत्वस्य सद्भावे- 2. 3. 40.] इति विधीयमानं षत्वम्, प्रकृतमिदं 70 'पि यथा तन्मातृत्व-तषित वाभ्यामेत्र तत्पुत्रत्वं निरूपितं ["ऋत्यारुपसर्गस्य"] इति सूत्रं च, तत्रापरस्याः क्रियाया योगे भवति, नेतरमातर-पितृत्वाभ्याम्, तथैव प्रकृतेऽपि पृथक् । उपसर्गत्वमनुभवन् प्रादिरुद्देश्यतया न गृह्यतेत्येतदर्थ साफल्यपृथगेव तत्तद्वातुं प्रत्युपसर्गत्वं, न तु फतमञ्चिदेकं प्रति जात. ! मञ्चतु नाम गुरुभूतमप्युपसर्गग्रहणम् , यत्र परतया धातु - मुपसर्गत्वमिति तद् इतरधातुं प्रत्यप्युपर्गत्वमेवेति लौकिकन्याय- - श्रीयते कार्याय तत्र प्रादिशब्द एवोपसर्गस्थाने कथं नाद्रियते? 35 सिद्धोऽयं न्यायः । यद्वा यदीतरघातुं प्रति जातमुपमर्गत्वमितर- यथेहैव नसादेशविधायके "उपसर्गात" [7.3.162.775 धातुं प्रलपि स्यादुपसर्गत्वं तदाऽस्मिन्नेव सूत्रेऽन्तरेणैवोपसर्ग- "उपसर्गादश्वनः" 7.3. 71.7 इत्यादाविति चेत् ? मैवम्ग्रहणं प्रादिशब्दग्रहणेनैव पूर्वोक्तेनोपसर्गपदग्राह्याणां ग्रहणे सिद्ध गताधर्थानन्तर्भावेण प्रादीनां नासिका-वनशब्दादिना सह समासे श्रितगौरवो न्यासः कयङ्कारमुपन्यस्यते ? उपन्यस्यैतं तु गुरुन्यास-नसादेशादिवारणायोपसर्गग्रहणस्य सार्थक्यात् । नन्वेवमुपसर्ग माचार्यप्रवृत्तिआपयति- येन धातुना युक्ताः प्रादयस्तं प्रत्येवोप- ! ग्रहणस्य "उपसर्गादवनः" [7. 2. 79.] इत्यादिस्थलीयस्य 40 सर्गसंज्ञा इति । तुल्यन्यायाद् गतिसंज्ञापक्षेऽप्ययमेव पन्था चारितायें *यत्रोपसर्गत्वं न सम्भवति * इत्येतन्यायज्ञापकत्वं 80
Page #217
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 51-52 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । सर्वसम्मतं विलुप्येतेति चेत् ? न-तच्यायज्ञापनद्वारैव चारिता. र्थ्यस्य वक्तव्यत्वात् । तथाहि-प्रादिग्रहणेन लघुना सिद्धे यदुपसर्ग - शब्देन प्रादयो लक्ष्यन्ते, न तु सम्भ- 40 ग्रहणं गुरुभूतमुपास्यते तज्ज्ञापयति- यत्रोपसर्गत्वं न सम्भवति । तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न तु सम्भवत्युपसर्गत्वे इति, वत्युपसर्गत्वे* ॥ 52 ॥ 5 यत्रोपसर्गत्वम्-यद्विधिसूचीयोपसर्गात परत्वेनोद्देश्यताश्रयीभतो- si0-पूर्वन्यायेन यद्धास्वर्थक्रियाविशेषका उपसर्गास्तस्य पसर्गत्वम्, न सम्भवति-तदुहेश्यार्थस्य क्रियात्वाभावाद वा धातोर्योग एव तेषामुपसर्गत्वमित्यस्यार्थस्य निर्णीतत्वाद् यत्र क्रियात्वेऽपि तया सह योगाभावाद वा न सम्भवति. तत्रोप- | नाम्ना युक्ताः प्रादयस्तत्र तेषामुपसर्गवं नास्तीत्युपसर्गात् परसर्गशब्देन-तद्विधिसूत्रीयोपसर्गशब्देन, प्रादयः-तदुद्देश्यताश्रये तयोद्दिष्टानां तेषां कार्य न स्यादिति तत्प्रापणार्थः पूर्वन्यायाप- 45 तरव्यक्तिनिरूपितोपसर्गत्वभाजः प्रादयः, लक्ष्यन्ते-तरसूत्रीयो वादभूतोऽयं न्यायः । अस्यार्थः-यस्मिन्-उपसर्गात् परतयो10 द्देश्यतया जायन्ते, न तु सम्भवत्युपसर्गत्वे-तत्सूत्रीयोपसर्गात् द्दिश्य कार्यविधायके शास्त्रे, उपसर्गत्वे-क्रियावाचिधातुयोगे परतयोद्देश्यताश्रयव्यक्तिनिरूपितोपसर्गत्वे सम्भवति, न तादृशा विधीयमानमुपसगत्व, न सम्भवति-तद्युक्तस्य पदस्य क्रियावाचलक्ष्यन्ते, इति न्यायार्थः । प्रकृते 'प्रणसं भुखम् , प्राथ्वो रथः' कत्वाभावात् क्रियावाचकत्वेऽपि च तेन सह सम्बन्धाभावान इत्यादौ "उपसर्गात" [7.3.162.1 "उपसर्गादध्वनः" सम्भाव्यतां गच्छति, तस्मिन्-शाने, उपसर्गशब्देन प्रादयो 50 [7. 3. 79.] इत्यादिसूत्रीयोपसर्गात् परतयाऽऽश्रित लक्ष्यन्ते- तत्सूत्रीयोद्देश्यतया ज्ञायन्ते,सम्भवत्युपसर्गत्वे तु न, . 16तयो सिका-'ध्वन्शब्दयोरर्थस्य क्रियात्वविरहेण तन्निरूपित तथा सति उपसर्गत्वहीनाः प्रादयो न लक्ष्यन्त इति भावः । मुपसर्गत्वं प्रादेर्न सम्भवतीति तत्रोपसर्गशब्देन नासिकादीतरार्थ अत्र च ज्ञापकं तारशोपसर्गपरत्वेनोद्दिष्टस्य कार्यविधायक गताद्यर्थ क्रियारूपमादाय तद्योगेनोपसर्गत्वं प्राप्तस्य प्रादेर्ग्रहणं सूत्रमेव, यथा-प्रगतोऽध्वानं प्राध्यो स्थ इत्यत्र प्रशब्दस्याभवतीति भवति तत्रष्टो नसाद्यादेशः । यत्र तु सूत्रीयोपसर्गात् ध्वनशब्दापेक्षयोपसर्गस्वचिरहेऽपि "उपसर्गादध्वनः"[7.3.55 परतयोद्देश्यताश्रयन्यक्तिनिरूपितमप्युपसर्गत्वं सम्भवति, यथा 73.] इति समासान्तोऽत् भवति, अन्यथा प्रशब्दस्य गतशब्दार्थ प्रत्येवोपसर्गत्वात् प्रस्योपसर्गत्वाभावेन सूत्रस्या20 "ऋत्यारुपसर्गस्य" [1.2 9.1 तत्र नान्यनिरूपितोपसर्गत्वमादाय कार्य भवतीति प्राईतील्यादौ न दोषः । केचित्तु प्रवृत्तौ प्रसत्तायां स्वज्ञापितेन प्रकृतन्यायेनेदृशस्थले प्रादीनाऽयत्सूत्रीयोद्देश्यताश्रयीभूतमुपसर्गत्वं न सम्भवति तत्रोपसर्ग मुपसर्गशब्देन ग्रहणे स्थापिते भवति सूत्रप्रवृत्तिः । सूत्रारम्भशब्देनोपसर्गसंज्ञारहिता एव प्रादयो गृह्यन्ते, सम्भवत्युपमर्गत्वे सामर्थ्यानुमितस्य चास्य नानित्यत्वसम्भावना, न च तादृशं 60 लक्ष्यमेव क्वचिदस्ति यदर्थमनित्यत्वमिष्येत । प्रगता नासिका तु न तथा, इति न्यायार्थमाचक्षते, परं तन्मते गताद्यर्थयोगान यस्य स प्रणस इत्यादावपि "उपसर्गात्" [7.3.162.] 26 नुभवेन हेतुनोपसर्गसंज्ञामनापन्नस्य प्रादेर्नासिका-'ध्वन्-प्रमृतिना इत्यस्य प्रवृत्तिः प्रकृतन्यायमूलिकैवेति तदप्यस्य न्यायस्य समं समासे नसादेशादिः कथं न वारणीय इति त एव प्र्स्स्त्त्व्याः। फलमिति बोध्यम् ॥ 52 ॥ वयं तु नोपसर्गसंज्ञाविरहिणमुपसर्गपदेन लक्षयामः, किन्तु सूत्रीयोपसर्गात् परतयोद्देश्यताश्रयनिरूपितोपसर्गत्वविरहे व्यक्त्य ___ *यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गपदेन 65 प्रादयो लक्ष्यन्ते, न संभवत्युपसर्गत्वे* ॥ 52 ॥ न्तरनिरूपितोपसर्गत्वेऽपि प्रादिकार्यविधावाश्रयामः, इति गतादि- | ta0-पूर्वन्यायेनोपसर्गशब्दस्य सम्बन्धिशब्दरूपेण व्यव30 घटकगम्याद्यर्थयोगमननुभवतः प्रादेरुपसर्गत्वविरहानास्माकं तत्र । स्थायां कृतायां तदयोग्याना नानामुपसर्गनिमित्तकस्य कार्यस्या नसाद्यनिष्टादेशादिः सम्भवतीति सूक्ष्मशेमुषीजुषां ध्येयम्" इति । | प्राप्तौ प्रसक्तायामिमं न्यायं निर्णायकत्वेनोदाहृतवानस्मि पूर्वैदं च तत्रत्यव्याख्यानमेतघ्यायसम्बद्धमेवेतीह प्रदर्शितम् । न्यायविवरणे, तत्रैव चैतद्विषयो विशेषः प्रतिपादित इति नेह 70 अयमत्र निष्कर्षः-उपसर्गत्वव्यवहारप्रयोज्य कार्य यदि धातुगतं । पुनर्विचार्यते । अन्यैरपि वैयाकरणैरीदृशविषये एवमेव भूतपूर्वाचिकीर्ण्यते तर्हि पुत्रादिव्यवहारवत् खनिरूपितोपसर्गत्ववत्प्रयोज्य मुपसर्गसंज्ञामादाय उपसर्गपदस्य प्राद्युपलक्षकत्वमाश्रित्य वा निर्वाहः क्रियते, तथाहि-पाणिनीयतत्रे महाभाष्ये "गतिश्च" 35 तायामेव कार्यम् , अन्यथोपसर्गसंज्ञाया महासंज्ञात्वकरणमेव व्यर्थ [पा. सू. 1.4.59] इति सूत्रे "गत्युपसर्गसंज्ञाः क्रियायोगे स्यात् । यत्र च न धातुगतं कार्य चिकीर्षितमपि तु नामादिगतं ! यक्रियायुक्ता संप्रतीति वचनम्" इति वार्तिकं सप्रयोजन 75 तत्राग्रिमन्यायेन निर्वाह इति विषय विभागेन सर्वलक्ष्यसंस्कारे व्याख्याय तत्र दूषणवार्तिकमिदमुपात्तम्-"वद्विधिनस्भावाबीखीकृते न केषामपि दोषाणामवकाश इति ॥ 51 ॥ त्वस्वाङ्गादिवरणत्वेषु दोषः" इति, तत उत्तरितम्-"वद्विधि
Page #218
--------------------------------------------------------------------------
________________ 198 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 52-53] नस्भावाबीत्वस्त्राङ्गादिस्वरणत्वेषु वचनप्रामाण्यात सिद्धम्" इति। 2.28.1 इति शीलार्थे इष्णुर्विधीयते, तेनालङ्करिष्णुरिति 40 एतच्च वार्तिकं भाष्यकृता इत्थं व्याख्यातम्-"अनवकाशा । रूपं भवति, स चेष्णुरसरूपस्योत्सर्गप्रत्ययस्य "तृन शील-धर्मएते विधयः, ते वचनप्रामाण्याद् भविष्यति" इति । अत्र साधुषु"[5.2. 27.1 इति विहितस्य तृनो यदि विकल्पेन कैयटः-"येषां हि क्रियाशब्दप्रयोगे तं प्रत्युपसर्गसंज्ञा ते संप्रत्य- | बाधकः स्यात् तर्हि अलकर्ता इत्यपि रूपं स्यादेव, किन्तु प्रकृ5 नुपसर्गसंज्ञा अपि गृह्यन्ते इत्यर्थः" इति । अनेन च यद्यपि । तन्यायेन शीलाद्यर्थप्रत्ययेष्वसरूपविधेनिषिद्धत्वेन नित्यमेवाप*साम्प्रतिकाभावे भूतपूर्वगतिः* इति न्यायवलेन तादृशस्थले वादस्योत्सर्गबाधकत्वमिति 'अलङ्कर्ता' इति तृन्नन्तं रूपमसाध्वेव 45 भूतपूर्वमुपसर्गत्वं ग्राह्यमित्यायाति, tathApi"tatra सर्वत्रोपसर्गग्रहणं न केवलमयं न्यायः शीलाद्यांना प्रत्ययानां परस्परमसरूपप्राद्यपलक्षणमिति भावः" इति नागेशोत्या प्रादिलक्षणे वेति । विधावेव प्रवत्तंते, भपि त्वन्येरपि सहासरूपविधिने भवति, रामायाति । खं मतमपि तथैवेति पूर्व प्रदर्शितमेवेल्यलमधिके- ततश्च शीलाद्यर्थविशिष्टे कर्तरि णकादयोऽप्युत्सर्गा न भवन्ति, 10नेति ॥ 52 ॥ / इति मतान्तरसंग्रहार्थमस्य न्यायस्यान्योऽर्थ इत्थमाख्यायते , शीलादिप्रत्ययेषु विषयभूतेषु सामान्यतः कायर्थविहित 50 *शीलादिषु प्रत्ययेषु नासरूपो । औत्सर्गिकः कृत्प्रत्ययोऽसरूपोत्सर्गविधिना प्राप्तोऽपि न भवति, त्सर्गविधिः ॥ 53 ॥ / तेनालङ्करिष्णुरित्यादी शीलाद्यर्थे "भ्राज्यलङ्कग0" [5.2. si0--"असरूपोऽपवादे वोत्सर्गः प्राक् क्तः" [5. 1. / 28.] इति विहितस्य इष्णुप्रत्ययस्य विषये सामान्यार्थविहि16.] इति सूत्रेणापवादविषयेऽप्युत्सर्गप्राप्तप्रत्ययस्यासरूपस्य । तत्वात् प्राप्तः "णक-तृचो" [5. 1.48.] इति णको न 15 प्रवृत्तिः पक्षेऽनुज्ञायते; तस्य सूत्रस्य शीलादिश्वर्थेषु विहितानां । भवतीति तनार्थे [शीलाद्य) ] 'अलङ्कारक' इति प्रयोगो न 55 प्रत्ययानां विषयेऽप्रवृत्तिसूचकोऽयं न्याय्ः। अन्न शीलादिग्वि- भवति । एतदर्थज्ञापकं च शीलायर्थे 'परिवादक' इत्यस्य त्यत्रादिपदेन धर्म-साध्वर्थयोर्ग्रहणम् , तथा च धर्मार्थे सिद्धयथ "वाद 'सिद्धयर्थ "वादेश णकः" [5.2.67.1 इति सूत्रेण तत्रार्थे साध्वर्थे शीलार्थे च विहितानां प्रत्ययानां विषयेऽसरूपस्यो- | विशिष्य कविधानम् , तथाहि-तत्रार्थेऽप्यसरूपविधिना त्सर्गस्य सामान्यविहितस्य प्रत्ययस्य, विधिः-विधानम् "अस- ! "णक-तृचौ" [5. 1. 48. ] इति के सति परिवादकस्य 20 रूपोऽपवादे."5.1. 16.] इतिसूत्रप्राप्तं न भवतीति सिद्धौ सत्यां तद्वैयर्थ स्पष्टमेव, पश्यति त्वाचार्यों यत्-शीला- 60 न्यायार्थः । अस्य च ज्ञापकं "भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल- द्यर्थे विहिरीस्तृन्नादिभिर्णको बाधिष्यत इति सामान्यार्थविहिशुच-श्वानः [5. 2. 12.] इति सूत्रे पद्यतेरनुकर्षणार्थ: तस्य "णक-तृचौ" [5. 1.48.] इत्यस्य प्रवृत्तिर्न स्यादिति चकारकरणम् , अनेन हि सूत्रेणानो विधीयते, सच पद्यतेरिदि-! परिवादक इत्यस्य सिद्धयर्थं "बादेश्च णकः" [5.2.67.] वात् "इडिन्तो व्यञ्जनाद्यन्तात्" [5.2.44.] इत्यनेनैव । इति सूर्व रचयति, तदिदं सूत्रं *शीलादिषु नासरूपोत्सर्ग25 सिद्धः । तथा च सिद्धेऽपि सति यदनस्य विधानार्थमिह पद्यते । विधिः इति न्यायो न शीलादिष्वेव परस्परमसरूपविध्यभावं 65 रनुकर्षणार्थ चकारः पठ्यते तेनाय न्यायो ज्ञाप्यते इति लभ्यते । / वारयति, अपि तु तैः सह सामान्यविहितानामप्योत्सर्गिककथं कृत्वा ज्ञापकमिचि चेत् ? उच्यते-"लष-पत-पद0" प्रत्ययानामसरूपविधि वारयतीति ज्ञापयति । दीपधातोः [5.2.41.1 इत्यकणा बाघो मा भूदेतदर्थमेव हि "भूषा-! "इडितो व्यञ्जना." [5. 2. 44.1 इति सूत्रप्राप्तस्यानस्य क्रोधार्थ." [5.1.42.] इति सूत्रे चकारेण पदनुकृष्यते, | निषेधाय "न णिङ्-य-सूद-दीपदीक्षः" [5. 2. 45.] इति 30 तश्च नावश्यकम् "असरूपोऽपवादे." [5.1.16.] इत्यनेन ' सूत्रे दीपग्रहणेन प्रकृतन्यायस्य प्रथमार्थस्यानित्यत्वमिति विज्ञा-70 "इडितो व्यञ्जनाद्यन्तात्" [5. 2. 44.] इत्यौत्सर्गिकस्या- : यते, तथाहि-दीपधातोः "स्म्यजस-हिंस." [5. 2. 79. ] नस्याऽनुज्ञातत्वेन बाधस्यासंभवात् । तथा च पदनुकर्षणार्थस्य इति रो विधीयते, स च "इडिन्तो व्यञ्जना0" [5.2.44.] चकारस्य वैयथ्य स्पष्टमेव । ज्ञापिते चास्मिन् न्यायेऽनेन इति विहितस्यानस्यापवादभूत इति सोऽनं बाधिष्यत एवेति शीलादिप्रत्ययेब्बसरूपविधिनिषिद्ध इति । "लष-पत पदः" तनिषेधाय "न णिक-य-सूद-दीपदीक्षः" 5.2.45.] इति 35[5.2. 41.] इत्युकणा बाधः स्यादेचेति पदोऽनुकर्षणार्धस्य सूत्रे दीपधातोर्ग्रहणं व्यर्थमेव, न चासरूपविधेर्विकल्पेन बाध-75 चकारस्थान विधानार्थमावश्यकत्वमिति स्वांशे चारितार्थ्यम् । / कत्वात् पक्षेऽनो भविष्यत्येवेति तद्वाधनार्थमावश्यकमेवात्र फलं चास्य - अलकरिष्णुः कन्यामिति यथा भवति तथाऽलं-दीपग्रहणमिति वाच्यम्, प्रकृतन्याये शीलाद्यर्थेष्वसरूपविधेः कर्ता कन्यामिति तृनन्तं रूपं न भवतीति । "भ्राज्यलंकृग-निरा- प्रतिषिद्धत्वात् । एवं च प्रकृतन्यायाप्रवृत्ति विना स्वसार्थक्यमकृरा-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-'पत्रप इष्णुः" [5. ! लभमानं "न णिङ्-य-सूद0"5.2.55.] इति सूत्रे दीप
Page #219
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायः 53 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 199 ग्रहणं प्रकृतन्यायानित्यत्वं ज्ञापयत्येव, तेन शीलाद्यर्थे "श- तम्, तथाहि-"कथं तर्हि गन्ता खेलः, आगामुकः; भविता 40 कम-गम-हन-वृष-भू-स्थ उकण" [5. 2. 40.] इयुकत्णो भावुक इत्यादि ? कचित् समावेशोऽपि भवति, एतदर्थमेव च विषये 'आगामुकः' इति यथा भवति तथा "तृन् शील." 'न णिङ्-य." [5. 2. 45.] सूत्रे दीपिग्रहणम् , अन्यथा [5. 2. 27.] इति तृन्नपि भवतीति । प्रतिपादितं चैतद् : रेणाऽनोऽस्य बाध्येतेति तदनर्थकं स्यात् , अनस्यैव विषये 5 विवरणेऽपि । द्वितीयव्याख्याया अपि बाहलकेन लक्ष्यानुरोधि- समावेश इसके" इति । अयमाशयः-"भूषा-क्रोधार्थ." त्वात् कचित् सामान्यार्थकप्रत्ययानामपि विषयेऽसरूपविधि- [5. 2. 42.] इति सूत्रेण पद्यतेरनो विधीयते, स चोत्तरविकल्पेन शीलाद्यर्थेषु भवतीति "काम-क्रोधी मनुष्याणां खादि- सूत्रेण "इडितो व्यानाद्यन्तात्" [5.2,54.] सिद्ध एवेति तारौ वृकाविव" इत्यादी शीलार्थेऽपि सामान्यविहितस्य "णक- व्यर्थ एवेति यद्यपि प्रतीयते, तथापि तत्राकर्मकादित्यस्य सम्ब. तृचौ" [5. 1. 58.] इति तृचः प्रयोगो दृश्यते । न चात्र न्धेन यत्र पद्यतेः सकर्मकत्वं यथा-"अर्थस्य पदनः' इत्यादौ, 10 शीलार्थे तृन्नेव कुतो न स्वीक्रियत इत्याशङ्कनीयम् , तथा सति तत्र विधानार्थ इत्यास्थयम् , इति खमतम् । एके चोत्तरसूत्रेण तद्योगे कर्मणि "तृन्दन्ता-'व्यय-कस्वानाऽतृश-शत-डि-कच- सकर्मकेभ्योऽपि विधानमिच्छन्ति, तथा च तन्मते वैयर्थ्यमेव.. खलधस्य" [2.2.90.1 इति निषेधान्मनुष्याणामित्यत्र षष्ठी तथाहि-"लष-पत-पदः" [5. 2.41.] इत्युकणा बाधितोऽपि न स्यात्,काभ्यां सहोपमानोपमेयभावनिर्वाहाय च शीलार्थ- इकिनिमित्तोऽनोऽसरूपविधिमाश्रित्य पदेभविष्यत्येवेति व्यर्थ सत् विवक्षानावश्यमङ्गीकरणीयेति शीलाद्यर्थप्रत्ययैः सह सामा- तत् प्रकृतन्यायज्ञापकम् । तथा चापवादेनोकणाऽनस्य बाधो मा 15 न्यार्थविहिताना प्रत्ययानामसरूपविधिरपि क्वचिद् भवत्येवेत्य- भूदिति पुनरनेन सूत्रेण [भूषा-कोधार्थे त्यनेन ] चकारबलात् स वश्यमङ्गीकरणमिति प्रकृतन्यायद्वितीयार्थस्य लक्ष्यानुरोधात् विधीयत इति खांशे सार्थक्यं तस्य । तत्र च यद्यपि 'शीलार्थकचिदनाश्रयणमिति स्वीकार आवश्यक एवेति प्रतीयते ॥ 53 ॥ प्रत्ययेष्वरारूपत्वेन शीलार्थप्रत्ययो न भवति' इत्येव न्यायस्वरूपत्व ......... | मुक्तमिति शीलार्थप्रत्ययैः सह सामान्यार्थविहितानां प्रत्ययानां शीलादिषु प्रत्ययेषु नासरूपोत्सर्गविधिः ॥ 53 ॥ बाध्यबाधकभावविषये न प्रकुतन्यायप्रवृत्तिरित्याभिप्रायोऽनुमीयते. ta0---"असरूपोऽपवादे बोत्सर्गःप्राक्क्तः "5.1.16.1 तथाऽपि 'असति बाधके प्रमाणानां सामान्ये पक्षपातः' इति 20 इति हि सूत्रं "स्त्रियां क्तिः" [5.3.91.7 इत्यतः प्राग यो- सामान्यतयैव शीलाद्यर्थेष्वसरूपविधेः प्रवृत्तिनिषेध एव ज्ञाप्यते 80 'पवादस्तद्विषये, अपवादेनासमानरूप औत्सर्गिकः प्रत्ययो वा इत्यास्थीयते, अन्यथाऽलङ्कारक इत्यादिप्रयोगाणां शीलाद्यर्थे भवतीति बोधयति । तेनेत आरभ्य तत्सूत्रपर्यन्तं पठितेषु । वारणमशक्यं स्यात् । किञ्च "वादेश्च णकः" [5. 2. 67.] इति विधिषु, असरूपाः प्रत्ययाः, अपवादविषयेऽपि प्रवर्तन्त इति । | सूत्रे बृहद्वृत्तौ-"असरूपत्वात् "णक-तृचौ" [5. 1. 48.] इति अवश्यलाव्यमित्यत्र ध्यण, अवश्यभवितव्यमित्या तव्यश्च भवतः, सिद्धे पुनर्विवानं शीलादिप्रत्ययेष्त्रशीलादिकृत्प्रत्ययोऽसरूपविधिना 25 अन्यथा "उवर्णादावश्यके" [ 5. 1. 19.] इत्यस्य विशेष-! न भवतीति ज्ञापनार्थम् , तेन 'अलंकारकः परिक्षिपः परिरटः' विहितत्वेन तद्विषये तव्यस्य प्रवृत्तिर्न स्यात् तस्य सामान्य- ' इलादि शीलाद्यर्थे न भवति" इत्युक्तम् । एवं च वृत्तावावेदितो 65 विहितत्वेनौत्सर्गिकत्वात् । अस्य च सूत्रस्य शीलाद्यर्थप्रत्ययेष्वपि द्वितीयोऽर्थः प्रकृतन्यायस्य पृथगेव न्यायरूपत्वेन ज्ञापित आचाप्रवृत्तौ तत्र शीलार्थका असरूपा उत्सर्गप्रत्ययाः कर्तृसामान्यार्थका येणेति स्पष्टम् । तस्यायमाशयः-खमते "भूषा-क्रोधार्थः." णकादिप्रत्ययाश्च स्युरिति 'अलङ्करिष्णुः' इत्यत्रेष्णुरित्र तृन् शीलाओं [5. 2. 41.] इति सूत्रे चकारेण पद्यतेरनस्य विधानं सकर्म30 णकादिः सामान्यार्थश्च प्रत्ययः स्यादिति तद्वारणायाय न्याय कार्थमिति सूचितमिति तथा सति तस्य प्रकृतन्यायशापकत्वासंभव आश्रीयते । अत्र च ज्ञापकं "भूषार्थ." [5. 2. 41.] इति ' इति तत्र परमतेनैव प्रकृतन्यायज्ञापनमुक्तम् । अत्र च शीला-70 सूत्रे चकारेण पद्यतेरनुकर्षणमेवेति वृत्तौ प्रतिपादितम् । तश्च : द्यर्थाऽशीलाद्यर्थयोरसरूपविधेर्विचार इति तथैव न्यायस्वरूपं बृहद्वृत्तावित्थं श्रूयते-"पदेरिदित्त्वादुत्तरेणैव सिद्धे सकर्मकार्थ सूचितमित्यैकस्यैव न्यायस्योभयथा योजनसंभवे सर्वमतसंग्रह इति वचनम्-अर्थस्य पदनः, प्रन्थस्य पदनः, पदनः क्षेत्राणाम् , तदेव विचार्यास्माभिर्द्विधाऽयं न्यायो व्याख्यातः । अस्य 35 उत्तरन्न सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम् , तथा चोकणा च न्यायस्य पूर्वार्थस्यानित्यत्वं pUrvodAhRta"bhUSA-क्रोधार्थ." बाधितोऽयसरूपत्वात् पदेरनः प्रत्ययो न भवतीति चेत् ? एवं तर्हि । [5.2.41.1 इति सूत्रबृहद्वृत्तिग्रन्थेनेव परिज्ञातम् । यद्यपि तत्र 76 शीलादिप्रत्येष्वसरूपत्वेन शीलादिप्रत्ययो न भवतीति ज्ञापनार्थ । 'अनस्यैव विषये समावेश इत्येके' इति प्रतिपादनाद् येषां मते पदिग्रहणम् , तेन चिकीर्षिता कटम् , अलङ्कर्ता कन्यामिति न न्यायस्य ज्ञापन तेषां मते केवलमनस्यैवा पवादेन सह समावेशः भवति" इति । इत्थं न्यायज्ञापनं प्रदर्य तदनित्यत्वमपि प्रदर्शि-! [तद्विषय एव प्रकृतन्यायाप्रवृत्तिः] इति लभ्यते, तथापि तत्र
Page #220
--------------------------------------------------------------------------
________________ 200 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 53-55 तावन्मात्रेण लक्ष्यनिर्वाह इति द्वितीयार्थस्यैवानित्यत्वेन खमत- | यथास्वकाल तयोरपि समावेशार्थ "श्रु-सद0"[5.2.1.140 साधनमिति मत्वा "वादेश्च0" [5. 2. 67.] इति सूत्रशेषे इति सूत्रे वाग्रहणं सार्थकम् । फलं चान्यन्त्र-स्मरसि चैत्र! बृहत्तौ-"शीलादिकृत्प्रत्ययोऽसरूपविधिना न भवति" इति । कश्मीरेषु वत्स्यामः' इत्यादौ "अयदि स्मृत्यर्थ भविष्यन्ती" ज्ञापने सकले प्रदर्शिते "बाहुलकात् क्वचिद् भवत्यपि-"काम- [5.2.9.] इति सूत्रविहितभविष्यन्तीविषये प्राप्ताऽपि "अनक्रोधौ मनुष्याणां खादितारौ बृकाविव । " अत्र णकविषये । द्यतने प्रस्तनी" [5.2.7.] इति हस्तनी न भवति । अन्यो"[निन्द-हिंस." 5.2.68.] इति विधीयमानणकप्रत्ययविषये] न्यमिति च कथनं त्यादिविभक्तीनामेव परस्परमुत्सर्गापवाद-45 तूच्" इत्युक्तम् । एतचोदाहरण वृत्ती व्याख्यातपूर्वम् । शीलादि- तया प्रवृत्तिविषये प्रकृतन्यायप्रवृत्तिरिति सूचनार्थम्, तेन प्रत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिना न भवति' इत्यत्र शीला- त्यादिविभक्तेरपवादभूताया विषये उत्सर्गभूता त्यादिविभक्तिरेव दिप्रत्ययेष्वित्यस्य शीलाद्यर्थेषु विहिताना प्रत्ययान प्राप्तौ सत्या- न समाविशति, कृत्प्रत्ययस्तु तत्र विषये भवत्येव, यथा-तत्रै10मित्यर्थः । अत्र च 'अशीलादिकृत्प्रत्यय' इत्यस्य सामान्यतः कर्तरि । वोपशुश्रावेति प्रयोगो यथा भवति, तथोपश्रुतवानिति प्रयोगोविहितकृत्प्रत्यय इत्य्र्थ्ः। वस्तुतस्तु 'शीलाधर्थेष्वसरूपविधिर्नास्ति' | 'पि भविष्यत्येवेति ॥ 54 ॥ 50 इति सामान्यरूप एवं न्यायोऽभिप्रेय उभयथा ब्याख्यान स्यावश्य *त्यादिष्वन्योऽन्य नासरूपविधिः ॥ 54 ॥ कत्वात् । आश्रितश्चायं न्यायोऽन्यैरपि वैयाकरणैः सामान्यरूप ta0-ननु पूर्वन्याय एव 'त्यादिषु च' इति पठितव्ये किम्र्थेव्। तथा च शीलाद्यर्थेविल्यत्र विषयसप्तमीमाश्रित्योभयथा मयं पृथगुपदिश्यते इति चेत् ? न-'अन्योऽन्यमू' इति विशेष15 व्याख्यानस्य सुकरत्वमिति बोध्यम् ॥ 53 ॥ कथनार्थत्वात् , त्यादिषु हि त्यादीनामेव परस्परमुत्सर्गापवाद भावे प्रकृतन्यायप्रवृत्तिस्वीकारात् । न च तदपि सहैव पठ्य-55 *त्यादिष्वन्योऽन्यं नासरूप ताम्-'शीलायर्थेषु त्यादिषु चान्योन्यं नासरूपविधिः' इति विधि:* ॥ 54 ॥ वाच्यम्, तथा सति शीलादिप्रत्ययानां सामान्यार्थप्रत्ययैः si0--"असरूपोऽपवादे वोत्सर्गः प्राक् के" [5.1. | सहासरूपविधिनिषेधो न स्यात् , इष्यते च सोऽपीति पूर्वन्यायव्या16.] इति सूत्रबाधकन्यायकथनप्रसङ्गेन पूर्वन्यायसमानविष- | ख्यावसरे अपश्चितम् । अत्र च न्याये ज्ञापिते सति "वास्स्का20 योऽयमपि न्यायःस्मृतिपथमधिरूढः । इदमसरूपविधायकसूत्रं । माधरूढः । इदमसरूपविधायकसूत्र । सायाम्" [5.2. 10.] इति "ह-शश्वद्-युगान्तः-प्रच्छये 60 कृत्प्रत्ययेष्विव निर्दिष्टावधिपठितासु त्यादिविभक्तिष्वपि प्रव-शस्तनी वा" [5.2.13.] इति "वाऽद्यतनी पुराऽऽदो" [5. तत एवेति तद्विषयेऽपि लक्ष्यसंस्कारानुरूपोऽयं न्यायः । / 2.15.7 इत्यादिषु सर्वत्र वाग्रहणस्य सार्थक्यं सजायते, अन्यथा त्यादिषु-त्यादिविभक्तीनां परस्परं बाध्यबाधकविषये, असरूप- त्यादिष्वसरूपविधिसत्त्वे तु सर्वत्र विनाऽपि वाग्रहणमुत्सर्गप्रत्यविधिः "असरूपोऽवादे." [51.16.] इति सूत्रविहितोयानां पाक्षिकी प्रवृत्तिः स्यादेवेति तत्र तत्र वाग्रहणस्य वैयथ्य 26 विधिः-असरूपापवादप्रत्ययस्य विकल्पेनोत्सर्गविषये प्रवृत्ति- स्यादेव । बृहदत्तौ च 'बावचन विभक्तिष्वसरूपोत्सर्गविधिनिषे. 65 रूपं विधानं न भवतीत्यर्थः । तेनोत्सर्गरूपायास्त्यादिविभक्तेधार्थम्' इत्येवोक्तम् । तथा च विभक्तिसामान्यग्रहणं कृतम्, न विषयेऽपवादरूपा त्यादिविभक्तिरेव प्रवर्तते, न तु प्रकृतसूत्र- | तु त्यादिग्रहणम् , तथापि "असरूपोऽपवादे वोत्सर्गः प्राकू के" बलेनोत्सर्गरूपाया अपि पाक्षिकी प्रवृत्तिरिति फलति । अत्र च[5.1.16.7 इति सूत्रगृहीतेऽवधौ सादय एव विभक्तयः ज्ञापर्क "श्रु-सद-वस्भ्यः परोक्षा बा"[5. 2. 1.] इति सूत्रे पठ्यन्ते न तु स्यादय इति विशेषपर्यवसायित्वमेव न्यायस्येति 30 वाग्रहणम् , तद्धि यथास्वकालमद्यतन्यादिविधानार्थमित्युक्तं । फलति । / 54 ॥ तत्रैव वृत्तौ। अद्यतनी-ह्युस्तन्यौ चोत्सर्गभूतेऽपवादभूतयाऽनयै- | ...... *स्त्रीखलना अलो बाधकाः तत्सूत्रविहितया परोक्षया "असरूपोऽपवादः"[5.1. 16. ] इति सूत्रबलेन विकल्पेनैव बाधिष्येते इति तयोरपि स्त्रियाः खलनौ* ॥ 55 ॥ समावेशः स्वत एव सिद्ध इति वाग्रहणं व्यर्थमेव, व्यर्थीभूतं , si0-प्राक् क्तेः पठितेषु प्रत्ययेषु निर्णायकतया "asa36ca तत् प्रकृतन्यायं ज्ञापयति । तथा चोक्तं तत्रैव सूत्रे बृह- रूपोऽपवादे वोत्सर्गः प्राक्क्तेः "[5.1.56.] इति सूत्र इत्तौ-"असरूपत्वादेवाद्यतन्यादिसिद्धौ वावचन विभक्तिष्व- मुक्तम् , क्तः परतस्तन्निर्णयार्थमयं न्याय आश्रीयते । अत्र 76 सरूपोत्सर्गविभक्तिसमावेशनिषेधार्थम्" इति । ज्ञापिते चास्मिन् ! स्त्रीत्यनेन "स्त्रियां क्तिः"[5.3.89.] इत्यधिकारोक्काः न्याये "श्रु-सद."[5.2.1.] इति विहिततया परोक्षया प्रत्यया गृह्यन्ते, स्त्रियामित्यस्याधिकारश्च "भावे" [5.3. औत्सर्गिक्यावद्यतनी-शस्तन्यो नित्यमेव बाधिष्यते इति पक्षे । 122.] इति सूत्रपर्यन्तमस्ति । क्तिः, क्यप्, शः, यः, अः,
Page #221
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 55,56 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । अङ्, भनः, विप् , जः, इञ् , णकः, इत्येते प्रत्ययाः पश्यन्ते, : भाषाया न प्रवृत्तिरिति शङ्कासम्भवात् तदपाकरणार्थ "शिरोऽतिः' तेषां खलोऽनस्य च विषये अल् यदि प्राध्येत तर्हि ते प्रत्यया इत्यादिप्रयोगे च पूर्वस्यैव विधेरिष्तया स्पर्धनिमित्तकस्य परत्वयथास्वमलो बाधका भवन्ति । 'अन' इत्यनेनानद ग्राह्यः, / बलवत्त्वस्य नेहाश्रयणमिति प्रदर्शनार्थ च प्रकृतन्यायाश्रयणम्, स्त्री-खलनानां परस्परस्पर्धे च स्त्रियाः खलनौ बाधको स्याता. :न्यासस्य हि स्थविरयष्टिप्रायतया क्वचिदनाश्रयणस्य युक्तत्वात् , 5 मिति न्यायार्थः । अयं च न्यायः स्पर्धमूलक इति "स्पर्धे" | सूत्ररूपस्य च तस्यानाश्रयणे बीजाभावात् । किश्च न्यायानां 45 [7. 4. 119.] इत्यस्यैव प्रपञ्चरूपः, तत्र च परशब्दस्य ! सर्वतत्रसाधारणतया यत्र तत्रे ख्यधिकारोक्तप्रत्ययादीनामल: पाठकृतपरत्वार्थकत्वमिष्टत्वार्थकत्वं चेति पूर्वस्यापि तेन संग्रहो । पूर्वतया पाठः स्यात् तत्र स्पर्धनिमित्तकव्यवस्थाया असम्भवात् भवति, कुत्र को विधिरिष्ट इत्यत्र लक्ष्यानुसारि शास्त्रकृयाख्या- तदर्थं प्रकृतन्यायस्यावश्यकत्वात् । एतच्च प्राचां दिशा, तैरेतनमेव शरणम् । तथा च स्वीकृते न्याये चयनमित्यर्थे ज्यायस्य "स्पर्धे" [7.4.119.1 इति सूत्रप्रपञ्चत्वेनोक्ततया 10 चिधातोः "युवर्ण-वृ-ह-वश-रण-गमृद्रहः" [5. 3. 28.] तदनुसारमिहास्माभिस्तथैव व्याख्यातत्वात् । वस्तुतस्तु नात्र स्पर्ध-50 इत्यल्, "स्त्रियां तिः" [5. 3. 95.] इति क्तिश्च प्राप्ती, | मूलिका व्यवस्था न्यायं विना सम्भविनी, यतः पर-नित्या-'न्ततन्त्र प्रकृतन्यायात् परस्वमूलके निर्णये परस्वात् क्तिरेव भवति, राजा-'पवादानामुत्तरोत्तरं बलीयस्त्वस्य *परान्नित्यम् इत्यादिस्त्रीप्रत्ययत्वातू । एवं दुःखेन चीयते इत्यर्थे "दुःस्वीषतः कृच्छा न्यायैः प्रतिपादितत्वेनेह सामान्यविशेषभावमूलकबाध्यबाधक 'कृस्टार्थात् खल्"5.3.139.] इति खल., पूर्ववत् । भावशङ्कायाः सत्त्वेन तदपाकरणायैव परत्वमूलिकाया व्यवस्थायाः 15 "युवर्ण" [5.3.28.] इत्यल् च प्राप्तौ, तत्रापि परत्वात् ख्यापनार्थ न्यायादरः । तथा च न्यायो लक्ष्यानुरोधमूलक एव । 55 खलेव भवति । एवं पलाशानि शात्यन्तेऽनेनेत्यर्थे पलाशोप- अन्यैश्च वैयाकरणरेतदर्थ वचनमेवारभ्यते. तथाहि-"ईषद्-दुःपदात् शातयते: "करणधारे"[5.3. 529.] इत्यनटः, ' सु-कृच्छा-कृछार्थेषु खन्द" [pA0 sU0 3. 3. 126.] इति "युवर्ण0 [5. 3. 28.] इत्यलश्च प्राप्तौ परत्वादनडेवेति प्रथमां- सूत्रे महाभाष्ये-"अजब्भ्यां स्त्री-खलनाः" "स्त्रियाः खलनो शोदाहरणानि ॥ तथा दःखेन भिद्यते इत्यर्थे "स्त्रियां क्तिः" | विप्रतिषेधेन" इति वार्तिकद्वयमेतदर्थमुक्तम् । तत्र हि तत्रे 20[5.3. 91.] इति क्तिः, "दुःस्वीषतः0" [5.3.139.] ! खरमेदनिमित्तमल: स्थाने द्वौ प्रत्ययौ पठ्यते-'अन्, अप' च । 60 इति खल् च प्राप्तः, तत्र परत्वात् खलेव भवति, प्रकृतन्याय- | तथा च सूत्रे "एरच्" [pA0 sU0 3. 3.56.] "ऋदोरप्" स्वारस्यात् । तथा च 'दुर्भेदा भूः' इत्येव प्रयोगः कर्मणि खलो पा. सू. 3. 3. 57.] इवर्णान्तादच् प्रत्ययो भवति भावे, धीयन्तेऽस्याम्' इत्यर्थे "स्त्रियां क्तिः" ऋवणोदुवणान्ताच 'अप' प्रत्ययः, प्रक्रियायां वैशिष्टयाभावेऽपि [5.3. 91.] "करणाधारे" [5.3. 129. ] इत्याभ्यां स्वरे वैशिष्ट्याद् भेदाश्रयणम् , तयोः प्राप्तौ स्त्री-खलना भवन्ति 25 क्रमात् क्यनटोः प्राप्तौ परत्वादनडेच भवतीति सक्तुधानीत्येव विप्रतिषेधेनेति पूर्ववार्त्तिकार्थः; स्त्रिया अपि खलनौ भवतो विप्र-65 प्रयोगः । यद्यपि सर्वत्रात्र परत्वमलिकैव व्यवस्थेति "स्पर्ध" तिषेधेन [ स्पर्धेन ] इति परवार्तिकार्थः । तथा चापवादविषये[7.1.119.1 इति परिभाषयैव निर्वाहः सिध्यति. तथापि प्राप्तस्य परबलवत्त्वस्य विशिष्य विधानमाश्रीयते । तथैव स्वमऋद्विषये तस्याः परिभाषाया अपि न नैयत्येन व्यवस्थाप- | तेऽपि विशिष्यैव विधानमेतन्यायरूपेण स्वीकृत्मिल्य्व्धेय्म्। कत्वमिति सूचयितुं न्यायस्वीकारः कृत्ः। तथा चास्य लक्ष्यान- 'शिरोतिः' इति प्रयोगसाधनाय "नाम्नि पुंसि घ" [5.3. 30 रोधित्वेन क्वचिदप्रवृत्तिरपि, अत एव 'जयः' इत्यादिषु "स्त्रियां। 121.] इति सूत्रबृहद्वृत्तौ च बाहुलकादत्र क्तिरेवेति यदुक्तं तदपि 70 क्तिः" [5. 3. 91.] इति क्तेः, "युवर्ण0" [5.3.28.] प्रकृतन्यायाप्रवृत्तिज्ञापनद्वारैवेति सङ्गमनीयम्, इति प्राञ्चः, तच्च इत्यलश्च प्राप्तौ पूर्वोऽप्यलेव भवति परशब्दस्येष्टवाचित्वाश्रय- सति न्यायानित्यत्वस्य फलान्तरोपयोगे समादरणीयम्, अन्यथा णात् , एवं 'शिरोऽतिः' इत्यादौ त्यनटोः प्राप्तौ क्तिप्रत्यय एव, बाहुलकस्य सर्वोपाधिव्यभिचारार्थत्ववत् न्यायबाधनेऽपि क्षम भयमाशयः-शिरसोऽर्दनमित्यर्थे "स्त्रियां क्ति"5.3.91.! त्वान्न न्यायेऽविश्वासः समाश्रयणीय इति युक्तं प्रतिभाति । लक्षणैक35 इति क्तिः, "अनट्" [5. 3. 124.] इत्यनट् च प्राप्तः, / चक्षुभिश्च खमतिवैभवेन किमपि निश्चेतुमशक्यमिति ॥ 55 ॥ 75 तत्र परोऽप्यनद न प्रवर्तते किन्तु किरेवेति ॥ 55 ॥ *यावत् संभवस्तावद् विधि:* ॥ 56 ॥ * स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ 55 ॥ | si0-यावदिति तावादिति च क्रियाविशेषणे, तथा च ta0-वृत्तिप्रदर्शितदिशा यद्यपि "स्पर्धे" [7. 4. 119.] यावद्वारं विधेः प्रवृत्तिः सम्भाव्यते,न केनचिनिमित्तेन विहन्यते. इति सूत्रेणैव प्रकृतन्यायस्य गतार्थताऽस्ति, तथाप्यन्यत्रासरूप- ! तावत् प्रवृत्तिर्भवति । सकृत् प्रवृत्त्या कृतः शास्त्रार्थ इति कृत्वा 40 विधिकथनेनात्र प्रकरणे "स्पर्धे" 5.4.119.] इति परि- पुनः प्रवृत्तेरप्रयोजनत्वात् सत्यपि सम्भवे प्रवृत्तिर्न स्यादित्ययं 80 26 न्यायसमु. ar........n uinnar
Page #222
--------------------------------------------------------------------------
________________ 202 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायौ 56-57 ] तत्प्रापकः, सति च केनचिन्निमित्तेन व्याघाते पुनः प्रवृत्तिप्रति- [4. 2.102.1 इति सूत्रे बृहदुत्तौ-" यावत् सम्भवस्ताव षेधकश्चार्य न्यायः । अस्य च ज्ञापकं "थ्वृत सकृत्" [4. 1. / विधिः इति न्यायात् पुनः प्राप्तं प्रतिषिध्यते" इत्युक्तम् । तत्र 102.] इति सूत्रम् , तद्धि "ध्येग संवरणे" इत्यस्य "आत् । यद्यपि सिद्धतयैवायं न्यायः समुपलब्धस्तथापि ज्ञापकान्तरानुपसन्ध्यक्षरस्य" [4.2.1.] इति कृतात्वस्य क्ये 'संवीयते' लब्धेस्तदेव सूत्रमिह ज्ञापकमिति मन्तव्यम् । केचित् तु--"एकस्यां 5 इत्यादावेकवारं "यजादि-वचेः किति" [4.1.79.] इति व्यक्तायेकं लक्षणं सकृदेव प्रवर्त्तते' इत्येकस्यां व्यक्ती ककाररूपे 45 सूत्रेण 'या' इत्यस्य स्वृति 'वि' इति जाते पुनः एकदेशविकृ- एक लक्षणम् "अदीर्वाद विरामैकव्याने" [1. 3.32.] ta0*न्यायेन तस्य यजादित्वमाश्रित्य "यजादि0"[4.1.791 इति सकृदेव प्रवर्तिध्यत इति पुनर्द्वित्वं नोचितमित्याहुः, तन्न--पूर्व इत्यनेन प्राप्तव्यनिषेधाय क्रियते । यदि चायं न्यायो न स्यात् विरामनिमित्तकं द्वित्वं भवति पश्चाच्चैककजननिमित्तकमित्युद्देश्यस्या. तदा सकतू सून प्रवृत्तमिति कृत्वोक्तरीत्या पुनः प्रवृत्तेरग्याह- मेदेऽपि निमित्तस्य स्फुटं भेदात्, एतेन चानन्त्यापत्यनवस्थाप10 तत्वेन सम्भवेऽपि पूर्वप्रवृत्त्यैव शास्त्रार्थस्य कृतत्वात् पुनः त्त्यादिदोषोऽपि निरस्तः ॥ 56 ॥ प्रवृत्तिर्न स्यादेवेति व्यर्थमेव तत् सूत्रम् । तथा च क्रियमाणमिदं सूर्य प्रकृतन्यायसद्धावं गमयति । ज्ञापिते च न्याये पुन *सम्भवे व्यभिचारे च रपि 'रवृत्' स्यात् , तद्वारणार्थ सूत्रं सार्थकम् । फलं चान्यत्र विशेषणमर्थवत* ॥ 57 ॥ सूत्रन्यायानां यावत् संभवं प्रवृत्तिः । तथा च 'वक्' इत्यादी si0--संभवः-विशेषणस्य विशेष्यसम्बन्धयोग्यता,व्यभि15 "अदीर्घात"1.3.32.] इति कस्य चिरामनिमित्तके द्वित्वे चार:-विशेष्यस्य तेन विशेषणेन विनाऽप्युपलभ्यमानत्वम् , कृते पुनरप्येकव्यञ्जनपरत्वनिमित्तके च द्वित्वे कृते ककारत्रय-तयोः सतोरेव विशेषणस्य सार्थक्यं नान्यथेति तयोरुभयोरेक-55 युतं रूपं भवति, तत्र च मध्यमस्य कस्य "धुटो घुटि स्वे वा" | स्याप्यभावे विशेषणप्रयोगो नोचित इति न्यायतात्पर्यम् । [1. 3. 48.] इति लोपे पुनराधकस्यैकव्यञ्जनपरत्वनिमित्तकं अन्य विधि प्रत्युपदेशोऽनर्थक:0*इति न्यायस्यायं प्रपञ्च इति द्वित्वप्राप्तमपि न भवति, एवं सत्यनवस्थाप्रसङ्गेन क्रियानु- प्राज्ञः, तत्त-आनर्थक्यांशमात्रमादायेत्यर्थपरतया नेयम् , 20 परमप्रसङ्गात् प्रयोगस्य परिनिष्ठितत्वं न स्यादिति व्याघातात्, | अन्यथा विधेयविषयस्य तस्य वाक्यार्थविषयस्य चास्य कैककिञ्च *य विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते इति । विधिबाध्यतः इति । विषयत्वम् । यच्च तैः स्वकथने हेतुरुक्त:-"अनेनापि ग्यर्थ-60 न्यायेन निरर्थकविधेः प्रवृत्तेनिषिद्धत्वाच भवति । तथा चेतु-विशेषणविधेरेव निषेध्यमानत्वात" इति सोऽपि किजित मिच्छतीत्यर्थे चिकीषतीत्यत्र परत्वाद् द्वित्वात् पूर्वमेव "स्वर- करणमान विधिरिति मत्वैवेति प्रतीयते, अज्ञातज्ञापनं विधिहनू-गमोः सनि धुटि" [ 4. 1. 104.] इति दीर्घ ततो रिति सिद्धान्ते च विशेषणत्वविवक्षाया विधित्वाभाव एव । 25 द्वित्वादी क्यादेशे कृते पुनः केर्दी? भवति । न्याये यावत्सं. अयं च न्याय औचित्यमूलक एव । लोकेऽपि संभवब्यभिचाभवं प्रवृत्तिर्यथा-गः कृतवोचादेशस्य प्रण्यवोचतेत्यादौ णस्वार्थ । रयोः सतोरेव विशेषणप्रयोगस्य दर्शनात् , नहि मनुष्ये चतु-65 *भूतपूर्वकस्तदुपचारः इति न्यायस्य द्विवारं प्रवृत्तिः, तत्र प्पादिति विशेषणं दीयतेऽसम्भवात् , मापि द्विपादित्यन्यभिप्रथमप्रवृत्या योचादशस्य वचत्वोपचारः, द्वितीयप्रवृत्या चचारात । क्वचित संभवमानेऽपि विशेषणं भवति, यथा-'आपो बचादेशस्य बूखोपचारः, तमिश्च सति "अकस्खादि0" [2. द्रव्यमिति, तत्र ययपि वस्तुगत्याऽपामेव विशेषणत्वमिति मते 30 3. 80.] इत्यनेन नेनों जो भवति, न्यायस्य प्रथमप्रवृत्त्या तु । व्यभिचारोऽप्यस्त्येव, यदि च विशेष्यत्वमेव तस्य विवक्षित न कार्यसिद्धिः, तेन वोचरूपलाभेऽपि तस्य [भादेशरूपस्य] | मित्याग्रहस्तर्हि संभवपदं सम्भवाभावव्यावृत्तिमात्र प्रयोजन-70 धातुष्वपठितत्वात् , "अकखादि0" [2. 3.80.] इति । मित्यास्थेयम् । तथा च संभवाभावे विशेषणं नार्थवदिति सूत्रे च धातुपाठपठितस्यैव धातोर्ग्रहणात् । इत्थं च न्यायस्यापि फलति । प्राचस्तु "तो मु-मो व्यञ्जने स्वौ" [1. 3. 14.] यथासम्भवं प्रवृत्तिरावश्यकीति साऽनेन न्यायेन सिद्धा भ्व्ति। इति सूत्रे स्वाविति ग्रहणमस्य न्यायस्य संभावकमित्याहुः । 35 भस्य च न्यायस्य सम्भवमूलकत्वेन यत्रासंभवो व्याघातादिर्वा । तथाहि-तेवां ग्रन्थः-"तथाहि-स्वाविति विशेषणं तावद् द्विवतत्र स्वत एवाप्रवृत्तरनित्यत्वाश्रयणस्य नावश्यकतेति तच्चिन्ता चनेनानुस्वारस्थानुनासिकस्य च सम्बन्धितम् , तत्र चानुस्वारः 76 न क्रियते ॥ 56 ॥ कस्यापि स्वो न स्यादित्यतस्तस्यैतद विशेषणमसंभवि, अनु*यावत् सम्भवस्तावद विधिः ॥ 56 ॥ नासिकस्तु स्वोऽप्यस्वोऽपि स्यादित्यतः संभवित्वाद् व्यभि ta0--'त्वक्' इत्यादी द्विधा ककारस्य द्वित्वार्थमय न्यायः चारित्वाञ्चैतन्यायेन तस्यैवैतद् विशेषणं सार्थकम् । एवं च 40 समाधीयते । स्वीकृतश्चायमाचार्यैरपि, तथाहि-"यवृत् सकृत" | सति स्वाविति विशेषणमनुनासिकस्यैव निर्देष्टुं युक्तम् , तथापि ........................... .. ........ ........................
Page #223
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायौ 57-58 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । यद् द्विवचनेनोभयोरपि निर्दिष्टं तदुभयोः सम्बन्धनेऽप्येतन्या- ग्रन्थेन प्रकृतन्यायस्यात्र प्रसिद्धरूपेणैवाश्रयण, न तु ज्ञापितत्वयात् स्वयमेवानुनासिकस्यैव सम्भन्स्यते इत्याशयव" इति। रूपेणेति समायाति । स्वशब्दस्य ज्ञापकत्वासंभवश्च वृत्तौ स्पष्टीकृत अत्रेदमुच्यते-ज्ञापनं हि सर्वत्र स्वसार्थक्याय भवति, न च एव । द्वे ब्रह्मणी वेदितव्ये' इत्यादौ न्यायस्य व्यभिचारप्रदर्शनज्ञापितेऽप्यस्मिन् न्याये स्वाविति द्विवचनस्य सार्थक्यं वक्तुं मपि न युक्तम् , नहि ब्रह्मशब्दस्य सर्वदा द्वित्वविशिष्टवाचकत्वमेव, शक्यम्, द्वयोः सम्बन्धाभावात् , तथा च लौकिकन्यवहारौ- ! तत्र यदा द्वित्वविशिष्टस्य वेदनकर्मत्वं तदा द्विशब्दप्रयोगस्य 45 चित्यसिद्धोऽयं न्यायः, केवलमनुनासिकस्य विशेषणार्थ- विशेषणत्वमुचितमेव, 'ब्रह्म जानाति' इत्यादौ व्यभिचारस्य मिहाऽऽश्रीयत इत्यास्थेयम् । अत एव "तौ मुमः0" सत्वात् । यद्यपि ब्रह्मणी इति द्विवचनेन द्वित्वस्योक्तत्वाद् [1.3.14.1 इति सूत्रे बृहद्वत्तौ-"स्वेत्यनुनासिकस्यैव *उक्तार्थानामप्रयोगः* इति न्यायस्य प्रसराद् द्वे इति विशेषणं विशेषणं नानुस्वारस्याऽसंभवात्" इति सिद्धवत्कृत्यैवार्य न्याय । नोचितं तथापि तादृशस्थले समुच्चयस्य द्योतनाय तथाप्रयोग इति 10 आश्रितो न तु ज्ञापनमुक्तम् । अन्यत्रेदशस्थले ज्ञापन । "अघि परी अनर्थको" [pA0 sU0 1. 4. 94.] इति सूत्रे 50 स्पष्टमेवोच्यते, तथा च ज्ञापकत्वासम्भवं विलोक्यैव तथा कृत- | भाष्ये स्पष्टम् । तथा च तत्र समुच्चयो वा वाच्यः, अनुवादकत्वं मित्यवगम्यते । उदाहरणत्वेन चेदं सूत्रमदाहर्तुं शक्यते । वाद्विवचनस्यास्थेयमिति ॥ 57 ॥ तथाहि-अन्न पदान्ते इति विशेषणं मग्रहणेनैव सम्बन्ध्यते, असर्व वाक्यं साव्धार्न्न्म्॥58॥ तस्य स्वं तरसीत्यादौ पदान्तत्वं 'रंरभ्यसे' इत्यादौ तदपदा15न्तत्वं चास्तीति सम्भव-व्यभिचारयोः सत्त्वात् । क्वचिञ्च । सिक-अवधारणं-निश्चयः । लोके स्याद्वादः समाश्रीयते सर्वस्याप्यनैकान्त्यात्, व्याकरणेऽपि "सिद्धिः स्याद्वादात्" 55 सम्भवमात्रेणाऽपि विशेषणत्वमित्युक्ततया "द्वे ब्रह्मणी वेदि [.. 1. 2.] इति सूत्रेण स्याद्वादो लक्ष्यसिद्धये स्वीकृत तव्ये" इत्यादी प्रह्मणो द्वित्वाव्यभिचारेऽपि द्वे इति विशेषण एव । परमसौ न सार्वत्रिकः, अन्यथा प्रयोगविधेरनाश्वस्तस्वसार्थक्यमिति प्राञ्चः । वस्तुतस्तु तत्रोभयोरेव विदिक्रिया [विकल्पाविकल्पनिर्णयाभाव प्रसङ्गादिति तस्य क्वाचिस्कत्व. कर्मत्वबोधनाय तद्विशेषणमुचितमेव । न च ब्रह्मणी इति घोतनायैष न्याय आश्रीयते, तथा च यत् किञ्चिदिह वाक्य20 द्विवचनेनैव गतार्थ तदिति वाच्यम्, एतादृशस्थले द्विवचन मुच्चार्यते, तत् सर्व स्वकीयमर्थमवधारयत्येव-निश्चिनोत्येवेति 60 स्यानुवादकत्वस्वीकारात् । तथा च नायं न्यायव्यभिचार न्यायार्थ्ः। [वस्तुतस्त्वत्राप्यपेक्षावैचित्र्यात् स्याद्वादो वर्तत इति ॥ 5 ॥ एव] / अत्र च ज्ञापिका तत्र तत्र सूत्रेषु विकल्पोक्तिरेव, *संभवे व्यभिचारेच विशेषणमर्थवत् ॥ 57 ॥ | अन्यथैतन्यायाभावे "लुति ह्रस्वो वा" [1. 2. 2.] ta0-संभवमूलके पूर्वन्याये विचारिते सत्ययमपि सम्भव-इत्यादौ वाग्रहणाभावेऽपि ह्रस्वः स्यादिति कथने स्याद्वादा20 मूलकतया स्मृतिपथमधिरूढ इति व्याख्यातः । अयं च न्याय श्रयणास्वः स्याच्च न स्याचेति विकल्पफलस्य स्वतः सिद्धत्वेन 63 औचित्यसिद्ध एवेत्युक्तं वृत्तौ, व्याकरणान्तरेऽपि तथैव स्वीक्रिय्ते। | taduktiya'thaiva स्यात् । "विधि-निमन्त्रणा-'ऽमन्त्रणा-धीष्टग्रन्थादौ चान्येषामपि काकाक्षिगोलकन्यायादीनामिहाश्रयण- संप्रश्न-प्रार्थने" [5. 4. 28.1 इति सूत्रेण कामचारेऽपि मित्यावेदितमेव । वृत्युदाहृतबृहद्वृत्तिग्रन्थव्याख्यानावसरे महा- सप्तम्या विधानेन स्याद्वादाभावेऽपि हस्व विधाने कामचारस्य न्यासे च तदभिप्राय इत्थमावेदितः-"संभवे व्यभिचारे च बोर्बु शक्यत्वाच्च । इत्थं च सति प्रकृतन्यायज्ञापने तस्य 30 विशेषणमर्थवद् भवति, क्वचिद् 'आपो द्रव्यम्' इतिवत् सम्भव- | वाक्यस्य [द्वस्वः स्यादित्यस्य ] सावधारणत्वनिश्चये हस्वः 70 मात्रेऽपि, न तु संभवाभावे । कचिदपि मोश्च संभवाभावातू स्यादेवेत्यर्थे सति कामचारो न स्यादिति गुणादिविशिष्टः पदान्त इति विशेषणाभावः, तच्छब्दस्य पूर्वपरामर्शित्वेऽपि प्रयोगो दुर्लभः स्यादिति तदर्थ विकल्पविधानस्य स्वांशे सकार-लुकोः स्वत्वासम्भवात् , अनुनासिकस्य च संभवाद् चारितार्थ्यम् । फलं चान्यत्र "समानानां तेन दीर्घः" द्विवचनोपादानात् तत्प्रतिबद्धानुवारस्य न" इति । अग्रेऽपि [1.2.1.] इत्यादौ दीर्षः स्यादेवेत्यवधारणाद् दीर्घविशिष्ट 35 स्वशब्दप्रयोजनवर्णनप्रसङ्गेन-ररम्यते' इत्यादि- रेफोष्मणां । एव 'दण्डाग्रम्' इत्यादिप्रयोगः साधुन तु तदहित इति 175 [रशषसहानां] रेफोमव्यतिरेकेणान्ये खा न सन्ति स्थानास्य- वाक्यमिति चोपलक्षणं, क्वचित् पदस्याप्यवधारणपरत्वस्य प्रयतैक्याभावात् , रेफोष्मणां चानुनासिकत्वाभावात् खग्रहणा- लक्ष्यानुरोधात् स्वीकर्तुमावश्यकत्वात् , तथाहि-"लुगस्यादनुस्वार एव, स्वग्रहणमन्तरेणानुनासिकमात्रविधानेऽत्रापि मका- देत्यपदे" [2. 1. 113.] इत्यत्र 'अपदे' इति पदस्याप्य रस्य [म एव वा णकारादिर्वा निमित्तप्रत्यासत्या पक्षेऽनुस्वारश्च । वधारणपरत्वे सति 'अपदे evaM'ityarthaparatayA'padAdistha evA40 प्रसज्येतेति स्व इत्येवानुमासिको विधीयते" इति । तथा चैतेन । देति परे लुग्विधानाद् दण्डायमित्यादौ "वृत्त्यन्तोऽस" 80
Page #224
--------------------------------------------------------------------------
________________ 204 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायौ 58-59] 1. 1. 25.] इति वृत्यन्तस्य पदत्वनिषेधेनाग्रशब्दस्य पद्यन्ते" इति या बृहदृत्तिः, तव्याख्यानावसरे शब्दमहार्णवन्यासे पदत्वाभावादपदादिस्थत्वेऽप्यनशब्दाकारस्य तस्मिन् परे प्राप्तो- चारुतया दर्शितम् , स चायं ग्रन्थः--"एकस्यैवेति, tathAhi'pi लुग् न भवति, यतोऽग्रशब्दस्याऽत्रापदत्वेऽपि नियमतो- | यस्यैव वर्णस्य हस्वत्वं विधीयते तस्यैव दीर्घत्वादिः, तस्य च 'पदस्वाभावात् , अपदे एवेत्यवधारणेन च यस्य न कदाचित् । सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य हखादिविधेरसम्भवः, 5 पदत्वसम्भावना तदादिस्थ एवादेति परतः सूत्रप्रवृत्तेः, इह ! एवमनित्यत्वेऽपि जननानन्तरमेव विनाशात् कस्य ह्रस्वादिविधि-45 चारशब्दस्य वृत्तिस्थस्य वृत्त्यन्तत्वावस्थायां "वृत्यन्तोऽस" रिति सामान्यात्मना नित्यः, हस्वादिधर्मात्मना चानित्य इति । [1. 1. 25.] इति वचनात् पदत्वाभावेऽपि 'दण्डस्याने तथा द्रव्याणां स्व-पराश्रयसमवेतक्रियानिवत्तकं सामर्थ्य कारकम् , इत्यादिप्रयोगे पदत्वस्याक्षतेः, ततश्च नास्त्यस्यापदादिस्थत्व- तच्च कायनेकप्रकारमभिन्नस्याप्युपलभ्यते, यथा-'पीयमानं मधु मेवेति नात्र लुकः प्रवृत्तिरिति । सूत्रं तु यस्यादेतः कदापि । मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्यो बिभ्यद10 पदत्वं न सम्भाब्यते तत्र चरितार्थ तत्रैव च प्रवर्ततेऽपि, | नात्मज्ञस्तेभ्य एवात्मानं प्रयच्छंस्तैरेव बन्धमानोति' इत्यादि, 50 यथा-पचन्तीति, अन शवोऽकारस्यान्तिस्थेऽकारे परे लुक् । तच कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याभवति, स चाकारः सर्वदाऽपदादिस्थ एव म तु कदाचिदपि वस्थान्तराभिव्यक्तरूपोपलम्भाभावाद् घटते? इति साध्यतस्य पदादिस्थत्वसम्भावना । पदविषयस्यावधारणस्य सूचकं । साधनरूपव्यवहारविलोपः, अनित्यत्वेऽपि न घटते, तथाहि च-'अपदे' इत्यवधारणरहितवचनमेव, दण्डायमित्यादिसिद्धये- खातयं कर्तृत्वम् , तच्च 15 'पद एवेत्यवधार्य वचनस्यावश्यकत्वेऽपि तदवचनं प्रकृत- __"इदं फलमियं क्रिया, करणमेतदेष क्रमो न्याय्स्योप्ल्क्स्स्न्न्प्र्त्व्स्ण्भाव्न्यैव्। यत्र चैवकारादिरवधारणार्थः व्ययोऽयमनुषङ्ग फलमिदं दशेयं मम । पठ्यते तत्र द्विर्बद्धं सुबद्धं भवति इति न्यायेन दोषा अयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाभावः, अन्यथा तद्वैयर्थ्यमापद्यते, विनाप्येवकारादिना प्रकृत विति प्रतिवितकयन् प्रयतते बुधो नेतरः" ॥ न्यायेनावधारणार्थलाभात् । तथा च स न्यायः प्रकृतन्याय । इत्येवमात्मकपरिदृष्टसामर्थ्य कारकचऋप्रयोक्तृत्वलक्षणम् , तदपि 20 बाधक इति बोध्यम् ॥ 58 ॥ नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य 60 युज्यते, किं पुनः कारकसन्निपातः ?,इति नित्यानित्यः स्याद्वासर्व वाक्यं सावधारणम् ॥ 58 ॥ दोऽङ्गीकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यं विशेषणत0-"सिद्धिः स्याद्वादात् [1.1.2.] इति सूत्रेण विशेष्यभावोऽपि नोपपद्यते । तथाहि-भिन्नप्रवृत्तिनिमित्तयोरेकर सर्वस्यापि विधेरनैकान्तिकत्वे सत्यपि यदिह शास्त्रे तत्र तत्र वृत्तिः सामानाधिकरण्यम् , तयोश्चात्यन्तभेदे घट-पटयोरिव विकल्पविधानं दृश्यते तेनैवायं न्यायो विज्ञाप्यत इत्युक्तं वृत्तौ । | नैकत्र वृत्तिः, नात्यन्ताभेदे भेदनिधन्धनत्वात् तस्य, नहि भवति-65 25 वस्तुतस्तु-स्याद्वादमुद्राविकलं किमपि वस्तु जगति नास्ति, | नील नीलमिति । किञ्च नीलशब्दादेव तदर्थप्रतिपत्तावुत्पलशब्दायदाह:-"आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि नर्थक्यप्रसङ्गः, तथैकं वस्तु सदेवेति नियम्यमाने विशेषण-विशेवस्तु । " [ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरयः ] इति । ननु स्याद्वा ध्यभावाभावः, विशेषणाद् विशेष्यं क्वचिदर्थान्तरभूतमभ्युपदस्त्वनेकान्तवादः, तत्र कथङ्कारमवधारणार्थः सातिमजतीति गन्तव्यम् , अस्तित्वं चेह विशेषणम् , तस्य विशेष्यं वस्तु तदेव चेत् ? उच्यते-- तत्रापेक्षाभेदेनावधारणार्थस्याप्यन्तर्भावात् , वा स्यादन्यदेव वा ? न तावत् तदेव-नहि तदेव तस्य विशेष्यं 70 30 अत एव स्याद्वादं श्रयन्त्यां सप्तभङ्गयां 'स्यादस्त्येव' इत्यादिषु भवितुमर्हति, असति च विशेष्ये विशेषणत्वमपि न स्यात् , विशेष्य भङ्गेषु ह्यवधारणार्थस्याप्याश्रयणात् , अयं भावः-अत्रानेकान्त विशेष्यते येन तद् विशेषणमिति व्युत्पत्तेः; अथान्यत् तर्हि, द्योतकेन स्यात्पदेन योऽर्थोऽनेकान्तात्मको दर्शितस्तत्र येनापेक्षा अन्यत्वाविशेषात् सर्व सर्वस्य विशेषणम् ; समवायात् प्रतिनियतो विशेषेण नित्यत्वमनित्यत्वं वा दर्शितं तेनापेक्षाविशेषेण तत् विशेषण-विशेष्यभाव इति चेत् ? न- सोऽप्यविष्वग्भावलक्षण तथैवेति प्रदर्शनायैवकारोपादानं, तया च स्याद्वादेऽपेक्षावैचित्या एवैष्टव्यो रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः; न चासावत्यन्त-75 35 दनेकान्तताऽवधारणं च चारुतरमेवेति । "R-लति हखो वा" भेदेऽभेदे वा सम्भवतीति भेदाभेदलक्षणः स्याद्वादोऽकामेनाप्य[1.2.2.] इत्यादिषु विकल्पार्थ वाशब्दोपादानं च तत्र भ्युपगन्तव्यः" इति ॥ 58 ॥ तत्रानेकान्तायातप्रवृत्त्यभावज्ञापनार्थम् । अपेक्षावैचित्र्याश्रयणं च "सिद्धिः स्याद्वादात्"[1.1.2.] *परार्थे प्रयुज्यमानः शब्दो इति सूत्रस्य "एकस्यैव ह्रस्व-दीर्घादिविधयोऽनेककारकसक्षिपातः वतमन्तरेणापि वदथै गमयति* ॥ 59 ॥ 40 सामानाधिकरण्यं विशेषणविशेषभावश्च स्याद्वादमन्तरेण नोप- | si0-विनाऽवधारणवाचकपदमवधारणार्थस्य पूर्वन्यायेन 80 ........ .. .....
Page #225
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 59,60 ] न्याथार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 205 * 6 साधितत्वात् समानविषयोऽयं न्यायः स्मृतिप्थ्म्धिरूद्ध्ः। द्रव्य-सम्बन्धनिमित्तप्रवृत्तिः शब्दोऽभिधीयत इति; अन्यतो 40 परस्य शब्दस्याथै प्रयुज्यमानः शब्दस्तत्र स्वार्थप्रतिपादना- नपुंसक इत्युच्यमानेऽपि नपुंसकोपादायिना शब्देन तदैव पुंस्त्वोसमर्थः सादृश्यमूलकसम्बन्धसाहाय्येन तत्सदृशार्थवाचक इति पादानाभावः+++++ इति चेत् ? न-परार्थे प्रयुज्यमानः वतमन्तरेण-पतिप्रत्ययं विनाऽपि, वदर्थ-सादृश्य, गमयति- | शब्दो यतिमन्तरेणापि वत्यर्थ गमयत्येव, यथा-अब्रह्मदत्ते ब्रह्म5 बोधयतीति न्यायार्थः । अयमपियायो लोकसिद्ध एव, तथाहि- दत्त इति । अत्र हि निर्माते झटिति ब्रह्मदत्ते पदार्थैकदेशभूता 'अग्निर्माणवकः' इत्यादौ माणवके प्रयुज्यमानोऽग्निशब्दः रूहसम्बन्धाः क्रिया-गुणास्तानुपलभ्यैव ब्रह्मदत्त इत्युच्यते, समु-45 स्वार्थेऽसम्भवन् माणवकेऽग्निसादृश्यं लक्षणया प्रतिपादयति, दायपदार्थवादिनो ह्यवयवेऽपि शब्दप्रवृत्तिरेवंभूतश्च निर्देश इति तथा च तादृशस्थले शब्दार्थस्य बाधालक्ष्यार्थप्रतीतिरेव । अत्र । नोपपद्यते, नहि नपुंसकस्य केचिल्लिङ्गधर्माः स्वतः प्रसिद्धाः च विषये "वान्यतः पुमांष्टादौ स्वरे"[.. 4.61.] इति सूत्रे सन्तीति, अस्ति तु लोके भाविनो धर्मान् भूतवदुपादाय व्यप10 पुमानिति निर्देश एव मानम्, तथाहि-तत्र कीबे प्रयुज्यमानः देशः-एष ब्रह्मदत्त इति, लभतामयं प्रा पुंशब्दः स्वार्थेऽसम्भवन् वदर्थ सादृश्यं बोधयतीति पुंवदित्यर्थों धर्मानिति भूतवदुपादाय सोऽयमित्यभिसम्बन्धेन तच्छब्दप्रति-50 गृह्यते, स चैतन्यायस्य स्वीकारसूचक एव । कृतश्च प्रकृत- लम्भः, एवमिहापि भाविनो नागमाभावादीन् पुंलिङ्गधर्मानुन्यायसमाश्रयोऽत्र सूत्रे बृहन्न्यासे इति विवरणे प्रतिपादयि- पादाय वतिमन्तरेणापि नपुंसके तच्छन्दप्रवृत्तिरिति" इति । एवं ज्य्ते। तथा च पुमानिति पदस्य पुंवदित्यर्थपरत्वात् तत्कार्य- चास्य न्यायस्य लोकन्यायसिद्धत्वमेवेति स्पष्टं प्रतिपद्यते । तथा 15 भाक्तवरूपस्य सादृश्यस्य ग्रहणाच 'मृदचे कुलाय' इत्यादौ । चात्रत्यवतिनिर्देशाभावस्तच्यायोदाहरणभूतस्तस्येहाश्रयणे प्रमाण मृदुशब्दस्य पुंवद्भवनामपुंसकत्वनिमित्तः "अनामस्वरे0" / भूत एवेति गम्यते ॥ 59 ॥ [1.4. 63.] इति नागमो नाभूत् । अयं च न्यायो यन्त्र वस्करणं न क्रियते गम्यते च वत्यर्थस्तत्र तस्य समर्थनरूप एव, मयत:* ॥ 6 ॥ न तु किञ्चिन्नतनं विधत्ते । तथा च यत्र स्पष्टप्रतिपत्तये बकरण si0--शब्दसामर्थ्य विशेषनिर्णायकन्यायव्याख्याप्रसङ्गे20 तत्र न तस्य वैयर्थ्यमिति न तेनास्य न्यायस्यानित्यत्वं बोध्यम् । नायमपि न्यायस्तद्विषयतया स्मृतिपथमधिरूढः । 'na'zabdatathA च "परतः स्त्रीपुंवत् स्येकार्थेऽनू" [3. 3. 49.] चात्र निषेधार्थपरः, तथा च द्वौ निषेधौ, प्रकृतमथ-पूर्वनजर्थैति सूत्रे न दोषः । यत् तु तत्र वधणेन क्वचिदस्योपरतिरिति । प्रतियोगिनमर्थ, गमयतः-बोधयत इत्यर्थः, अभावाभावस्य 60 प्राचीनरुक्तं तदपि प्रकृताभिप्रायकमेव । अयमाशयः-क्वचित् प्रतियोगिरूपत्वमिति सकलविचारकसमुदायसम्मतमर्थमयं प्रयोजनवशाद् रूढेआ लक्षणया प्रयोगश्चेत् सर्वत्र लक्षणयैव न्याय आह, ततश्च नास्य ज्ञापकापेक्षा । गृहीतश्वायं न्यायः 25 प्रयोक्तव्यमिति नाग्रहः कतुं शक्यते, इति यदि क्वचिद्वतमन्त- . स्वशास्त्रेऽपीति "नेनसिद्धस्थे" 3.2. 29. इति सूत्रे नन्रेणापि वदर्थप्रतीतिस्तेन सर्वत्र तदप्रयोगस्य न नियमः कर्तुं ग्रहणेन प्रतीयते, तथाहि-"न नाम्येकस्वरात्"[3. 2.9.] शक्यते इति तादृशनियामकत्वे न्यायस्य तात्पर्याभावात् क्वचित् । इति सूत्रामजनुवर्तमानो विभक्तिलुपोऽभावं बोधयति, अत्र 65 कृतमपि बद्रहणमुचितमेव, न व्यर्थमिति न तच्यायोपरति- च ["नेसिद्ध." 3. 2. 29. इति सूत्रे यदि नजा ज्ञापनायालमिति ॥ 59 ॥ द्विरुक्तेन प्रकृतनार्थ एव दृढीक्रियेत तर्हि तस्य ग्रहणं व्यर्थमेव, नोकवारं कथितस्यार्थस्यादृढत्वमिति क्वापि निश्चितम् । तथा 30 *परार्थ प्रयुज्यमानः शब्दो क्तमन्तरेणापि च निषेधस्यायं निषेध इति प्रतीतो लुपो विधानमित्यायाति, __ वदर्थ गमयति ॥ 59 ॥ / तदेव चाचार्यस्थाभीष्टम् । अन्यत्र यद्यपि पुनरुच्यमानोऽऔ~ 70 ta0-न्यायोऽयं सिद्धवत्कृत्य "वाऽन्यतः पुमांष्टादौ खरे" *द्विबंद्धं सुबद्धं भवति इति न्यायेन पूर्वपदार्थमेव द्रढयति, [1. 4. 62.] इति सूत्रे बृहन्यासे समुपात्तः । इत्थं च तथापि नञो निषेधबोधकत्वेन पूर्वस्य निषेधस्य निषेधे पूर्व तदुत्थानम्-"इह द्विधा लिङ्गव्यवस्था, केषांचित् स्वत एव निषेध्यस्योस्थानं भवति, ततश्च यद्यपि निषेधस्य स्वरूपेण 35 लिङ्गम् , यथा-दधि-मध्यादिजातिशब्दानाम्, केषांचिदन्यतो- कथनमेव युज्यते, तथापि भङ्गयन्तरेण प्रतिपादनात् तत्र विशेष्यात् , यथा-गुण-क्रिया-द्रव्य-सम्बन्धिनां पहादिशब्दानाम् , | दाळमायाति । अत्र द्वाविति समसंख्योपलक्षणमिति चतुः-75 ते हि विशेष्यलिङ्गमुपाददते न तेषां स्वतो व्यवस्थितं किञ्चिल्लिङ्ग- | षडादिनजामपि प्रकृतार्थ प्रतियोगिरूप दायबोधकत्वम्, मस्ति, तथाहि-पटुः पुमान् , पट्वी स्त्री, पटु कुलम्, इति विशेष्यत विषमसंख्यास्तु नर्थमेव दृढीकरिष्यन्ति । अयं च स्वभावतो एव लिङ्गं दृश्यते, न तु खत इत्यतः 'अन्यतः' इति गुण-क्रिया- यत्र निषेधद्यस्य प्रयोगस्तत्रैव प्रकृतार्थदायबोधकः, यत्रच
Page #226
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 60-62] सम्भ्रमादिना द्विश्वतुर्वा प्रयोगस्तत्र च नोपतिष्ठते, यथा- [6.3. 142.] इत्यत्र च 7 / एषु च प्रथमे प्रतिशब्दात भुञ्जानोऽधिकग्रहणाय प्रेरितो न नेति सम्भ्रमादनेकवारं ब्रूते । पश्चादुपात्तश्चकारस्तत्सजातीय पूर्वानुवृत्तम् 'upAt'ityupasarga- 40 तत्र, यथा वाऽन्येनैवकारादिना सम्बद्धो नञ् नैव च ! वाचकपदमेव समुञ्चिनोति, नान्यानादीन् निमित्तान् । नैव चेत्यादौ, एतादृशस्थलेषु हि नमर्थनिषेधस्यैव दाढ्य । द्वितीये च एतच्छब्दात् परतः स्थितश्चकारस्तत्सजातीयपूर्वानुभवति ॥ 6 ॥ | वृत्तं तदः' इति प्रकृतिमेव समुचिनोति, नान्यत् । तृतीये मे । च डाविति प्रत्ययात् परतः स्थितश्चकारो घुटीति प्रत्ययवाचक__*द्वौ नौ प्रकृतमर्थ गमयतः* ॥ 60 ॥ | मेव पदं समुच्चिनोति । चतुर्थे च "A च हौ" [ 4. 2. 45 ta0-लोके शब्दाभ्यासेऽर्थस्य भूयस्त्वं [दाढ्यं] प्रतीयते, | 101.] इत्यादेशादाकारात् परतः समुच्चारितश्चकारः "इर्दयथा-'अहो दर्शनीया अहो दशेनीया' इत्यादी, तथा नद्य- रिद्रः" [4, 2. 98. 1 इति सूत्रादनुवृत्तमिरिति स्वससत्त्वेऽपि नार्थस्यैवाधिक्यं स्यादिति तदपनयनाय न्यायोऽयमा. जातीयमादेशमेव समुचिनोति । पञ्चमे अकार आगमः स्वस10 श्रीयते । अयं च नञः पूर्वोद्दिष्टप्रतिषेधवाचक्रत्वस्वाभाव्यादेव जातीयं स्सागममेव समुचिनोति । षष्ठेऽतिक्रमरूपार्थस्य परतः लभ्यत इति न ज्ञापकसाध्य इत्यावेदितं वृत्तौ, वस्तुतस्तु नायं स्थितश्चकारः "सुः पूजायाम्" [3. 1. 44.] इति पूर्व-50 न्यायः किन्तु शब्दशक्तिस्वभावपरिचयवाक्यमात्रम्, अत एवं सूत्रस्थितं पूजायामिति पदबोध्यं पूजार्थमेव समुश्चिनोति । प्रकृतन्यायार्थानुकूलं व्यवहरद्भिरप्यन्यैर्न न्यायत्वेनायमादृत सप्तमे च तस्य व्याख्याने' इति वाक्यार्थपरत्वतात्पर्यणोच्चारितैति न्यायसंग्रहेऽस्य समावेशो नावश्यकः । पूर्वैः संगृहीतत्वा श्रकारः पूर्वाधिकृतं 'तत्र भवे' इति वाक्यार्थरूपमर्थमेव समु15 चास्माभिरपि स्थापित इत्यवधेयम् ॥ 6 ॥ चिनोति, यद्यप्यर्थ-वाक्यार्थयोरर्थत्वेन साजात्यं समानमेव *चकारो यस्मात् परस्तत्सजातीयमेव तथापि पदार्थत्ववाक्यार्थत्वकृतोऽवान्तरभेदः सुप्रसिद्ध इति 55 पृथगुदाहरणस्वमहत्येव । अन्ये चात्र न्याये ज्ञापकमपि समुसमुचिनोति* ॥ 61 ॥ दाहरन्ति, तथा च तत्र तत्र पूर्वोक्तेषु स्थलेषु विजातीयसमुसि0-समुच्चया-'न्वाचयेतरेतरयोग-समाहाराश्चत्वार- शयव्यावर्तनाय यत्नाकरणमेव तन्मते प्रकृतन्यायज्ञापकम् , वार्थाः। तत्रैकमर्थं प्रति यादीनां क्रिया-कारक द्रव्य-गुणानां । परंतु तादृशस्य ज्ञापकत्वस्य पूर्वमनाहतत्वास स्वीकरणमुचित20 तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन मिति नोल्लिखितम् । यश्चानुकर्षणार्थश्वकारस्तद्विषये नायं 60 चीयमानता समुच्चयः" इति "चार्थे द्वन्द्वः0"[3.1.117.] | नियमः, स च विजातीयमप्यनुकर्षत्येव ॥ 6 ॥ इति सूत्रे बृहद्वत्तिः । "एकस्मिन् कारकेऽनेकक्रियाणाम् , एकस्यां क्रियायामनेककारकाणाम् , एकस्मिन् ध्येऽनेक *चकारो यस्मात् परस्तत्सजातीयमेव कारकाणाम् , एकस्मिन् कारकेऽनेकद्रव्याणाम् , एकस्मिन् समुश्चिनोति* ॥ 61 ॥ धर्मिण्यनेकधर्मिणां ढौकनं समुश्चयः" इति तदर्थमाह लघु- ta0-समुच्चयस्य लक्षणं बृहद्वृत्त्यनुसारं वृत्तौ प्रतिपादितमेव. न्यासकारः । इत्येवंरूपस्य समुच्चयस्य द्योतकश्चकारो यदव्यव- तेन च लक्षणेन यद्यपि खजातीयेन सहैव समुच्चयः [समुच्चये 65 हितपरत्वेनोच्चारितस्तत्सजातीयमेव समुच्चिनोति । अवश्य । खसजातीयस्यैव संग्रहः ] इति नायाति, तथापि यत्र सजातीयस्वपरस्मिन् समुच्चेतव्ये विजातीयसमुच्चयोऽपि प्राप्तस्तद्वारणा- विजातीययोरुभयोः समुच्चयः प्राप्तस्तत्र सजातीयस्यैव समुच्चयः यायं न्यायः । एतच्यायमूलं तु साजात्यमेव, सजातीयानां समुचित इत्येतावदेव प्रकृतन्यायतात्पर्यम् । कैयटेन च-"यदा सजातीयैः सह समुच्चयस्य लोके दृष्टत्वात् । तत्रोपसर्गेणोप- परस्परनिरपेक्षाः पदार्थाः क्रियान्यां समुच्चीयन्ते तदा समुच्चयार्थः, सर्गस्य समुच्चयो यथा-"प्रतेश्च वधे"[4.4.94.] इत्यत्र 1, स च चकारं विनापि प्रतीयते, यथाप्रकृत्या प्रकृतेः समुच्चयो यथा-"एतदश्च व्यञ्जनेऽनग्नन्- "अहरहर्न यमानो गामश्वं पुरुषं पशुम् । समासे' [1. 2.46.] इत्यत्र 2, प्रत्ययेन प्रत्ययस्य यथा- वैवम्बतो न तृप्यति सुराया इव दुर्मदी ॥ " "अडौं च" [1. 4.39.] इत्यत्र 3, आदेशेनादेशस्य अत्र दुःखेन यो माद्यति स यथा सुरया न तृप्यति तथा यमो 35 समुच्चयो यथा-"A च हो" [4. 2. 101.] इत्यत्र 4, / गवादीन् नयमानो न तृप्यतीत्यर्थः । तत्र नयनक्रियायां आगमेनागमस्य यथा-"अश्च लोल्ये" [.3.115.] 5, गवादीनां समुच्चयः प्रतीयते, स च च विनापि, तथा च caM15 अर्थेनार्थस्य यथा-"अतिरतिक्रमे च"[3. 1.45.] इत्यत्र 6, ! विनाऽपि तदर्थो गम्यते इति प्रसिद्धिः । समुच्चये च सत्यपि न वाक्यार्थेन वाक्यार्थस्य यथा-"तस्य व्याख्याने च ग्रन्थात्" तत्र सर्वेषां साजात्यमस्ति, तथा चकारप्रयोगेऽपि न साजात्य
Page #227
--------------------------------------------------------------------------
________________ [द्वितीयोल्लासे न्यायौ 62,63 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 207 मवश्यमपेक्ष्यते, केवलं विजातीयापेक्षया सजातीयसमुच्चयस्य ; व्याख्यातः, तथाहि-तहन्थः-"धात्वाकर्षणे पूर्वेण सिद्धे फला- 40 प्राबल्यमिति लोकव्यवहारतोऽवसीयते, तद्व्यवहारसिद्धमर्थमेवायं । भावात् प्रकृतेरपि [परतः] स्थितः प्रत्ययमाकर्षति । स्वरून्याय आहेति नापूर्वः । / 61 ॥ पाख्यानमिदं, यावताऽधिकारायातमेव चकारेणानुमीयते, अन्यथा चानुकृष्टं नोत्तरत्रेति स्यात्" इति । तथापि प्रकृत*चानुकृष्टं नानुवर्तते । / 62 ॥ न्यायस्यान्यैरपि क्वाचिकत्वस्येष्टतया तेन वृसिकृद्वचनसङ्गति5 si0-स्थितस्य अनु-पश्चात्, कर्षणम्-अनुकर्षः, पूर्व- सम्भवे तस्यान्यपरत्वाख्यानमयुक्तमेव । अन्येषामेतक्याया-45 सूत्रपठितस्य पदस्य वाक्यस्य वोत्तरसूत्रे सम्बन्धः । स च ' नित्यत्ववर्णनप्रकारश्च विवरणे स्पष्टीकृतः ॥ 62 ॥ क्वचिदधिकाररूपेण भवति, तत्र चानुकर्षणार्थस्य चकारस्य अचानकृष्टं नानुवर्तते* ॥ 2 ॥ नावश्यकता भवति, तत्र हि अपेक्षातोऽधिकारः* इति । तभ--चकारस्य द्वैविध्यमुक्त वृत्ती. तत्र द्वितीयचकारविषयेन्यायेनैव कार्य भवति । क्वचिच्चापेक्षाया अविवक्षितत्वाञ्चकार-यं न्याय इत्यपि तत्रोक्तम् । स चाय नियम उदाहृतसूत्रेषु 10 स्तदर्थ पठ्यते, स च द्विविधः-विधेयघटितसूत्राव्यवहित- / संगतः यथा-"ग-ड-द-बादेः0" [2.1.77.] इति सूत्रं 50 सूत्रस्थः, तदितरसूत्रस्थश्च, तत्र द्वितीयप्रकारकचकारविषयेऽयं : विधेयघटितमेव, न त तदव्यवहितपरम । तत्रस्थेन चकारेणानुन्यायः । चकारेणानुकृष्टम्-चकारबलात् पूर्वसूत्रादुत्तरसूत्रे ऽकृष्ट 'पदान्ते' इति पदं "घागस्तथोश्च" / 2. 1. 78] इत्युसम्बध्यमान पदं वाक्यं वा, नानुवर्तते-न स्वाग्रिमसूत्रेषु त्तरसने न याति । तथा वाक्यविषयोदाहृतसूत्रेष्वपि "खच्चश्च" सम्बध्यत इति न्यायार्थः । अत्र च ज्ञापकम्-"स्वञ्जच" (2.3.45] इति vidheya''ghaTitasUtrAd बहुव्यवहितमेव । न 15[2.3.45.] इति सूत्रे बृहद्वृत्ती-"चकारः 'परोक्षायां चापेक्षातोऽधिकार इति न्यायेन चशब्दप्रतिपाद्यस्यार्थस्य सिद्धवा- 55 त्वादेः' इत्यस्यानुकर्षणार्थः, ततश्चोत्तरबाननुवृत्तिः" इति शास्त्यनवृत्त्यर्थेन चकारेण प्रयोजनमिति वाच्यम् , चकारेण स्पृष्टकथनमेव । तत्र चानुकृष्टस्य पदस्योत्तरत्राननुवर्तनं यथा- प्रतिपत्तेः, अपेक्षायास्तु व्याख्यानाधीनत्वादिति । अत्र kecit"ga-u-द बादेः0" [2.1. 77.] इति सूत्रे 'स ध्वोच' अयं न्यायोऽनावश्यक इति "लुटि च क्लुपः" [pA0 sU0 1. इति चेनानुकृष्टं 'पदान्ते' इति पदं "धागस्तथोश" [2. 1. 3.931 इति सूत्रस्थमहाभाष्यादप्यवसीयते, तत्र हि-"किमर्थ2078. ] इति तदुत्तरसूत्रे नानुवर्तते, तथा च तथयोरेव तत् श्चकारः? स्य-सनोरित्येतदनुकृष्यते यदि तर्हि नान्तरेण चकार- 60 सूत्रं प्रवर्ततेऽत्रत्यचकारेणानुकृष्टयोः s-ध्वोच, न तु पूर्वसूत्रे मनुवृत्तिर्भवति, "धुझ्यो लुडि" [pA0 sU0 1. 3.91.] चकारेणानुकृष्टे पदान्ते । चानुकृष्टस्य वाक्यस्योत्तरत्राननु- इत्यत्रापि चकारः कर्तव्यो विभाषेत्यस्यानकर्षणार्थम् । अथेदानीवृत्तिर्यथा-"सदोऽप्रतेः परोक्षायां त्वादेः" [2. 3. 44.] मन्तरेणापि चकारमनुवृत्तिर्भवति, इहापि नार्थश्चकारेण । एवं इति सूत्रस्थं 'परोक्षायां त्वादेः' इति वाक्यं "स्वञ्जश्व" [2. सर्वे चकाराः प्रत्याख्यायन्ते" इति ॥ 62 ॥ 25 3. 45.] इति सूत्रे चकारेणानुकृष्टं तदुत्तरपठिते "परि- म्म्म्म्म्म्म् नि-वेः सेवः" [2.3.46. 1 इति सूत्रे नानुवर्तते. तेन : *चानुकृष्टन न यथासंख्यमू* ॥ 63 ॥ च स्वोः परोक्षायां "परिषस्वजे' इत्यत्रादेरेव षत्वं भवति, न si0--*यथासंख्यमनुदेशः समानाम् इति न्यायेन तूमयोरेव, सेवेस्तूभयोरेव भवति-'परिषिषेवे' इति । अनुक- समाना-समसंख्यानां मध्ये, यथागणनमुद्देशिभिः सहानु र्षणार्थस्य चकारस्य विषय एवायं न्याय इति यत्र समुच्चयार्थ-देशिनां सम्बन्धः सूच्यते । तत्रोद्देशिनोऽनुदेशिनश्च विधा 30 नकारो भवति तत्समुच्चितं पदं वाक्यं वोत्तरत्राप्यनुवर्तत एव भवन्ति केचित् साकल्येन सूत्रे निर्दिष्टाः केचिन सूत्रान्तर.. यदि लक्ष्यसिद्ध्यै तदपेक्षा स्यात् , यथा "मो नो म्वोच" [2. ' निर्दिष्टा अपि चकारा दिबलेन लभ्याः, तत्र ये चकारेणानु-70 1.67.] इत्यत्र 'पदान्ते' इत्यस्य समुच्चयार्थश्चकारः, तेन कृष्टतया लभ्यास्तेषामपि पूर्वोक्तन्यायेन संख्याक्रमानुरोधेनैव समुचितं च पदान्त इति पदं "संस्-ध्वंसू कस्सु." [2.1. सम्बन्धे प्राप्ते तत्र नियमार्थमय न्यायः । चानुकृष्टेन सह 68.] इत्याद्युत्तरसूत्रेष्वनुवर्तत एव । अयं च न्यायोऽनित्यः, यथासंख्यं न भवति, चानुकृष्टोऽयों यथासंख्यान्वयानुपयोगीति 35 अत एव "मारण-तोषण." [4. 2. 30.] इत्यत्र वृत्तौ- | फलितार्थः । एतळ्यायमूलं च दिशेरुचारणार्थस्य प्रयोग एव, - "चो 'णिचि च' इत्यस्यानुकर्षणार्थः" इत्युक्ततया चकारेणा- | तथा चोद्देश्यनुदेशिनोरुभयोरुच्चारणं भवति यत्र तत्रैव यथा-75 नुवृत्तमपि 'णिचि च' इति परत्र "चहणः शाध्ये" [4. 2. संख्यमित्यर्थलाम इत्यनुकृष्टेन यथासंख्याप्राप्तिरिति । केचित् 3..] इति सूत्रे ततोऽप्यग्रेऽनुवर्तत एव । यद्यपि लघुन्यास- त्वनिष्टस्य यथासंख्यस्य वारणार्थ यत्नाकरणमेव प्रकृतन्यायकारादिभिः प्रकृतन्यायबिरोधसंभावनयाऽयं वृत्तिग्रन्थोऽन्यथा । ज्ञापकमित्याहुः, परम्त्वेवं ज्ञापनानौचित्यं पूर्वमुपपादितमेव ।
Page #228
--------------------------------------------------------------------------
________________ 208 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [द्वितीयोल्लासे न्यायौ 63,64 ] and.a.... 55 न्यायं फलं तु "चौ व्यञ्जनादेः सन् चायवः" [4. 3. 25.] / वचनेन निर्देशे समसंख्याभावेन यथासंख्याप्राप्तिरेवेति इति सूत्रे 'वो' इत्यनेन उकारेकारयोरुपस्थापकेन पदेनोप-तद्वारणाय बहुवचनाश्रयणस्य वैयर्थ्यांपत्तेः । तथा च कृत्यानां स्थापितयोस्तयोः सना, चानुकृष्टेन क्वाप्रत्ययेन च यथासंख्या- बहुत्वेऽपि जातिविवक्षयैकवचनप्रयोगस्यैवौचिये बहुवचनभावः । तथाहि-सूत्रार्थः 'तौ-उकारे इकारे वोपान्त्ये सति प्रयोगः प्रकृतन्यायस्य काचिकत्वज्ञापनार्थ एवेति "राष्ट्र5 व्यञ्जनादेर्धातोः परौ सेटौ क्वा-सनौ प्रत्येक किद्वद् वा : क्षत्रियात्" [6. 1. 114.] इति सूत्रेऽपत्यग्रहणं स्पष्टार्थ- 45 स्थाताम्, न तु बन्तात्' इति । तथा चान प्रकृतन्याय- मेव । न्यायस्य वाचिकत्वेऽपि सर्वत्राप्रवृत्तिरेव नेति चकासहकारेणोकारेकाराभ्यां यथासंख्याभावे ऽद्युतित्वा, द्योतित्वाः । रेणापत्यार्थानुकर्षे कदाचिन्यायप्रवृत्त्या यथासंख्यं न स्यादिति लिखित्वा, लेखित्वा; दिद्युतिषते, दिद्योतिषते; लिलिखिति, ' संभावनयाऽपत्यग्रहणमिति पूर्वोक्त दिशधास्वर्थबललभ्यत्वलिलेखिषति' इत्येवमुभयोरपि विषये उभयविधयोः उकारो मेवास्स न्यायस्याङ्गीकर्तव्यमिति । / 63 ॥ 10पान्त्यकारोपान्त्ययोः] सूत्र प्र्व्त्तेते। लघुन्यासरीत्या च "राष्ट्र *चानुकृष्टेन न यथासंख्यम् ॥ 63 ॥ क्षत्रियात् स्वरूपाद् राजा-'पत्ये दिर" [ 6. 1. 114.] 50 ta0--अस्य न्यायस्य खमतानुसारिणी व्यबस्था वृत्तौ प्रदैति सूत्रेऽपत्यग्रहणेन 'समुच्चीयमानेन न यथासंख्यम्' इति र्शिता, पाणिनीयतन्त्रेऽपि बहुधा प्रपञ्चितं विस्तारार्थिना तद्विविज्ञायते, तथाहि-"शक्ता कृत्याश्च" [5. 4. 35.] इति लोक्यम् ॥ 63 ॥ सूत्रे "बहुवचन मिहोत्तरत्र च यथासंख्यनिवृत्त्यर्थम्" इति 15 वृत्तिग्रन्थव्याख्यावसरे-"ननु समुच्चीयमानेन सह यथासं. *व्याख्यातो विशेषार्थप्रतिख्यस्य "राष्ट्र-क्षत्रिया "[6. 1. 114.] इत्यत्रापत्यग्रहणेन निरस्तस्वाद् व्यर्थ बहुवचनम्, सत्यम्-ज्ञापकज्ञापिता विधयो पत्तिः ॥ 64 ॥ यनित्या इति न्यायज्ञापनार्थम्" इत्युक्तं तेन [लघुन्यास- si0-व्याकरणप्रयोजन हि सचिशेषाणामर्थानां निश्चयः, कारेण], तथा च तन्मते न्यायस्वरूपं समुच्चीयमानेन न । तन्नासन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे तन तत्राचार्यैः 20 यथासंख्यम्, इति । तस्य चानित्यत्वं "शक्ता कृत्याश्च" सन्दिग्धोच्चारणं कृतं, तत्र कस्तेषामाशय इति शिष्टपरम्परा.[5. 4.35.] इति सूत्रस्थबहुवचनेन विज्ञायते । न्याय- समधिगततदीयव्याख्यानमन्तरा प्रतिपतुं न शक्यते इति ज्ञापनं चापत्यग्रहणेनेत्थम्-"राष्ट्र-क्षत्रिया0"[6.1.14.] | व्याख्यानादेव निश्चयः कार्यो नान्यथेति बोधनार्थोऽयं 60 इति सूत्रे राजनि चेत्युक्तेऽपि चकारेणापत्यार्थस्य संग्रहे सिद्धे । न्यायः । विशेषार्थस्य-अन्यतरान्यतमाद्यर्थस्य, प्रतिपत्तिः राष्ट्रवाचिभ्यो राजनि क्षत्रियवाचिभ्यश्चापत्येऽर्थे प्रत्ययविधा- निश्चयः, व्याख्यातः-शिष्टकृतव्याख्यानादित्यर्थः । अत्र च 25 नार्थं यथासंख्येनान्वयः स्यादिति 'अपत्ये' इति सूत्रे समुपात्त- ज्ञापकमाचार्यस्य सन्दिग्धोच्चारणमेव, तथाहि-"नेमा-अर्धमिति विज्ञायते । तथा च चेन समुच्चीयमानेन सह यथा- प्रथम-चरम तया-ज्या-'ल्प-कतिपयस्य वा" [1.4.10.] संख्यमनिष्टमाचार्यस्येति विज्ञायत इति । तथा च "शक्ताहै इति सूत्रे नामभिः सह पठितयोस्तया'-ययोः प्रत्यययोरुचार-63 कृत्याश्च" [5. 4. 35.] इत्यत्र चकारेण समुच्चीयमानया णम् , तत्र साहचर्येण तयाऽययोः नाम्नोर्ग्रहणमुत *प्रत्यया'. सप्तम्या सह यथासंख्यं मा भूदित्येतदर्थ बहुवचनादरणं व्यर्थ. प्रत्यय न्यायेन प्रत्यययोस्तयोर्ग्रहणमिति सन्देहः, सच 30 मेव स्यादिति न्यायानित्यत्वज्ञापनायव तथावचनमाचार्याणा- व्याख्यानातिरिक्तनिमित्तेन नापनेतुं शक्यत इति तादृशमुच्चारण मिति विज्ञायते, अन्यथा एकवचनोचारणेऽपि प्रकृतन्याय-सर्वत्र सन्देहेषु व्याख्यानमात्रनिवर्त्यत्वं ज्ञापयति । एतच्यायबलात् तत्र काहीभ्यामर्थाभ्यां यथासंख्याभावः स्वभावसिद्ध , फलं तु करीषगन्धेरपत्यं वृद्ध स्त्रीत्यर्थे 'कारीषगन्ध्या' इत्यत्र 70 एवेति किमर्थ बहुवचनोच्चारणरूपो यलः क्रियेत । न च "मणयेकण-नञ्-स्नन्-टिताम्" [2. 4. 20.] इत्यनेन कृत्यानां बहुत्वाद् बहुवचनमिति वाच्यम्, कृत्यत्वजातिविव- डीन भवति, किन्त्वदन्तत्वादावेव भवति, अत्र हि "डम्सो'35 क्षया एकवचनप्रयोगस्यैवौचित्यमित्याचार्याशयात् । दृश्यते । पत्ये" [6. 1. 28.] इत्यणि "अनार्षे वृद्धे." [2. 4. चैकत्वेन प्रयोगः, यथा-"प्रैषा-'नुज्ञा-'वसरे कृत्य-पञ्चम्यौ" 78.] इत्यनेनाणः व्यादेशे "अणयेकण्-नजू-सन्-टिताम्" [5.4. 29.] इति सूत्रे पञ्चम्या सहेतरेतरयोगे द्विवचनेन [2.4.20.] इत्यनेनाणन्तलक्षणो DIH प्राप्तोऽपि न भवति,75 निर्देशः, अन्यथा तत्रापि बहुवचनमेव प्रयोक्तव्यं स्यात् । तत्र हि अणः स्वरूपेण ग्रहणमिति व्याख्यातम्, अन्न चाणः शक्तार्हाभ्यां यथासंख्यसम्बन्धसंभावनार्थं च कृत्यानामेकत्वेन । स्थाने प्यादेशकरणादणः स्वरूपेणाभावः स्पष्ट एव, विवक्षाया आवश्यकत्वमेव, अन्यथा तेषां बहुत्वेन सत्यप्येक- व्याख्यानाहते च तत्राणः स्वरूपेण ग्रहणमिति विज्ञातुम
Page #229
--------------------------------------------------------------------------
________________ [ द्वितीयोल्लासे न्यायौ 64-65 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 209 शक्यम् । व्याख्यानावलम्बनं च यद्यपि सर्वत्र कतुं शक्यते तथापि स्पष्टंप्रतिपत्तये कचित् सूत्र एव विशेषः प्रतिपादितश्चेत् । को दोषः । तथाहि-"सृजः श्राद्धे जिक्यात्मने तथा" भवन्तीपरः प्रयुज्यते* ॥ 65 ॥ [ 3. 4. 84.] इत्यत्र श्राद्धशब्देन श्रद्धोपपन्नः कर्ता ग्राह्यः, si0-यत्र-वाक्यबुद्ध्या प्रयुक्ते तदङ्गभूते पदसमुदाये, 5 "श्राद्धमद्यभुक्तमिकेनौ" [7.1.169.] इत्यत्र श्राद्धमिति । अन्यत्-अस्तिभिन्नं, क्रियापद-साध्यत्वेनोपस्थापकं पर्द, न पितृदेवत्यं कर्म गृह्यते, तच्च व्याख्यानादेवेति तन प्रकृतन्याया- | श्रूयते-प्रयुज्यते, तत्र 'अस्तिः' इति क्रियापदस्यानुकरणं न, 40 श्रयणं दृश्यते, किन्तु "शरदः श्राद्ध कर्मणि" [6.3. 81.] : किन्तु धातुनिर्देशपरम्, ततश्च कालविशेषालाभादाह-भवन्तीइत्यत्र स्पष्टप्रतिपत्तये कर्मणीति पदं निविष्टमिति न दोषः । पर इति-वर्तमानाप्रत्ययपर इत्यर्थः । इदं चोपलक्षण यत्र न चैतेन न्यायानित्यत्वं ज्ञापनीयम्, व्याख्यानं विना सर्वत्र । यस्या विभक्तः प्रयोग औचित्येन प्रतिभासमानः स्यात् 10 विशेषार्थप्रतीतिरेवेति न्यायानामहात् । तथा च कर्मणीति तत्परत्वस्य । तथा च तत्र तत्रान्यविभक्तिपरस्याप्यस्तेः प्रयुज्यमानत्वं सिद्ध्यति । "सविशेषणमाख्यातं वाक्यम्" 45 पितृदेवत्यस्य कर्मणोऽनायासेन बोधाय कृतमिति ॥ 64 ॥ [.. 1. 26.] इति वाक्यसंज्ञाविधायकसूत्रेणाख्यातस्यैव व्याख्यातो विशेषार्थप्रतिपत्तिआ* ॥ 64 ॥ वाक्यत्वेन संकेतितत्वादाख्यातराहित्ये सति वाक्यत्वं न प्राप्तमिति तत्प्राप्तये न्यायोऽयमाख्याताध्याहारानुज्ञापकः । ta0-सर्वथा स्वबुद्धिमाश्रित्यैव न प्रवर्तितव्यमपि तु गुरु अत्र मूलमनुपपत्तिमूलकस्तर्क एव, तथाहि-*येन विना परम्पराप्राप्तव्याख्यानमाश्रयितव्यमिति खेच्छाप्रवृत्तिवारणाय । यदनुपपन्नं तेन तदाक्षिप्यते इति न्यायेनाख्यातेन विनाऽनु-50 15 शास्त्रवद्भिः क्वचित् क्वचिद् ग्रन्थग्रन्थिः प्रयत्नादेव स्थापितः, पपद्यमाने वाक्यत्वमाख्यातपदमाक्षेप्स्यतीति तवान्याख्यातायदाह श्रीहर्षः खण्डनखण्डखाद्यग्रन्थान्ते. र्थानां सर्वत्रान्वयासम्भवादस्तेश्च सत्तार्थस्य सर्वत्र kArake"granthandhiriha क्वचित् कचिदपि न्यासि प्रयत्नान्मया, 'वश्यापेक्षणीयस्वात् तस्यैवाक्षेप इति । तत्रास्तभवन्सीपरस्याप्राशंमन्यमना हठेन पठिती माऽस्मिन् खलः खेल्तु। क्षेपो यथा-'जम्बूद्वीपस्तत्र सस वर्षाणि' इति, अन्न वाक्यद्वयं, श्रद्धाराद्धगुरुः श्लथीकृतदृढग्रन्थिः करोत्वादरा तत्र प्रथमेऽस्तीत्याक्षिप्यते, तन्न सप्त वर्षाणीत्यंशे सन्तीति 1 55 20 दद्वैतामृतसिन्धुसम्भवरसेप्यासञ्जनं सज्जनः ॥ 1 ॥ इति, "शिघुट्" [1. 1. 28.] "औदन्ताः स्वराः" [1. 1.4.] तथा च व्याख्यानात् तन्निश्चयः कर्तव्य इति नाद्भुतं वस्तु, | इत्यादौ 'भवति, भवन्ति इत्यादिवर्तमानान्तः स्यात्, स्युः' अपि त्वाचार्याणां शैल्येषा । तथा चायं न्यायोऽन्यैरपि वैया- इति सप्तम्यन्तो वाऽस्तिः प्रयुज्यते । वचित् पञ्चम्याशिषौ करणैर्ग्रन्थकृतां सन्दिग्धोचारणैरेवानुमीयते, न चानित्यत्वं तस्य ! यथा-"देवो मुदे वो वृषभः परे च । " इत्यत्र 'अस्तु' इति वीक्रियते, तदावश्यकताभावस्य वृत्तौ प्रतिपादितत्वात् । किञ्चा- | 'सन्तु इति च, 'भूयाद्' 'भूयासुः इति च वा । एवम्- 60 25 नित्यत्वज्ञापक यदुक्तं "सृजः श्राद्धे" [ 3. 4. 84.] "श्राद्धं । 'अवन्त्यां विक्रमनृपस्तस्य द्वापञ्चाशद् वीराः' इत्यत्र यथायोगं भुक्तम्" [ 7.1.69.1 इत्यनयोः श्राद्धशब्दस्यैकत्र श्रद्धावति ! स्तन्यद्यतनी-परोक्षाणां प्रयोगः । 'अतः परं श्वो दर्शनम्' परत्र पितृदेवत्ये कर्मणीति व्याख्यानात् "शरदः श्राद्ध कर्मणि" इत्यादौ श्वस्तन्याः, 'अद्य सायाहे विदुषां सम्मेलनम्' इत्यादी [ 6.3.81.] इत्यत्रापि व्याख्यानादेव सिद्ध कर्मणीति पदं, | च भविष्यन्त्याः प्र्योग्ः। क्रियातिपत्तिश्च क्रियातिपत्तेः प्रयोग तदपि न युक्तम्-यतः "सृजः श्राद्धे" [3. 4. 84.] इत्यत्र विना न प्रतीयत इति तस्याः साक्षादेव प्रयोग आवश्यकः,65 30 "कर्तर्यनद्भयः शव्" [3: 4. 71. ] इत्यतः कर्तरीत्यनुवर्त- यथा-सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यदित्यादौ । मानमेव श्रद्धावन्तं बोधयति योग्यत्वात् , "श्राद्धं भुक्तम्" / एतन्यायसत्त्वादेव च "तदस्य पण्यम्" [6. 4. 54.] [4. 1. 169.] इत्यत्र च क्लीयत्वेन भुजिसाहचर्येण च ! इत्यादिसूत्रेषु 'अस्ति' इति प्रयोगस्थावश्यकत्वेऽपि न कृतः । पितृदेवत्यं कर्म विज्ञायते, न तु व्याख्यानमात्रापेक्षया, तथा ! केचिच्चैवं सूत्रनिर्देश एव प्रकृतन्यायज्ञापक इत्याहुः । अत्र चात्रापि खभावत एव तद्बोधाय कर्मणीत्युक्तमिति न तदेतच्या-! चास्तीत्युपलक्षणम्, तेनान्यापि क्रिया यथौचित्यमध्याहत 70 35 यानित्यत्वे ज्ञापकं भवितुमर्हतीति । / 64 ॥ व्येति लभ्यते, यथा-'अहम्' इत्युक्ते ऽप्रणिदध्महे इति 27 न्यायसमु.
Page #230
--------------------------------------------------------------------------
________________ 210 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [द्वितीयोल्लासे न्यायः 65 ] RSERSEASER क्रियाया योग्यतयाऽध्याहारः । केचित् त्वेतच्यायानित्यत्वे- नास्तीत्यस्य च सत्ताविरोधात् प्रयोगाप्रसंगः, अङ्कुरो जायत इति 35 नान्यक्रियाध्याहारमाहः, परं यथा 'bhavantI'zabdasyopalakSaNa- च प्रयोगो न स्यात् , सतो जन्म विरोधात् , उपाचारसत्तायां परतयाऽन्यविभक्तिविशिष्टक्रियाया अपि प्रयोगस्तयाऽस्ति त्वेते दोषा नायतरन्ति, बुद्धिसत्तासमाविष्टस्य बहिःसत्त्वासत्त्व जननप्रतिपादनायास्ति नास्ति, जायते इति प्रयोगयोगात् । " शब्दस्याच्युपलक्षणपरत्वेनैव सिद्वौ न्याय[ औचित्य ] सिद्धस्था इति । अस्यायमाशयः-सर्वस्य पदार्थस्य बुद्धयारूढा सत्ता 5 स्यानित्यत्वाश्रयणानौचित्यमेवेति विभावनीयम् ॥ 15 ॥ पदार्थान्तरसंबन्धाय स्वीकर्तव्या, यत्र च पदार्थान्तरसम्बन्धो न 40 FerrareARSATYesperatTREYAN विवक्षितस्तत्र सैव सत्ता बहिरपि भासते इत्यास्थ्यमिति "यत्र इति न्यायसमुच्चयस्य द्वितीयोल्लासे, बाचकवतंसेन क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति गम्यते" इति "अनभिहिते' [pA0 sU02. 3. 1.] इति श्रीहेमहंसगणिमणिना समुचितानां पञ्चषष्टि सूत्रभाष्यादप्यवगम्यते, तत्र च 'गम्यते' इत्युक्त्या तस्यार्थस्य मिताना न्यायानां, तपोगच्छाधिपति-सूरि स्वाभाविकत्वं प्रतीयत इति न तत्र ज्ञापकापेक्षा । विभक्त्यन्तर-45 चक्रचक्रवर्ति-सर्वतत्र-स्वतन्त्रश्रीमद्विजय- पराया अस्ति क्रियायाः क्रियान्तरस्य वा यत्राक्षेपस्तत्र न स्वाभानेमिसूरीश्वरपट्टालङ्कारेण 'व्याकरण विकत्वमपि तु प्रकरणादिबललभ्यमिति तेषामध्याहार एव, यथावाचस्पति-शास्त्रविशारद-कवि 'प्रविश, पिण्डिम्' इत्यादौ । तथा चात्र न ज्ञापकापेक्षेति विज्ञेयम् ॥ 65 ॥ ratna'iti पदालतेन विजयलावण्यसूरिणा विरचिता BRETUPURUYERSRASRAJIBPSRBSEBRSPEN न्यायार्थसिन्धुनामा । इति न्यायसमुच्चयस्य सिन्धुकलिते द्वितीयोल्लासे, वाचक-60 वृत्तिः ॥ वतंसेन श्रीहेमहंसगणिमणिना समुचितानां paJcaSaSTitersenggesenskrcasseus मितानां न्यायानां, तपोगच्छाधिपति-सूरिचक्र चक्रवर्ति-सर्वतत्रखतन्त्र-श्रीमद्विजयनेमिसूरी*यत्रान्यत् क्रियापदं न श्रूयते तत्रास्ति श्वरपट्टालङ्कारेण 'व्याकरणवाचस्पतिभवन्तीपरः प्रयुज्यते ॥ 65 ॥ शास्त्रविशारद-कविरत्न' इति पदालतेन ta0-यत्र क्रिया न प्रयुज्यते तत्र वाक्यत्वं न स्यात्, विजयलावण्यसूरिणा विरचितं आख्यातस्यैव सविशेषणस्य वाक्यत्वोपवर्णनादिति क्रियाभावस्थले तरङ्गाभिधं विवरणम् । / 20'पि क्रियापदमाक्षेप्तव्यं भवति, तत्रान्यासां क्रियाणां प्रकरणादिवशेनाध्याहारो भवति । अस्तिक्रिया तु सर्वत्रानध्याहृताऽपि GEREGENEREAEGUNESLERESHENES वर्तत एव । एतच "तदस्यास्त्यस्मिन्निति मतुप्" [pA0 sU0 5. 2. 94.] इति सूत्रस्थमहाभाष्यग्रन्थादप्यक्सीयते, तथाहि-| क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, तत्रास्तिग्रहणस्य प्रयोजनवर्णनाक्सरे उक्तम्-"न सत्तां पदार्थों कचित् स्वातथ्याध्वा क्वचिदपि च तेषां समुदयः । 25 व्यभिचरतीति" ! तस्यायमाशयः कैयटेन प्रकटितः-"यावद् । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, बुद्धया पदार्थों न विषयीकृतस्तावत् पदस्य प्रयोगाभावः, तस्माद् बुधैर्बुद्धा तत्त्वं तदनुगतमप्यं श्रितजने ॥ 1 ॥ बुद्धिसत्तासमाविष्टोऽर्थों विधि-निषेध-जननादिभिः सम्बध्यते सूरीन्द्रं हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, . वृक्षोऽस्ति, वृक्षो नास्ति, वृक्षो जायत इति । अत्यन्तासतोऽपि धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्म्राम्ः। बहिःशशविषाणादीनान् बुद्धया विषयीकृत्य शशविषाणादि-: न्यायानामर्थसाथ निजमतघटितं धारयन्तीं यदीयां, 30[ पद प्र्योग्ः। तस्माद् बुद्ध्यारुढोपचरिता [बुद्धयारूढेषु पदार्थेषु मञ्जूषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तर ॥ 2 ॥ 65 उपचरिता-आरोपिता] सत्ता शब्दप्रयोगाश्रयत्वादव्यभिचारेत्यर्थः । सैव तु बुद्धिसत्ता प्रयोक्त-प्रतिपत्तणां भीरूप्त्याऽव्भास्ते। यदि वृक्षादीनां बाह्यसत्तासमाविष्टं वस्तु वाच्यं स्यात् तदा! 'वृक्षः' इत्यतः सत्तावगमादस्तीत्यस्य गतार्थत्वात् प्रयोगो न स्यात्, / अम्मम् ReateERAEntreRENA ww
Page #231
--------------------------------------------------------------------------
________________ [ तृतीयोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [अथ न्यायसमुच्चये तृतीयोल्लासः] | वान्' इत्येव, अन्यथा *नानुबन्धकृतमसारूप्यम् इति 40 अथ वाचकवीहेमहंसगणिवरेण समुश्चिता ये न्यायेनानुबन्धभेदेऽपि धातो रूपे विशेषाभावात् सर्वेषां विदा वेदत्वनिमित्तकः क्तयोरिणनिषेधो दुष्परिहरः स्यात् । एवं केशवचनविशेषा न्यायाकारास्ते व्याख्यायन्ते लोम-विस्मयाद्यर्थस्य हृषेर्वेदत्वेन तस्यैवेनिषेध इति तुष्टयर्थस्य __यदुपाधेर्विभाषा तदुपाधेः 'हृषितः, हृषितवान्' इत्येव रूपमिति ॥ 1 ॥ प्रतिषेधः ॥ 1 ॥ [तृतीयोल्लासः] 45 si0-अस्य वचनस्याध्यापकत्वेन प्रकरणात् 'इटः' इति अथ वाचकधीहेमहंसगणिवरेण समुच्चिता पदं सम्बध्यते । तथा च यदुपाधेः-यद्विशेषणविशिष्टस्य, ये वचनविशेषा न्यायाकारास्तेषां विभाषा-विकल्पेनेड् विहितः, तदुपाधेः-तदुपाधिविशिष्टस्यैव विवरणं क्रियते--- "वेटोऽपतः" [4. 4. 62.] इतीदप्रतिषेधो भवति । युक्तं 10 चैतत् , यदा ईनिषेधसूत्रे विकल्पितेट एव इनिषेधकार्ये यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ 1 ॥ ta0-नार्य न्यायः किन्तु विशेषवचनमानं "वेओऽपतः" 50 धेन भाव्यम्, bhnyaadRshsyoddeshyvishessnntyaa'nupsthittvaat| [4. 4. 71.] इत्येतत्सूत्रमात्रविषयत्वात् , न्यायेन हि व्यापतथा च नायमर्थाऽपूर्वः किन्तु सूत्रार्थमर्यादालभ्य एव । केन भवितव्यम् , "वेटोऽपतः" [4. 4.71.] इत्यनेन सामा "आदितः" [4. 4.71.] "नवा भावारम्भे" [4. 4. | न्यतो विकल्पेटो धातोरिणनिषेधो विधीयते, तत्र धातोर्यत्र येनो15 72. ] इति पृथक् सूत्रद्वयकरणाच्यायमर्थोऽनुमन्यते, तथाहि- पाधिना विशिष्टस्य विकल्प उक्तो भवेत् तदुपाधिविशिष्टस्यैव तयोः सूत्रयोरेकत्र पाठेऽपि आदितां धातूनां भावारम्भार्थयोः । | निषेधः, न तु सामान्यस्य धातोरिति नियमयत्ययम् । उपाधिश्च 55 तयोर्विकल्पेनेड्विधाने पारिशेष्यात् कर्तृ-कर्मादिविहितक्तयोः । स्वरूपेऽनिविष्टो व्यावतको धर्मः, स चानुबन्धविकरणादिः, न "वेटोऽपतः" [4. 4. 62.] इतीनिषेधः सिध्यत्वेवेति तु निमित्तभूतः प्रत्ययादिर्वैयर्थ्यप्रसवात् । एतच "यस्य विभाषा" विशिष्यादितामिणनिषेधविधानं व्यर्थमेव, किन्तु प्रकृतवचना- [पा. सू. 5.2.15.] इति सूत्रे महाभाष्येऽपि दृश्यते । 20 नुसारं भावारम्भ एव वेदत्वात् तत्रैव विहितयोः क्तयोरिण्- | तथाहि-तत्र शङ्कितम्-"यस्य विभाषाऽविदेः" [वार्तिकम् ]. निषेधः प्रामोति, तत्र च विकल्पेन विहित इत्यन्यत्रार्थे । यस्य विभाषाऽविदेरिति वक्तव्यम् , इह मा भूत-'विदितः, विदित-60 विहितयोः क्योरिणनिषेधो विशिष्य सूत्रं विना कर्तुमशक्य वान्' इति, तत् तर्हि वक्तव्यम्, न वक्तव्यम् , *यदुपाधेर्वीति पृथक् सूत्रमिदमारब्धम् , तथा च प्रकृतवचनसत्ता । भाषा तदुपाधेः प्रतिषेधः* शविकरणस्य विभाषा लुग्विवकरण तत्रानुमतेति गम्यते । स्वीकृते चास्मिन् न्याये "आदितः" श्वायम्" इति । अयमाशयः-"यस्य विभाषा" [पा. सू. 7. 25[4.4.71.] "नवा भावारम्भे" "वेटोऽपतः" इति सूत्रयोः । 2. 15.] इति सूत्रेण यस्य धातोः क्वचिद् विभाषयेड् विहितपरस्परं विरोधोऽपि निवृत्तः । कथं विरोध आसीदिति चेत् । स्तस्यनिषेधः कियते "वेटोऽपतः" [4. 4. 71.] इतिवत् , 65 शृणु-"आदितो नवा भावारम्भे" इत्यनेनादितां धातूनां तत्र ज्ञानार्थस्य विदेरिट्प्रतिषेधो वक्तव्य इति शङ्कायो यदुपाधेभावारम्भार्थे क्योरिडू विकल्पेन विधीयते "वेटोऽपतः" | रित्यादि भाष्यकृता समुत्तरितम् , तत्र उपाधिरित्यस्य "अभिधे[4.4.62.] इत्यनेन च भावारम्भार्थकयोरेव क्तयोः स! यादिभैदकः" इति कैयटेनार्थः कृतः, तथा च तदनुसारं धातो30 निषिध्यत इति । पृथग्योगकरणे तु कर्तृकर्मादिविहितयोः रोऽपि विशेषणभूततयोपाधिरेवेति यत्र येनार्थेन विशिष्टो धातुक्योरिनिषेधः "आदितः" [ 4. 4. 61. इत्यनेन सिद्धो ! विभाषितेड् भवति तत्र तदर्थस्यैव तयोरिणनिषेध इत्यायाति, 70 भावारम्भयोस्तूत्तरेण विकल्प इति व्यवस्थास्वीकारादादिद्धातु- | तेन च प्रकृते न कार्यनिर्वाहोऽर्थेन विन्दतेरनिर्देशादिति 'विशेविषये क्वचिदपि "बेटोऽपतः"[4. 4. 62.] इत्यस्या- | षणमात्रमत्रोपाधिशब्देन लक्षितः' इति नागेश आह । तथा च वकाशाभाव इति तदप्रवृत्त्यैव विरोधाभावः सिद्धो भवति । / भाष्योक्तं-'शविकरणस्य विभाषा लुग्विकरणश्वायम्' इत्युक्तमपि 35 तदेवमेतन्यायमूलकविरोधाभावार्थों विहितः पृथग्योगः । स्ण्ग्च्छ्ते। पाणिनीयव्याकरणे इविकल्पविधायक सूत्रं "विभाषा प्रकृतन्यायानुमोदकः । फलं चास्य "गम-हन-विदूल-विश-दृशो । गमहनविदविशाम्" [पा. सू. 5. 2. 68.] इत्यस्ति । तत्र 78 वा" [4. 4.83.] इत्यनेन लकारतो विन्दतेरेव वेदत्वात् परतः पठितस्य विशधातोः साहचर्य परत्वाद् बलवदिति *सहतस्यैव "बेटोऽपतः"[4.4.71.] इतीनिषेधो न तु । चरितासहचरितयोः सहचरितस्य* इति न्यायेन *साहचर्यात् ज्ञानार्थस्य 'विदक' इत्यस्येति तस्य क्तयोः 'विदितः, विदित- सशस्यैव* इति स्वसंमतन्यायस्थानीयेन विशतेः शविकरणस्य
Page #232
--------------------------------------------------------------------------
________________ 212 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ 2,3 ] [सौदादिकस्य ] साहचर्याच्छविकरण एव विन्दतिह्यते, इति । नैमित्तिकस्याप्यभावः* इति न्यायात् तस्कार्यं न भवति, तस्यैवेणूनिषेधः । स्वसूत्रे तु-अनुबन्धविशिष्टस्य पाठादनुबन्ध- यथा-कवण्धातोः कीर्त आदेशः "कृतः कीर्तिः" [ 4.4 स्यापि च विशेषणविधया धातुभेदकतया तद्विशिष्टस्यैव ग्रहश- 123.] इति सूत्रेण विधीयते, न च तस्य किमपि निमित्त- 40 मिति खभावप्राप्त एवायमर्थ इति नात्र ज्ञापकापेक्षा, न चापि मुपात्तम्, परन्तु तस्य धातोश्चौरादिकत्वेन चुरादीनां च प्रकृतार्थस्य न्यायरूपत्वमिति विज्ञेयमिति ॥ 1 ॥ ण्यन्तत्वेन णिचि परत एव दृश्यते, ततश्चासौ णिच् तस्य निमित्तत्वेनानुपात्तोऽपि निमित्तीभवतीति चुरादीनामनित्यण्ययस्य येनाभिसम्बन्धो दूरस्थस्यापि तत्वपक्षे णिजभावे 'कृतति' इत्येव रूपं भवति, न तु 'कीर्तति' तेन सः ॥ 2 ॥ इति न्यायफलम् । वस्तुतस्तु नायं न्यायोऽपि तु साहचर्य-45 si0-शास्त्रे प्रायः पदविशेषसम्बन्धमनुसृत्य कार्य । बललभ्योऽर्थः, अधिक विवरणे स्पष्टम् ॥ 3 ॥ विधीयते, तत्र ताशपदस्य तदव्यवहिता स्थितिरपेक्ष्यते, *येन विना यन्न भवति तत् तस्यानिमित्त10 अन्यथा सम्बन्धस्य विच्छेदः स्यादिति शङ्कापनोदार्थमयमों स्यापि निमित्तम् ॥ 3 ॥ न्यायरूपेण व्यवहियते । यस्य येन पदेनार्थेन वाऽभिसम्बन्धःअभिमतः सम्बन्धः स तत्र सम्बन्धिनि दूरस्थे सति दूरस्थस्य ta0-अयं हि न न्यायान्तरवदपूर्वमर्थ सूचयति, किन्तु तस्य सम्बन्धानुयोगिनो भवत्येव, न तु विघटत इति लौकिकव्यवहारेऽपि तथा प्रतीतिळपदेशश्च दृश्यत इति तेन सह 50 न्यायार्थः । यथा "समस्तृतीयया" [3. 3. 32.] इति : साहचर्यदर्शनात् तन्मूलक एव तत्र निमित्तत्वव्यवहार इति 15 सूत्रेण तृतीयान्तेन युक्तात् संपूर्वकाच्चरातोरात्मनेपदं विधी-! सभाव्यत । एतच्यायफल कृतताति रूपासाद्वारात वृत्ता प्रदाश यते, तव तृतीयान्ते पदे पदान्तरेण व्यवहितेऽपि भवत्येव त्म्। अत्र कश्चिदाह-नन्वेवं सति "कृत ऋकारोपदेशोऽचीकृतक्रियायाः करणतया तृतीयान्तस्य क्रियया सम्बन्धस्य दूर- | दित्यत्र ऋकारश्रवणार्थः" इति "कृतः कीर्तिः" [4. 4. 123.] दोषणापनेतुमशक्यत्वात् । अतश्च व्यवधान शब्दयो - इति सूत्रस्था बृहदात्तपाठा विरुष्यात, यतस्तत्राचाकृताद व्यवधानप्रयुक्तं सम्बन्ध विहन्तुं शक्कयादिति भावः ॥ 2 ॥ | ऋकारश्रवणमात्रफलमुक्तं, भवद्रीत्या तु कृततीत्यत्रापि ऋकार श्रवणफलं भवतीति स्पष्ट एव विरोध इति, तन्न मनोरमम्-बृह20*यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः ॥ 2 ॥ | दुत्तिपाठस्य तात्पर्यानवगमात् , धातुगणे एव 'कीर्तण' इति ta0-"संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते, तेषां यथेष्टमभि-| पठ्यतां, तथा सति सूत्रारम्भमन्तरापि कीर्तयतीत्यादीनां सिद्धिसम्बन्धो भवति" इति भाष्योक्तिमनुरुध्य, स्वभावतोऽपि वा । रयत्नोपनतैवेति ऋकार घटितेन 'कृतम्' इति पाठेन किमित्या-60 जना यथेच्छ पदानि वाक्येषु स्थापयन्ति, तथापि यस्य पदार्थस्य । शङ्कायां समाधानात्मकोऽयं बृहद्वृत्तिपाठः, 'कृतण्' इति गण येन पदार्थेन सह सम्बन्धोऽभिप्रेयते तेन स सम्बध्यत एव, न । पाठे 'अचीकृतत्' इत्यपि रूपं सिद्धयति, 'कीर्तण्' इति गणपाठे 25 तु उच्चारणकृतव्यवधानेन सम्बन्धे कापि हानिरिति प्रकृत- कृते तु 'अचिकीर्तत्' इत्येकमेव रूपं स्यादिति समाधानग्रन्थाशयः; न्यायार्थः । अयमपि न किमप्यपूर्व प्रतिपादयति किन्तु स्वभाव- अयं भावः-'कीर्तण्' इति गणपाठे 'अचीकृतत्' इति रूपं न सिद्धमेवार्थमाहेति नात्र ज्ञापकापेक्षा । न च केवलमयं न्यायः सिध्येत् , 'कृतण' इति पाठे कृते तु "ऋवर्णस्य" [4.2.37.]65 शास्त्रीय एव, यस्य हि मनुष्यस्य येन सह कश्चिल्लौकिकः सम्बन्धो। इति सूत्रेण कीर्तादेशबाधक ऋकारस्य ऋकारो वा भवतीति भवति स न दूरस्थितौ निवर्त्तते, तथा च लोकसाधारणतया जायमाने 'अचीकृतत्' इति रूपे ऋकारश्रवणं भवति । ननु कथं 30 नायं न्यायत्वेनान्यैवैयाकरणैः संगृहीत इति ॥ 2 ॥ | कीर्तादेशबाध इति चेत् ? उच्यते-"ऋवर्णस्य"[4. 2.37.] इत्यत्रोपान्त्यस्य ऋकारस्य ऋकारस्य च संग्रहार्थ वर्णपदोपादा*येन विना यन्न भवति तत् तस्यानि नम् , अथात्रापि यदि कीर्तादेशः स्यात् तदाऽन्यस्य ऋकारस्यो-70 मित्तस्यापि निमित्तम् ॥ 3 ॥ पान्त्यस्याभावाद् "ऋतः" इत्येतावतैव निर्वाह वर्णग्रहणमनवसि0---येन-वस्तुतो निमित्तत्वाभाववता, विना-तदसत्व काशं सत् कीतादेशं बाधते । ननु 'कृतण्' इति हब एव धातुगणे इति यावत् , यन्न भवति-तदवश्यस्थितिकं, तस्य-स्वसत्तायां पठ्यता, तावतापि तत्सामर्थ्याद् 'अचीकृतत्' इति सिध्यति, 33भवतः कार्यस्य, अनिमित्तस्यापि-स्वमन्यद् वा निमित्त-सूत्रे च वर्णग्रहणमपि न कर्तव्यम् , एवं "कुतः कीर्तिः" [4, मपाश्रित्याभवतोऽपि, निमित्तमिति व्यवहियत इति शेषपुरणेन 4.123.] इति स्थाने "कतः कीर्तिः" इति विन्यासे मात्रा-75 न्यायार्थ्ः। तथा च सति क्वचित् तद्विरहे सति *निमित्ताभावे ल्पत्वमिति लाघवमपि, सत्यम्-एवं सति 'कृतैत्' इत्यस्यापि
Page #233
--------------------------------------------------------------------------
________________ [ तृतीयोल्लासे न्यायौ 4-5] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 213 आ र्र्र्र्र्र्र्र्र्र्र्र्. कीर्तादेशशङ्का स्यात् । किञ्च 'चुरादीनामनिल्यो णिच्' इति णिज- न्यम्" इति नयेन सामान्यस्य विशेषाविनाभावेन सामाभावे प्रस्तुतन्यायबलेन कीर्तादेशाभावे च कर्ततील्सनिष्ट रूपं न्यातिदेशे सर्वे तदन्तर्गता विशेषा अतिदिष्टाः स्युरिति शकया 40 स्यात् , इष्यते च कृततीति अतः 'कृतण' इति पाठः सम्यकु, | न्यायोऽयमाश्रीयते । अयं च न्यायोऽतिदेशस्वभावसिद्ध एव, सम्यक् च कुततीति रूपसिद्ध्यर्थं प्रस्तुतन्यायाश्रयणमित्यलं 'तथाहि--"भूतवचाशस्ये वा" [5. 4. 2.1 इति सूत्रे 5 पल्लवितेन ॥ 3 ॥ भूतवदित्यनेन कथनेन भूतसादृश्य विधीयते, सादृश्यं च *नामग्रहणे प्रायेणोपसर्गस्य तद्वृत्तिधर्म एव, स च धर्मः क इति जिज्ञासायां सादृश्यप्रति योगितावच्छेदकतया शब्दादुपस्थितस्तज्ज्ञानादनुमानेनोप-45 न ग्रहणम् ॥ 4 ॥ स्थितस्तद्ध्यापको धर्मस्तस्यैवातिदेशः, न तु तव्याप्यधर्मातिसि0-नानो ग्रहणे सति उपसर्गस्य नामत्वेऽपि तस्य । देशः, तस्यानुपस्थितत्त्वादित्येवंरूपेणायं न्यायः फलति । तेन ग्रहणं बाहुल्येन न दृश्यते । अयमपि लक्ष्यानुरोधमूलक एव । भूतवदिति कथनेन भूतत्वमात्रस्यैव व्यापकस्य धर्मस्यातिदेशो 10 न्यायो यदि तादृश लक्ष्यं भवति, यथा-"स्पृशोऽनुदकात्" भवति, न तु तव्याप्यानामनद्यतनत्व-परोक्षवादिविशिष्टानां [5. 1. 149.] इति सूत्रेणोदकभिन्नानाम्नः परस्मा भूतविशेषाणामिति 'उपाध्यायश्चैदागमत् एते तर्कमध्यगी-60 द्धातोर्विधीयमानः किए सत्त्वप्रधाननाम्नः परत्वे एव भवति, | महि' इत्यादावनद्यतन-परोक्षयोरपि भूतत्वमात्रेणोपस्थिति यथा-'घृतस्पृक्' इत्यादि, उपस्पृशतीत्यर्थे चोपरूपोपसर्गनाम्नः । रिति तत्तदर्थप्रयुक्त ह्यस्तनी-परोक्षे विभक्ती न भवतोऽपि तु परत्वे सत्यपि न भवति । प्रायेणेति वचनाच कचिन्नामग्रहणे ! सामान्यभूतत्वनिमित्ताऽद्यतन्येव । लोकेऽपि मनुष्यादौ 15 उपसर्गस्यापि ग्रहणं भवत्येव, तेन "भजो विण्" [5.1. पशुत्वादेः सामान्येनातिदेशस्य स्थले न तत्तद्विशेषाणां 146. ] इति नाम्नः पराद् भजेविधीयमानो विण उपसर्ग गोत्वादीनामतिदेशो गम्यत इति लोकव्यवहारसिद्धोऽप्ययं ब्ब् पूर्वादपि भवति, यथा-'प्रभाग' इत्यादौ, यदि तथाभूतः याय नि विजेयम प्रयोगः क्वचिद् दृश्येत ॥ 4 ॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥ 4 ॥ *सामान्यातिदेशे विशेषस्य नातिदेशः* ॥ 5 ॥ 20 ta0-अयमपि न्यायो न क्वचिदुपलभ्यते, किन्तु संभावना ta0-सामान्योपस्थितिकाले विशेषोपस्थापकसामग्र्यभावोमूलक एव । "स्पृशोऽनुदकात्" [5. 1. 149.] इत्यत्र च । 'स्य न्यायस्य मूलमिति वृत्तौ प्रतिपादितम् , tasyAyamAzayaH"anudakAt' इति पर्युदासदर्शनातू 'पर्युदासः सहग्राही' इति । सामान्यशब्दोपादानेन यत्र कायेमतिदिश्यते तत्र विशेषस्याशब्दा-60 न्यायानुरोधेनोदकभिन्नादुदकसदृशाद् द्रव्यवचनान्नानः परत्व । र्थत्वादु विशेषाश्रयं कार्य नातिदिश्यते, यत्र तु विशेषशब्दोएव प्रत्ययः, न त्वद्रव्यवाचिन उपसर्गात् परत्वे इति कल्पयितुं पादानेनातिदेशस्तत्र विशेषधर्मस्यातिदेशो भवत्येव । किञ्च विशे25 शक्यते तथा च प्रकृतसूत्रव्याख्यानभूतबृहद्वत्तिग्रन्थादवप्ययमों ! षातिदेशे सामान्यातिदेशोऽपि भवति, यथा ब्राह्मणविशेषस्य लभ्यते, तथाहि-तत्रोक्तम्-"अनुदक इति पर्युदासाश्रयणादुदकस कठत्वादिधर्मस्यातिदेशे ब्राह्मणत्वादेशः सुतरां जायते, तत्र च दृशमनुपसर्ग नाम गृह्यते. तेनेह न भवति-उपस्पृशति" इति। सामान्यमनुमानेनोपस्थितम् , व्याप्येन हि व्यापकोपस्थितिरनु-65 तथा च पर्युदासबलादेव प्रकृते वारणमिति नात्र न्यायोपयोग । मानेन भवति । "स्थानिवदादेशोऽनलविधी" [pA0 sU0 1. इल्यायाति। यदि ह्ययं न्याय आचार्यस्येष्टः स्यादवश्यं स त्वत्र समा 1. 56.] इति सूत्रे महाभाष्ये चायं न्यायो वार्तिकसिद्धत्वेन 30 श्रितः स्यात् । सति चान्यस्मिन्नपाये किमर्थ नवीनो न्याय पठितो दृश्यते, तत्र हि वर्णविधौ स्थानिवद्भावप्रतिषेधाय 'अनलआश्रीयेतेति । सति प्रयोजनेऽन्यत्र न्यायस्योपयोगेऽपि प्रकृते- | विधौ' इति क्रियते, तस्य च वैयर्थ्यमनेन न्यायेनाशङ्कितम् , 'नुपयोग एव । अन्यत्र च बहत्र नामत्वेनोपसर्गस्य ग्रहण तथाहि-"आरभ्यमाणेऽप्येतस्मिन् योगे-"अल्विधौ प्रतिषेधे-10 दृश्यत एवेति ॥ 4 ॥ 'vizeSaNe'prAptistasyAdarzanAt"vArtikam ], अल्विधौ प्रतिषेधे। 'सत्यपि विशेषणे समाश्रीयमाणे, असति तस्मिन् विशेषणे ऽप्राप्तिर्विधेः, प्रसीव्य प्रदीव्य । किं कारणात् ? तस्यादर्शनात् , 35 नातिदेश:* ॥ 5 ॥ बलादेरित्युच्यते, न चात्र बलादि पश्यामः । ननु चैवमर्थ si0-अतिदेशनम्-अन्यधर्मस्यान्यन आरोपणम्-अति- एवायं यत्नः क्रियते-अन्यस्य कार्यमुच्यमानमन्यस्य यथा 76 देशः, तत्र सामान्यधर्मस्यातिदेशे सति तदन्तर्भूतस्यापि विशे-स्यादिति । सत्यम्-एवमर्थो यत्नः क्रियते, न तु प्राप्नोति, किं षस्यातिदेशो न भवतीति न्यायार्थः । "निर्विशेष न सामा- | कारणम् ? "सामान्यातिदेशे हि विशेषानतिदेशः" [वार्तिकम् । *सामा
Page #234
--------------------------------------------------------------------------
________________ 214 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ 5-6 ] O रो pupercroarranovamarerovenanwa सामान्ये ह्यतिदिश्यमाने विशेषो नातिदिष्टो भवति, तद्यथा- 20.] इत्यस्य चातीति विशेषस्वरे परे विधानाद् विशेषशास्त्र- 40 ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति, सामान्यं यद् ब्राह्मणकार्य । त्वेन तेनास्य बाधः सिध्यति । तथा च प्राप्ते सामान्ये विशेतत् क्षत्रियेऽति दिश्यते, यद् विशिष्ट माठरे कौण्डिन्ये वा न पेण तस्य बाधस्येदमुदाहरणं, प्राप्स्यति सामान्ये विशेषप्रवृत्तितदतिदिश्यते । एवमिहापि सामान्यं यत् प्रत्ययकार्य तदति- स्थलोदाहरणं यथा-"सोऽहं तथापि तव" [ भक्तामरस्तोग्रे 5 दिश्यते, यद् विशिष्ट बलादेरिति न तदतिदिश्यते" / इति । श्लो.5] इत्यादि, अत्र हि "रोर्यः" [1. 3. 26. ] अयमाशयः-'प्रसीव्य, प्रदीव्य' इत्यादी स्ताद्यशित्प्रत्ययनिमित्त ! "अतोऽति0"[1.3.20.1"तदः से." [1.3.45.145 इडागमः स्थानिवद्भावेन प्राप्त इति तन्निवारणाय वर्णविधी इत्येतेषां न सह प्राप्तिः, "तदः से:0" [1. 3. 45.] तनिषेधः क्रियते, तत्र 'क्वाऽप्रत्ययस्थितं सामान्य प्रत्ययत्वाद्ये- इत्यस्य प्राप्तिकालेऽन्ययोः प्राध्यभावात् । तथा च "रोयः" वातिदिश्येत, न तु तत्र स्थितं तादित्वादीतीटः प्राप्तिरेव नेति [1.3. 26.] "अतोऽति." [1. 3. 20.] इत्यनयोः 10 तत्प्रतिषेधो व्यर्थ इति । अन्ते च यद्यपि "ईर्व्यञ्जनेऽयपि" प्राप्तिः "सो रुः" [2.1.72.] इत्येतत्प्राप्यन्तरितेति [4. 3. 97.] इति सूत्रे 'अयपि' इति प्रतिषेधस्थानीयेन । भविष्यत्प्राप्तिकस्येदमुदाहरणमित्युक्तं प्राचीनैः । वस्तुतस्तु 50 "नल्यपि" [pA0 sU0 6. 4. 69.] इति सूत्रेणास्य न्यायस्या- प्रकृतसूत्राणां सामान्य-विशेषभाव एव दुर्निरूप इति केवलं नित्यत्वमपि साधितम् , तथाहि-यपि क्त्वावृत्तिकित्त्वातिदेशे । "सो "[2.1.72.] "तदः से:0" [1. 3. 45.] सत्येव ईत्वं प्राप्नोति, कित्त्वं च विशेषधर्मस्तस्य चानेन न्याये- | इत्यनयोरेव सामान्य-विशेषभावः कल्पनीयः । तथा च 15 नातिदेशोऽलभ्य इति तदप्राप्तेरयपीति निषेधो व्यर्थः सन् प्रकृत- प्राप्तस्यैवेदमुदाहरणं न तु प्राप्स्यतः । किञ्च प्रकृते "तदः न्यायानित्यत्वं ज्ञापयति । नवीना यद्यपि कित्त्वं क्त्वाप्रत्ययस्य । से:." [1. 3. 45.] इत्यस्य प्राप्तिरप्यत्र नास्ति, यतस्तत्र 55 सामान्यधर्म एवेति तदतिदेशे न्यायस्य बाधकत्वाभावान्न पादार्था' इत्युक्ततया पादपूरणे सत्येव [लुचैव यदि पादपूर्तिः 'अयपि' इति निषेधेनास्यानित्यत्वं ज्ञापयितुं शक्यते इति साध- स्यात् तदैव लुग भवति, इह च लुचं विनाऽपि पादपूर्तिः यन्ति, तथापि तद्विचारः प्रकृते नातीवोपयोगीति विरभ्यते ॥ 5 ॥ | स्पष्टा, एतश्च तत्सुने बृहन्यासेऽप्युक्तम् , तथाहि-'पादपूरणी' इति बृहद्वत्तिप्रतीकमुपादाय-"लुचैव" यदि पादः पूर्यते, यत्र 20 *सर्वत्रापि विशेषेण सामान्य बाध्यते, लयलुचि च पादपूरणमविशिष्टं तत्र लोपाभावः, यथा- 60 न तु सामान्येन विशेष:* ॥ 6 ॥ "सोऽयमित्यभिसम्बन्धे प्रत्यभिज्ञोपजायते । " अत्र लुच्यपि si0 -विशेषः-सामान्यच्याप्यं शास्त्रम्, सामान्य- पादपूरणं भवति, यथा-"साऽयमित्यभिसम्बन्धे" इति विशेषव्यापकं शास्त्रम्, सर्वत्रापि प्राप्त प्राप्स्यति वा सामान्ये [अत्रापि "सोऽयमित्यभिसम्बन्धे" इत्येवं पाठः प्रमादाविशेषण शास्त्रेण सामान्यशास्त्रं बाध्यते, तु-किन्तु, सामान्येन न्मुद्रितः " / इत्थं च सोऽयमित्यस्य सोऽहमित्यस्य च सर्वथा 25 शास्त्रेण विशेषशास्त्रं न बाध्यत इति न्यायार्थः । लोकेऽपि तुल्ययोग-क्षेमत्वेन तन्त्र प्रकृतसूत्रचर्चेव नोचिता। किन्चात्र 65 विशेषेऽभिहिते सामान्य विशेषानुस्यूततया भासमानमपि । लुचि सत्या स्त्रीपुंसोः सन्देहोऽप्यापततीत्यपरं दूषणम् , यद्यपि विशेषस्वेन रूपेणैव भासते, शब्दतो विशेषस्यैव प्रतीतेः, तथा । प्रकरणात् तनिर्णयः स्यात् तथापि सत्यां गतौ किमर्थं संदिग्धशास्त्रेऽपि युक्तमेव, "तार्किकादिमते सामान्य-विशेषयोर्बाध्य- | प्रयोगः क्रियेत । इत्थं च तत्रैव सूत्रे लघुन्यासे यदित्थमुक्तम्बाधकभावो नास्ति" इति तु केषांचिदक्तिरप्रासङ्गिकी, | "नन "सोऽहं तथापि तव." [भक्तामरस्तोत्रे zlo0 5 30 तर्कादिशास्त्राणां प्रमाण-प्रमेयादिविचारपरत्वात् कस्यचिद् इत्यस्मिन् प्रयोगे "तदः सेः स्वरे पादार्था" [1.3. 45.] 70 विधि-निषेधे तेषामव्यापारात् । अयं च बाध्यबाधकभावो इत्यनेन प्रतिष्यातेन निमित्तस्वरे परत्रावतिष्ठमाने सति विधि-निषेधविषय इति तदर्थकेषु धर्मशास्त्रादिषु प्रवर्तत एवार्य सेर्लुक कथं न भवति? उच्यते-"तदः सेः स्वरे." न्यायः । व्याकरणशास्त्र सामान्य-विशेषभावेन शास्त्राणां विधि- [1.3. 45.] इति सूत्रं "रोर्यः" [1.3.26.] इति निषेधपरत्वात् तत्र प्रकृतन्यायस्य लक्ष्यलाभोऽस्ति, यथा- सामान्यस्वरनिमित्तसूत्रविषये "सो रु" [2. 1. 72.] 35 'कोऽर्थः' इत्यत्र 'कास्+अर्थः' इति स्थितौ "सो रुः" इत्यस्य बाधकम् , न पुनः स्वरविशेषनिमित्तस्य "अतोऽति 75 [ 2. 1. 72.] इति सकारस्य रुत्वे कृते सति "रोर्यः" रोरुः" [ 1. 3. 20.] इत्यस्य विषये, कुतः ? *सर्वत्रापि [1. 3.26. ] "अतोऽति" [1.3.20.] इत्यनयोः विशेषेण सामान्य बाध्यते न सामान्येन विशेषः* इति प्राप्तौ "रोर्यः"1.3.26.1 इत्यस्य परत्वेऽपि सामान्येन । न्यायात्" इति, तच पूर्वोदाहृतबृहज्य स्वरे परे विधानात् सामान्यशास्त्रत्वम् "भतोऽति."[.2. प्रतिभाति, सूत्रप्राप्तः स्पष्टत्वेन तन्त्र क्लिष्टकल्पनया समा
Page #235
--------------------------------------------------------------------------
________________ [तृतीयोल्लासे न्यायौ 6-7 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 215 धानस्यानावश्यकत्वात् । तक्रकौण्डिन्यन्यायेन समान- | कार्येण भाव्यमिति शङ्काऽपनोदार्थमयं न्याय आश्रीयते । तथा 40 प्रयोजनोऽयं, सोऽपि न्याय एतच्यायमूलक एव । तक्र- च यत्र कित्त्वं पूर्वस्थितमस्ति, तत्र ङित्वं चेद् विहितं कथमपि, कौण्डिन्यन्यायस्य च-तकं देयमस्मै इति तक्रदेयः, स । तर्हि डिक्त्वनिमित्तकमेव कार्य तत्र स्यात् । डिव-कित्वयोः चासौ कौण्डिन्यश्चेति विग्रहे मयूरव्यंसकादित्वाद् देयशब्द- स्वतः परस्परं विरोधाभावात् कार्यद्वारक एव विरोध इति 5 लोपः, तस्य च न्यायशब्देन दृष्टान्तार्थेन समानाधिकरण- तत्कार्यबाधनमेव तद्वाधनमेष्टव्यम् । भयं च स्पर्धमूलक एव, समास इति सिद्धिः, तस्य प्रवृत्तिश्चैवम्-सर्वेभ्यो ब्राह्मणेभ्यो तत्र "स्पर्धे" [1.4. 119.1 इति परिभाषासूत्रं पाठापेक्षं 45 दधि देयं तवं कौण्डिन्याय, तत्र ब्राह्मणेषु सामान्येन कौण्टुइ- पूर्वत्वपरत्वमादाय प्रवर्तते, अयं च प्रवृत्यपेक्षं पूर्वत्वपरत्वन्योऽपि समायात इति दधिदानं तस्य पूर्ववाक्येन प्राप्तम् , मादायेति विशेषः । यथा-"णूत् स्तवने" इत्यस्य क्के नुवितः परन्तु परवाक्येन विशेषतस्तस्य तऋदान विहितमिति दधिदानं । प्रणुवित इत्यादिरूपाणि, तत्र क्तप्रत्ययस्य कित्वं स्वाभाविक 10 बाधते । यद्यपि दधिदानोत्तरं ततः पूर्व वा तक्रदानमपि कुटादित्वप्रयुक्तेन ङित्त्वेन बाध्यते इति कित्त्वनिमित्तकः "उदविधातुं शक्यत एव, तथापि विशिष्य विधानसामर्थ्यात् तक- t" [4. 4. 58.] इतीनिधो नाभूत् । 'कित्वं 50 मेव दीयते न दधि । तथा च सत्यपि संभवे सामान्येन विशे- [पूर्वस्थितं] बाध्यते' एतावन्मात्रोक्तौ तु 'प्रकृत्य' इत्यादी षस्य बाध इति प्रकृतन्यायेन [ *तक्रकौण्डिन्य*न्यायेन ] क्त्वाप्रत्ययसम्बन्धिकित्त्वं पश्चात् प्रवृत्तस्य यपः पित्वेन ल्भ्य्ते। यत्र चासंभवे एव बाधकत्वमिष्यते विशेषस्य तक- | बाधितं स्यादिति प्रकृत्येत्यत्र गुण आपद्येत, "ङित्वं [पश्चात् 15 *माठर-कौण्डिन्यपरिवेषण न्यायः समाश्रीयते, तथाहि- | प्रवृत्तं] बाधकम्' इत्येतावन्मात्रोको तु-"धुत् गतिस्थैर्ययोः" तन्यायस्वरूपम्- *सर्वे ब्राह्मणा भोज्यन्ताम् , माठर- | इत्यस्य क्वि यबादेशे प्रध्रुत्येत्यत्र कुटादिस्वप्रयुक्तङित्वेन 55 कौण्डिन्यौ परिवेषिषाताम् इति, अत्र भोजन-परिवेषणयोः । यपः पित्त्वस्य बाधापत्तौ तागमो न स्यात् । न्यायस्यासमकालमसम्भव एवेति परिवेषणेन विशेषतो विहितेन सामा- स्वास्थैर्याच क्वचिदप्रवृत्तिरपीति ङित्वेन कित्वस्याबाधामृतः न्यतो विहितं भोजनं तयोर्बाध्यते, अमयोश्च बाधनमनुक्तमेव प्रणूतवानित्यपि रूपम् । एतच्याये डिव-किरवे उपलक्षविधया 20 सामान्यविशेषभावमूलकमेव प्रतीयते इति प्रकृतम्यायसमान- प्रयुक्ते, तेनाम्यत्रापि धात्वादिसम्बन्धी पूर्वावस्थानुबन्ध योग-क्षेमाविमौ, यथा "ध्यक्षमादेरेकस्वराद् भृशाभीक्ष्ण्ये उत्तरावस्थानुबन्धेन पूर्वावस्थानुबन्धनिमित्त कार्यमुत्तरा-60 यङ्ग वा" [3.4.11.1 इति सामान्येन विहितो यङ् । वस्थानुबन्धनिमित्तकेन कार्येण] बाध्यते । तत्र धातोरनु "गत्यर्थात् कुटिले"[3.4.11.] इति गत्यर्थेभ्यो धातुभ्यो ! बन्धस्य बाधो यथा-चक्षिधातोः स्थाने आदेशभूतस्य ख्यागो विशिष्य कुटिलेऽथै विहितेन यङा बाधकेन बाध्यते, न चास्ति गित्वेन [गिचनिमित्तकोभयपदित्वेन ] पूर्वावस्थास्थितेदित्वस्य 25 द्वयोरर्थयोरेकदा संभव इति *माठरकौण्डिन्यपरिवेषण- [तनिमित्त नित्यात्मनेपदित्वस्य] बाधादुभयपदित्वमेव भवति, न्यायेन प्रकृते याध्ः। तथा च सर्वत्र सामान्य-विशेषभाव एवं । न तु नित्यात्मनेपदित्वम्-आचख्यौ, आचख्ये, इति । 65 बाधमूलमिति ॥ 6 ॥ प्रत्ययसम्बन्धिनोऽनुबन्धस्य [तनिमित्तकार्यस्य ] बाधो यथा 'युतात्' इत्यत्र तातो कित्वेन तुवो वित्वस्य बाधात् *सर्वत्र विशेषेण सामान्य बाध्यते, "उत और्विति व्यञ्जनेऽद्वेः" [ 4. 3. 59. ] इति और्न । नतु सामान्येन विशेष:* ॥ 6 ॥ क्वचिञ्च परस्तात् प्रवृत्तेनानुबन्धेन पूर्वानुबन्धस्य बाधाभावो30 ta0-अत्र यद् वक्तव्यं तद् वृत्तावेत्रोक्तम् । विशेषश्चायम्- | | 'पि, यथा-प्रकृत्येत्यवेत्युदाहृतं पूर्वमेवेति ॥ 7 ॥ अयमपि न्यायोऽनवकाशमूलक एवेति श्येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः* इति न्यायेनैव गतार्थ इति न ङित्त्वेन कित्त्वं बाध्य्ते*॥7॥ पृथग् वक्तव्यः । अपवादस्थलेऽपि सामान्य-विशेषभावप्रयुक्त ta0-ठित्त्वेन पश्चात् प्रयुक्तेन पूर्वस्थितं कित्त्वं बाध्यत एव बाध्य-बाधकभावः । विशेषस्य सामान्यान्तर्गततयाऽवश्य ' इति न्यायार्थः । बाथ्य-बाधकभावव्याख्यानप्रसङ्गेनैतदपि 35 प्राप्ते सामान्यशास्त्रे एव विशेषशास्त्रमारब्धमिति तत् तस्य । औचित्यप्राप्तमिति पठितम् । अन्ये वैयाकरणा नैतदाद्रियन्ते, बाधकमेवेति नायं न्यायः पृथगारब्धव्य इति ॥ 6 ॥ किन्तु यत्र पूर्व स्थितस्य कित्त्वस्य डित्त्वेन बाध इष्टस्तत्र येन 75 नाप्राप्त न्यायेनैव निर्वाहः क्रियते, 'नुवितः' इत्यादाववश्य*ङित्त्वेन कित्त्वं बाध्यते* ॥ 7 ॥ प्राप्ते कित्त्वे ङित्वं कुटादित्वप्रयुक्त क्रियते, इति तत् [ छित्त्वं ] si0-पूर्वन्यायवदयमपि बलाबलकथनार्थमेवोपात्तः, तस्य [ कित्त्वस्य ] ङित्त्वेन बाधकं स्यात् । भाष्यकृता तु डित्त्वेन भन्न चैकस्मिन् धर्मिणि डित्व-कित्वयोः प्राप्तौ किंनिमित्तकेन । कित्त्वस्य बाधो नोचित इत्येव साधितम्-'गाकुटादिभ्यो
Page #236
--------------------------------------------------------------------------
________________ 216 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ 7-9 ] wwwwamreermirmirrowroome ..... 'Nint"i [पा. सू. 1. 2.1.] इति सूत्रे, तत्र हि । कार्य स्यादेव्। एवं युतादित्यादावपि खाश्रयानुबन्धनिमित्तकमेव डिस्कितोः पृथगनुबन्धत्वकरणे प्रयोजनस्य विचारप्रसङ्गे-"कुटा-कार्य न तु स्थानिस्थितानुबन्धनिमित्तकं तस्य स्थानिवद्भावदीनामिप्रतिषेधः" [वार्तिकम् ], कुटादीनामिटूप्रतिषेधः प्रयो- लभ्यत्वात् , 'लिच्छ पिन्न, पिच डिन्न' इति 'हलः नः जनम् , यथेह भवति-'लूत्वा धूत्वा' इति "युकः किति" ! शानज्झौ" [पा. सू. 3. 1. 83.] इति सूत्रे महाभाष्ये 5 [पा. सू. 7. 2. 11.] इतीप्रतिषेधः, एवं 'नुविता धुविता' सिद्धान्तितत्वाचेति सर्व सुस्थम् । स्वाश्रयानुबन्धकार्येण सह 45 अत्रापि प्राप्नोति । "क्त्वायां कित्प्रतिषेधश्च" [ वार्तिकम् ], क्वचित् स्थानिसम्बन्ध्यनुबन्धनिमित्तमपि कार्यं भवत्येवेति क्वायां कित्प्रतिषेधः प्रयोजनम् , किंच-इट्प्रतिषेधः, नेत्याह, प्रकृत्येत्यादौ स्थानिवत्त्वाद् यपः कित्त्वेन गुणाभावोऽपि अदेशेऽयं चः पठितः-'त्वायां च कित्प्रतिषेध इति । यथेह । सिद्ध्यति ॥ 7 ॥ भवति-'देवित्वा सेवित्वा' इति 'न क्त्वा सेट्" [पा. सू. 1. 102. 18.] इति कित्त्वप्रतिषेधः, एवं 'कुटित्वा, पुटित्वा' इहापि *परादन्तरङ्ग बलीया ॥ 8 ॥ प्राप्नोति । अथवा देश एवायं चः पठित:-कत्वायां कित्प्रतिषेध- si0--परत्वं पाठापेक्षया पूर्वत्वेनाभिमतशास्त्रोच्चारण-50 श्चेटप्रतिषेधश्च । कित्प्रतिषेधे उदाहृतम्, इटप्रतिषेधो यह ! ध्वंसाधिकरणक्षणे पठितत्वम् , तच पूर्वापेक्षया बलवत्त्वप्रयो. भवति-'लूत्वा धूत्वा' "घ्युकः किति" [पा. sU0 7. 2. 11.] | जकमिति "स्पर्धे" [7. 4. 119.] इति सूत्रेण प्रतिपादितैति, एवं 'नुवित्वा धुवित्वा' अत्रापि प्रापोति । स्यादेतत् । मेव । परस्मानित्यस्य बलबत्त्वं परान्नित्यम् इति न्यायेन I प्रयोजनं यद्यस्य नियोगत आतिदेशिकेन डित्त्वेनौपदेशिकं कित्त्वं । नित्यापेक्षयाऽन्तरङ्गस्य बलवत्त्वं नित्यादन्तरङ्गम् इति न्यायेन, बाध्येत । सत्यपि तु छित्त्वे किदेवैषः । तस्मान्नूत्वा धूत्वेत्येव । अन्तरङ्गादप्यनवकाशस्य बलवत्वम् *अन्तरङ्गादनवकाशम् * 55 भवितव्यम्" इति सिद्धान्तितम् । अस्यायमाशयः-यद्यपि इति न्यायेन च प्रतिपादितं, सम्प्रति परा-'न्तरङ्गयोः परस्पर कित्कितोगुणादिप्रतिषेधरूपं कार्य समानमेवेत्येकेनैवानुबन्धेन । स्पर्धे सति कस्य बलवत्त्वमित्याकाक्षायां न्यायमिममुदाहरन्ति । सिध्यति, तथापि किति परे "उवणोत्"[4.4.52.] इतीट- अत्रापि च परस्य दौर्बल्यप्रयोजक बहिरङ्गत्वमेवेति *असिद्धं 20 प्रतिषेधो भवति, ठिति स न भवतीति तयोः पृथक्करणमावश्य- बहिरङ्गमन्तरङ्गे* इति न्यायस्यैवायं prpnycH। तथा च तेनैव कम् । तथा च 'नुविता, धुविता' इत्यत्र कुटादित्वाद् ङित्त्वे सति । गताऽर्थोऽप्युदाहरणभेदमनुरुध्य पृथगुच्चार्यते । उदाहरणमस्य 60 इप्रतिषेधो न भवति । इत्थं तयोः पृथगनुबन्धत्वफलमुक्त्वा ! यथा-'स्योमा' इति । अत्र सीव्यतेः "मन् van0" [5. 1. क्वचित् कित्त्वस्य डिस्वेन बाधनादिप्रतिषेधाभाषोऽपि फलमिति 147.] इति मनि "वोः प्वयव्यञ्जने लुक" [4. 4. 'नुवित्वा, धुवित्वा' इति सिध्यतीति सिद्धान्त्येकदेशिनोक्तम् , तत्र 121.] इति वलोपे "लघोरुपान्त्यस्य". 3. 4.] इति OMca सिद्धान्तिना आतिदेशिकेन [कुटादित्वप्रयुक्तेन ] कित्त्वेन । गुणे "अनुनासिके च छः शूट" [4. 1. 104.] इत्यूटि औपदेशिकस्य [स्वाभाविकस्य ] कित्त्वस्य निवृत्तेरसम्भवात् । च प्राप्ते ऊट वलोपमपवादत्वाद् गुणं च नित्यत्वाद् बाधते 65 क्त्याप्रत्यये कित्त्वं स्थास्यत्येवेति 'भूत्वा धूत्वा' इत्येव युक्तमिति । इति तो प्रबाध्य ऊटि कृते तत उपान्त्यगुण-यत्वयोः प्राप्ती सिद्धान्तितम् । तथा च तुल्यन्यायात् क्तेऽपि 'नूतः' इत्येव गुणस्य बाह्यप्रत्ययनिमित्तकत्वेन बहिरङ्गत्वाद् यादेशापेक्षया रूपमिष्टमिति ङित्त्वेन कित्त्वस्य बाधो नेष्टः । येन नाप्राप्त*- | परत्वे सत्यप्यनेन न्यायेन पूर्व यादेशे तत उपान्त्यगुणस्या30 न्यायमूलको हि वाध एष्टव्यः स्यात्, नास्ति च सर्वत्र कित्त्व-! भावाटो गुणे कृते रूपं सिद्ध्यति । इत्थं चायं न्यायोऽन्तरङ्गविषये कित्त्वस्यावश्यप्राप्तत्वम् , 'नुवितुम्' इत्यादौ कित्त्वाप्राप्तेः । बहिरङ्गभावमूलक एवेति न नवीनस्तथापि पूर्वैः पृथग 70 तथा च नायं न्यायः पाणिनीयानामाहृत इति स्पष्टम् । यपः लिखित इत्यस्माभिरपि व्याख्यात इति बोध्यम् ॥ 8 ॥ पित्त्वस्यापि ङित्त्वेन बाधाशङ्का नास्ति ठित्त्वापेक्षया पित्त्वस्य खाभाविकत्वात् , लित्वं हि क्त्वाप्रत्ययस्यैव कुटादित्वात् प्राप्तं. *परादन्तरङ्गं बलीयः ॥ 8 ॥ 35 न तु यपः, तस्यादेशत्वेन प्रत्ययत्वाभावात् , प्रत्ययस्थानिकत्वेन ta0-*परा नित्यम् नित्यादन्तरङ्गम् * *अन्तरङ्गाचानवहि तत्र प्रत्ययत्वमानेयमिति साक्षात्प्रत्ययत्ववति क्त्वाप्रत्यये एव ! काशमू* इत्येतैः पूर्वव्याख्यातैन्योयैः पर-नित्या-'न्तरजा-'नवङित्त्वप्रवृत्त्यौचित्यात् । तथा च यपि ङित्त्वं स्थानिधर्मः काशानामुत्तरोत्तरं बलीयस्त्वं साधितम् । ततश्च परापेक्षया 75 पित्त्वमात्मधर्म इति पित्प्रयुक्त कार्य तत्र स्यादेव । उपलक्षणतया बलवतो नित्यादप्यन्तरजस्य बलवत्त्वे सिद्धान्तिते परादपि बलवत्त्वं पूर्वावस्थानुबन्धस्योत्तरावस्थानुबन्धबाधकत्वमपि न्यायाभावे कुतः कैमुतिकन्यायसिद्धमेवेति नायं पृथग्गणनामर्हति, तथापि वैचि40 स्वीकार्यम् । चक्षिस्थानीये ख्यागादेशे च स्वत एव गित्त्वप्रयुक्तं व्यार्थमुलेखोऽस्येति ॥ 8 ॥
Page #237
--------------------------------------------------------------------------
________________ [ तृतीयोल्लासे न्यायः 9] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 217 *पत त्ययल इत्यनेनां भवति । अत्र कैश्चिदजो लुगभावस्य फलमन्-40 निमित्ताया वृद्धरनिवृत्तिरपीत्युक्तम् , तञ्चिन्त्यम्-यतो यौधेयविज्ञायते ॥ 9 ॥ शब्दादेयणन्तादेवाञ् भवतीति अर्ज विनापि वृद्धिरिह पूर्वसि0-लोपनं छेदनं लोपः, वर्णस्य नित्यत्वपक्षेऽखण्डस्य । सिद्धव, ततश्चाजन्तलक्षणस्याणो विधानमेव भादिगणे यौधेयनित्यस्य छेदनाद्यसम्भवीति तददर्शनमिह लोपशब्देन ग्राह्यम्, शब्दपाठस्य फलम् । यदि चायं न्यायः स्थिरः स्यात् तर्हि 5 अत एव पाणिनिना "अदर्शनं लोपः"[pA0 sU01.1.60.] : अजो लुपि सत्यामपि न्यायसाहाय्येनाजस्तनिमित्तोऽण 45 इति लोपसंज्ञाऽपि विहिता । एवं च लुप्-लुगादिशब्दैरुच्य- स्यादेवेति तदर्थ भर्गादिगणे यौधेयशब्दपाठो व्यर्थ एव स्यात् , मानोऽथों लोपशब्दस्यापि वाच्यः । तत्र लुकि स्थानिवद्भावेन तथा च स्वसार्थक्याय स प्रकृतन्यायानित्यत्वं ख्यापयति, ततश्च सिद्धिरिति लुप्येवास्य न्यायस्य प्रयोजनम् , तत्र हि 'लुप्य- कदाचिदेतन्यायाप्रवृत्त्याण न स्यादित्याशङ्कानिवृत्यर्थ तस्य रवृल्लेनत्' [7. 4. 112.] इति सूत्रेण स्थानिवद्भावस्य [भर्गादिगणे यौधेयशब्दपाठस्य ] सार्थक्यम् । यदि चात्रामो 10 निषिद्धत्वात् । न च तेन निषिद्वे स्थानिवद्भावेऽनेन प्रत्ययलक्षगं लुप् स्यात् तर्हि तत्र "सङ्घघोषाङ्क"[6.3. 172.] 50 कार्य चेद् विधीयेत व्यर्थ तत् सूत्रं स्यादिति वाच्यम्, तेन इत्यस्याप्राध्या "गोत्राददण्डमागवशिष्ये" [6.3. 169.] हि लुपि सत्यां लुप्तप्रत्ययपरत्वनिबन्धनस्यैव कार्यस्य निषेधात्, इत्यकम् स्यात्, यथा 'पञ्चालस्य राज्ञोऽपत्यानि' इत्यर्थे अनेन च न्यायेन लुप्तप्रत्ययान्तनिर्दिष्ट कार्याणामनुमतत्वात् । / "राष्ट्रक्षत्रियात् सरूपाद् राजापत्ये दिर" [6. 1. 114.] अत्र च ज्ञापकं "सिविदोऽभुवः" [4. 1. 3.] इति सूत्रे इत्यजि "बहुध्वस्त्रियाम्" [6. 1. 124.] इति तलुपि च 15 भूवर्जनम् , तद्धि अभूवन्नित्यत्रानः पुसादेशनिषेधार्थ कृतम्, 'पञ्चालाः' इति, ततः पञ्चालानां सङ्घ इत्यर्थे प्रकृतन्यायस्या-55 तस्य चेहप्राप्तिरेव नास्ति, सूत्रे विद्यमानसिजन्तस्य ग्रहणात्, नित्यत्वादान्त्यत्वाभावेन "सङ्घाङ्क" [6 3. 172.] इह च सिचो लुप्तत्वात् । तथा च भूवर्जनाभावेऽपि इत्यस्यामाया "गोवाददण्ड." [6.3.169.] इत्यकनि सिजन्तत्वाभावादेव पुलोऽभावे सिद्धे सति तदर्थ कृतं भूवर्जनं । पाञ्चालकमिति भवति, तथेहापि अकजेव स्यादिति तन्नाचार्य प्रकृतन्याय विना न सार्थक्यं प्राप्नुयात्, प्रकृतन्यायेन हि : स्पेष्टमित्येतदर्थमेव प्रत्ययलक्षणकार्यस्य प्रकृतन्यायलभ्यस्या20 प्रत्ययान्तनिमित्तकार्यस्याभ्यनुज्ञानात् सिजन्तत्वं स्यादिति : नित्यत्वज्ञापनाय भर्गादिगणे यौधेयशब्दः पठित इति ॥ 9 ॥ 60 तद्वर्जनं सार्थकं भवति । फलं चास्य मासेन पूर्वायेति वाक्ये प्रत्ययलोपेऽपि प्रत्ययलक्षणं यथा "तृतीयान्तात् पूर्वापरं योगे" [1. 4. 13.] इति कार्य विज्ञ्याय्ते*॥9॥ पूर्वशब्दस्य सर्वादित्वनिषेधेन 'स्म' आदेशो न भवति तथा त-लोपशब्दार्थों वृत्तौ प्रतिपादितः । प्रत्ययस्य लोपेऽदर्शने ऽमासपूर्वाय इत्यन्न "ऐक्यार्थे"[3. 2.8.] इति समासान्त: सत्यपि प्रत्ययलक्षणं-प्रत्ययनिमित्त कार्य विज्ञायते- अनुज्ञायत 25 पातिन्यास्तृतीयाया लुप्यपि प्रकृतन्यायसहकारेण तृतीयान्तत्वे । इति न्यायार्थः । अत्र द्विधा प्रत्ययग्रहणं दृश्यते, तत्र प्रथम- 65 लब्धे सर्वादित्वनिषेधो भवति । एवं 'पापचीति' इति यद- . प्रत्ययग्रहणाभावे-लोपे सति प्रत्ययलक्षणं कार्य विज्ञायत इतीलुबन्ते *लुबन्तरङ्गेभ्यः* इति न्यायात् पूर्वमेव यङो लुपि : यत्युच्यमानेऽपि प्रत्यासत्त्या प्रत्ययस्यैव लोपो विज्ञास्यत एवेति प्रकृतन्यायबलाद् यडन्तत्वनिबन्धनं "सन्यङश्च" [4. 1. तन्न कार्यमिति चेत् ? अत्रोक्तं महाभाध्ये-"प्रत्ययलोपे pratyaya13.1 इति द्वित्वं भवति । अयं च क्वचिदप्रवृत्तिरपि भवति, * लक्षणम्" [pA0 sU0 1. 1. 62.] इति सूत्रे-"लोपे प्रत्यय30 तत्र यौधेयशब्दस्य "देरजगोऽप्राच्यभादेः"[6. 1. 133.] | लक्षणम्' इतीयत्युच्यमाने सौरथी वैहतीति गुरुपोत्तमलक्षणः 70 इति अञ्लोपविधायकसूत्रस्थभर्गादिगणे पाठ एव ज्ञापकः, / व्यञ् प्रसज्येत" इति । अयमाशयः-तथा सति कस्यापि लोपे तथाहि-युधा नाम काचित् , तस्या अपत्यानीत्यर्थे "द्विस्वरा सत्यपि प्रत्ययस्य लक्षणं-दर्शनं प्रादुर्भाव इत्यर्थो विज्ञायतेति दनद्याः" [6. 1.71.] इत्येयणि-यौधेया इति, ततः सुरथस्य विहितस्य चापत्यं वृद्ध स्त्रीत्यर्थे "अत इस" [6. 1. स्त्रीस्वविशिष्टशवजीविसङ्घविवक्षायां "योधेयादेः" [7. 3.31. इतीनि, सुरथशब्दस्य रमधातुनिष्पन्नत्वाद् विहृतशब्दस्य 3565.] इत्यजि "अणजेय." [2. 4. 20.] इति ब्यां- च हन्धाननिष्पन्नत्वात् तयोः सम्बन्धिनोर्मकार-नकारयोः सत्त्वे 75 यौधेय्य इति । अनाजो लुबभावार्थ "देरजणोऽमाच्यभर्गादेः" : गुरूपान्यावाद् यथा "अनार्षे वृद्धेऽणिको बहुवरगुरूपान्त्यस्या[6.1. 123.] इति सूत्रे bhA~digaNe यौधेयशब्द- / त्यस्य व्यः" [2. 4. 78.] इति ष्यस्य प्राप्तिस्तथा तयोर्लोपे पाठः कृतः, तेनाजो लुगभावे यौधेयीनां संघो यौधेयम् सत्यपि स्यादिति । प्रत्ययग्रहणे कृते तु विरुद्धत्वान्नायमों भवतीत्यत्र "सङ्घघोषाङ्कलक्षणेऽजिमः" [6. 3. 172.] "प्रत्ययस्य लोपे सति तस्यैव पुनः प्रादुर्भावः" इति, एवं हि 28 न्यायसमु0
Page #238
--------------------------------------------------------------------------
________________ 218 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [तृतीयोल्लासे न्यायौ 9-10] र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्रर्वमर्र्र्र्र्र्रनाणीणाआन्न्न्नम्र्न morruRAAAAAAAnnnnnnnAANAurornmAAAAmranArr लोपविधानमनर्थक स्यात् , तस्मात् प्रत्ययलोपे सत्यपि प्रत्यय- रैकुलमिति" इति । एतदाशयः कैयटेनेत्थं वर्णितः-"प्रत्ययलोपे निमित्त कार्य भवतीति वाक्यार्थ आश्रीयते । पुनराशङ्कितस्य । तलक्षणमित्युच्यमाने प्रत्ययस्य यत्र कार्ये निमित्तभावः प्रत्ययस्थापनं इत्थं कृतम्-"नैष दोषः । नैवं विज्ञायते-लोपे प्रत्यय- . स्वरूपाश्रयणेन वर्णरूपताऽऽश्रयणेन वा तत् सर्व स्यात् , सर्वनानो लक्षणं भवति-प्रत्ययस्य प्रादुर्भाव इति, कथं तर्हि प्रत्ययो लक्षणं वस्तुमात्रपरामर्शित्वात् । प्रत्ययग्रहणे सति प्रत्ययनिमित्तमेव कार्य 45 5 यस्य कार्यस्य तटुप्तेऽपि भवति" इति । अयमाशयः-प्रत्ययो : प्रत्ययलोपे सति भवति, न वर्णरूपतानिमित्तम्" इति । तथा च लक्षणं यस्य कार्यस्य तल्लोऽपि प्रत्यये भवतीत्यर्थस्य व्याख्यानात् 'गवे हितम्' इत्यर्थे समासे "ऐक्या"[3.2.18.] इति विभक्तिप्रतीयमानत्वेन सौरथी वैहतीत्यत्र प्रत्ययलोपाभावेन प्रकृतन्याय- लुकि सत्यां वर्णनिमित्तं कार्यमवादेशः प्रत्ययलक्षणेन न भवति, विषयाभावान्नास्ति प्रथम pratyaya'grahaNasya प्रयोजनमिति । तत एवं 'रायः कुलमित्यर्थे समासे विभक्तिलुकि वर्णनिमित्त आयादेशो उक्तम्-"इदं तर्हि प्रयोजनम् , सति प्रत्यये यत् प्राप्नोति तत् न भवतीति । अयं च तत्रत्यः [ "प्रत्ययलोपे प्रत्ययलक्षणम्" 50 10 प्रत्ययलक्षणेन यथा स्यात् , लोपोत्तरकालं यत् प्राप्नोति तत् । 1. 1. 62. इति सूत्रस्थो ] विचारः खमतेऽस्मिन् न्यायेऽपि प्रत्ययलक्षणेन मा भूदिति । किं प्रयोजनम् ? 'ग्रामणिकुलम् , : सङ्गत इति संग्राह्य एव । एवं प्रकृतन्यायस्य स्थानिवद्भावेनसेनानिकुलम्' औत्तरपदिके हस्खत्वे कृते "हखस्य पिति कृति . गतार्थत्वविषयकस्तत्रत्यविचारः खमतेऽस्य लुगर्थत्ववर्णनेन गतार्थ तुक्" [पा. सू. 6. 1. 71.] इति तुक् प्राप्नोति, स मा इवेति नात्र प्रदर्शितः, तन्मते च वर्णविधौ स्थानिवद्भावाभावेन भूदिति" इति । अयमाशयः-प्रत्ययग्रहणे कृते प्रत्ययशब्दोऽत्र यत्र एकवर्णमात्रस्यैव प्रत्ययत्वं तत्र तल्लोपेऽपि तन्निमित्त कार्य 55 15 लुप्तसप्तमीको निर्दिश्यते, तथा च प्रत्यये सति यत् कार्य दृष्टं । स्यादित्यर्थ प्रत्ययलक्षणवचनाश्रयणम् । यद्यपि वर्णाश्रये प्रत्यय तल्लोपेऽपि भवति । न च 'ग्रामणीः सेनानी रित्यत्र प्रत्यये सति लक्षणमपि नेष्टं तथापि तस्य वर्णप्राधान्ये एव निषेधकत्वम् , तागमो दृष्टः, तस्मिन् समये ह्रस्वाभायात्, इति कृते किलोपे स्थानिवद्भावनिषेधस्त्वप्राधान्येनापि वर्णाश्रयणे प्रवर्तत इति यत्र ह्रखत्वे सति प्राप्तस्तुकू न भवति; एतदर्थं प्रथमप्रत्ययग्रहण- प्रत्ययस्य प्राधान्यं वर्णस्य चाप्राधान्यं तत्र प्रत्ययलक्षण निषेधिनो मावश्यकमिति । पुनः शङ्कितम्-"यदि तर्हि यत् सति प्रत्यये वर्णाश्रये नास्ति प्रत्ययलक्षणम्' इति वचनस्याबसराभावात् 60 20 प्रामोति तत् प्रत्ययलक्षणेन भवति, लोपोत्तरकालं यत् प्राप्नोति ! प्रत्ययलक्षणार्थ सूत्रमिति सिद्धान्तितम् । एतदपि स्वमते न तन्न भवति,-'जगत् जनगत्' इति, अन तुक्न प्राप्नोति लोपो-: प्रतिकूलम् । अन्यश्व विशेषो विस्तरभयाज प्रपञ्चितः ॥ 9 ॥ त्तरकालं ह्यत्र तुगागमः । तस्मानार्थ एवमर्थेन प्रत्ययग्रहणेन" : *विधि-नियमयोविधिरेव इति । अयमाशयः-प्रत्यये सति जगदित्यादौ तागमो न भवति, किन्तु प्रत्ययलोपस्यान्तरङ्गत्वात् पूर्व प्रवृत्तौ प्रकृतन्यायेन प्रत्यय- ज्यायान् ॥ 10 ॥ 25 लक्षणकार्यानुज्ञया तागमो भवति, सच पूर्वोक्तार्थस्वीकारे न si0-विधिः-अप्राप्तप्रापणम्, नियमः-पाक्षिकप्राप्ती 65 स्यादिति दोषसद्भावादुक्कार्थलाभाय प्रत्ययग्रहणं नावश्यकमिति । / नित्यप्राप्तिसाधनम् , तयोरुभयोरेकत्र विषये सम्भवे सति ततःप्रत्याक्षिप्तम्-"कस्मान्न भवति-ग्रामणिकुलम् सेनानिकुलम् ? ' विधिरेव ज्यायान-प्रशस्यतमः, स एव समाश्रयणीय इति बहिरङ्ग हस्वत्वम्, अन्त्र्ब्स्तुक्। *असिद्धं बहिरङ्गमन्तरले इति। न्यायार्थः । अत्र च मूलम्-नियमेऽश्रुताया अन्यनिवृत्तेः अयमाशयः-आये प्रत्ययग्रहणाभावेऽपि 'ग्रामणिकुलम्, सेनानि- | कल्पनरूपं गौरवमेव । शास्त्रेषु व्याख्याया बुद्धिवलापेक्षत्वेना30कुलम्' इत्यादौ हस्वत्वस्य कुलादिरूपोत्तरपदापेक्षत्वेन बहिरङ्गत्वं, नियतस्वाद यथारुचि नियमपरत्वेन विधिपरत्वेन च व्याख्यान-70 तागमस्य च प्रत्ययमात्रापेक्षत्वेनान्तरङ्गत्वमिति तागमदृष्टया : माश्रीयते. इह च व्याकरणे तस्या नियमनायाय न्याय भाश्रीहस्वस्यासिद्धतया न तत्र तागमप्राप्तिरिति न तन्निवारणार्थमाद्य माथ-: यते । अथवा सर्वशास्त्रसाधारणोऽयं न्यायः, मीमांसकादिप्रत्ययग्रहणमावश्यकमिति । ततः सिद्धान्तितम्-"इदं तर्हि प्रयो भिरपि समाहतत्वात् , विवरिष्यते च मीमांसकसमयः संक्षे. जनम् , कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात् , एकदेशलोपे मा । पेण विवरगे । तथा च "प्रत्यभ्यतेः क्षिपः" [3.3.102.] 35 भूदिति 'आनीत, सैरायस्पोषेण स्मीय इति" इति । अयमाशयःकृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं कार्य यथा स्यान तु 'प्रत्ययैक ! इत्यत्र "क्षिपीत् प्रेरणे' इत्ययं तौदादिको गृह्यते, तस्योभय-75 देशलोपे' इत्यस्यार्थस्य लाभायायप्रत्ययग्रहणमावश्यकम् , तेन : पदित्वेन परस्मैपदस्य पक्षे प्राप्तत्वात् सर्वदा प्राप्तिरनेन सूत्रेण प्रत्ययैकदेशलोपे प्रत्ययलक्षणं न भवति । इत्थमाद्यप्रत्ययग्रहण- विधीयते, "क्षिपीच प्रेरणे" इति केवलपरस्मैपदी देवादिको न सार्थक्यं प्रदर्य द्वितीयप्रत्ययग्रहणस्यापि सार्थक्यमित्थं सशङ्क प्राह्यः, तस्मात् परस्मैपदस्यैव प्राप्तत्वेन पुनरनेन विधाने 10 प्रदर्शितम्-"अथ द्वितीयप्रत्ययग्रहणं किमर्थम्? प्रत्ययलक्षणं यथा 'प्रत्यभ्यतिभ्य एव परस्मैपदं नोपसर्गान्तरपूर्वानवानुपसर्गाद' स्यात् , वर्णलक्षणं मा भूदिति, गवे हित-गोहितम् ,रायः घुलं- इति नियमाकार: स्यात्, स चा निष्ट iti vidhirevaashriiyte||10||
Page #239
--------------------------------------------------------------------------
________________ [ तृतीयोल्लासे न्यायौ 10.11] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । | ...rrrrrrrowroomran... ....... - *विधि-नियमयोर्विधिरेव ज्यायान् ॥ 10 ॥ तत्त्वम् । तत्रानन्तरनिषेधं दृष्टान्तीकृत्यैवानन्तरविधिरिह 40 ta0-त्रिधा हि शास्त्रं दृश्यते-विधिनियमः परिसंख्या च. | सिसाधयिषित इति पूर्व निषेध एवोदाद्रियते, यथा "नामध्ये" तेषां च लक्षणं जैमिनिना कारिकया संगृहीतम् । तथाहि- [2.1.92.] इति सूत्रेण "नाम्नो नोऽनः "[2.1.91.7 "विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । / इत्यनन्तरसूत्रविहितस्यैव नकारलुको निषेधः क्रियते, न तु तन्न चान्त्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ " व्यवहितैः "रात् सः" [2. 3. 90.] इत्यादिसूत्रैर्विहितानां तथा चात्यन्ताप्राप्तस्य प्राप्तिफलक विधिशास्त्र, यथा-'सोमेन सकारलुगादीनाम् । एवं विधिरपि, यथा-"कीबे वा" 45 यजेत' इत्यादि, यागस्य केनापि वचनान्तरेण प्रायभावे सति । [2. 1. 93.] इत्यनन्तरसूत्रविहितस्य नकारलुको निषेधनयापकत्वात नियमस्त-वीदीनबहाति इत्यादि अवधाता स्यैव विकल्पेन विधानं क्रियते, न तु ततः पूर्वेः "रात् सः" तण्डलनिष्पादकत्वं शास्त्रमात्रसाध्यं नास्ति, किन्तु लोकतोऽपि [2. 1. 9..] इत्यादिसूत्रैर्विहितानां सकारलुगादीनां 10 सिद्धम् , तथा च लोकसिद्धत्वाद् विधातुमन)'पि तण्डुलनिष्प- विकल्प इति । अत्रोक्तं प्राचीन:-"यद्यपि शब्दशक्तिरेवैषा तयेऽवघातः शास्त्रेण विधीयमानो नियमाय भवति अवघातेनैव यद् विधिनिषेधो वाऽनन्तरस्यैव स्यादिति, परं शब्दशक्ते-50 तण्डलान्निष्पादयेत्, न तु नखविदलनादिना । तथा च पक्षे रेवानुवाद्ययं न्यायो *विचित्राः शब्दशक्तयः*इत्यादिन्यायवद" प्राप्तोऽवघातः शास्त्रे नियम्यते, तथा चावधातनिष्पन्नैरेव तण्डुलैः इति, तत्र शब्दशक्तिरित्यस्य शब्दस्वभाव इति तात्पर्यमव सम्पादितो यागोऽपूर्वजननायालं, न तु नखविदलिततण्डल- | धारयामः, नहि वृत्तिरूपया शक्या तस्यान्येन सह सम्बन्धो 15 निष्पन्न इति लभ्यते । प्रकृतोद्देशेऽन्यत्र च शास्त्रविधेयस्यान्यत नियन्तुं शक्यते, 'विचित्राः शब्दशक्तयः' इत्यत्रापि शब्द एव प्राप्तौ प्रकृतोद्देश्ये विधान परिसंख्या । व्याकरणशास्त्रे च प्रायः शक्तिस्वभाव एव शब्दशक्तिपदेन ग्राह्य इति विवेचयिष्यते 55 परिसंख्यैव नियमपदेन व्यवह्रियते । परिसंख्यायां च दोषत्रयं । तत्रैव ॥ 11 ॥ मीमांसकैरुक्तम्-प्राप्तबाधः, अन्यनिवृत्तिः, परार्थपरिकल्पना च । तथा च "प्रत्यभ्यतेः क्षिपः" [ 3. 3. 102.] इत्यत्र परि ___*अनन्तरस्यैव विधिनिषेधो वा ॥ 11 ॥ 20 संख्यारूपनियमः समाश्रीयेत तर्हि अनुपसर्गपूर्वकात् प्राप्तस्य परसइ । ta0-"नामध्ये" [2.1.92.] इत्यादिसूत्रे निषेध पदस्य बाधः, अन्योपसगेपूर्वकान्निवृत्तिः, अश्रुतस्यैवकारार्थस्य उक्तः, किन्तु निषेध्यवरूपं नोक्तम्, तत्र किं पूर्वोक्तानां सर्वेषां [ परार्थस्य ] लाक्षणिकस्य कल्पना चेति दोषत्रयं स्यादिति तद विधीनामयं निषेध उत यस्य कस्यचिदेकस्य, सर्वेषां निषेधो- 60 पेक्षया विधिरेव ज्यायान् । नियमेऽप्यन्यनिवृत्तिरूपस्याश्रुतार्थस्य 'निष्टः, यस्य कस्यचिदिति पक्षे च कस्येति न निर्णीतम् । एवं कल्पनं भवत्येवेति तत्रापि गौरवमेवेति विधिरेव सर्वथा ज्याया विधेरपि यत्र न विशिष्य विज्ञानं तत्रानिश्चय इति तनिश्चयायायं 25 निति तत्त्वम् । प्रकृते च "प्रत्यभ्यतेः क्षिप:"[3. 3. 102.] न्याय उपादीयते; यत्र च विधेरपवादरूपस्य बाध्यशास्त्रद्वयमध्ये इत्यत्र नियमस्वीकारे तदुपसर्गवर्जितस्य क्षिपेः प्रयोगाभाव एव पाठः, ते च शास्त्रे व्यवहिते अव्यवहिते च 'तत्र मध्येऽपवादाः प्रसज्येत । कुत इति चेच्छृणु-एतदुपसर्गपूर्वकादेव परस्मैपदमिति पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायस्यास्य च विषय-65 नियमे सत्यन्योपसर्गपूर्वकादनुपसर्गाच परस्मैपदं न स्यात् । तायां सत्यामयं न्याय एवं बलीयानिति "अष्टाभ्य औय्" विधायकसूत्राभावाचात्मनेपदं न स्यादिति निरुपसर्गादन्योपसर्ग- | [pA0 sU0 7.1.21.] इति सूत्रे कैयट आह । तथाहि30 पूर्वकाचाख्यातप्रयोगो नैव स्यादित्यतोऽप्यत्र विधिरेव ज्यायान् । 'अष्टपुत्रः, अष्टभायः' इत्यादौ सामासिकविभक्तिलुचि प्राप्ताइति ॥ 10 ॥ याम् 'औं' आदेशस्य लुकोऽवादतया 'औ' आदेशः कथं वार णीय इत्यस्य विचारावसरे महाभाष्ये *अनन्तरस्य विधिर्वा 70 * ॥ 11 ॥ भवति प्रतिषेधो वा* इति न्यायेनानन्तरां "इतिष्णः संख्याया si0-प्रत्यासत्तिन्यायमूलोऽयं न्यायः, निषेधशास्त्रस्य । लुप्" [1. 4. 54.] इति सूत्रविहितामेव लुपम् 'औ' आदेशो निषेध्याकाजातया सामीप्यात् पूर्वमुपस्थितस्यानन्तरस्य विधे- | बाधिष्यते, न तु सामासिकलुचमिति भाष्ये निर्णीतम् । तत्र 35 निषेधेन चारितार्थे सति तद्दिनस्य व्यवहितस्य निषेधे । *मध्येऽववादाः पूर्वान् विधीन् बाधन्ते* इति न्यायप्रसक्तिरायाता, सामर्थ्याभाव एवात्र मूलमिति भावः । एवं विधिपक्षेऽपि । यतः पाणिनीये तन्ने द्वितीयाध्याये सामासिको लुग विहितः,75 समीपस्थस्य विधेरेव केनापि निषिद्धस्य प्रतिविधानम् , सप्तमाध्याये च विभक्तिलुप् , सा च औ' आदेशस्यानन्तरं पाठिता, नित्यविहितस्य वा विकल्पेन विधानं युक्तं, न तु व्यवहितस्य, | तत्र द्वयोआययोः प्राप्तौ केन प्रवर्तितव्यमित्यस्य विचारेबिलम्बोपस्थितिकत्वाद्, इति विधेरप्यनन्तरस्यैव संभव इति । "नैष दोषः, यत्र द्वावपि व्यवहितौ पूर्वोत्तरौ तत्र पूर्वानुभवाहित
Page #240
--------------------------------------------------------------------------
________________ 220 न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ 11-12] स्मृत्युपारूढस्य पूर्वस्य बाधो युक्तः, इह त्वनेकाध्यायव्यवहितो समानानामिति पदे बहुवचनस्य व्यायधत्वेन तस्यैवानेऽनु-40 द्वितीयाध्यायविहितो लुङ् महता यत्नेन स्मरणीयोऽनन्तरस्त्वनु- वर्तनात् समानानां यद् यत् कार्य प्राप्तं तत् सर्वं स्थादित्यर्थभवनीय इति स एव बाध्यते । अथवा सत्यामसत्यां चोपलब्धौ । लाभात् "R-लुति हस्वी वा" [1.2.2.] इति सूत्रमत्र प्रत्यासत्याऽनन्तरस्यैव बाधेन भाव्यम् । एतच्च लुकः समकक्ष-प्रवर्तते, अन्यथा "ऋस्तयोः" [1. 2. 5.] इत्यस्यैव त्वमभ्युपगम्योक्तम् । भिन्नकक्षी स्वेती लुकी, एकस्य सर्वत्र प्रवृत्तिः स्यात् परत्वादिति बहुवचनस्य फलमुक्तम् , तस्यायप्रास्याऽपरस्य क्वचित्प्राध्या" इति, स्वमते तु यद्यप्यत्र विषये माशयः-यद्यपि हस्वस्य स्वत एव वर्तमानत्वेन इस्वविधाने न 45 द्वयोआययोः प्राप्ति स्ति, यतो विभक्तिलुए सामा सिकलुक् साक्षात् फलं तथापि कार्यान्तरबाधनाय तद् विधीयते, तच्च च द्वे अपि उत्तरपठिते एव. तथापि द्वितीयया यत्या । समक- | प्रकृतन्यायेनैव सिद्धमिति किं तदर्थ व्याश्यर्थकबहवचना क्षत्व विषमकक्षत्वरूपया प्रकृते निर्वाह इति बोध्यम् । अथवा श्रयणेन, हस्वस्य च वैकल्पिकत्वेन पक्षे "ऋस्तयोः"[1.2.5.] 10 लक्ष्यानुरोधादपि व्यवस्थेति नागेशेन पक्षान्तरमुक्तम् । तथा च इत्यस्यावकाशलाभसंभवात् , सति चास्य न्यायस्यानित्यत्वे क्वचित् स्वरितत्यप्रतिज्ञानात् क्वचित् सामयेन चायं न्यायोऽपि । हस्वस्य द्वस्वो न स्यादिति बहुवचनसामर्थ्याद् भवति, तथा च 50 बाध्यत इति नागेशेन परिभाषेन्दुशेखरे विवेचितम् ॥ 11 ॥ तेन बहुवचनेन प्रकृतम्यायानित्यत्वं विज्ञायते । एतच्च प्राचा ...... | मनुरोधेन, अस्माभिस्तु "स्पर्धे [7. 4. 119.] इति * ॥ 12 ॥ परिभाषाबाधनार्थ बहवचनमिति वर्णित न्यासानुसन्धाने, तच्च . si0--लक्षणानां-सूत्राणां, प्रवृत्तिः स्वलक्ष्ये प्रवर्तन, / तत एवावलोकनीयमिति ॥ 12 ॥ 15 पर्जन्यवत्-मेघवद् भवति, यथा पर्जन्यो वर्षासमये कुत्र : ...... पर्जन्यवल्लक्षणप्रवृत्तिः ॥ 12 ॥ जलमपेक्ष्यते कुत्र नेत्यविचार्यैव जले वा स्थले वा ऊने वा ! " त--पर्जन्यो यथाऽसम्भवत्स्वकृतविशेषे जलपूर्णेऽपि प्रबपूणे वा सर्वत्र वर्षति तथैव लक्षणमपि मम प्रवृत्त्याऽत्र किमपिर्तते तथा शास्त्रमयसम्भवत्स्वकृतविशेषेऽपि प्रवर्तत इति बैलक्षण्यं रूपभेदादि स्यान्नवेत्यविचार्यैव प्रवर्तत इति भाव्ः। न्यायार्थः । अत्र च शास्त्रस्य खीयोद्देश्यतावच्छेदकावच्छेदेन स्त्रोहेश्यव्यापकेन हि लक्षणेन भवितव्यमिति सविशेषणे प्रवृत्तिरेव मूलमिति वृत्तौ प्रतिपादितमेव । न च नहि प्रयोजनमनु20 स्वोद्देश्ये सति फलमनपेक्ष्यैव प्रवर्तते व्यापकत्वलाभायेत्य- हिश्य कस्यचित् प्रवृत्तिः* इति न्यायेन प्रवृत्तिः प्रयोजनव्याप्य- 60 व्याप्तिदोषाभाव एव तस्य तथा प्रवृत्ती मूलम् । तथा च वेति प्रयोजन विना कथं शास्त्रप्रवृत्तिरनुमोद्यत इति वाच्यम गोपायति, पापच्यते, चिकीर्षति, पुत्रीयतीत्यादावायादि- 'परम्परया प्रयोजनस्य सर्वत्र दृश्यमानत्वात् , साक्षात् तत्कृतप्रत्ययानामदन्तत्वेन तदम्तधातूनामदन्तत्वात् शब आकाङ्काया रूपभेदरूपप्रयोजनाभावे सत्यपि प्रवृत्तिरिति हि प्रकृतन्यायस्यार. अभावेऽपि "कर्तर्यनद्भयः शव"[3. 4. 71.1 इति शव : स्यम् । "इको झल" [pA0 sa0 1. 2. 9.1 इति सत्रे महा25 सिध्यति । एवं दधि अन्नेत्यत्र हस्वस्यापि "इस्वोऽपदे वा" भाष्यता भाष्येऽपि चायं न्याय उक्तः केनचिद् भेदेन, तथाहि- 65 ! "दीर्घाणामपि दीर्घवचन एतत प्रयोजन-गुणो मा भूदिति । [1. 2. 22.] इति पुनह स्वः, यद्यपि ह्रस्वविधानस्यात्र कृतकारि खल्वपि शास्त्र पर्जन्यवत् , तद्यथा-पर्जन्यो यावदनं पूर्ण फलान्तरमप्यस्त्येव, यतो हस्वविधिसामर्थ्यादेवात्र यत्वादि । च सर्व वर्षति" इति । तथा च दीर्घस्यापि दीर्घवचने तत्कृतरूपे सन्धिकार्य न भवति; तथापि तन्न तस्य साक्षात् फलमपि तु । विशेषाभावेऽपि सूत्रान्तरप्रवृत्तिविघातरूपं प्रयोजनान्तरमस्येवेति परम्परखेति प्रकृतन्यायविषयत्वं भवितुमर्हत्येव । पर्जन्यवदि पवाद निष्प्रयोजनस्वाभावोऽप्येवंरूपेण ग्रन्थेन दृढीकृतः । कृतकारित्व-70 30 त्युपमया च तात्कान्तिकफलाभाव एव सादृश्यमुपादीयते, | रूपमेव च तत्र साक्षात्प्रयोजनशून्यत्वमिति । अत एव 'ऊखतः' यथा ऊने पूणे च समानरूपेण वर्षतः पर्जनस्य वर्षायाः पूणे, इत्यादौ द्वित्वे सति पूर्वमेव हवः" / .1.39. 1 इति हस्खे तात्कालिकं फलं नामित किन्तु स्थायिफलं तु तत्रापि भवत्येव, ततो दीर्घः सिध्यति, अन्यथा पूर्व ह्रस्व प्रवृत्तेः प्रयोजनाभावेन दीर्घ ततो निर्गतेन पयसाधान्यादिसिञ्चनरूपम् । लक्ष्यानुरोधाचास्य । सति ततो हखे रूप न सिध्येत् । यदि चायं न्यायो न स्यात् क्वचिदप्रवृत्तिरपि भवति, अत एव "समानानां तेन दीर्घः" तदा पूर्व हवस्य हम्बकरणे फलाभावेनैव ह्रस्वाप्रवृत्तिरिति 75 [ 1. 2. 1.] इति सूत्रे समानानामिति बहुवचनस्यातन-वार्णात् प्राकृतम्* इति न्यायस्यापि नाबसरः, स्वीकृते च सुन्नसमानण्याझ्यर्थ प्रयोगः । तदुक्तं तत्रैव सूत्रे बृहद्वन्तो ! न्याये दीर्घहस्खयोर्युगपत् प्राया * यात प्राकृतम् इति nyAya"bahuvacanaM व्याप्यर्थम् , तेनोत्तरसूत्रेण लु-ऋतोऽपि अति सहकारेण पूर्व हखो ततो दीर्घ *लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते ह्रस्वो भवति-ऋषभः, होतृलकारः, अन्यथा 'ऋस्तयोः" इति न्यायेन पुनहस्त्रत्वं न भवतीति रूपसिद्धिर्भवति, विवेचितं [1. 2.5.] इति परत्वाद् ऋरेव स्यात्" इति । अयमाशयः- चैतदन्यत्र विस्तरेणेति ॥ 12 ॥ 80
Page #241
--------------------------------------------------------------------------
________________ [तृतीयोल्लासे न्यायः 13] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 221 *न केवला प्रकृतिः प्रयोक्तव्या* ॥ 13 ॥ *न केवला प्रकृतिः प्रयोक्तव्या* ॥ 13 ॥ si0--प्रकृतिद्धिधा-नामरूपा धातुरूपाच, सा केवला तम्-प्रत्ययविधाबुद्देश्यत्वेनाश्रीयमाणः शब्दः प्रकृतिः, सा प्रत्ययरहिता न प्र्योक्त्व्या। नामार्थमानविवक्षायां केवलस्य । च व्याकरणशास्त्रे द्विधैव दृश्यते-नामरूपा धातुरूपा च, नाम्नः, धात्वर्धमात्रविवक्षायां च केवलस्य धातोरपि च प्रयोगे द्विधाऽपि सा प्रत्ययसहितव प्रयोक्तव्या, न तद्रहिता । प्रत्यया 45 5 प्राप्त नियमोऽनेन न्यायेन क्रियते न केवला प्रतिः प्रयो- , हि कमपि विशिष्टमर्थ प्रत्याययन्त एव प्रत्ययत्वं भजन्ते; तथा च क्तव्या, किन्तु यथायोग प्रत्ययसहितैवेति । एवं चकेवलंयत्र प्रकृत्यर्थमात्रविवक्षा तत्रान्यार्थप्रत्यायनरूपप्रयोजनाभावात् नामार्थविवक्षायामपि साधुत्वार्थिका प्रथमा प्रयुज्यते, केवल- . धात्वर्थविवक्षायामपि घजादयो धात्वर्थाभिधायका भावार्थे पदत्वसम्पादिकाया वा विभक्तरवश्य प्रयोगः साध्यते, इत्येतद्वृत्ती त्यादयो वा प्रयुज्यन्ते । केचित् स्वाहः- धातोः प्रत्ययान्तये प्रतिपादितम् । तत्र प्राचीनानां व्याख्यानमपि चिन्तितम् 150 10 विवादाभावेन कवलत्वशङ्काया अभावानाम्नस्तु वक्ष्यमाण परश्च वैयाकरणैरस्य न्यायस्य सिद्धि पकेन क्रियते । तच्च रीत्या प्रत्ययोत्पादे विवादस्य सत्येन केवलत्वाशङ्कासद्भावा । ज्ञापक पाणिनीयमते-"परश्व" [3. 1. 2. 1 इति सूत्रमेव, नामरूपैव प्रकृतिरिहाधिक्रियते" इति । तत्र केवलधास्वर्थ- तयार तथाहि-महाभाष्ये तत्र सूत्रे बहु विचारितम्-किमर्थमिदं सूत्रविवक्षायां धातोरपि प्रयोगः कुतो नेति रूपेण संभवतो, मात, आका m नो मिति, अक्रियमाणेऽपि हि सूत्रे प्रत्ययविधिषु पञ्चमीश्रवणात् विवादस्य सत्येन धातोः प्रत्ययान्तस्ये विवादाभावेनेति न "पञ्चम्या निर्दिष्टे परस्य" [ 7. 4. 104. ] इति परिभाषया 55 पश्चम्या निदिष्ट । 16 किञ्चिदेतत् । यच्च 'कटं करोति भीष्ममुदारं दर्शनीयम्' इत्यत्र प्रत्ययः पर एव भविष्यति । यद्यपि तत्र षष्ठी निर्दिश्यत इति परस्य कटस्यैव कर्मवेन तत एव हिलीया मोन स्थाने भवतीत्यर्थः संभवति तथापि प्रकृतेः परस्य प्रत्ययस्य स्यादिति प्रकृतन्यायेन तेभ्योऽगि द्वितीयोत्पाद्यते सामानाधि- / साधुत्वमित्येवं तत्र साधुत्वस्यैव प्रत्ययविषयस्य विधानं स्वीकरिष्यते, करण्येन विशेषणसिद्धये इति प्रकृतम्यायोदाहरणमतं. ! इत्येवमादिभिरूपायैः "परश्च" [पा. सू. 3. 1. 2. 1 इति तदपि न रोचयामहे-सामानाधिकरण्यार्थमिति द्वितीयोपत्ती सूत्रस्य वैयथ्येमुपपाद्य-"प्रयोगनियमार्थ तर्हि परग्रहणं कर्तव्यम् । 60 20 हेतुर्भवितुमर्हति, न तु विभक्त्युत्पत्ती, विभक्त्युत्पत्तौ च । अथतस्मिन् प्रयोगनियमार्थे किमयं प्रत्ययनियमः-'प्रकृतिपर एव प्रकतन्यायो देता तथा न प्रमावि का प्रत्ययः प्रयोक्तव्यः, अप्रकृतिपरो न' इति, आहोस्वित् न्यायोदाहरणस्वसिद्धौ द्वितीयोत्पत्तिचर्चा प्र्कृतानुप्योगिनी। प्रकृतिनियमः-'प्रत्ययपरेव प्रकृतिः प्रयोक्तव्या, अप्रत्ययपरा न' यञ्चेश्वरसुहृदां निर्धनत्वेऽपीश्वरधनेनैव धनवत्त्वमित्यादिदृष्टा- / इति । कश्चात्र विशेषः ? "तत्र प्रत्ययनियमे प्रकृतिनियमान्सप्रदर्शनं, तदपि द्वितीयोत्पत्तिकारणमेव, न प्रकृतम्यायोप- | भावः" वार्तिकम् ], तत्र प्रत्ययनियमे सति प्रकृतेनियमो न 65 25 कारि। यदपि च प्रकृतन्यायेन प्रथमैवानेतुं शक्यत इति ! प्राप्नोति, अप्रत्यायिकायाः प्रकृतेः प्रयोगः प्राप्नोति । +++++ सयुक्तिकं प्रतिपाद्य न्यायार्थस्यान्यथा व्याख्यानम्-क्रियारहिता अस्तु तर्हि प्रकृति नियमः, "प्रकृतिनियमे प्रत्ययानियमः', प्रकृतिर्न प्रयोज्येति; तदपि व्याकरणशास्त्राधिकारबहिर्भूतम् , . [वार्तिकम 1. प्रकृतिनियमे सति प्रत्ययनियमो न प्राप्नोति । ++++ पदसंस्कारमात्राधिकारत्वाद् व्याकरणस्य, न केवला प्रकृति- ' "सिद्ध तूभयनियमात्" [वार्तिकम् ], सिद्धमेतत, कथम् ? रित्यस्य 'प्रत्ययरहिता' इत्यर्थस्यैव योग्यत्वात् संयोगवद् विप्र- उभयनियमात . उभयनियमोऽयं-'प्रकृतिपर एव प्रत्ययः, 70 30 योगस्यापि सम्भावितसहचारवतैव योजनीयत्वात् । प्रत्ययापेक्षं . प्रत्ययपरैव च प्रकृतिः' इति । किं वक्तव्यमेतत् ? नहि, हि प्रकृतित्वं, कैवल्यं च प्रकृतेः प्रत्ययराहित्यमेव न, क्रियाराहित्य : कथमनुच्यमानं गंस्यते? परग्रहणसामर्थ्यादन्तरेणापि परक्रियाराहित्ये वाक्यत्वं न स्यादिति कथयितुं शक्यते, न पदत्वं ग्रहणं स्यादेवायं परः । पर एवं स्यादित्येवमर्थ परग्रहणम्" न स्यादिति, ततश्च "यथा कटस्य करोतिना सम्बन्धस्तथा भीष्मादीनामपि, यथैव ह्ययं कटं करोति तथा तद्गतान भीष्मा इति । तथा परग्रहणकृतो नियमो द्विविधः सम्पद्यते ऽनित्य परः दिगुणानपि, तत्र यद् यत् करोतिना व्याप्तुमिष्टं तत् सर्व प्रत्ययो यथा स्यात् मा कदाचित् परोन प्रयोजि' इत्यर्थेनैव 75 दव्यं गुणश्च कर्मेति सर्वेषां पृथक्कर्मत्वे सर्वेभ्यो द्वितीया, द्विविधो नियमः-'न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलपश्चात् त्वेकवाक्यतया विशेषणविशेष्यभाव इति विशेषणानां प्रत्ययः' इति । तथा च नामार्थमात्रविवक्षायामपि प्रथमा विशेभ्यसमानविभत्त्युपपादनार्थोऽयं न्यायः" इत्युक्तं, तदपि । भवति, धात्वर्थमात्र विवक्षायामपि प्रथमपुरुषैकवचनं भवतीति । न प्रकृतन्यायार्थानुरोधीति विवेचितमन्यत्र, प्रकृतन्यायेन कटं कुरु भीष्ममुदारं दर्शनीयमिति च "अनभिहिते" [पा. 40 केवलप्रकृतेः प्रत्ययरहितायाः प्रयोगमावस्यैव नियम्यत्वेन । sU0 2.3.1.] इति सूत्रे महाभाष्ये कर्मण उक्तत्वाद् द्वितीया 80 विभक्तिविशेषनियमने व्यापाराभावादिति ध्येयम् ॥ 13 ॥ / न प्राप्नोतीति विचारेणोत्थापितं; सर्वेषां कर्मत्वेन सामानाधि.
Page #242
--------------------------------------------------------------------------
________________ 222 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायौ 13-14 ] MPAANT ATARRITTARI... करण्यानुरोधेन वा समाहितमिति तत्र प्रकृतन्यायविषयाभाव भिनानामपि भेदविवक्षाया भिनानामप्यभेदविवक्षायाश्चानु-40 एवेति तत्रैव विस्तरेण प्रतिपादितम् । प्राचीन चैतदुदाहरणत्व- | ज्ञानात्, कथमन्यथा पीयमानं मधु मदयतीत्यत्रकस्यैव कर्मत्वं कल्पनं क्रिमाशयेनेति न प्रतीयते, "कर्मणि" [2. 2. 40.] कतृत्वं चेत्याधुपपद्यते, ततो यथा मधुनोऽभेदेऽपि भेदविवक्षा इति सूत्रे बृहद्वृत्ता-'कटं करोति भीममुदारम्' इति वर्णनप्रसङ्गे : तथाऽत्र भेदेऽप्यभेदविवक्षा, ततश्च णिच-क्विबन्तयोयुष्मद55 *न केवला.इति न्याय उपात्तस्तावताऽस्य न्यायस्यैतदु- स्मदोः केवलाभ्यां ताभ्यां सहाभेदविवक्षया सर्वादित्वाद् छः दाहरणत्वं न स्वीकर्तव्यम्, तत्रान्योदाहरणसिद्ध्यर्थमवश्य- स्मिन्नादेशे-त्वस्मिन् मस्मिन्नित्यपि स्यात्, इति तैरुक्तम् । स 45 स्वीकरणीयेनानेन न्यायेनात्र प्रथमा स्यात्, किन्तु तथा सति चायमर्थः "मोर्वी" [2. 1. 9.] इति सुत्रे बृहद्वत्तावपि सामानाधिकरण्यमत्र न सेत्स्यतीति सामानाधिकरण्याथ द्वितीया- पक्षान्तरत्वेनोक्तः-"युवां युष्मान् आवामस्मान् वाचष्टे त्र योग्येति तात्पर्यात् । तथा 'अपदं न प्रयुजीत' इति इत्यर्थे णिचि क्विपि तल्लकि च-'युष्म् अस्म्' इति मान्तत्वम् , 10 सिद्धयर्थमेव प्रकृतन्यायोपादानं, तनिषेधानुगतो बाऽयं न्याय [तयोः टाडयोसि नित्यत्वात् त्वमादिकार्येभ्यः प्रथममेव इति विवेचनीयं मुधीभिरिति ॥ 13 ॥ पूर्वेण मकारस्य मत्वे-युष्मा, अस्या, युष्यि, अस्थि, युष्योः, 50 अस्योः। अथ शब्दान्तरप्राप्ल्या य त्वमप्यनित्यमित्याश्रीयते अकिबथै प्रकृतिरेवाह* ॥ 14 ॥ तदा परत्वात् पूर्व त्वमाद्यादेशे अकारस्य यत्वे-ल्या, म्या, si0-प्रकृतिप्रत्ययौ सहभूयार्थं कथयतः, यत्रोभावपि व्यि, यि, युग्योः, भाग्योः । अथ *सकृद्गते स्पर्धे यद् बाधित श्रूयमाणो तत्रेय व्यवस्था; यन्न च केवलं प्रकृतिः श्रूयते तत्र . तद् बाधितमेव * इत्याश्रीयते तदा यत्वाभावे-त्वेन, मेन, 15 प्रकृतिरेव प्रत्ययस्याप्यर्थ कथयति, यत्र केवलं प्रत्ययः श्रूयते युवयोः, आवयोः, त्वे, मे; अन्नासर्वादिसम्बन्धित्वाद् :55 तत्र प्रकृत्या मिश्र स्वार्थ प्रत्यय एवाह, यः शिष्यते स लुप्य- स्मिन्नादेशो न भवति । अथ *विबथं प्रकृतिरेवाह* इति सर्वादिमानार्थाभिधायीति न्यायात् । यथा-किप्प्रत्ययः वापि न । सम्बन्धित्वं तदा भवत्येव sinaadeshH|" इति । अत्रेदं श्रूयते, तन प्रकृतिरेव तत्प्रत्ययार्थमपि कथयति, यथा-'छिद् ! वक्तव्यम्-अत्र प्रथमकल्प एवाचार्यस्य स्वाभिमतः, तत्र भिद' इत्यादौ । अस्यापत्यम् 'इ.' इत्यादौ प्रकृत्यर्थसहित- 'यद्यर्थकशब्दाभावात् , इतरेषु तु पक्षेषु यद्यर्थकाथशब्द20 मपत्यार्थ केवलप्रत्यय एव कथयति । अयं च न्यायः क्विप्- प्रयोगेणानभिमतत्वं सूचितम् , अन्तिमपक्षे च नितरामसम्म-60 प्रत्ययस्थलार्थ व्यवहियते । प्राचीनैश्चायं न्यायोऽन्यथा । तत्वमुचितम् , यत आचक्षाणार्थण्यन्तात् विपि निष्पन्नं व्याख्यातः, णिच्-क्विबन्तयोर्युष्मदस्मदोः शब्दभेदादर्थ- 'युष्म् अस्म्' इति रूपं गौणत्वान्न सर्वादि भवितुमर्हति, भेदाचाप्राप्तस्य सर्वादित्वस्य प्रापणोऽर्योऽयं न्याय इति तेषां संज्ञोपसर्जनीभूतानां सर्वादित्वस्यानिष्टत्वात् । किञ्च "सर्वादेः सारांशः । तथाहि-त्वा मां वा आचक्षाणे इत्यर्थे णिजन्तात् । स्मै-स्मातौ" [1. 4. 7.] इति सूत्रे बृहद्वृत्ता-"द्वियुष्मद्विपि 'युष्म् अस्म्' इति मान्ताद् डौ "टायोसि यः" [2. भवत्वस्मदा स्मायादयो न सम्भवन्तीति सर्वविभक्त्यादयः 65 1.7.] इति प्राप्तं यत्वं बाधित्वा परत्वात् त्व-मादेशे पश्चाच प्रयोजनम्" इत्युक्ततया 'स्वस्मिन्' इत्यादिप्रयोगाणामनिष्टत्वस्य तदकारस्य यत्यप्राप्तावपि सकृद् गते0* इति न्यायेनाप्रवृत्तौ सुतरां विज्ञ्यानात्। अत्र च आचक्षाणण्यन्तस्थले आचष्टरेव णिच-विबन्तयोयुष्मदस्मदोः सर्वादित्वाभावात् स्मिन्नादेशा- | प्राधान्यमिति युष्मदस्मदोगौणत्वं स्पष्टमेवेति, न स्वमते भावे 'त्वे में इति स्यात् , इष्टं तु स्वस्मिन् मस्मिन्' इति, न्यायस्येदमसाधारण फलमिति विवृतं विवरणे ॥ 14 ॥ 30 तदर्थं चार्य न्याय उपादीयते । अस्य चार्थः-विबन्तयोर्युष्म- 1 ---------- दस्मदोर्योऽर्थस्तमर्थ किग्रहिता युप्मदस्मद्रूपा प्रकृतिरेवाह, *क्विबर्थ प्रकृतिरेवाह* ॥ 14 ॥ 70 नहि प्रकृति विना किव भवतीति । एतेनार्य भावः-भगुडित ta0-अस्य न्यायस्य स्वमता प्राचीनमता च व्याख्या इव [ असन्नद्ध इव] गुडितोऽपि [सन्नद्धोऽपि ] गजो गज वृत्तौ प्रदर्शिता । न च खमतव्याख्यायां 'त्व-मौ प्रत्ययोत्तरपदे एवोच्यते, नहि गजं विना गुडना भवति, तथा केवलाविव चैकस्मिन्" [2. 1. 11.] इति सूत्रे बृहद्वृत्तौ आचक्षाण35 णिच्-विबन्तावपि युष्मदस्मच्छन्दौ तावेवेष्येते, न त्वरं ण्यन्ताभ्यां युष्मदस्मयो क्विपि तत्र सर्वादित्वलाभार्थं प्रकृत किञ्चित् , एवं च केवलयोस्तयोः सर्वादित्वमस्तीति कृत्वा न्यायोपयोगः कृतः कथं संघटेतेति वाच्यम् , तस्य परमतानुसारि-75 णिच्-विवन्तयोरपि सर्वादित्वं विवक्ष्यते । न चात्र शब्दभेद- त्वस्य वृत्तौ प्रतिपादितत्वात् । परे तु प्रकृतन्यायेनान्तर्भूतक्विबर्थस्य स्यार्थभेदस्य च साक्षादेव लक्ष्यमाणत्वादयुक्तवेय विवक्षेति : सर्वादिगणमध्यगतत्वमिस्छन्ति, तच नास्य न्यायस्य विषयः वाच्यम् , "सिद्धिः स्याद्वादात्" [1.1.2.] इति सूत्रेणा- शब्देनालाभात्, प्रकृतन्यायगतशब्देन हि यत्र वचन नानो
Page #243
--------------------------------------------------------------------------
________________ [तृतीयोल्लासे न्यायौ 14-16] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 223 धातो विप विधीयते तत्र विपोऽश्रूयमाणत्वेन कथं तदर्थ- स्वीकरणीयम् , न शास्त्रण तत्र किमपि कतुं शक्यते, यथाप्रतीतिरिति शङ्काया निवृत्तिमात्रं कियते, न तु तत्र किबर्थ- कश्चिदन्याख्यानं शास्त्रेण क्रियते । तत्र लिङ्गवैचित्र्यं यथा-40 विवक्षायामपि स्वाभाविकार्थप्रयुक्त कार्यम् , क्कियोऽश्रूयमाणत्वेऽपि तटादिषु शब्देषु निलिङ्गस्थमित्यादि । अन्यच्च प्रशस्तं पचतीरूपादिभेदस्य स्पष्टमुपलभ्यमानत्वेन संज्ञोपसर्जनीभूतस्य च त्यर्थे "त्यादेश्च प्रशस्ते रूप" [7.3.10.] इति स्वार्थिके सर्वादित्वव्युदासेन विवन्तस्य आचक्षाणार्थे वर्तमानस्य सर्वादि- . रूपपि-पचतिरूपमित्यादौ "पदं वाक्यमध्ययं चेत्यसंख्यं च." स्वसिद्धयसंभवात् । प्रदर्शितं हि महता अन्धेन संज्ञाभूतानामुप- [लिङ्गा0 a0 zlo0-1] इति लिङ्गानुशासनादलिङ्गस्यापि सर्जनानां च सर्वादीनां सर्वादित्वमूलकार्यानोचित्यमाचार्येण त्याद्यन्तपदस्य प्रत्ययविशेषयोगेन क्लीवलिङ्गत्वम् । तथा कुत्सिता 45 स्वयमेव "सर्वादेः स्मै-स्मातो" [2. 1. 11.1 इति सूत्रे स्वा-ज्ञातिः, इत्यर्थे कप्रत्यये आमि "स्व-ज्ञा-उज-मस्त्राऽधातु म्हान्यासे। तथा चात्र 'युष्म् अस्म्' शब्दयोः क्विवन्तयोः त्य-य-कात्" [2.4.108.] इत्याप इत्वे-स्विका, अत्र ज्ञातौ 10 प्रकृतित्वलाभेऽपि तत्प्रयुक्तान्यन्यानि कार्याणि भवन्तु नाम, / "कामल-कुद्दाला-'वयव-स्वाः" [लि. pu0 zlo0 14-1] सर्वादित्वप्रयुक्त कार्य तु नोचितमिति त्वस्मिन् यस्मिन्निति । इति लिङ्गानुशासनात् पुंलिङ्गस्यापि स्वशब्दस्य कुत्सितार्थप्रकृतन्यायोदाहरणत्वेन न प्रदर्शयितुं शक्यत इति । विवक्षणाद् वाक्यावस्थायां कप्रत्ययान्तत्वे च स्त्रीलिङ्गत्वम् । 50 विभावयामः ॥ 14 ॥ तथा हस्वा कुटीत्यर्थे "कुटी-शुण्डाद् रः" [7. 3. 48.] इति स्वार्थिके रे-'कुटीरः' इति पुंलिङ्गत्वम् , 'कुटीरम्' इति __*द्वन्द्वात् परः प्रत्येकमभिसम्ब क्लीवस्वं च क्वचित् , कुटीशब्दस्य "लालसो रभसो वर्तिध्यते ॥ 15 ॥ वितस्ति-कुल्यस्वटिः" [लि. puM0 स्त्री0 zlo0 3-2] इति सिक-सह विवक्षायां द्वन्द्वविधानाद् द्वन्द्वगतानां वचनात् पुंस्त्रीलिङ्गस्यापि प्रत्ययान्तरयोगेन पुंक्लीबलिङ्गत्वम् 155 पदानां सर्वेषामेव समर्थनान्येन सहैव सम्बन्ध उचितः, . तथा हस्वं वनं-वनिका, अत्र वनशब्दस्य नान्तत्वात् "न-लतथापि प्रकृतन्यायेन तस्य प्रत्येकं सम्बन्धः प्रतिपाद्यते । अत्र स्तु-तत्त-संयुक्त0" [लि. न. 1-] इति पाठात् क्लीब 'द्वन्द्वात् परः' इत्युपलक्षणं पूर्वस्यापि, तथा च द्वन्द्वात् लिङ्गस्यापि स्वाथै कपि स्त्रीत्वम् । तथा च केचिच्छब्दाः 20 पूर्वमपि श्रूयमाणः शब्दः प्रत्येक सम्बध्यत एव । तत्र पदान्तरापेक्षया केचिच्च स्वत एव तत्तलिङ्गानि कथयन्ति । परस्योदाहरणं-"एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः" [.. तत्र पदान्तरापेक्षया यथा- अयं गौः, इयं गौरिति, अत्र 60 5.] इति, भत्र मात्राशब्दस्य प्रत्येकमभिसम्बन्धः । गोशब्दस्योभयलिङ्गत्वेऽपि 'अयमियम्' इति पदान्तर पूर्वोदाहरणं यथा-"द्रेरनगोऽप्राच्यभर्गादेः"[6.1.123.1 विना तत्तल्लिङ्गस्य प्रतीतिर्न भवति । पदान्तरानपेक्षास्तु त्रिभिः इति, अत्र द्वन्द्वात् पूर्व श्रूयमाणस्य नजः प्राच्यभर्गाभ्या- प्रकारर्लिङ्गानि कथयन्ति-नाममात्रेण आदेशेन प्रत्ययेन च, 25 मुभाभ्यां प्रत्येक सम्बन्धः । अत्र च न्याये शब्दशक्तिस्वभाव : नाममात्रेण-स्वरूपत एव, यथा-पिता मातेति, अन्न न एवं मूलमिति परन्यायमूलकोऽयमिति ॥ 15 ॥ | कस्यचिदन्यस्यापेक्षाऽपि तु स्वरूपत एव लिङ्गप्रतीतिः; 65 ..... ....... | आदेशेन यथा 'तिस्रः' इति, अत्र स्त्रीत्वं विनाऽनुपपद्यमानेन *द्वन्द्वात परः प्र्त्येक्म्भिस्म्ब्ध्य्ते*॥ 15 ॥ तिम्लादेशेन स्त्रीत्वं प्रतीयते, प्रत्ययेन यथा-राज्ञीति, अत्र ta0-अन्येवैयाकरणः द्वन्द्वान्ते द्वन्द्वादी वा श्रूयमाणं । स्त्रीत्वनिमित्त केन छीप्रत्ययेन स्त्रीत्वं प्रतीयते । संख्यावैचित्र्य पदं प्रत्येकमभिसम्बध्यते इति व्युत्पत्तिरशीक्रियते, तदेकदेश यथा-'दाराः, सुमनसः, अप्सरसः' इत्यादौ वस्त्वेकत्वेऽपि 30 एव चेह न्यायत्वेनोल्लिखितः, युक्तं तु पूर्वोचारितस्यापि पदस्य बहुवचनमित्यादि । स चायमों न कारणनिर्देशपुरःसरं 10 प्रत्येकेन सम्बन्धभवनम् । दृश्यते च तथा प्रयोग इति व्याक । व्याख्यातुं शक्यत इति शब्दशक्तिवैचित्र्यमूलक एवावरणान्तरवत् खमतेऽपि पूर्वस्यापि प्रत्येकमभिसम्बन्धो न्याय्य । सीयते ॥ 16 ॥ इति तथा प्रदर्शितो वृत्ताविति ॥ 15 ॥ विचित्राः shbdshktyH*॥16|| अविचित्राः शब्दशक्तयः* ॥ 16 ॥ ta0-अत्र शब्दशक्तिपदेन शब्दानां प्रातिखिकः स्वभाव 35 si0-शब्दानां शक्तयः-अभिधानसामर्थ्यानि, विचि- एवं गृह्यते, येन शब्दस्वाभाव्यनेकमेव वस्तु भिन्नैः शब्दैरुच्यमानं 15 त्रा:-परस्परविलक्षणानि भवन्ति, न तासां विनिगमकं । भिन्नानि लिङ्गानि वचनानि च विधत्ते । यथाकिनिदस्तीति भावः । अत्र च तत्तद्वैचित्र्यदर्शनमेव मूलम् , | पदार्थः, सर्वा व्यक्तिः' इत्येवरूपेण वस्तु-पदार्थ-व्यक्तिशब्दैः तेन यत्र लिङ्ग-संख्यादौ वैचियं दृश्यते तत्र तत् तथैवेति । प्रतिपाद्यमाने सस्मिन् लिङ्गत्रयमपि प्रयुज्यते । यथा वा-दार.
Page #244
--------------------------------------------------------------------------
________________ 224 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । [तृतीयोल्लासे न्यायौ 16-17] RAMA D H AARAMMARPAN .. . ...... . .. .... . ....... .......- -.--0uturinar. - - . untry kalana-पत्नीशब्दा एकमेवार्थ कथयन्तोऽपि तत्तलिङ्गभाजो भवन्ति, एवम्-'अवत्सीयो गोधुक्' इत्यादी वत्सेभ्यो न हित इत्यर्थ-40 तथा च न वस्तुतन्त्रं लिङ्गमपि तु शब्दतन्त्रमेव । एवं संख्याया विवक्षायां नजो हितेन सह सम्बन्धे सत्यप्यर्थप्रत्ययस्य जायाप्येष एव क्रमः, केचिच्छब्दा एकमर्थमभिदधाना अपि : मानत्वाद् वत्सशब्देन सह समासोऽसामयेऽपि । तदिस्थमिह बहुत्वभाजी भवन्ति, यथा-दार-'प्सर:-सुमनःशब्दाः; केचना- "समर्थः पदविधिः" [7. 1. 122.] इति परिभाषाबाधः 5 नेकार्थानभिदधाना अप्येकत्वभाजो भवन्ति, यथा-'वनम् , ' स्प्स्स्त्त्ः। वचन निर्देशात् प्राप्ताप्रवर्तनं यथा-"नहाहोर्घतो" समूहः, अक्षतम्, विंशतिः' इत्यादयः शब्दा बहुत्वसंख्या- [2.1.85.] इत्यादौ धातुनिर्देशे प्राप्ता अपि i-कि-श्तिवो 45 विशिष्टमर्थमभिदधाना अप्येकत्वेनैवोपस्थापयन्तीत्यादयो विशेषाः . न भवन्ति । इष्टार्थप्रत्ययाभावे प्राप्ताप्रवृत्तिर्यथा-'सर्वस्य भद्रं शब्दशक्तिस्वभावमात्रसमर्थनीयाः । विचारितं चैतद्विषये : भूयात्' इत्यत्र प्राप्तोऽपि षष्टीसमास' इष्टार्थप्रत्ययाभावशझ्या "स्त्रियाम्" [4.1.3.] इति पाणिनीयसूत्रेऽन्यत्र च तस- न भवति । तथाहि-सर्वभद्रं भूयादिति कथने कस्येत्याकाङ्का 10 स्थलेषु महाभाष्यादौ । विस्तरभियेह न विशदम्य prdrshitmiti। / स्थास्यतेवेति निराकाङ्क्षप्रतिपत्तये समासो न प्र्व्र्त्ते। इष्टार्थ एवं क्वचित् कश्चिदर्थः शब्दप्रयोगमन्तरेण न प्रतीयते, क्वचिच प्रत्यायनमूलकत्वाद् 'अभिधानलक्षणाः कृत्तद्वितसमासाः'50 विनापि शब्दप्रयोगं प्रतीयते, यथा-हस्तेनातिकामतीत्यर्थे इत्यादि प्रायो वादः, अभिधानम्-इष्टार्थप्रत्यायनं, तदेव "णिज् बहुलं नाम्नः"[3. 4.4.1 इति णिचि--'अतिहस्त- लक्षणं-निमित्तं येषां तथाभूता इति तदर्थः । एवं बचनात् यति' इत्यत्रातिशब्दं विनाऽतिक्रमार्थो न प्रतीयत इति स सूत्रोक्तविधानबलात्, किं न भवति-अप्राप्तमपि विधीयत 16 प्रयुज्यते, श्वेताश्वेनातिकामतीत्यर्थे च "श्वेताश्वा-श्वतर-गालो- इत्यादिरूपाऽपि प्रकृतन्यायव्याख्या dRshyte। तथा च 'श्रेष्ठः, डिता-'ऽहरकस्याश्वतरेतकलुक" [ 3. 4. 45.] इत्यनेनाश्व- ! श्रेयान्' इत्यादावेष्टेयस्योः परयोः प्रशस्यशब्दस्य श्रादेश-55 शब्दलुकि-श्वेतयतीत्यत्र त्वतेः प्रयोग विनापि तदर्थप्रतीते तिः । विधानसामर्थ्यात् तस्य गुणाङ्गत्वाभावेऽपि "गुणाङ्गाद्वेष्टेयसू' प्रयुज्यते । तथा रणम् प्रत्ययो यथाऽऽभीक्ष्ण्ये विधीयते तथा [7. 3. 9.] इतीष्ठेयसू सिन्हौ । गुणाशब्देन गुणप्रवृत्ति णम् प्रत्ययोऽपि, किन्तु रुणम्-प्रत्ययस्थले द्वित्वमाभीक्ष्ण्यद्योतनाय निमित्तः शब्दोऽभिधीयते, यथा पट्टादिशब्दः पटुत्वादिगुण20 दृश्यते, यथा-भोज भोज यातीति, अन हि "रुणम् चाभीक्षध्ये प्रवृत्तिनिमित्तकः, प्रशस्यशब्दश्च प्रशंसाप्रवृत्तिनिमित्तकः, [5. 4. 48.] इति रणम् विधीयते, णमि तु द्वित्वं विनाप्या- प्रशंसा च स्तुतिक्रियारूपा न गुणरूपा, ततश्चायं शब्द:60 भीक्ष्ण्यं प्रतीयते, यथा-'गेहानुप्रवेशमास्ते इत्यत्र, अत्र हि पाचकादिशब्दवत् क्रियाप्रवृत्तिनिमित्तक एव न guNapravRtti'gehamanupravizyAnupravizyAste' इत्यर्थे "विश-पत-पद-स्कन्दो निमित्तक इत्यप्राप्तावपि तो प्रत्ययौ तयोः परतः श्रादेशविधान वीप्सा-'ऽभीक्ष्ण्ये" [5. 4. 81.7 इति णम् भवति । / रूपवचनबलादेव प्र्व्र्त्त्ः। तथा च वचनबलादिष्टार्थप्रत्यान25 एवमादिषु वैचित्र्यस्य कारणं शब्दस्वाभाव्यमेवेति ॥ 16 ॥ रूपाभिधानबलाचाप्राप्तमपि विधीयते, प्राप्तमपि निवर्यंत ....इति प्रकृतन्यायस्य कचिदप्राप्तप्रापकत्वं क्वचिस्प्राप्तनिवर्तकत्वं 65 *किं हि वचनान्न भवति* ॥ 17 ॥ बचनेपु अभिधानेषु च प्रतिपादनं विस्स्य्ः। स च स्वभाव si0--वचनम्-इष्टार्थप्रत्यायनाय तादृशशब्दप्रयोगः, सिद्ध एवेति नात्र ज्ञापकाद्यपेक्षेति ॥ 17 ॥ तहलात, किं शास्त्रेण साक्षादविहितमपि कार्य न भवति ? / ....................................................... अपि तु सर्व भवत्येव; इष्टार्थप्रत्यये सति शिष्टप्रयोगमनुसृत्य किं हि वचनान्न भवति ॥ 17 ॥ 30 केचिच्छास्त्रेण साक्षादविहिता अपि विधयो भ्व्न्त्येवेत्य्र्थ्ः॥ त...अयं न्यायो वचनस्याभिधानस्य चाडूतसामर्थ्यतुल्यन्यायादिष्टार्थप्रत्ययेऽसति च केचिद् विधयः शास्त्रविहिता ' बोधकः । अयमाशयः-व्याकरणशास्त्रेण न शब्दा विरच्यन्तेऽपि 70 अपि क्वचिन्न प्रवर्तन्त इत्यपि ल्भ्य्ते। यथा "समर्थः पद- त्वखण्डाः शब्दा लघी यसोपायेनार्थप्रत्यायनाय यथाशक्ति विधिः" [7. 4. 122.] इति परिभाषया सर्वेषां पद- / प्रकृति-प्रत्ययादिभिरूपायैः सामान्य-विशेषरूपैः शास्त्रेरम्वाख्या सम्बन्धिविधीनां समर्थाश्रितत्वं प्रतिपादितम्, इत्यसामर्थे . यन्ते । तत्र यदि कश्चिदर्थः शास्त्रैरप्रतिपाद्यमानोऽपि [ अविधी35 सति समासरूपः पदविधिविधातुं न युक्तः, तथापि 'असूर्य- यमानोऽपि] क्वचिद् दृश्येत, कचिच शास्त्रविहितोऽयर्थः म्पश्या राजदाराः' इत्यादौ सूर्यमपि न पश्यन्तीत्यर्थे नजो । प्रवर्तमानो न दृश्येत तत्र न शङ्का कार्या, यदि तादृशः शिष्टप्रयोगः 15 दर्शनार्थेन सामर्थ्य सूर्यपदार्थेन सह सामर्थ्याभावेऽपि च । स्यात् , यदि वा तादशेन शब्देनेष्टोऽर्थः परम्परयाऽभिधीयमानो "असूर्योग्रद् दृशः" [5. 1. 126. ] इति सूत्रेऽसूर्य इति । दृश्येत । तस्य चानुज्ञानं द्विधा ज्ञेयम् , क्वचिदाचार्याणां तादृशनिर्देशरूपवचनात् सूर्यशब्दस्य नज्ञा सह समासो भ्व्ति। प्रयोगकरणेन क्वचिन्नेष्टार्थप्रत्यायनसामर्थ्यसत्यासत्त्वदर्शनेन, एष
Page #245
--------------------------------------------------------------------------
________________ { तृतीयोल्लासे न्यायौ 17-18 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 225 PPPAPErrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr-in -..-.--........... marwa d एवार्थोऽनेन न्यायेन प्र्तिपाद्य्ते। एतादृशाः [ यथापूर्वो न्यायो-: वासेष्त्रकालात्" [3.2.25.] "वर्ष-क्षर-वरा-'p-सरः-शरोरोऽयमेतत्परश्च न्यायः ] प्रायोऽन्येयाकरणइआयकोटउ न परि- मनसो जे" [3.2.26.] इति सूत्राभ्यामेषु शब्देषु पूर्वविषये गणिताः, तथापि भवन्ति लक्ष्यसिद्धयुपकारका इति व्याख्याता एवं अलुगू विकल्पेन विधीयते, यथा-'विलेशयः, विलशयः' अस्माभिः । इत्यादि, 'वर्षेजः, वर्षजः' इत्यादिश्च । एवं-"द्यु-प्रावृष्ट-वर्षा5 एवमेतदतिरिक्ता अपि केचन न्यायाः क्वचित् क्वचित् पश्यन्ते, शरतू-कालात्" [3.2.28.] एषु नित्यमलुप् विधीयते, 45 यथा-1 *विचित्रा सूत्राणां कृति*2*मात्रालाघ. यथा-'दिविज.' इत्यादि । "नेन्-सिद्ध-स्थे" [3. 2. 29.] वमप्युत्सवाय मन्यन्ते वैयाकरणा:* 3 *ते वै एघु लुबभावो निषिभ्यते, तथा च लुबेव भवति, यथा-'स्थण्डिविधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्व* : लशायीं' इत्यादि । एष च सर्वः प्रपञ्चविषयः "तत्पुरुषे कृति" इत्यादयो न्यायानुसारिणो वाग्विशेषाः । ते च सूत्ररचनार्थ- [3.2.24.] इति लक्षणसूत्रेणैव सिद्धः, यतस्तत्र "अद्यक्ष10 मेवोपयुक्ता न तु लक्ष्यसिद्धाविति लक्षणकचक्षुष्कानामनुपादेया नान्तात् सप्तम्या बहुलम्" [3.2.18.] इति सूत्राद् बहुल-50 इतीह न व्याख्याताः। मित्यस्यानुवृत्तिः, संभाव्यते, तदनुवृत्त्या च तत्र विचित्रा सूत्राणां कृति:* इत्यस्योदाहरणं यथा- "चित् प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद् विभाषाक चिदन्यदेव । "धातोरिव वर्णस्येयु' [2.1.50.] इत्यत्रेवर्णोवर्णस्य । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ " स्थाने युवर्णस्येत्येतदपि प्रयोक्तुं शक्यते, यथा-"युवर्ण-वृ-dR0" न इत्यादिवैचित्र्यलाभसद्भावात् सूत्रचतुष्टयानुष्ठानं प्रपञ्चार्थमेव । ही 15[5. 3. 18.] इत्यत्रेवोवर्णयोः स्थाने युवर्णशब्दपाठः, / , एवं पारिशेष्यादयोऽपि न्यायाः सूत्रस्य नोपयोगिन एवेतीह 55 भवति च तथा पाठे लाधवं, किन्तु सूत्राणां कृतवाचव्यबोधना- नोपन्यस्ताः स च न्यायः "नानः प्रथमकद्वियही" 2.2. यैव तथा पठितम् ॥ 1 ॥ / 31.] इत्यादिसूत्ररचनायामुपयुक्तः, तन्यायबलादेव हि कर्मादि*मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणा* : शक्तिषु द्वितीयाविभक्तीन विहितत्वात् पारिशेण्यादेव प्रथमाया इत्यस्यार्थः-मात्रयाऽपि-सूक्ष्ममपि, लाघवं वैयाकरणा उत्स- नामार्थमात्रे विधानमिति सूत्रार्थः प्रतीयते । एवं-*यथोद्देश 20 वाय-हर्षाय मन्यन्त इति । लाघवं च द्विधा-शब्दतः प्रकि- निर्देशः इत्यादयोऽपि लक्ष्यैकचक्षुष्कायोजना एवेति नेह 60 यातच, तत्र शब्दतो लाघवं यथा-"आपो ख्तिआ ये-यासू-यास-! क्वापि गृहीता इति ॥ 17 ॥ याम्" [1. 4. 17.] इत्यत्र लिच्चतुष्केण ['हेसि उस डि' | इत्येतैः ] सह यथासंख्यलाभाय 'व्याम्' इत्येतदन्तात् पदाज- *न्यायाः स्थविरयष्टिप्राया:* ॥ 18 ॥ समानीय सौत्रत्वात् तोपो विहितः । प्रक्रियालाघवं यथा- si0- यथा स्थविरैर्गमनागमनकालेषु कार्यवशादेव 25 भीलुक इत्यस्य सिद्धयर्थ "भियोरु-रुक-लुकम्" [5. 2.76.] : यष्टयः समवलम्ब्यन्ते, नान्यथा, तथा न्याया अपि शिष्टप्रयोग इति सूत्रे लुकप्रत्ययस्य रुकप्रत्ययात् पृथगू विधानम्, अन्यथा सिद्ध्यर्थमेवाश्रीयन्ते नान्य्था। तथा च शिष्टप्रयोगप्रतिकूल्ये 65 रुके कृतेऽपि "ऋफिडादीनाम." [2. 3. 104.] इति सूत्रे न्यायानाश्रयणमेव । एकस्मिन्नेव लक्ष्ये कस्यचित् कार्यस्य ऋफिडादिगणे पाठेनैवाकृतिगणत्वेन वा लत्वं स्थादेवेति किमर्थ । साधनाय न्यायाश्रयणं दृश्यते, तदन्यकार्ये च कर्तव्ये पृथक् प्रत्ययविधानं स्यात्, पश्यति त्वाचार्यस्तथा सति प्रक्रि- | तदनाश्रयणमपि दृश्यते, तच्चायुक्तमिति शङ्काब्युदासायायं 30 यागौरवमिति पृथगेव प्रत्ययं करोति, गणकार्याणामाकृतिगण- न्याय पाश्रीयते । अन्न च मूलं तत्र तत्र तथाऽचार्याणां त्वेन साधनं हि प्रयोगानुसरणम् , प्रयोगानुसरणे च गौरवं व्याख्यानमेव, यथा-रायमतिक्रान्तानां कुलानामित्यर्थे 'अतिरै'-70 स्पष्टमेवेति तदपेक्षया प्रत्ययान्तरकरणे एव लाघवम् । शब्दस्य भामि "क्लीबे" [ 2. 4. 97.] इति हस्वस्वे सति एवं *ते वै विधय:0* इत्यादेरयमर्थः-शास्त्रषु द्विधा तत्प्रयुक्त नामादेशे सति *एकदेशविकृतमनन्यवत् इति वचनानि दृश्यन्ते-कानिचित् संक्षिप्तानि कानिचिद् विस्तृतानि, न्यायात् "A रायो व्यञ्जने" [2. 1. 5.] इत्यात्वं प्राप्तं, 35 तत्र ये सूक्ष्ममतयस्ता प्रति लक्षणं-संक्षेपेण वचनम् , ये च तच्च *सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य* इति स्थूलधियस्तान् प्रति प्रपछः, शास्त्रस्य हि परानुग्रह एव प्रयो- न्यायमाश्रित्य धार्यते, यतस्तस्मिन् कृते नामादेश निमित्तस्य 75 जनम्, तत्र प्रतिपत्तृणामुभयप्रकारत्यदर्शनात् , तत्र लक्षणं । सन्निपातस्य विधातः स्थात्, किन्तु तत्रैव "दी? नाम्यतियथा-"तत्पुरुषे कृति" [3 2. 20.] इत्यनेन अव्यजनात् । स-चतसृ."[ 1. 4. 47.] इति दीर्धे कर्तव्ये स न्यायो परस्याः सम्प्रभ्याः कृदन्ते उत्तरपदे तत्पुरुषे लुग निषिध्यते । नाश्रीयते, ततश्च 'अतिरीणाम्' इति दीर्घः सिध्यति । एवं 40 'स्तम्बरम्' इत्यादौ, अयमेवार्थोऽग्रे प्रपञ्चितः, यथा-"शय-वासि ! "वत्तस्याम्" [1. 1. 34.] इत्यत्र वत्तस्योस्तद्धितयोः 29 न्यायसमु0
Page #246
--------------------------------------------------------------------------
________________ *- -- --- ---- - -- -- -- -- -- -- 226 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [तृतीयोल्लासे न्यायः 18 ] मर्रिएर्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र् r र्र्र्र्र्र्. साहचर्यादामोऽपि तस्यैव ग्रहणं प्राप्तं, परन्तु साहचर्यन्याया- | catasR'varjanameva ज्ञापकम्, अन्यथा सन्निपातन्यायेनैव तिसणानाश्रयणात् परोक्षास्थानजोडप्याम् गृह्यते, तत्रैव षष्ठीबहु- मित्यादौ दीर्घवारणसंभवे तद्वर्जनं व्यर्थमेव स्यात् । "वत्तस्याम्" वचनस्यामो ग्रहणवारणाय स न्याय आश्रीयते । तथा च [1.1.34.] इत्यत्र च अविभक्तित्वेन सादृश्यग्रहणे साहस्थविरयष्टिप्रायत्वं न्यायानां स्पष्टमेवेति ॥ 18 ॥ चर्यन्यायाश्रयणेनैव परोक्षास्थानजस्यामो ग्रहण, षष्ठीबहुवचनस्या-40 ग्रहणमिति साधितं तत्रैव सूत्रे बृहन्यासे, उपायान्तरं च तत्र # इति न्यायसमुच्चयस्य तृतीयोल्लासे वाचकावतंसेन प्रदर्शितम्, अथवा आमेव य आम् इति व्याख्यानम् । षष्टीबहु श्रीहेमहंसगणिमणिना समुचितानामष्टादशानां वचनामूतु 'मनसाम्' इत्यादी आम् , 'मतीनाम्' इत्यादौ नामिति वचनविशेषाणां न्यायाकाराणां, तपोगच्छा तस्य न ग्रहणमिति । एवं रीत्या प्रायः सर्वत्र न्यायाश्रयणा नाश्रयणे बीज 'प्रदर्शयितुं शक्यत एव । तथापि क्वचिदप्रवृत्ति- 45 धिपति-सूरिचकचक्रवर्ति-सर्वतश्रस्वतन्त्र मूलानुपलम्भेऽपि लक्ष्यानुरोधादपि न्यायाप्रवृत्तिः कर्तुं शक्यत श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण एवेत्यर्थमेव न्यायोऽयमुपात इत्यवधेयमिति शम् ॥ 18 ॥ 10 'व्याकरणवाचस्पति-शास्त्रविशा 0302 ञइ-90DABKSO रद-कविरत्न' इति पदालङ्क 4 इति न्यायसमुच्चयस्य सिन्धुकलिते तृतीयोल्लासे वाचकावतेन विजयलावण्यसूरिणा तंसेन श्रीहेमहंसगणि मणिना समुचितानामष्टादशाना विरचिता न्यायार्थसिन्धु वचन विशेषाणां न्यायाकाराणां, तपोगच्छाधिपतिनामा वृत्तिः ॥ सूरिचकचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-श्रीमद्विजयनेमि सूरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पति15 न्यायाः स्थविरयष्टिप्रायाः ॥ 18 ॥ शास्त्रविशारद-कविरत्न' इति पदालतेन विजयलावण्यसूरिणा विरचितं ta0---न्यायाः प्रायो ज्ञापकसिद्धा एवेह पूर्व प्रदर्शिताः, | केचिदस्पष्टमुपलब्धज्ञापका अपि यथाकथञ्चिदनुमिता एव । / / तरङ्गाभिधं विवरणम् ॥ तथा च शास्त्रकृता सर्वत्रैषां न्यायानां प्रयोगस्येष्टत्वे कण्ठत == == = == = ===== एवोचारणं विधेयं स्यात् संज्ञा-परिभाषादिसूत्रवत तच न कृतमिति । क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, 20 तेस्तैओपकैरनुमीयन्ते । अनुमीयमानानि च वचनानि सन्दि क्वचित् स्वातत्र्याच्या क्वचिदपि च तेषां समुदयः । ग्धानि भवन्तीति यत्र शिष्टप्रयोगाणामानुकूल्यं तत्रैव तेषामा धितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, श्रयणं युक्तं लक्ष्यानुकूलत्वात् , लक्ष्यसिद्धयर्थमेव च लक्षणादीना बुधैर्बुवा तत्त्वं तदनुगतमयं श्रितजने ॥ 1 ॥ मुपादानात् । शास्त्रकृद्भिः कण्ठतोऽनुच्चारितत्वमेवैतेषां दौर्बल्य सूरीन्दं हेमचन्दं कलिसकलविदं संस्मरामोऽभिरामं, बोधकम् , कण्ठत उच्चारितानां श्रुतत्वं, ज्ञायकसिद्धानां चानुमिति 60 23 प्राप्तत्वम् । तथा चैषामाश्रयणमनाश्रयणं च यद्यपि शिष्टप्रयोग- धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः । मात्रविज्ञेयम्, तथापि तत्र तत्रानित्यत्वज्ञापकान्यपि शास्त्रकृद्वच-. न्यायानामर्थसाथै निजमतघटितं धारयन्तीं यदीयां, नानि प्रदर्शितान्येव । नन्वाचार्यादिभिः कण्ठतोऽनुक्तत्वाद् मञ्जूषां प्राप्य जाता क्यमिह प्रभवः साधु सिन्धौ तरङ्गे ॥ 2 ॥ यदेषामनित्यत्वेन लक्ष्यानुरोधादाश्रयणमनाश्रयणं चेत्युच्यते तन्न वरम् , शब्दोच्चारणजन्यक्केशानुत्पत्त्याऽनुमानाद् बोधनस्या30 न्यथासिद्धत्वेन प्रकृतार्थज्ञापकत्वायोगादिति चेत् ? न-नहि शब्दोचारणजनककण्ठताल्वाद्यभिघातरूपगौरवमेवादत्तव्यं, न ज्ञानजनकमनोव्यापाररूपगौरवमिति राजाज्ञास्तीत्यादिरूपेणेदशार्थस्य तत्र तत्र निरस्तत्वात् । यद्यपि यत्र न्यायो नाश्रीयते तत्रापि किमपि ज्ञापकमवश्यमेष्टव्यम् , यथोक्ते अतिरीणामित्यत्रात्वे । 35 कर्तव्ये *सन्निपातलक्षण न्यायः समाश्रीयते दीर्घ नेत्यत्र "दी? नाम्यतिस-वतस0" [1. 4. 47.] इति सूत्रे 'tisa- | SE2033 - wwwcom
Page #247
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ चतुर्थोल्लासे न्यायः 1] 227 [चतुर्थोल्लासः] | सौम्रप्रयोगाद व्यञ्जनसन्धिकार्याणि न जातानि । एवं भिस्सटा, कच्छाटिका, ग्रामटिकेत्यादिप्रयोगाणां शिष्टपरम्परा- 40 अतः परं प्राक् प्रदर्शितन्यायसजा । प्रयोगात् सिद्धिः, तथाहि-अभ्युपसर्गपूर्वोत् सांक् भक्षणे" तीय एवानुक्तार्थसाधको न्यायो इत्यस्माद् धातोः "उपसर्गादातः" [5. 3. 110.] इत्यङि विस्तरेण व्याख्यातुं पृथक् प्रद- ! "इडेत्पुंसि चातो लुक्" [4.3. 94.] इत्यालुकि पृषोयते, स चायम् दरादित्वादुपसर्गाद्यकारलोपे पकारस्य च सकारादेशे स्त्रिया आपि आपः प्राक् कुस्सार्थविवक्षया टागमे च-भिस्सटा, 45 *शिष्टनाम-निष्पत्ति-प्रयोग-धातूनां : कुत्सितमन्नं भिस्सटेत्युच्यते । तदुक्तं लिङ्गानुशासनटीकायासौत्रत्वाल्लक्ष्यानुरोधाद् माचार्य:-"कुत्सिता भिस्सा भिस्सटा-दग्धिका, लक्ष्यानु रोधाद्यागमः" इति । अमरकोशे च-"भिस्सटा, दग्धिका." वा सिद्धिः ॥ 1 ॥ [2. 9. 49. zlo0] इत्युक्तम् , तट्टीकाकृद्भिश्च 'भिस्सा si0-इह हि यथासम्भव लक्ष्याणि बुद्धौ सङ्कलय्य । टीकत इति व्युत्पाद्य भिस्सोपपदाट्टीधातोरयं शब्दः साधितः, 50 10 तत्साधनाथं लक्षणानि शास्त्रकृद्भिः सूनितानि, परं नाना-1 वाचां व्युत्पत्तिवैचित्र्यात् । कच्छाटिका तुमानन्त्यात् तत्तत्प्रयोगविषयाणां क्रियादिपदानां च साकल्येन ___ नौकाङ्गे परिधाने च पश्चादवलपल्लवे । सङ्कलनमसम्भवि, उक्तं च भाव्यकृता पस्पशाहिके-"बृहस्पति राहक-"बृहस्पति- कच्छा तुचीरिकायां तु वाराह्यां च निगद्यते ॥ " रिन्द्राय दिव्यं वर्षसहस्रं शब्दपारायणं जगौ, तथापि नान्तं ! इति हेमकोशात् परिधानीयपश्चादबलपल्लवार्थात् कच्छा जगाम" इति। ततश्च यहूनि नामानि, बयश्च निष्पत्तयः, शब्दात कृत्सितार्थे के आपिलक्ष्यानरोधादेव कात् पूर्व टागमे 55 15 बहवश्च प्रयोगविशेषा नामा-'ऽख्यातप्रकृतिभूता धातवश्च । स्वादौ कृते सिध्यति, तदुक्तं लिङ्गानुशासनटीकायामाचार्यैःशब्दानुशासने साक्षाद् न सङ्कलिताः, तेषां संग्रहायायं न्यायः "अञ्चलपल्लवे चार्थप्राधान्यात् कच्छाटिकेत्यपि, yad gaudd:smaashriiyte| तथा चायमर्थः-शिष्टाः-शब्दशास्त्रे व्याख्यान- | "कच्छा-कच्छाटिके समे" इति । ग्रामटिकेति च ग्रामशब्दात कर्मणि नायाता अनुक्ता इत्यर्थः, ये नामानि च निष्पत्त- | कुत्साद्यर्थे के स्त्रीस्वविवक्षायामापि टागमे इत्त्वादी कृते यश्च प्रयोगाश्च धातवश्च, तेषां [इह शब्दानुशासनेऽनुक्ता सिध्यति । एवं-'कान्दविकः, वैणविकः, काम्बविकः' इत्यादौ 60 20 वपि] सौत्रत्वात् -सूत्राणि-आचार्यप्रणीतानि, तेषु निर्दिष्टाः-- 'ऋवोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्" [7.4. सौत्राः, तेषां भावः-सौत्रत्वं, तस्मात्; लक्ष्यानुरोधात् 71.] इतीकस्येतो लुग न भवति । तथा च कन्दुः पण्यलक्ष्य-शिष्टसम्प्रदायप्रयोगः, तस्यानुरोधात्-तद्वगौरवबलादिति मस्येत्यर्थे "तदस्य पण्यम्" [6.4. 54.] इतीकणि भावः, सिद्धिः-निस्स्प्त्तिः। अत्र प्रकृतार्थबोधाय समुपयुक्तोऽपि . अस्वयंभवोऽव" .4.70.1 इत्यवादेशे सिध्यति, सिद्धिशब्दो न्यायसंग्रहरूपग्रन्थस्यान्ते प्रयुक्तो मङ्गलार्थोऽपि कन्दुना कृतं कान्दवं, तत् पण्यमस्येति वा सिध्यति; परे तु 65 25 स्म्प्न्न्ः। ग्रन्थान्तेऽपि मङ्गलाचरणं शिष्टपरम्पराप्राप्तमेव, | कन्दः--मद्यनिर्माणोपयोगिपात्र 'कराही' इति ख्यातम्, तत्र उक्तं च महाभाष्ये-"मङ्गलादीनि मङ्गलमध्यानि मङ्गला-संस्कृतं भक्ष्यमित्यर्थे कान्दवं प्रसाध्य तस्मात् पण्यार्थे इकणि तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्त्यायुष्म- | कृते 'कान्दविक' इति साधयन्ति, तच्च "आपूपिकः कान्दविको पुरुषकाणि च, अध्येतारश्च सिद्धार्थी यथा स्युः" इति । तत्र । भक्षकारः" [a0249|287 श्लो.] इत्यमरकोशटीकायां तत्राकृतोपायकशब्दधात्वादिप्रयोगान् विदधताऽऽचार्येणैवार्य स्पष्टम् । वेणुः-वेणुवादन शिल्पमस्येत्यर्थे "शिल्पम्" [6.4.70 30न्यायः सूचित इति नात्र ज्ञापकविशेषोपन्यासावश्यकताऽस्ति । 57.1 इतीकणि अवादेशे सिध्यति, अन्न लक्ष्यानुरोधात् तन नाम्नां सौनत्वात् सिद्विर्यथा-'चतुर्थी, षष्ठी' इत्यादिसौत्र- "RovarNa"[7. 4.71.1इतीकण इलोपाभावः, परे निर्देशात् 'चतुर्थ, षष्ठ इत्यादिनाना प्रकृतशब्दानुशासनसूत्र-त वेणशब्दाद विकाराथै वैणव संसाध्य ततः शिल्पार्थे इकणि प्रातिकूल्येऽपि सिद्धिरिति । तद्यथा-'चतुर्णा षण्णां वा पूरणी' | ते साधयन्तीति तन्मते न लक्ष्यानुरोधाश्रयणमावश्यक इत्यर्थ चतर-षष-शब्दाभ्यां क्रमात् "चतुरः" 7.1.163.] भलि-कम्ब:-कम्बवादनं शिल्पमस्येत्यर्थे पर्ववत काम्ब 3. "षट्-कति-कतिपयात् थद" [7. 1. 162.] इति सूत्राभ्यां । विकसिद्धिः अत्रापि परे विकारार्थे काम्बवं संसाध्य पश्चादि थदप्रत्यये "नाम सिदरब्यञ्जने" [1.1.21.] इति । कणा काम्बविकं संसाधयन्ति, स्वमते इकारलोपाभावाय पदत्वे-'चतुस्थी, षट्टी' इति प्रयोगी प्रामुतः, परं "चतुर्थी" | लक्ष्यानरोधाश्रयणं तन्मते प्रत्ययद्वयविधानरूपप्रक्रियागौर[2. 2. 53.] "भज्ञाने ज्ञः षष्ठी" [2. 2.80.] इति : वाश्रयणमित्युभयोः साम्यमेव ॥
Page #248
--------------------------------------------------------------------------
________________ 228 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] शिष्टानां निष्पत्तीनां सौत्रत्वात् सिद्धिर्यथा-"a-अः इति क्तयोरिणनिषेधात्-स्तब्धः स्तब्धवानिति; अद्यतन्याम् अनुस्वार-विसौं" [1. 1. 9.] "आपो हितो यै-यास्- | "ऋदिच्चि-स्तम्भू म्रचू0" [3. 4. 65.] इति वाऽङि-- यास-याम्" [.. 4. 17.] इत्यनयोः सूत्रयोः क्रमादौ- | अस्तभत् अस्तम्भीदिति । एवम्-अग-पुलाभ्यां परस्मात् स्तम्भेः जसोर्विभक्त्योः सौत्रत्वादेव लुग् निष्पन्नः, लक्ष्यस्यैतादृशस्या- | "अग-पुलाभ्या0" [ uNA0 363.] इति डिति ये सति न्यत्रानुपलब्धेन लक्ष्यानुरोधकृता सिद्विरिह प्रदर्शिता । तथा . अगं स्तनातीत्यर्थ-अगस्त्यः, पुलं स्तनातीत्यर्थे च-पुलस्त्य 45 चाग्रेऽपि यत्र यस्यैव हेतोः संभवः स एव प्रदर्शयिष्यते ॥ इति रूपे भवतः; स्तन्नातीत्यर्थे "जजल-तितिल." [उणा. योगविशेषाणामर्थविशेषे नियन्त्रणादिकमपि लक्ष्यानुरोध- 18.1 इत्यादिना सूत्रेण निपातनातू-तिन्तिभ इति, तस्माद कृतं भवति, यथा-रणादिधातूनां शब्दार्थत्वस्य साम्येऽपि वृद्धापत्यार्थे गर्गादित्वाद् यनि-तैन्तिभ्य इति । अस्य धातोः भावे तान्ताः प्रयोगा अर्थविशेषे नियन्त्रिता लक्ष्यानुरोधादेव, सौनेष्वादौ पाठेनाभ्यर्हितत्वाद् वर्णक्रम परित्यज्य पूर्ववर्णनं 10 तदुक्तं हैमधातुपारायणे-"इह च [धातूनां ] शब्दार्थत्वा- कृतम्, एवं-लौकिकेषु धातुषु कुवेः, वाक्यकरणीयेषु चुलु-50 विशेषेऽपि रणितं नपुरादौ, मणितं सुरतकूजिते, कणितमाः, म्पश्चादौ पाठेऽप्याचार्यवचनमेव मूलमिति ध्येयम् , तथाहिक्वणितं वीणादौ रूढम् ; एवमन्यत्रापि-कूजितं विहगादौ, / तैः "बहुलमेतन्निदर्शनम्" इति चुराद्यन्तर्गणसूत्रस्य व्याख्याबृंहितं गजे, हेषितं हये, वाशितं पशुयु, गर्जितं मेघादौ, ! नावसरे--"तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भू[क्वचिद् गर्जित सिंहादौ], गुञ्जितं सिंहादौ, [क्वचिद् प्रभृतयः सौत्राः, चुलुम्पादयश्च वाक्यकरणीया उदाहार्याः" धातूनां च सौनत्वात् संग्रहो लक्ष्यानुरोधाच, तत्र सौत्रा अथान्यवर्णक्रमेण सौत्रधातूनां विशिष्टप्रयोगादिप्रदर्शनार्थ कण्डादिगगनिर्देशादभ्यूहिता बृहद्वृत्त्यादिषु विस्तरतो वर्णिताः । तीत्यर्थे "शी-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः" श्रेषु तत्र तत्र पठिता धातवो [5.2. 37.] इत्यालार्वधीयत इति तन्द्रालुरिति प्रयोगः ॥ 2 ॥ 20 "बहुलमेतन्निदर्शनम्" इति चुराद्यन्तर्गणसूत्रेणाचार्यैः सङ्घ- | इदन्ताश्चत्वारः-तत्र "कि ज्ञाने" इत्यस्मात् कयतीत्यर्थे 60 हीताः । चुलुम्पादयश्च तत्र तत्र प्रयोगपथमायाता वाक्य "जनि-पणि." [उणा. 140.] इत्यादिसूत्रेण टप्रत्यये करणीयत्वेन प्रदिपादिता धातुपारायणादौ, तेऽपि प्रकृतन्यायविषयतां नातिकामन्ति । सौत्रादिधातूनामर्था अपि कविकल्प दीर्घे च विहिते-कीट इति रूपम् ; तस्मादेव "कि-श-वृभ्यः कर" [uNA0 435.] इति करे-करो वक्रदृष्टिः; अस्माद्रुमादिग्रन्थेषु प्रतिपादिता इति विस्तरभयादिह नोच्यन्ते । देव "तिनिशेतिशादयः" [ uNA0 537.7 इति सूत्रे 25 तेष्वपि क-च-ट-त-पादिवर्णा अनुबन्धत्वेनासञ्जितास्तेषामनु- | आदिग्रहणात किशप्रत्यये-कीश:-मर्कटः ॥ 3 ॥ 65 बन्धानां फलानि च यथावसरं निरूपयिष्यन्ते । तत्तदनुबन्ध- | "पति पतने" इत्यस्मात् पतयतीत्याद्यर्थे "शीङ्-श्रद्धा." वशलब्धतत्तद्गणान्तःस्थत्वविज्ञानात् तत्तद्गणपाठप्रयुक्तविकर [5. 2. 37.] इत्यादिपूर्वोल्लिखितसूत्रेणालौ सति-पतयालुणादिलाभः, गणविशेषपाठानुज्ञापकानुबन्धाभावे च शवेव । रिति, "पत गतौ वा" इत्यस्माचौरादिकादपि पतयालुरिति विकरणम् । i-ङित्त्वकृतमात्मनेपदमी-गित्त्वकृतमुभयपदं । सेडुमर्हति ॥ 4 ॥ 30 तदुभयविरहनिबन्धनं च "शेषात् परस्मै" [ 3. 3. 100.] इति परस्मैपदमित्याद्यवधेयम् । अतः परमनुबन्धफलप्रदर्शनार्थ - "गृहि ग्रहणे" गृहयति, अगृहायीत्, इति, "गृहणि 70 दिङ्मानं रूपाणि प्रदर्श्यन्ते । तथा च "स्तम्भू-स्तुम्भू-स्कम्भू अहणे" इति चौरादिकादन्तस्य तु-गृह्यते अजगृहतेत्यादि, स्कुम्भू स्कोः स्ना च" [3. 4. 78.] इति सूत्रपठितः । उभाभ्यामपि "शीङ्-श्रद्धा." [5. 2. 37.] इति स्तम्भूधातुः स्तम्भार्थः, स्तम्भश्च क्रियानिरोधः, स चोकारान- पूर्वादीरितसूत्रेणाली विहिते-गृहयालुरिति ॥ 5 ॥ 35बन्धः, तस्माद् वर्तमानायां प्रथमपुरुषैकवचने पूर्वोलिखित- "चिरिद हिंसायाम्" इत्यस्माच्चिरिणोतीत्यर्थे "चिरेरिटो सूत्रेण ना-भू प्रत्यया क्रमाद् भवत इति स्तभ्नाति स्तश्नोतीति । bh च" [उणा. 149.] इतीटप्रत्यये भान्तादेशे जातित्वात् 75 रूपे; क्ये च "नो व्यञ्जनस्यानुदितः"[4. 2. 45. इति: स्त्रियां उयां-चिभिटी-बालकी, अस्मादेव "डिण्टश्वर् च वा" नलोपे-स्तभ्यत इति, क्त्वि च कृते ऊदित्वात् "अदितो वा" [uNA0 150.] इति सूत्रेण डिति इण्टप्रत्यये प्रकृतेर्विकल्पेन 4.4.42.7 इति वेटि-स्तब्ध्वा, स्तम्भित्वेति रूपद्द्वयम् चरादेशे-चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री, प्रथमवयो40 वेट्वादेव च क्तयोः परतो "वेटोऽपतः" [4. 4. 62.] | वाचित्वनिबन्धनमेव स्त्रियां DIH ॥ 6 ॥
Page #249
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 229 अथोदन्तौ द्वौ धातू-"जु वेगे" "जुङ गत" इत्येता- अथ गान्तः-"करी संप्रहारे" अस्माद् "बहुलमेतशिदर्शभ्यामुभाभ्यामपि-'जवः, जवनः' इत्यादयः प्रयोगाः । यद्यपि । नम्" इति चुराद्यन्तर्गणसूत्रेण स्वार्थे चुरादित्वागिणचि ततः निघण्टुवृत्तौ 'जु' इति सौवाद धातोव इत्यादयः साधिताः, ' हणम्परे "कगे-बनू-jana-jaS-kas रक्षः" [.. तच्चान्तरपरिग्रहाय भविष्यति । पाणिनीयादितत्रे च धातु- इति वा दीर्धे-कग कग कार्ग कागम्, मिथोऽभीषण संप्र. 45 5 पाठेऽयं धातु व पठितः केवलं सौत्र एव, तन्मतानुसारेण वा हृत्येत्यर्थः, अयं मौन इत्यपि केचित् , कगति-मौनमाश्रयतीतदुल्लेखः । तथाहि-"जुचङ्कम्य" [pA0 3. 2. 150.] त्यर्थः । अयं क्रियासामान्यार्थ इति पाणिनीयाः, / तथाहीति सूत्रे भट्ठोजिदीक्षित आह--'जु' इति सौत्रो धातुर्गतौ सिद्धान्तकौमुद्यां भट्ठोजिदीक्षितः-'कगेनोच्यते' अस्थायमर्थ वेगे चेति ॥ 7 ॥ इति विशिष्य नोच्यते क्रियासामान्यार्थत्वात्, भनेकार्थकृङ्गतो" इत्यस्मात् कवते, क्रूयते, ऋन्यमित्यादयः ॥ 8 ॥ त्वादित्यन्ये" / इत्याह, तथा च कगतीत्युक्ते यथाप्रकरण याति 50 10 अथ ऊदन्तः-"भूङ प्राप्ती" इत्येकः, तस्मात् "भूङः भुझे स्वपितीत्याइयोऽर्था बोद्धं शक्यन्ते, अस्यैदित्वेनाद्यतन्यां प्राप्तौ जिङ" [3. 4. 19.1 इति वा गिडि-भावयते, प्राप्ताया "व्यञ्जनादेवोपान्त्यस्यातः" [4. 3. 47.] इति भवते, इत्यादयः, के-भावितम् , भूतमित्यादयश्च ॥ 9 ॥ वृद्धेः "न श्वि-जागृ-शस-क्षण-हयेदितः" [4.3. 49.] अथ ककारान्ताः षड् धातवः-"तर्क विचारे" अकार्ः। इति निषेधात्-'अकगीत्' इत्येव रूपम् ॥ 18 ॥ श्रुतिसुखार्थ उच्चारणार्थो वा, न स्वनुबन्धः, चौरादिकानदन्तान् । अथ घान्तः - "अर्ध मूल्ये" महार्घः, 55 15 धातून विहाय सर्वत्राऽकारान्तेष्वयं क्रमो विज्ञेयः । तर्कति, "दीक्षा दानं तपस्तीर्थ ज्ञानं यागादिकाः क्रियाः। taya'nte--प्रमितिविषयीक्रियन्ते पदार्था अनेनेति-तर्कः ॥ 10 ॥ महिम्नस्तवपाठस्य कलां नार्घन्ति षोडशीम् ॥ " __ "कक्क कर्क हासे" कक्कति, भूते क्ते-कक्तिः , "क्टो इति महिम्नस्तोत्रे पुष्पदन्तः ॥ 19 ॥ गुरोर्यञ्जनात्" [5.3. 106.] इत्यग्रत्यये-कक्का, अचि । अथ चान्तः "मर्चणू शब्दे" मर्चयतीति चौरादिके स्वार्थ प्र्त्य्ये-क्क्क्ः॥15॥ णिचि तस्य चानित्यत्वात् तदभावे मचतीत्यर्थे "भीण-शलि-80 20 कर्कधातोः कर्कतीत्यर्थे "दिव्यवि-श्रु-कु-कर्वि-शकि0" वलि-कल्यति मर्च्यर्चि0" [ uNA0 21.] इत्यादिसूत्रेण के [uNA0142.] इत्यादिसूत्रेणाटि प्रत्यये-कर्कट:-कपिल: "च-जः क-गम्"[2.1.86.] इति 'चः कस्वे-मर्कः-देवकुलीरश्च, स्त्रियां जातित्वाद् DI:-कर्कटी-पुसी, "कर्केरारुः" / दारुः, वायुः, दानवः, मनः, पन्नगः, विघ्नकारी च । उणादि uNA0 853.] इत्यारुप्रत्यये-कर्कारु:-क्षुद्रचिर्भटी । , वृत्तिग्रन्थे "मर्चः सौत्रो धातुः prAptI"ityAcAryAH // 20 // उणादिवृहद्वत्तौ प्रकृतसूत्रव्याख्यानावसरे-कति सौत्रादित्यु- अथ जान्तास्वयः-"मञ्ज सौन्दर्ये च" चात् शब्दे, मञ्ज-65 25 स्याऽस्यापि सौन्रत्वं स्पष्टमेव ॥ 12 ॥ 'तीत्यर्थे उणादिषु "पष्टैधिठादयः" [ उणा. 166.] इति "सिक सेकने" सेकतीत्यर्थे "पृषि-रञ्जि-सिकि0" सत्रेणादिशब्दवलान्निपातनात्-मञ्जिष्ठा, "ऋच्छि-चटि0" [ uNA0 208.] इति सूत्रेण किति अते प्रत्यये स्त्रियां- uNA0397.1 इत्यादिसत्रेण अरे स्त्रियां गौरादित्वाम्ड्यांसिकताः-वालुकाः ॥ 13 ॥ मारी-आम्रादिशिखा, "कृ-श-प-पूग-मञ्जि." [uNA0 "मर्क संप्रच्छने" मर्कतीत्यर्थे "दिव्यवि0" [uNA0 114.1 इत्यादिसत्रेण ईरप्रत्यये-मजीरं-नूपुरः, एवमस्मादेव 70 30142.] इति सूत्रेण टे-मर्कट:-वानरः, "कैरव-भैरव." "कुमुलतुमुल-निचुल." [uNA0 487.] इत्यादिना उल[उणा. 519.] इति सूत्रे आदिग्रहणेन निपातनात्-प्रत्ययान्ततया निपातनात्-मञ्जलं-मनोज्ञम् , "खलि-फलिमार्कवः-केशरञ्जनः ॥ 14 ॥ , वृ-pR0" [ uNA0 560.] इत्यादिना ऊषप्रत्यये स्त्रियां___ "चति भ्रमणे" चङ्कत इत्यर्थे "वाश्यसि-वासि-मसि." | [उणा. 423.] इति सूत्रेण उरप्रत्यये-चङ्कुरः-स्थाऽन- इत्यादिसने बहवचननिर्देशादस्मादपि उप्र्त्य्ये-म्न्य्ज्ः॥ 21 ॥ 75 | मञ्जूषा-काष्ठकोष्टः, एवं "भू-म-तृ." [uNA0 716.] 35 वस्थितश्च ॥ 15 ॥ "मकि गती" मकत इत्यर्थे "ककि-मकि0" | उणा.. "पक्ष रोधे" पातीत्यर्थे "नाम्नि पुसि च" [5. 3. "पक्ष राध" 245.] इत्यन्दप्रत्यये-मकन्दो नाम राजा, येन निवृत्ता : 121.] इत्यके स्त्रियां-पञ्जिका, "च्छि-चटि." [ uNA0 माकन्दी नाम नगरी ॥ 16 ॥ | 397.] इत्यादिसूत्रेण अरे-पञ्जर:-शुकायवरोधसद्म ॥ 22 ॥ अथ खान्त:-"रिखिलिख्यर्थे" रेखति चित्रकृत, भिदा- "का शब्दे" कक्षतीत्यर्थे "अग्यङ्गि-मादि-मन्दि0" 40 दयः" [5. 3. 108.] इति भावार्थेऽति निपातनाद ॥ उगा. 405.] इत्यादिसूत्रेणारप्रत्यये-कार:-कुसूल-80 रेखा ॥ 17 ॥ | जातिः, यूपः, व्यञ्जनं च ॥ 23 ॥
Page #250
--------------------------------------------------------------------------
________________ 230 न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] अथ टान्तास्त्रयः-"रण्ट प्राणहरणे" तस्मात् कुपूर्वात् "को प्यूषि-स्नु-श्रुषि-किणि." [ uNA0 511. ] इति किति वेरु-रुण्टि-raNTibhyaH"uNA0 28.] इत्यकप्रत्यये-कुरण्टकः- किण्वं-सुराबीजं पापं च ॥ 32 ॥ वर्णगुच्छो वृक्षजातिविशेषः ॥ 24 ॥ ____ अथ तान्ताश्चत्वारः-"कुत गुम्फ-प्रीत्योः" कुत्यते-गुम्फ्यते __ "घटु शब्दे" उदित्वाद् "उदितः स्वरानोऽन्तः" [4. 4. | छागरोमभिरिति कुतपः-कम्बलविशेषः, "भुजि-कुति-" 594.1 इति नागमे-घण्टति, भस्मादेवाचि-घण्टः, स्त्रियां [उगा. 305.] इति किति अपे सिध्यति, श्राद्धकालाथै च 48 घण्टा च-वाद्यविशेषः ॥ 25 ॥ कोतन्ति-प्रीयन्ते पितरोऽस्मिनित्यर्थः ॥ 33 ॥ "मट हासे" हासो हस्वत्वम् , मटतीत्यर्थे "क-प-कटि "पुत गतौ" पोतन्ति-मधुने गच्छन्तीति विग्रहे "कृतिपटि-मटि0" [uNA0 589.] इत्यहप्रत्यये-मटहा-द्वस्वो पुति-लति-भिदिभ्यः कित्" [उणा 076.] इति किति तिकभुजाधवयवः । / 26 ॥ प्रत्यये-पुत्तिका-मधुमक्षिकाः ॥ 34 ॥ 10 अथ ठान्त:-"कुठ छेदने" कोठतीत्यर्थे "नाम्युपान्त्यः" | "लत आदाने" आपूर्वादस्मात् "कृति-पुति0"[uNA0 50 [5. 1. 54.] इति के-कुठः-वृक्षः, अस्मादेव "तुषि-! 76.] इति किति तिके खियाम्-आलत्तिका-गानप्रारम्भः । कुठि." [ upA0 408.] इत्यारे-कुठारः-परशुः ॥ 27 ॥ निरुपसर्गात्-लत्तिका-वाद्यविशेषो gaugA~dhA च । गोपूर्वाद् ___ अथ डान्ताश्चत्वारः-"कुड शब्दे" "लिहादिभ्यः" गोलत्तिका-गृहगोधा । अवपूर्वाद्-अवलत्तिका-गोधा ॥ 35 ॥ [5.1.50.] इत्यचि-कोड:-सूकरः, अङ्के वक्षसि च क्रोद्दा। "सात सुखे' अस्माणिगि "साहि-साति-वेधु-देजि-धारि15 कोडम् , "स्त्री-नपुंसकयोः क्रोडा वक्षसि स्यात् किरौ पुमान् । " ! पारि-चेतेरनुपसर्गात्" [5. 1.59.] इति शे- सातयः--55 इति गौडः ॥ 28 ॥ सुखकारी ॥ 36 ॥ "उड सङ्घाते" ओडतीत्यर्थे "उडेरुप" [उणा अथ थान्त:-"कथ वाक्यप्रवन्धे" अयं चुराद्यन्तर्गत इति इत्युपकि-उडुपः-प्लवः ॥ 29 ॥ मते स्वार्थे णिचि, मतान्तरे प्रयोजकव्यापारे णिगि-कथयति, "वड आग्रहणे" var3अतीत्यर्थे "क-श-ग-शलि-कलि-गलि."| अचीकथत् । शिष्टप्रयोगोऽपि-"भूरिदाक्षिण्यसम्पनं यत् त्वं 20[ uNA0 329.] इत्यभे स्त्रियां-वडभी-वेइमानभूमिका, सान्त्वव्यचीकथः" [महाभारते], कणिति चुरादिपठितस्य तु 60 ऋफिडादित्वालत्वे-वलभीत्यपि । "वडि-बटि-पेल."उणा समानलोपित्वेन तस्याद्यतन्यामचकथदिति रूपम् । / 37 ॥ 515.] इत्यये स्त्रियां-बडवा-अश्वा । "कुलि-कनि-कणि- अथ दान्ताश्चत्वारः-"उद आघाते" ओदति "कुटि कुलिपलिवडिभ्यः किशः" [uNA0 535. 1 इति किति इश- | कल्युदिभ्य इञ्च" [uNA0 123.] इति किति इञ्चप्रत्यये प्रत्ययेबडिशे-मत्स्यग्रहणम् ॥ 30 ॥ ! उदिञ्चः-कोणो येन तूर्य वाद्यते, परपुष्टश्च ॥ 38 ॥ OM "णडण् अवस्यन्दने" अवस्यन्दन-भ्रंशः । अयं णोपदेशः, "क्षद हिंसा-संवरणयोः" क्षदति "त्रद" [ugA0 446.]65 णडि-गटि-णुदि-णाधयश्चत्वारो गोपदेशा इत्यन्यत्रोक्तत्वात. | इति सूत्रेण धातुसामान्याद् विहितः बद-क्षत्रम् , तस्यापत्यतत्फलं तु "पाठे धात्वादेः" [2.3.97.] इति णो ने मित्यर्थे "क्षत्रादियः" [6. 1. 93.] इतीये-क्षत्रियः । विहिते तस्य "अदुरुपसर्गान्तरो ण-हिन मीना-'ने" "त्वष्ट-क्षत्तु "[uNA0865.] इति तृप्रत्ययान्तनिपातनेन [2.3. 77.] इति सूत्रेण णत्वम् , प्रणाडयतीति । अस्मा- ! क्षत्ता-नियुक्तः, अविनीतः, दौवारिकः, मुसलः, पारशवः, 30 देव घनि डस्य लत्वे-प्रणालः । चौरादिकणिचोऽनित्यत्वाद रुद्रः, सारथिश्च । प्रकृतोणादिसूत्रबृहद्वृत्तौ "क्षद खदने सौत्रः" 70 भावेऽचि-नड:-तृणजातिः । "नडेर्णित्" [ uNA0 712.] इत्युक्तम्, तत्रापि खदनं-हिंसैवेति प्रतीयते ॥ 39 ॥ इति णिति ईप्रत्यये-नाडी-आयतसुषिरं द्रव्यम्, अर्ध । "सुन्द हिंसा-सौन्दर्ययोः" अचि-सुन्दः, उपपूर्वकस्य मुहर्तश्च । नाडीशब्दात् स्वार्थे के-'नाडिका' इत्यपि, "नटण । उपसुन्दः, एतनामको दैत्यो यो स्त्रीनिमित्त परस्परं प्रहत्य अवस्यन्दने" इत्यस्य स्थाने "गडण्" इति मन्दी ग्राह" इति । मृताविति पुराणी प्रसिद्धिः । "ऋच्छि-चटि." [uNA0 35 धातुपारायणे कथितम् । तस्मात् परपठितधातुपु यद्यप्ययं ! 397.] इत्यरे-सुन्दरः-मनोज्ञः ॥ 40 ॥ पठितुं युक्तस्तथापि "नडेनित्" uNA0 712.] इति सूत्रे । "कदि वैतव्य-छेदनयोः" कदते अनटि-कदनम् । "पिचनडेः सौत्रादिति बृहद्वत्तिग्रन्थात् स्वमतेऽपि सौत्रेष्वयं पठितुं पढेरण्ड-खरण्डादायः" [uNA0176.] इति सूत्रे भादिग्रहयुक्त इति पठितः ॥ 31 ॥ / णेन निपातनात्-कोदण्डः-धनुः । "कदेर्णिद्वा" [uNA0 "किणत् शब्द-गत्योः" किणतीत्यर्थे "नाम्नि पुंसि च" 322.1 इति सूत्रे वैकल्पिके णित्यम्बे-कादम्बः-हंसः, 40[5.3. 121.] इति णके-केणिका-पटकुटी । "निघृपी- | कदम्बः-वृक्षजातिः । "द्वार-शृङ्गार-भृङ्गार-कल्हार कान्तार-80
Page #251
--------------------------------------------------------------------------
________________ [ चतुर्थोल्लासे न्यायः 1 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः । 55 केदार-खारडादयः" | uNA0411.] इति सूत्रे निपातनात् । स्तुभ्यते, ऊदित्वात् क्वि वेटि-स्तुब्ध्वा, स्तुभित्या, वेट्त्वकदेरत एदादेशे आरप्रत्यये च-केदार:-क्षेत्र व्रप्रश्च । "मृदि- निमित्तक एव क्तयोः "वेटोऽपतः" [4. 4. 62.] इतीडकन्दि0" [uNA0 465.] इति सूत्रेणाले गौरादित्वान्यां- भावः-स्तुब्धः, स्तुब्धवान् ॥ 50 ॥ कदली, यद्यप्युक्तसूत्रे कदेः पाठो न दृश्यते, नवा वृत्तौ स्कम्भू, अस्यापि पूर्वोक्तसूत्रेण भा-श्वोर्विधानाद् रूपे 5 कदलीशब्दोल्लेखो दृश्यते, तथापि साम्यम् , विशेषश्च विष्कन्नातीत्यत्र "वेः स्कन्नः" [2.3.45 "संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः प्रे। | 55.] इति षः, 'स्कन्नः' इति भानुकरणनिर्देशात् भी तु कार्याद् विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ " विस्कन्नोतीत्येव ॥ 51 ॥ इति प्राचामुक्तः कदेरप्यलप्रत्ययः कल्पनीयः, अत एवा- "स्कुम्भू विस्तारणे च" चात् स्तम्भे, प्राग्वदेव सर्वकार्य चार्यैरपि स्वोपज्ञाभिधानचिन्तामणिवत्तायुक्तम्-कदिः सौत्रः, भाभ्वादि, केवलं "जम्बीर0" [uNA0 422.] इत्यादि10 कद्यते कदली "मृदि0" [uNA0 465.] इत्यलः ॥ 41 ॥ | सूत्रे ईरप्रत्ययान्तनिपातनात्-कुम्भीरः-जलचरः । "ककुप्-50 अथ धान्तः-"मिधुग मेधा-हिंसा-सङ्गमेषु" अस्मात् क्ये- | त्रिष्टुबनुष्टुभः" [uNA0 962.] इति सूत्रे कपूर्वस्य स्कुनातेः मिभ्यते, मेधतीति "मेग सद्धमे च" इति पठितस्य । "बौ। 'ककुप्' निपात्यते, कं-वायुं ब्रह्म च स्कुन्नन्तीति ककुभो व्यञ्जनादेः"14.3.25.] इति क्त्वो वा कित्त्वे-मिधित्वा, | दिशः, कुपूर्वात् कुकुप्-उरिणक्छन्दः । एतेषां धातूनामेकत्र मेधित्वा । भिदादौ निपातनादङि-मेधा ॥ 42 ॥ | प्रयोगो यथा15 अथ नान्त:-"धन धान्ये" धान्यपदं धान्योपलक्षित । "मुसलक्षेपहङ्कारस्तोभैः क्ल्भ्ख्न्न्द्दिनि!| क्रियोपलक्षकम् , एवं चोपलक्षणतया व्याख्यानस्य फलं । कुचविष्कम्भमुत्तन्नन् निःस्कुन्नातीव ते स्म्र्ः॥" इति, क्रियार्थत्वनिमित्तं धातत्वमेव, यथा "णीलवणे" इत्यस्य धातु- [ कश्चिन्नायको नायिकायाश्चाटुं रच यति-] हे कलमपारायणे वर्णपदस्य वर्णोपलक्षितक्रियापरत्वेन व्याख्यानं कृतं खण्डिनि! धान्यनिस्तुषीकारिणि! स्मरः, मुसलस्य क्षेपे तथेहापि व्याख्यानमाश्रयणीयमेव । हादित्वात शिति "हवः । धान्यखण्डनायोद्यमने, हुङ्काराणां-मुसलक्षेपकालजातानां 20 शिति." [4. 1. 12.] इति द्वित्वे-दधन्ति । "भृ-bhU0" स्वाभाविकानां हुमितिशब्दानां, स्तोभैः-विश्रामैः, ते-तव, 60 [uNA0 716.1 इत्युप्रत्यये-धनु:-अस्त्रं दानमानं च । / कुचयोविष्कम्भ-विस्तारम् , उत्तम्नन-U-कुर्वन् , niskunA"kRSi-चमि-तनि-धन्यन्दि0" [uNA0829.] इति उप्रत्यये । तो तीव-विस्तारयतीवेत्यर्थः ॥ 52 ॥ धनूः-धान्यराशिः, ज्या, वरारोहा च स्त्री ॥ 13 ॥ "दभ वञ्चने" दभति । अस्मात् "आसु-यु-वपि-रपि-लपिअथ पान्ताश्चत्वारः-"रिप कत्सायाम" पति अस" | अपि-डिपि-दभि-चम्यानमः" [5.1.20.1 इति ध्यणि 25[uNA0 952.] इति सूत्रविहितः सर्वधातप्रक्रतिकोऽस-! दाभ्य्ः-व्न्य्च्नीय्ः। बाहुलकात् स्वार्थे णिचि-दाभयति ॥ 53 ॥ 65 प्रत्ययः-रेपः- पापम् ॥ 44 ॥ अथ मान्तौ द्वौ-"डिम हिंसायाम्" डेमति । "नाम्यु___ "कप कम्पने" कपति । "R-कृ-मृ-व-तनि-तमि-चपि-पान्त्य" [5. 1. 54.] इति के-डिमः-श्यकाव्यविशेषः कपि0" [ uNA0 475.] इत्याले-कपालं-घटाद्यवयवः शिरो- काव्यानुशासनादौ लक्षितः । अस्मादेव "डिमेः कित्" 'स्थि च । "कटि-पटि-कण्डि-गण्डि." [उणा. 193.] [uNA0 356.] इति किति डिमे-डिण्डिमः वाद्य30 इत्योले-कपोल:-गाण्डः ॥ 45 ॥ विशेषः ॥ 54 ॥ "क्षुप हासे" "नाम्युपान्त्य" [5.1.54.] इति "धम शब्दे" दधाम । धमतीत्यादि तु ध्मांधातनाऽपि के-क्षुपः-हस्वशाखस्तरुः ॥ 46 ॥ ! सिध्यति । "य्वसि-रसि-रुचि0" [ uNA0 269.] इति सूत्रे "टप संरम्मे" टोपति, आटोपनम, माटोपः ॥ 17 ॥ ; आदिग्रहणादस्मादप्यने-धमनः-तृणजातिः । "भिल्ला-'च्छ. अथ बान्तः, "बिम्ब दीप्ती" बिम्बति ॥ 48 ॥ / भल्ल-सोविदलादयः" [uNA0464.] इति सूत्रे आदिग्रहणेन 36 भथ भान्ताः पञ्च-"रिभि स्तुम्भू स्कम्भू स्तम्भे" विरे-निपातनात्-धम्मिलः- केशपाशः । "सदि-वृत्यमि-धमि."76 भते स्म इत्यर्थे "क्षुब्ध-विरिब्धः" . 4.70.1 इत्यादि- uNA0680.] इत्यनी- धमनिः-मन्या रसबहा शिराच ॥ 55 ॥ सूत्रेण तान्तनिपातनादिटोऽभावे-विरिब्धः स्वरः, विरिभित- अथ यान्त:-"पीय पाने" पीयति । "खलि-फलि-वृ-पृ." मन्यत् ॥ 49 ॥ [uNA0560.] इत्यूषे-पीयूषं-प्रत्यग्रप्रसवक्षीरविकारः, अमृतं स्तुम्भू इत्यस्य "स्तम्भू-स्तुम्भू."[3.4.74.1 इति । घृतं च । "लाक्षा-द्राक्षा-भिक्षादयः" [उणा. 597.] इति 40भा-भवोः सतो:-स्तुभ्नाति, स्तुभ्नोति । क्ये नस्य लुकि- ' सूत्रे भादिशब्देन निपातनात्-पीयूक्षा-द्राक्षाविशेषः ॥ 56 ॥ 80 ___70
Page #252
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] __ अथ रान्तास्त्रयः-"उर गतौ" भोरति । "उरेरशक्' 27.] इति सूत्रे हल्लिन पठ्यते तथापि बहुवचननिर्देशादव[उणा. 531.] इति कित्यशे-उरशः-ऋषिविशेषः । / 57 ॥ / गम्यते इति व्युत्पादितम् ॥ 64 ॥ "तुर त्वरणे" तोरति । आपूर्वादस्मात् "नाम्युपान्त्य." "भिलण भेदे" भेलयति । णिचोऽनित्यत्वे कवलादचि[5. 1.54.] इति के-आतुर्ः-रोगी। केवले तु-तुरः-शीघ्र- भेल:-तरण्डः, ड लयोरैक्यातू-भेड:-अजः । "बिलि5गामी । तुरो गच्छतीत्यर्थे "नानो गमः" [5. 1. 101.] bhili." uNA0 34..] iti kiti me-bhilma-45 iti dde-turgH| "ta-ka-za-pu-भू-vR0" [uNA0587.] इति ' भास्वरम् ॥ 65 ॥ सूत्रे उपलक्षणार्थत्वोपगमादस्मादपि अणे-तोरणम् । "नाम्यु गम् । नाम्यु.. अथ वान्तो द्वौ-"धन्व तव गतौ" धन्वति । पान्त्य-का-श-e-पूभ्यः कित्" [uNA0 609.] इति । "उक्षि-तक्षि." [uNA0900.] इत्यन्प्रत्यये-धन्वा-मरुः, किति इप्रत्यये- तुरिः-तन्तुवायोपकरणम् ॥ 58 ॥ धनुश्च । / 66 ॥ 10 "तन्द्रि साद-मोहयोः" सादो विषण्णता, मोहो मौढ्यम् । / तव, तवति । "ता " [ uNA0 550] इति णिति 50 तन्द्रते । ततन्द्रे । तन्द्रितः । तन्द्रा-आलस्यम् , "क्तेटो गुरो. इषे-ताविषः, तविषो वा-स्वर्गः, ताविषं तविषं वा-बलं ya'JjanAt" [5.3.106.] इत्यप्रत्ययः । "तृ-स्तृ-त तेजश्च । टिद्विधानात् स्त्रियां डयां ताविपी तवपीच-वाल्या तन्त्र्यविभ्य I:" [उणा 0711.] इति ईप्रत्यये-तन्द्री:-मोह- | / देवकन्या च ॥ 67 ॥ निद्रा ॥ 59 ॥ 15 अथ लान्ताः षद-"चुल परिवेष्टने" चोलति । "नाम्यु ___अथ शान्तास्त्रयः-"पशी स्पशी बाधन-ग्रथनयोश्च" बाधनं प्रतीघातः, चादु गतौ, पशति, पशते । गतौ कुटिलाथै 55 पान्त्य." [5. 1. 54.] इति के-निचुलः । अचिचोलः ॥ 6 ॥ यडि "जप-जभ." [4. 1.52.] इति म्बाग्मे-pmpshyte। यङ्लुपि-पम्पशीति पम्पष्टि ॥ 68 ॥ "उल दाहे" ओलति । "निष्क-तुरुब्क." [uNA026.] इति निपातनात्-उल्का-औत्पार्क ज्योतिः, अग्निज्वालाच स्पशी-स्पशते, स्पशति । णो के सन्वदावापवादभूते "smR20 केचिज्वलेरेवायमुलादेशो निपातनादिति व्र्न्न्य्न्ति। "शम्बूक- दृ-त्वर-प्रथ-म्रद-स्तृ-स्पशेरः" [4. 1.65.] इति द्वित्वे पूर्वस्य शाम्बूक-वृधूक-मधूकोलूकोरुबूक-बरूकादयः" [uNA061.] अत्वे-अपस्पशत् । णौ के "णो दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-60 इति निपातनाद्-उलूकः-काकारिः, प्रकृतसूत्रे बृहद्वृत्तौ च । च्छन्न-ज्ञप्तम्" [4. 4.74.] इति सूत्रेण णिलुग्-हस्वयोः 'अलेरुच्चोपान्त्यस्य' इत्युक्त्वोलूकशब्द उदाहृत इति तदनु समुच्चयेन वैकल्पिक निपातने स्पष्टं spaashitm। अचि-स्पश:सारमयमलधातुनाऽपि साध्यः । "तुरुष्क0" [ uNA0 26.] च्र्ः। घजि-स्पाशः-बन्धनम् । अत एव सेयमुभयतःपाशा 25 इत्यादिसूत्रबृहद्वृत्तावपि उलूकशब्दव्युत्पादनसमये ऽउचलेरुला- ' सन रजरिति प्रयुज्यते । "स्पशि-भ्रस्जेः स्लुक् च" upA0 देशश्च, उलेः सौत्रस्य वा' इत्युक्तत्वादस्य सौत्रत्वप्रसिद्या- 731. इति उःप्रत्ययः स्लुक् चेति-पशुः-निर्यमन्त्रवध्यश्व 65 'नेनापि उदकशब्दः सिध्यतीति मत्वाऽस्माभिरुदाहृतम् । जनः ॥ 15 ॥ " वियोल-वातपायमान इति मनिपात- "ऋशत् गति-स्तुत्योः" ऋशति । "ऋशि-जनि-पुणि नात-उलप:-ऋषिः, उलपं-पर्वततणं पङ्कजं जलं च । "उलेः । कृतिभ्यः कित्" [ uNA0 361.1 इति किति ये-ऋश्यः30 कित्" [uNA0 828.] इति किति अक्षुप्रत्यये-उलक्षः- | मृगजातिः ॥ 70 ॥ तृणजातिः ॥ 6 ॥ अथ पान्तौ द्वौ-"भिष भये" भेषति रोगोऽस्मादित्यर्थे 70 "लुल कम्पने" लोलति । लुलितम् । "कुलि-लुलि-कलि-: "भिषेभिष-भिष्णौ च वा" [ uNA0 13.] इत्यजप्रत्यये कषिभ्यः कायः" [uNA0 372.] इति किति आये-लुलायः-- | पाक्षिके भिषादेशे-भिषजः, भिष्णादेशे च-भिष्णजः-चैद्यः । महिषः । / 62 ॥ / उभयोरादेशयोरभाव-भेषजम्-औषधम् । "ऋधि-पृचि35 "सल गतो" सल्लति । "दु-कु-न-सू-भू-dhR0" [uNA0 भिषिभ्यः कित्" [ uNA0 874.] इति किति अप्रत्यये26.] इति अके गौरादित्याद् ख्या-सलकी-वृक्षविशेषः, भिषक्-वैद्यः । "सम्प्रदानाचान्यग्रोणादयः" [5. 1. 15.] सत्कृत्य लक्यते-स्वाद्यते गजैरिति वा-सल्लकीति प्रकृतसूत्रे । इत्यनेनापादाने उणादिप्रत्ययानां निषेधेऽप्येते शब्दा भीमादिषु बृहदृत्तिः । / 63 ॥ कृतपाठानुमानाः "भीमादयोऽपादाने' [5. 1. 14.] इति "हल्ल घूर्णने" हल्लति । "द-kR0" [ uNA0 27.] | सूत्रेणैवाजा-'जप्रत्ययान्ता अनुशिष्टा इति विज्ञेयं लक्ष्यानु40 इत्यके-हल्की-रक्तोत्पलजातिः । यद्यपि "द-kR0" [uNA0 / रोधात् ॥ 71 ॥
Page #253
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 233 arrrrrrrrrrMARATRAILE "युषीसेवने" योषति, योस्स्ते। "ह-sR0"uNA0887.11 106.] इत्यप्रत्यये-चुक्षा, चुक्षा शीलमस्येत्यर्थे "अस्थाइति इत्प्रत्यये-योषित् स्त्री । प्रकृतसूत्रबृहद्वत्तौ च योषति-- च्छन्त्रादेः" [6.4.60.] इत्यजि चौक्षा, तस्य भावः कर्म गच्छति पुरुषमिति व्युत्पत्तिरुपदिष्टेति युष्धातोर्गत्यर्थत्वमपि वा "पतिराजाम्त."[7.1.60.] iti vynni-caukssym||78|| tadanumatamiti प्रतिभाति । "युष्यसिभ्यां क्मत्" [uNA0 / "चिक्षि विद्योपादाने" चिक्षते, चिक्षितः, चिक्षा, इति 5899.1 इति किति मदि-युष्मत् , अन युषेः सेवनार्थत्व- पूर्ववत् ॥ 79 ॥ 45 मुक्तम् ॥ 72 ॥ इत्येतेषां धातूनां सौत्रत्वाल्लक्ष्यानुरोधाच सिद्धिः । / __ अथ सान्तात्रयः--"लुस हिंसायाम्" लोसति । "ऋषि- अथ गहयतिं यावद् वक्ष्यमाणा धातवः प्रायौरादिका वृषि-लुसिभ्यः कित्"[uNA0331.] इति कित्यभे-लुसभः- एव, तत्र कृवि, चुलुम्पि, कूचि, उद्धषि, उल्लकसि, कंशत्यादि :, मत्तहस्ती वनं चेति बृहद्वृत्तिः, लुसभो बालहस्तीति । पज 10 केचित् । / 73 ॥ विज्ञेयम् । चुरादयो धातवोऽसंख्येया एव सन्ति, तेषामिय-50 "पसी गति-बन्धन-निवासेषु" पसते, पसति । गतौ कुटि- | त्ताया अवधारयितुमशक्प्रत्वात् , अतश्च ते यथालक्ष्यदर्शनलाथै यडि "जप-जभ0" [4. 1. 52.] इति सूत्रे दन्त्यान्त. मेवानुसतव्याः । अत एव चन्द्रगोमीनामा वैयाकरणो स्थापि पाठस्येष्टरवाद म्बागमे पम्पस्यते । यङ्लुपि-पम्पसीति, द्वित्रानेव धातून दिङ्मानप्रदर्शनार्थ चुरादिषु पठितवान् । पम्पस्ति । बन्धने बाहुलकात् स्वार्थिके णिचि-पासयति पाशैर- अथ पूर्व लौकिका धातवो वर्ण्यन्ते, तत्र विवर्जास्ते18श्वम् । निवासे "मृ-शी-पसि-वस्यनिभ्यस्तादिः" [उणा ! दन्ता विज्ञेयाः-"कृवि वैलव्ये" विकवते । अचि-विक्ल्व्ः। 55 36..] इति तादी ये-पस्त्यं गृहम् ॥ 74 ॥ अस्य लोके प्रयोगो yathA"bhasa भर्सन-दीयोः" अयं हादिः, "हवः शिति" | "मिलन्त्याशासु जीमूता विक्रवन्ते दिवि ग्र्हाः|" इति 4.1.12.] इति द्वित्वे-बभस्ति, क्ते-भसितम् । "हु या- / 'विक्लवन्ते' इत्यस्य विच्छायीभवन्तीत्यर्थः । मा-श्रु-वसि-भसि." [uNA0451.] इति त्रे स्त्रियां-भस्त्रा- / "निसर्गदुर्बोधमबोधविकृताः, 20 चर्ममयमावपनमुदरं च । अत्रोक्त बृहद्वत्ती-'भर्सि जुहोत्यादौ । क्व भूपतीनां चरितं व जन्तवः । 60 सरन्ति । तथा च पाणिनीयादौ "भस भर्त्सन-दीप्त्योः"! तवानुभावोऽयमवेदि यन्मया, इति जुहोत्यादिगणे पठ्यते । "मन्" [उणा. 911.] इति निगूढतत्त्वं नयवर्म विद्विषाम् ॥ " सर्वधातुप्रकृतिके मनि-भसितं तदिति भस्म-भूतिः !! 75 ॥ [किरातार्जुनीये sa01 श्लो. 3] इति च भारविः ॥ 3 ॥ मथ हान्तौ द्वौ-"लुहं हिंसा-मोहयोः" लोहति । अनुस्वारे- "वीजण व्यजने" वीजयति । "राजहंसैरवीज्यन्त" 25 स्वात् "एकस्वरादनुस्वारेतः" [5. 4. 56.] इतीडभावे- [ ] इति कर्मणि लौकिकप्रयोगः । के अदन्तत्वेन 65 लोढा, लोढुम् । अचि-लोहम् । "मृदि-कन्दि." [ उणा. | "अतः" [4. 3. 82.] इत्यलुकि समानलोपित्वात 465.] इत्यलप्रकरणे "मुरलोरल." [uNA0474.] इति ! "उपान्त्यस्य" [.2.35.7 इत्यनेनोपान्त्यहस्वाभावेसूत्रे आदिग्रहणाद् लोहलोऽपि निपात्यते, स चास्फुटवाचि अविवीजत् । विपूर्वस्थ "ईजि कुत्सने" इत्यस्य च णौ वीज रूढ इति केचित् । "मुरलोरल."[uNA0 574.] सूत्रे च यतीत्यत्र सारूप्येऽपि "व्यैजयत्, न्यैज्यन्त, व्यै जिजत्' 30 काहलशब्दोऽध्यक्तवाचि जने व्युत्पादितः, काहला-बाद्यविशेष ! इत्यादिरूपं स्यादिति भेदः ॥ 2 ॥ 70 इत्यपि तत्रैव । लोहलशब्दश्च तत्र न दृश्यते ॥ 76 ॥ हीलण निन्दायाम्" हीलयति । हे प्राग्वदुपान्त्यहस्वा__"रिहं हिंसा-कत्थनादौ" ktthn-shlaaghaa| rehati / anu- भावे-'अजिहीलत्' इति रूपम् । क्ते-हीलितः । "णि-घेत्त्या." स्वारेवादिन-रेढा, रेडम् । रिहात इति ते स्वार्थ के च [5. 3.11.] इत्यने हील्ना। णिचोऽनित्यत्वे "क्टो कृते-रीवकः-पृष्ठवंशः । भिदादित्वादडि गणे निपातनात्- | गुरोर्व्यञ्जनात्" [5.3.106.] इति 'a'pratyaye-हीला ॥ 3 ॥ 35रीढा-अवज्ञा ॥ 7 ॥ * { "अन्दोलण हिन्दोलण् प्रेडोलण् दोलने" दोलनम्-उत्क्षेपः 175 ___ अथ क्षान्तौ द्वौ-यद्यपि मूर्धन्यान्तत्वेनानयोः षान्तेषु । डे "स्वरादेर्द्वितीयः" [4. 1. 14.] इति द्वितीयांशस्य पाठो युक्तस्तथापि वर्णमालासु क्षस्य पृथगपि पाठस्य लोक-द्वित्वे तत्रापि "न बदनं." [4.1.5.] इति नस्य दृष्टत्वेन वैचित्र्यार्थमन्ते पठितो, एवमग्रे परपठित- द्वित्वनिषेधे समानलोपिस्वाच "उपान्त्यस्य."[4.2.35.] धातुष्वपि क्षान्तानामन्ते पाठे हेतुरुह्यः । "चुक्ष शौचे" इति हस्वाभाव-भान्दुदोलत् ॥ 4 ॥ 40चुक्षति । हे-चुक्षितः । "क्तेटो गुरोर्व्यञ्जनात्" [5.3. हिन्दोलण-हिन्दोलयति । मजिहिन्दोलत् ॥ 5 ॥ 80 30 न्यायसमु0
Page #254
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] प्रेडोलण-प्रडोलयति । डे-अपिप्रेजोलत् ॥ 6 ॥ ख्याताश्च परत्र लौकिकेषु पठिता दृश्यन्ते । लक्षणभेदश्रेषा- 40 "रूषण रूक्षण-व्याप्स्योः" रूषयति । अटन् रूषयति । मवलोक्यते, तेनैषां लौकिकत्वस्य वाक्यकरणीयत्वस्य च भुवमित्यर्थे पृषोदरादित्वात्-भाटरूषकः । समानलोपित्वाद् निश्चयो लक्ष्यकचक्षुष्कैरेवावधारणीयः, न तु लक्षणकचक्षुष्कह्रस्वाभावे-अरुरूषत् । लक्ष्यं यथा रस्माभिर्लक्षणस्य तादृशस्यानुपलब्धेरिति न तदर्थ प्रयत्यते । * "परिभ्रमन् लोहितचन्दनोचितः, यानि चैषां लक्षणानि विवरणे प्रतिपादितानि तान्यपि पदातिरन्तगिरिरेणुरूषितः । प्रायिकान्येव ॥ 6-7 ॥ 45 "महारथः सत्यधनस्य मानसं, अथ सौत्र-लौकिक-वाक्यकरणीयेभ्योऽन्येऽपि येऽदन्ता दुनोति नो कच्चिदयं वृकोदरः ॥ " धातवो धातुपारायणादौ पठितास्तेषामपि प्रयोगविशेषपरि[किरात0 sa03] इति भार्विः॥ ज्ञामाय परेषां तद्वर्णनव्यवहारस्य च परिपालनायेह शिष्यबुद्धि10 एवमादयो धातयो लौकिकप्रयोगेषु प्रसिद्धाः, प्रकृतधातु वैशद्यार्थं प्रदर्शनं क्रियते-खचण् बन्धने" "तडित् खचयतीपाठादिपु पाठाभावेऽपि लक्ष्यानुरोधादनुसतव्या इति शास्त्र वाशाः" इति वर्षावर्णने वाल्मीकिः, "आसने रत्नखचिते"50 कृतां praamrshH। इत्यादिश्च कवीनां बहुशः प्रयोगोऽस्य ! अस्यादन्तत्वेन "अतः" [4.3.82.] इत्यल्लकः स्थानिवद्भावादुपान्त्यवृद्धिने, हे ___ अथ वाक्यकरणीयाः "चुलुम्प च्छेदने" चुलुम्पति । . समानलोपित्वात् "असमानलोपे." [4. 1. 62.] इति "कक्षुकां-शुक-नंशुक-पाकुक0"[uNA0 57.] इत्यादिसूत्रे पूर्वस्य सन्चद्भावो दीर्घश्च न ॥ 1 ॥ 15 निपातनादन्त्यस्वरादिलोपपूर्वके किदुकप्रत्यये-चुलुकः-कर ___"ओजण् बल-तेजसोः" ओजयति । सनि "स्वरादेः0"55 koshH। "कीचक-पेचक0"[उणा.33.1 इत्यादिसूत्रे Adi 4.1.4.इति जेवित्त्वे-ओजिजयिषति, डे. औजिजत्, न ग्रहणात्-चुलुम्पक:-कृमिजातिः । लक्ष्यं yathA"nipAna दोलयनेष प्रसोलयति मे मनः । चाल्लकः स्थानिवद्भावाज इत्यस्यैव द्वित्वं युक्तमिति कथं पवनो वीजयन्नाशा ममाशामुच्चुलुम्पति ॥ " [. जिशब्दस्य द्वित्वमिति शक्यम् "अतः" [ 4. 3. 82.] इत्यस्य वृत्तौ णिविषये अल्लक् स्यादिति व्याख्याया दर्शनेन "कूच उद्भेदने" कूचति "नाम्नि पुंसि च" [5. 3. 121.] विषयतायामेवालकः प्रवृत्त्या तस्य परनिमित्तकत्वाभावेन 60 इति णके स्त्रियां-कूचिका-चित्रकरलेखनी कुञ्चिका च ॥ 2 ॥ ! "स्वरस्य परे0" . 4. 110.] इत्यस्य च paranimittaka"ghaTaN बन्धने" निर्घाटयति । न्न्के-घात्त्क्ः। णिचो-, | स्वरादेशस्यैव स्थानिवद्भावविधानात् स्थानिवत्त्वाप्रवृत्तेः, अनित्यत्वात्तदभावेऽचि घट:-तुला ॥ 3 ॥ यद्यप्यत्रोपान्त्यकार्यस्य द्वित्वात् प्रबलत्वेन द्वित्वात् पूर्वम् __"उल्लुडण् उद्दीकने" अद्न्त्ः। उलयोरभेदाद्-उल्लुलपती "उपान्त्यस्य." [4.2.35.] इति हस्थः प्रामोति तथापि त्यपि । तथा च माघः समानलोपित्वेन न भवति । भचि सति-o-विषमसंख्या-65 "अग्रे क्रमेलकसमागमभीतभीत स्थानम् । "अस्" [uNA0952.1 इति सर्वधातुप्रकृतिकेस्तावत् खरः प्रखरमुल्लुलयांचकार । सि-ओजः-बलम् ॥ 2 ॥ यावच्चलासनविलोलनितम्बविम्ब ___ "स्फुटण् प्राकट्ये" स्फुटयति, अल्लकः स्थानिवद्भावाद् विस्रस्तवस्त्रमवरोधवधूः पपात ॥ " . गुन्नाभाव्ः। स्फुत्त्य्त्य्र्थ्मित्य्चि-स्फोत्त्ः॥ 3 ॥ 30 [शिशुपालवधे], "तुच्छण आच्छादने" तुच्छयति ॥ 4 ॥ 10 अत्राल्लुकः स्थानिवत्वादुपान्त्यगुणोन ॥ 4 ॥ "स्कन्धः समाहारे" स्कन्धयति । यद्यपि स्फुट-tuccha"avadhIraNa अवज्ञायाम्" / लक्ष्यं यथा-"तन्न धर्ममवधी स्कन्धादयः शब्दाः प्रसिद्धा एव, तेभ्यः करोस्यर्थे णिजि स्फुट रय धीर"[ ] के आयवधीरत् ॥ 5 ॥ करोति स्फुटयतीत्यादयः प्रयोगाः साधयितुं शक्यन्त एव, तथा - "उद्धषत् उल्लकसत् उसने" प्रथमः कुटादिः, उद्भुष- चैषामदन्तधातनां चरादौ पाठो नावश्यक इति प्रतिभाति. 35 त्यल्लकसति चाङ्गमनेन-उद्भुषणमुलकसनं च-रोमाञ्चः । अत्र तथापि चरादिष पाठात तेषां चानित्यणिजन्ततया कचिण्णिचं 15 "कुटादे:0" [4.3.17.] इत्यनटो ङित्वाद् गुन्नाभाव्ः। पिनाऽपि धातुपाठप्रयुक्तः क्रियात्वेन प्रयोगः सिद्धयेदित्यभिप्रायेअत्र लौकिकानां वाक्यकरणीयानां च धातूनां ग्रन्थभेदेन णेह पाठः । एषां चादन्तत्वेनानेकस्वरस्वनिमित्तानि कार्याण्यपि पाठसाङ्कयं दृश्यते, केचित् कुत्रचिल्लौकिकेपु पठिता अपि, भवन्ति, अन्यथा णिचोऽभावेऽनेकस्वरत्वाभावान स्युः, यद्यपि ग्रन्थविशेषे वाक्यकरणीयेषु निबद्धाः, वाक्यकरणीयत्वेनान्यत्र णिच्सन्नियोग एव चुरादीनामदन्तता इति सिद्धान्तस्तथापि wwwwanmmona
Page #255
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । न्यायानां स्थविरयष्टिप्रायत्वेन तस्येहानाश्रयणं लक्ष्यानुरोधा- "चित्तण दाने" वित्तयति । ते-वित्तितः । तिव-चित्तदिति ध्येयम् । तथा चानेकस्वरत्वादेकस्वरत्वनिमित्तको यङ् यित्वा । अदन्तत्वसामर्थ्यादतो लुगभावे तस्य मतान्तरप्रसिद्ध "व्यञ्जनादेकस्वरात्" [3. 4. 9.] इति विहितो न "अचो णिति' [pA0 sU0 7. 2. 155.] इति वृद्धौभवति, तथा "धातोरनेकस्वरात्."[3. 4. 46.] इति परो- वित्तापयतीत्यपीति केचित् ॥ 3 ॥ क्षाया आम् च भवति, एवं शीलाद्यर्थे "निन्द-हिंस0"[5.2.: "कर्त कत्र कत्थण शैथिल्ये" कर्त्तापयति । 'कर्त्तयति, 45 68.] इति णके-स्फुटक इत्यादि च सिध्यति । कैश्चित्तु- अचकर्तत्' इत्यादि तु "कृतैत् छेदने" "तैप वेष्टने" एवंप्रकाराणां धातूनामतो लुकं बाधित्याऽन्त्य वृद्धिविधानात् इत्याभ्यामपि स्वार्थिक णिचि स्यात् ॥ 4 ॥ प्वागमकरणाच्च स्फुटापयतीत्यादीनि रूपाणि सम्मतानि । अत्र कण-कर्बयति, कापयति, कवितम् ॥ 5 ॥ कैश्चित् तुच्छधातोर्लक्ष्यप्रदर्शनाय माघकयेः "पांसुर्दिशा कथा-कत्थापयति । 'कत्थयति' इति तु "कत्थि श्लाघा10 मुखमतुच्छयदुत्थितोऽद्रेः" [ शिशुपालवधे 6.] इत्युदाहृतं, याम्" इत्यस्यापि स्वार्थिक णौ सिद्धम् ॥ 6 ॥ 50 परन्तु साम्प्रतिके मुद्रितपुस्तके "पांसुर्दिशा मुखमतुस्थय- "श्लथ शरण दौर्बल्ये" श्लथयति । अशश्लथत् , अदन्तस्वदुत्थितोऽद्रेः" इत्येव पाठः समुपलभ्यते, पाणिनीयचुरादिगण . निबन्धनो वृद्धभाव-सन्बद्भावाभावी ॥ 7 ॥ पाटे च "तुस्थ आवरणे" इति पश्यते, किमत्र युक्तमिति : शरण-शरयति । अदन्तत्वाद् वृद्धि-अशशरत् , समानलक्ष्यकचक्षुष्का एव निर्णतुमलम् ॥ 5 ॥ / लोपित्वात् सन्वद्भाव-दीघौं न ॥ 8 ॥ 15 "ऊषण छेदने" ऊषयति । सनि "स्वरादेः0" [4. 1.4.], "छदण संवरणे" छदयति । यद्यपि छदेर्घटादिपाठात् णौ 55 इति घिशब्दस्य द्वित्त्वे-ऊषिषयिपति, डे-औषिषत् , प्रागुक्तः । "घटादेः." [4. 2. 24.] इति ह्रस्वे छदयतीत्यादिरूपन्यायेन मलको णिविषयतायामेव विधानात् स्थानिवद्भावा- मदन्तत्वाभावेऽपि सिध्यति, तथापि घटादौ ऊर्जनार्थकस्यैव भावः । 'मा भवानूषिषत्' इत्यवादन्तत्वेन समानलोपित्वाद् । पाठादिह संवरणरूपेऽर्थान्तरे तथा रूपसिद्धिः फलम् । किञ्च द्वित्वात् पूर्व प्राप्तः "उपान्त्य0" [4. 2. 35.] इति ह्रस्वो । तस्य [ घटादेः] प्रयोक्तृव्यापारविवक्षायामेव लाभ इह च 20 न ॥ 6 ॥ इत्यादि। स्वार्थेऽपीति विशेषः । यद्यपि "बहुलमेतन्निदर्शनम्" इत्युक्त-60 अथ "kuzu'kuzu' इति क्वचित् पाठः, किन्तु समुपलभ्य- तया घटादेरपि स्वार्थे णिर्लभ्यत एव, तथापि तस्यादन्तत्वामानधातुपारायणपुस्तके 'कुशु' इत्येव पाठः समुपलभ्यते]| भावेन डे 'अचिच्छदत्' इति रूपं स्थात्, अस्य चादन्ततया पिशु कुसु दसु सु" अनुक्तार्थाः । उदित्त्वान्नागमे- | समानलोपित्वेन 'अचच्छदत्' इति रूपमिति विशेषः स्पष्ट कुंशतीत्यादिरूपाणि । यद्यप्येते चुरादौ भासार्थत्वेन पठिताः । एवेति चुरादावदन्ततया पाठ आश्रीयते ॥ 9 ॥ 25 किञ्चार्थान्तरेऽपि ते धातवः सन्तीति धातुपारायणे कथितम्, "लभा प्रेरणे" अदन्तत्वाद् वृद्ध्यभावे-लमयति, लमि-65 परन्तु लक्ष्यादर्शनेनार्थानां निर्णयस्य कर्त्तमशक्यत्वेनास्माभिर-तम् । "णि-वेत्ति" [5. 3. 111.] इति अनेनुक्तार्थत्वेनोक्ताः, सति च लक्ष्यदर्शने प्रकरणवशादेवैषामर्थ- विलभना ॥ 10 ॥ निर्णयः कार्य इति हृदयम् । यद्यप्यन्येषामपीदृशानां धातूना- "श्रपण पाके" अपयति । डे-अशश्रयत् । क्ते-पाकार्थे मर्थनिर्णयायेयमेव गतिस्तथाप्येते दिगर्थमुक्ताः ॥ 5 ॥ शृतमिति निपातनात्, शृतं-हविः क्षीरं वा, क्षीरहविआ30 अथ परपठिता धातवः, अत्र प्रकरणे ये धातवः परैरधिकाः मन्यत्र श्रपितमित्येव ॥ 11 ॥ 70 पश्यन्ते ते, ये च हैमधातुपाठे पठिता अपि परैरन्यथा पश्यन्ते, "खादण क्षेये" खादयति । डे-अचखादत् ॥ 12 ॥ तेऽपि प्रदर्श्यन्ते शिष्यबुद्धिवेशद्यार्थम् । तत्र प्रथमं त्रिंशद- "स्तन ध्वन स्वन स्यम शब्दे" / अनेकस्वरत्वहेतो शादन्ता धातवः प्रदर्श्यन्ते-"खेडणू भक्षणे" खेडयति । ढे. भीक्षयेऽप्येभ्यो य न भवति, तस्मादेव हेतोः परोक्षाया समानलोपित्वात् "उपान्त्यस्य." [4. 2. 35.] इति ह्रस्वा- ! आमि-स्तनाञ्चकारेत्यादि रूपं भवति । शीलाद्यर्थे "निन्द35 भावे-अचिखेडत् ॥ 1 ॥ हिंस0" [5. 2. 68. ] इति णके-स्वनकः स्यमक इत्यादि । 75 "पण विक्रये" ण्यन्तात् "युवर्ण-वृ-द वश-रण स्तनकः, ध्वनकः' इत्यादि 'स्तनयति, अतस्तनत् , ध्वनयति, [5, 3. 24.1 इत्यलि अदन्तत्वादेव णिनिमित्तवृद्ध्य- ! अदध्वनत्' इत्यादि च यथा प्रकृत भावे णिलोपे-विपणः-विक्रयः, "पणि व्यवहार-स्तुत्योः" / सिद्ध्यति तथा "स्तनण गर्जे" "ध्वनण् शब्दे" इत्याभ्यां चुरा इत्यस्य चेवर्णाद्यन्तत्वाभावेनालोऽप्राध्या घत्रि-विपाण इति । यदन्ताभ्यां स्वपठितधातुभ्यामपि सिध्यति । स्वनस्य चावतं40 स्यात् ॥ 2 ॥ सन एव घटादित्वमित्यतोऽत्रादन्तेषु पाठादर्थान्तरेऽपि स्वनय-80
Page #256
--------------------------------------------------------------------------
________________ न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1 ] तीति सिद्धम् । अदन्तत्वेन समानलोपित्वाच हे-असस्वन- व्यसिसयिषति, "शिड्ढेऽनुस्वारः" [ 1. 3. 40.] इत्यत्र दिति, स्यमस्य चासस्यमदिति, अनदन्तत्वे त्वनयोऽसमान- 'अनु' इत्यधिकारात् सर्वेषु कार्येषु कृतेषु पश्चात् तस्य प्रवृत्त्या लोपित्वात् सन्वद्भावे-'असिस्वनत्, असिस्यमत्' इति रूपे । द्वित्वे कर्तव्ये नकारस्यैव सत्त्वेन तस्य "न बदनं संयोगादिः" स्थाताम् । स्यमयतीति त्वदन्तस्वाभावेऽपि 'अमोऽकम्य- [4. 1. 5.] इति नकारस्य द्वित्वं निषिध्यते, एवं हेमि-चमः" .2.26.] इति हस्वे स्यादेव ॥ 13 ॥ ध्यसिसत्, पूर्वमेवानुस्वारे तु तत्सहितस्य द्वित्वेऽनिष्ट-45 ॥ 14 ॥ 15 // 16 // प्रयोगापत्तिः । अदम्तत्वसामर्थ्यात् कदाचिदतो लुगभावे वृद्धा "षम ष्टम vailavye"SopadezAvimau / अत्र-शास्त्रे षम 1-ष्टम । प्वागमे च-व्यंसापयतीत्यपि ॥ 29 ॥ 2-षेक 3 -पवर्ति 4-पाधि 5-यन्ति 6-पुभि 7-पुरि 8- | "गहण गहने" गहयति, गहापयतीत्यादि ॥ 30 ॥ पिलि 9-वान्वि 10-ष्णुसि 11-पुणसि 12-टहि 13-एहि । इत्यदन्ताः परपठिताः ॥ 1014-टुक्षयः 15 पञ्चदश धातवः सादित्वेऽपि पाठे षोपदेशाः अथ द्वावादन्तौ-"गाक् जन्म-स्तुत्योः" हादिरयम्, 50 त, ततश्च "घः सोऽट्यै-ष्ठित्र "2.3.98] इति घस्य । "हवः शिति"[4. 1. 12.] इति द्वित्वे-जगाति ॥ 31 ॥ सत्वे कृते सस्य कृतत्वेन "नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य । "माङच माने" मायते, श्यस्य शिस्वादत्र "ईर्व्यञ्जनेसः शिड्नान्तरेऽपि" [2.3. 15.] इति पत्वं भवति, | 'यपि" [4.3.97.] इतीत्वं नास्ति तत्राशितीत्युक्तत्वात् । तेनात्र णौ सनि-सिषमयिषति, तिष्टमयिषति, इति रूपयोः नेमा-दा" [2.3.97.] इति नेर्णत्वे-प्रणिमायते ॥ 32 ॥ 15 सिद्धिः । जो डे अदन्तत्वात् सन्वदावाद्यभावे-'अससमत्, अथ चत्वार इदन्ताः-"किक ज्ञाने" हादित्वात् "हवः 55 अतस्तमत्' इति । अनेकस्वरत्वाच्च यढपि न, परोक्षायाचाम् । शिति"1.1. 12.1 इति द्वित्वे-चिकेति ॥ 33 ॥ भवतीति-समाजकार, स्तमाञ्चकारेत्यादि । शीलाद्यर्थे "निन्द-1 "क्षि जिरिद हिंसायाम्" क्षिणोति । हिंस." [5. 2. 68.] इति णके समकः स्तमक "यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः । इति ॥ 17 ॥ 18 ॥ चिरसंगतमप्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् ॥ " 20 "ललण ईप्सायाम्" ललयति, 3 पूर्ववत् सम्बद्भावाद्य [सिद्धसेनीयचतुर्थद्वात्रिंशिकायां zlo0 14] 60 भावात्-अललत् । "ललिण् ईप्सायाम्" इत्यस्य तूपान्त्यवृद्ध्या-लालयते, अलीललतेत्यादि ॥ 19 ॥ तथा-- __ "मलण धारणे" मलयति । "युवर्ण" [5. 3. 38.] "शस्त्रेण रक्ष्यं यदशक्यरक्षं, न तद्यशः शस्त्रभृतां क्षिणोति । " इत्यलि-परिमलः । "वल्पुल वल्पूल पल्पुल पप्पूल वत्पुलण् [ रघुवंशे dvi0 sa0] इति कालिदासः । लवन-पवनयोः" पञ्चाप्येते ओस्स्त्थ्य्म्ध्याः। वल्पुलयतीत्यादि "क्षिणूयी हिंसायाम्" इत्यस्य तु गुणे-क्षेणोतीति स्यात् 34 क्षेत्र-सबुसधान्ययोः कर्मतया प्र्योगे। वे सन्वद्भावाद्यभावात्- | जिरिद-जिरिणोति ॥ 35 ॥ 65 'भववत्पुलत्' इत्यादि ॥ 21-25 ॥ "चिग्ण चये." अयं चुरादिरपि घटादिः, "घटादेहस्वो "कुमालण क्रीडायाम्" कुमालयति, अचुकुमाल्दित्यादि। दीर्घस्तु वा जिणम्परे"[4.2.24.] इति हस्वे-चययति । सुपूर्वादचि-सुकुमालः । रलयोरभेदात् सुकुमार इत्यपि ॥ 26 ॥ "चिस्फुरोर्नवा" [4. 2. 12.] इत्यात्वं त्वस्य परैर्नेष्यते । 30 "पशण अनुपसर्गों वा" विकल्पेनादन्त इत्यर्थः । अयं च त्रिणम्परे णौ तु वा दीर्धे-अचायि, अचयि, चायं चाय, चयं प्रकृतेऽनिर्दिष्टार्थोऽपि कैश्चिद् गत्यर्थ इस्स्त्त्ः। पशयति, पाश- चयम् । णिजनित्यत्वपक्षे च-चयति, चयते । अचुरादेरघटा-70 यति, अपपशत् , अपीपशदित्यादि, अदन्तत्वस्य वैकल्पिक-| देव "चिंगद चयने" इत्यस्य तु-चिनुते, चिनोतीत्यादि, णौ त्वेन पक्षे वृद्धिः सन्वद्भावादि च भवति । अनुपसर्ग इति तु "चिस्फुरोर्नवा" [4. 2. 12.] इत्यात्वविकल्पनात्किम् ? उपसर्गे सति 'प्रपशति, प्रपशते' इत्यादि, पशी इति चापयति, चाययतीत्यादि, जिणम्परे जो तु-अचापि, चापं 35 सौत्रस्योभयपदिनः प्रयोगेऽदन्तस्वनिबन्धनकार्याभावो यथा चापम् , अचायि, चायं चायम्, इति भवति । पाणिनीयैस्तुस्यात् ॥ 27 ॥ चौरादिकस्य घटादेरप्यात्वविकल्प इण्यत इति 'चपयति 75 "शशण कान्ता" शशयति । न्न्य्न्त्स्येव्र्न्नान्त्त्या। चययति' इति द्वैरूप्यं तस्यापि भवतीति स्पष्टं चुरादिगणे वै. "युवर्ण." [5.3.28.] इत्यलि-शशः ॥ 28 ॥ सिद्धान्तकौमुद्याम् ॥ 36 ॥ "अन्सण विभाजने" व्यसयति । व्यसको धूतः, मयुर- अथ नव इदन्ताः-"दीधीकि दीप्ति-देवनयोः" दीधीते । 40 vyNskH। sani "स्वरादेः0" [.1.4.1 इति सेर्द्वित्वे- | तो-निपातनाद् दीधितिः। 37 / "I वेवीकि प्रजन-कान्त्य
Page #257
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 237 सन-खादन-गतिषु" प्रजनं-प्रथमगर्भग्रहणम् , असन-क्षेपः, ' 50.] इत्युवादेशे च-न्यगुवीत् , तृजादीनामपि डिवाद् अशनं वा-तृप्तिः । ईते गौः, प्रथमगर्भ गृह्वातीत्यर्थः । एवं- गुणाभावे-गुचिता, गुवितुं, गुवितव्यम् । कित्प्रत्यये "उवर्णात्" वेबीते ॥ 38 ॥ 39 ॥ [4. 4. 58.] इतीनिषेधे-गूत्वा । "गुंत् पुरीषोत्सर्गे" ___ "क्षीषश् हिंसायाम्" क्षीणाति, क्षीतः, क्षीतवान् । इत्यस्य तु-अनुस्वारेवादिडभावे-न्यगुषीदित्यादि, गुता, 5षित्वात् "षितो'"[5.3.107.] इत्यङि-"क्षिया' इति । गुतु, गुतव्यमित्यादि च ॥ 49 ॥ 45 तु "शिंष्श हिंसायाम्" इत्यस्मादपि सेत्स्यति ॥ 40 ॥ "दू हिंसायाम्" दुनोति "टुइंट उपतापे" इत्यस्य "ब्रीशू वरगे" "श्रींशु bharaNe"etau प्यादी। "प्वादेईस्वः" | दुनोतीत्यादि भवति ॥ 50 ॥ [4. 2. 105.] इति हस्बे-विणाति, भ्रिणाति । प्यादित्व- अथ ऋदन्ता अष्टौ-" अभिभवे" जरति । यथा च स्यास्वीकारे-वीणाति, श्रीणादीत्यपि ॥ 41 ॥ 42 ॥ "यमी जरति कर्माणि" इति । अनुस्वारेवादिडभावे-जत्ती, 10 "प्लीश शोषणे" ओष्टयोपान्त्योऽयम्, वादिआदिश्चा- | जर्तुम् । शीलार्थे "वयः-शक्ति-शीले" [5. 2. 24.150 यम् । प्वादित्वाद् हस्वे-ल्पिनाति, ल्वादित्वाच्च क्त-क्तवतु- इति शाने जरमाणो नाम कश्चित् , तस्यापत्यं वृद्धमित्यर्थे तीनां तकारस्य "ल्वादेरेषां तो नोऽप्रः"[4.2 68.] | "गर्गादे" [6 1. 42.] इति य्जि-जार्मान्न्य्ः॥51॥ इति नकारे-ल्पीनः, ल्पीनवान् ,ल्पीनिः इति । अनुस्वारेवा । "घृक् क्षरण-दीप्त्योः " "सक् गतौ" "हक बलात्कारे" दिडभावे-ल्पेता, ल्पेतुम् ॥ 43 ॥ त्रयो ह्वादौ, "हवः शिति" [4. 1. 12] इति द्वित्वे15 "ल्वीं गतो" अस्य प्यादित्वं ल्वादित्वं वा नानुमन्वते. | जघर्ति, ससर्त, जहर्ति । 52 / 53 ॥ 54 // 55 तेन 'ल्वीनाति' इति । तादीनामपि तकारस्य नकाराभावे- | "स्ट पालन-प्रीत्योः" ओष्ठयोपान्त्योऽयम् स्पृणोति, ल्वीतः, ल्वीतवान् , ल्वीतिः, इत्येव ॥ 44 ॥ / पस्यार । अनुस्वारवादण न । पस्पार । अनुस्वारेत्त्वादिण न-स्पा , स्पर्तुम् ॥ 55 ॥ पोहानी" युजादिरयम् , ततश्च "युजादेवा" | "RT कृग्शू हिंसायाम्" ऋणोति । "ऋणयी गतौ" [3. 4. 18.] इति वा णिचि-ज्राययति जयति । "ज" इत्यस्य गुणे-अणुते, अर्णोतीति स्यात् ॥ 56 ॥ 20 इत्यस्य तु-जारयति, जरतीति स्यात् ॥ 45 ॥ ___ "कंग्श, ल्वादिरयम् , तेन तो ने-कृणः, कृणवान् , कृन्निः। 60 अथ द्वावुदन्तौ-"खुङ् गतौ" खवते, चुखुवे । अनुस्वारे- कृम्शस्तु-कीर्णः, कीर्णवान् , कीर्णीरिनि । कृणातीति तु वादिडभावे-खोता, खोतुम् ॥ 46 ॥ करशोऽपि स्यात् ॥ 57 ॥ ___धुग्द कम्पने" धुनुते, धुनोति । लक्ष्यं यथा- 'पद्मान्त "वृपशू वरणे" अयमपि ल्वादिः, तेन तादीनां तः राणि च दुनोति धुनोति पक्षौ" "धूग्ट् कम्पने" इत्यस्य तु "ऋल्वादेः0" [1.2.68.] इति नकारे-वृणः, वृणवान् , 25धूनोति, धूनुत इत्यादि, "धूगौदितः" | 1.4.38. ] इति वृणिः । वृशिस्तु "ओष्ठयादुर" [4. 4. 117 ] इत्युरि-65 वेटि-धूता धचितेत्यादि । अस्य चानुस्वारेत्त्वात्-धोता, | वूर्णः, वूर्णवान् , पूर्णिरिति । वृणातीति तूभयोस्तुल्यमेव ॥ 5 ॥ घोतुम्, के-विधुत इति । यथा "आराधयन्ति विधिवद् । अथ ऋदन्तात्रयः-."च भक्षण-गस्योः" चीर्णा, अचारि अथ ऋदन्तात्रयः-"चू भक्ष विधुतान्यकृत्याः" ॥ 47 ॥ गवा, आचीर्ण तपः । अस्य च क्त-क्तवत्योरेव कृति प्रयोगो, अथ त्रय उदन्ताः-"गू गूत्च् पुरीपोत्सर्गे" अन द्वितीयस्य न तु प्रत्ययान्तरे ॥ 59 ॥ 30चित्त्वेऽपि प्रथमो भ्वादिरेव, अनुस्वारेच्च, द्वितीयस्तु तुदादि "पक् पालन-पूरणयोः" ह्वादिश्यम् । तसि "हवः शिति"70 रिति विवेचनीयम्, एतदर्थसूचनार्थमेव चकारस्य प्रयोगोऽन्यत्र । 4. 1. 12.] इति द्वित्वे पूर्वस्य "पृ-भू-मा-हाङामिः" च तदप्रयोगः, अन्यत्र च सर्वत्रानेकधातुप्रान्तस्थेन काद्यनु [4. 1. 58.] इति इत्ये "ओष्ठ्यादुर" [4. 4. 117.] बन्धेन तव्रत्यानां सर्वेषामेव तदनुबन्धफलभाक्त्वम । / उत्युरि "भ्वादेनामिनः0" [2. 1. 63.] इति दीधै चगवति । अनुस्वारेवादिडभावे-अगौषीत् । गत्वा । "गुंछ । पिपूर्तः, अन्तौ परे-पिपुरति, सप्तमीयाति-पिपूर्यात् ; 35 शब्दे" इत्यस्य तु गवते, "धूड्-हस्वात्" [4.3. 70.]i G: पिपीत्यादि तु "पृक्" इत्यस्यापि स्यादेव ॥ 60 ॥ 75 इति सिजिकि-न्यगुत, स्वि गुत्वेति च भवति । गोता, "दृङ्च् भये" दीर्यते । कर्मकर्तरि भाव-कर्मणोश्च गोतुं, गोतव्यमिति तूभयोः सममेव ॥ 4 ॥ / 'दीर्यते' इति तु "द भये" इत्यनेनापि सिध्यति ॥ 6 ॥ गूत्, कुटादिरयम्, तेन सिचः "क्टादेः0"[4.3. अथ ओदन्तः-"ज्योङ उपनयन-नियमन-व्रतादेशेषु" 17.] इति ठित्वे "सिचि परस्मै समानस्याङिति" [4.3. उपनयनं मौजीबन्धः, नियमः-संयमा, बतादेशः-संस्कारा4044.] इति वृद्धिन, इटि ईति च धातोरिवर्ण" [2.1.| देशः । क्ते-जीतः "ज्या-वधः विति" [4. 1.81.180
Page #258
--------------------------------------------------------------------------
________________ 238 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] ...MAPNAMRPA . More . ... . . .... .. .. iti yat / "व्यञ्जनान्तः स्थातोऽख्याध्य"[4.2.71.11 अथाष्टौ चान्ताः-"मुचि कल्कने" कल्कनं-दम्भः शाठ्य वं तु नेष्यते परैः, आगमानामनित्यत्वादिडपिन ॥ 62 ॥ कथनं च । मोचते ॥ 76 ॥ ___ अथ कान्ताः पञ्च-"दकु कृच्छजीवने" आइपूर्वात् हौ उदि- "अचूग अचुग गतो" अचते, अचति । आचे, आच । त्वान्ने-आदङ्क, आदङ्केति त्याद्यन्तप्रतिरूपमध्ययमप्यस्ति 63 ' अचिता, अचितुम् । ऊदित्वात् क्वि वेटि-अक्तवा, अचित्वा 145 5 "तिकृक टेकृ षेकृड go"No ऋदित्वात् "उपा "a" इत्यस्य तु गतौ ऊदित्वात् क्त्वि वेटि-अङ्वा , न्त्यस्य." [4. 2. 35. ] इति हस्वाभावे-अतितेकत्, ' अस्वेइति द्वैरूप्यं स्यात् । / 77 ॥ अटिटेकत् ; अनृतृदितोस्त्वेतयो:-अतीतिकत, अटीटिकदिति अचुग्-अदित्वान्ने-अञ्चति, अञ्चते । क्ये नस्य लुगभावेस्यात् । 'तेकते, टेकते' इत्यादि तु ऋदितानृदितोस्तुल्यमेव । ! अन्य्च्ते। इटि-अञ्चितम्, यथा-"कुर्वन्नुदाञ्चिते नेने" "अञ्जग" असिषेकत्, षेकः षोपदेशत्वेन "पः स्ः॥2.3.98.1, इत्यस्य तु-ऊदित्वेन वेदत्वात् क्तयोः "बेटोऽपतः" [..50 10 इति षस्य सत्वे कृतत्वात् "नाम्यन्तस्था0" [2. 3. 55.] 62.] इतीनिषेधे "अञ्चोऽनर्चा याम्" [4. 2. 46.] इति इति षत्वम् । एवं णौ सनि-सिषेकयिषति । केवलस्य तु नस्य लुकि च 'उदक्त' इति रूपं भवति ॥ 78 ॥ षत्वापन्ने सनि "णिस्तोरेवास्वद-स्विद-सहः षणि" [2.3.! "टुयाचा यातायाम्" ट्वित्वात् "ट्वितोऽथुः" [5. 3. 37.] इति नियमान पा-सिसेकिषते, अषोपदेशत्वे तु षस्य । 83.] इत्य्थौ-याच्थुः। ऋदित्वात् गौ डे उपान्त्यहस्वाभावे कृतत्वाभावेन षत्वप्राप्तेरेवाभावात्-भसिसेकत्, सिसेकयिष- ! अययाचत् । 'याचते' इत्यादि तु-"दुयानृग इत्यतोऽपि 15 तीत्येव स्यात् । 'सेकते' इत्यादि तु षोपदेशाधोपदेशयोरु- स्यात् ॥ 79 ॥ भयोस्तुल्यमेव ॥ 64 ॥ 65 ॥ 66 // "विकी पृथम्भावे" ह्वादिरयम् । "हवः शिति" [4. "चिक्कण व्यथने" चिक्कयति । उणादावणे-चिक्कणः, 1.12.इति द्वित्वेऽन्तौ-विचति, परेषामिष्टत्वेन "निजां असे-चिक्कसः-यवक्षोदः ॥ 67 ॥ शिति" [4. 1. 56.] इत्येत्वम् । वेवेतीत्यादि तु "विजकी" इत्यस्यापि स्यात् । न्निगि-वेच्य्तीत्यादि। ऋदि.60 20 किति नस्य लुगभावे-चङ्ख्यते चलितः । "क्तेट:." [5.3. स्वादङि--अविचत् । विवेचनं, विवेकः, इत्यादि तु "विचंपी 106.] इति :- चला । / 68 ॥ पृथम्भावे" इत्यस्यापि स्यात् ॥ 8 ॥ "खक्ख हसने" खक्खति । खक्खितः । "केटः" "चर्चत परिभाषणे" चर्चति । "नाम्नि पुंसि च" [5.3. [5.3.106.] इत्ये-खक्खा ॥ 69 ॥ 121.1 इति णके स्त्रियां-चर्चिका । चर्चती चर्चन्ती स्त्रीकुले "लिखत् अक्षरविन्यासे" कुटादिश्यम् , तेन तृजादिषु वा, अत्र "अवर्णादशोऽन्तो वाऽतुरीड्योः " [2. 1. 115.]65 25 डिवाद्' गुणाभाये-लिखिता, लिखितुम् , लिखनीयम् । इति विकल्पेनान्तादेशः ॥ 81 ॥ अकुटादेस्तु-लेखिता, लेखितुम् , लेखनीयमित्यादि स्यात् । / "खचशू भूतप्रादुर्भाव" भूतप्रादुर्भावः-अतिक्रान्तस्य पुनलिखतीत्यादि तूभयथापि । केचित् कड- स्फर-स्फलानपि रुत्पत्तिः । "तवर्गस्य." [1.3.60.] इति श्नो नस्य कुटादी पठन्ति, तत्पाठबलात् तेषां णिति बृद्धिनिषेधं चाहु:यथा-कडकः, स्फरकः, स्फलक इत्यादि, तत् तु प्रकृते न । / जस्वे-खजाति, हौ "व्यञ्जनाच्छाहेरानः" [3. 4.80.] 30 प्रदर्शितम् , उक्तरूपाणामिष्टत्वेऽच्प्रत्ययान्तात् स्वार्थे कपि इति भाहेरानादेशे-खचान, खचिता, खचितुम् ॥ 82 ॥ 70 "गुर्चण निकेतने" "भ्वादे." [2. 1. 63.] इति सिद्धिसंभवात् ॥ 70 ॥ अथ घान्ताः पञ्च-"घग्घ हसने" घग्धति, घग्वितः, '' ! दीर्चे-गूर्चयति ॥ 83 ॥ "तेट:." [5. 3. 106.] इत्ये-धग्घा ॥ 71 ॥ अथ छान्तः "पिच्छत् बाधने" पिच्छति, पिपिच्छ, "घ संघ तिघ चषघट हिंसायाम्" दन्नोति । घजि । पिच्छिता, पिच्छितुम् , पिच्छती पिच्छन्ती स्त्री कुले वा। 35 दाघः, निदाघः । / 72 ॥ / अचि खिया-पिच्छा ॥ 84 ॥ 15 सधद-गो सनि अषोपदेशत्वेन सस्य कृतत्वाभावात् षत्वा वावा . अथ जान्ताः सप्त-"लुजु हिंसा-बल-दान-निकेतनेषु" भावे-सिसाधयिषति । एवं गौ हे-असीसतित्यादि, घोप- उदित्वान्ने-लुञ्जति । क्ये नस्य लुगभावे-लुज्यते ॥ 85 ॥ देशत्वे तु षत्वमपि स्यादेव । सनोतीतूभयथापि ॥ 73 ॥ "ध्रिज गतौ" धेजति । यङि-देधिज्यते । यङ्लुपि "ध्रिज गता" ध्रजति । य निघद-तिघ्नोति, तितेघ, ॥ 74 ॥ देधिजीति, देब्रेक्ति। जेस्तु धर्जति, दरीज्यत इत्यादि ॥ 86 ॥ 40 चषधट-चपन्नोति । अनेकस्वरत्वात परोक्षाया आमि चष- "रिजि गति-स्थाना-'र्जनोजनेषु" ऊर्जनं-प्राणनम् 180 घांचकार ॥ 75 ॥ | आगमानित्यत्वादिटोऽभावे-उद्विक्तः ॥ 87 ॥
Page #259
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 239 55 60 "ओनजैकबीडे" नजते |के-ओदित्वात् तो ने, ऐदिवाच अति-सनि इटि ट्तेर्दित्वे "व्यञ्जनस्थानादेः"[4.1. "डीयश्वि." [4.1. 61.1 इति क्तयोरिनिषेधे-नग्नः, | 44.1 इति तो लुकि-अटिहिषते, विपि "पदस्य" [2.1. मग्नवान् , स्वार्थ के स्त्रियां-नग्निका-अरजाः स्त्री। प्रानजिष्ट, / 89.] इति संयोगान्तलोपे-अद, टान्त दोपान्त्यस्य तु 'अत्' अणोपदेशवात् 'अदुरुपसर्गान्तरो0" [2.3. 66.] इति । इति । अत्र 'अदत्' इत्ययं ताम्तोऽपि रूपादिसाम्याट्टान्तेषु 5 नस्य णो न ॥ 88 ॥ पठितः । अग्रेऽपि पाठव्यतिक्रमेऽयमेवेश एव वा लाघवादि- 45 "मृजइकि संपर्चने" मृक्त । ऐदित्वात् "डीय-हेतुरूहनीयः ॥ 103 ॥ श्वि." [4. 4, 61.] इत्यनेन क्योरिनिषेधे-मृक्तः, / "मिटुण नेहने" स्नेहनं स्नेहयोजनम्, उदित्त्वान्ने-मिण्टमृक्तवान् ॥ 89 ॥ / यति ॥ 104 ॥ "जैप वर्जने" "रुधा स्वराच्छो नलुक च" [3. 4.82.] "सुदृण् अनादरे" डेऽषोपदेशत्वात् षत्वाभावे-असुसुदृत् , 10 इति श्रेऽन्तौ वृञ्जन्ति, ववर्ज । घजि जस्य गत्वे-वर्गः । सनि च तथैव-ससयिषति, धोपदेशत्वे तु षत्वमपि स्यादेव, 00 वणतीत्यादि तु "वृचैप वरणे" इत्यनेनापि स्यात् ॥ 90 ॥ सयतीति चोभयोरपि ॥ 105 ॥ "मर्जण शब्दे" मर्जयति । क्त-मर्जिता-रसाला ॥ 91 ॥ शटि शलिण श्लाघायाम्" शाटयते । अटि-शाटः । अथ टान्तात्रयोदश-"शौट गर्वे" शोटति, शुशोट । ऋदि. | "णिवेत्ति07 5. 3. 111.] इत्यने स्त्रीत्वात्स्वात् णौ हे "उपान्त्यस्य." [4. 2. 35.] इति हम्बा- शाटना ॥ 106 ॥ 15 भावे-अशुशौटत् ॥ 92 ॥ शलिण्-शालयते ॥ 107 ॥ "यौट सम्बन्धे" सम्बन्धः-श्लेषः । यौटति, युयौट । ऋदि- अथ ठान्तौ द्वौ-"रुटि प्रतीघाते" द्युतादिरयम् । रोठते, स्वातू-अयुयौटत् । के-यौटकं-युग्मम् । यौटितः, ॥ 93 ॥ रुरुटे । अद्यतम्या "धुन्धः" [3. 3. 44.] वाऽऽत्मने___ "मेट ट्र म्लेट लौट उन्मादे"| मेटति, नेटति, म्लेटति, ' पदम् , पक्षे "शेषात्." [3. 3. 120.] इति परस्मैपदं च लौटति । ऋदित्त्वादुपान्त्यह्रस्वाभाये अमिमेटत् , अमिनेटत् , तत्र "दिद-धुतादि." [ 3. 4. 64.] इत्यडि-अरूठत् , 20 इत्यादि ॥ 94 ॥ 25 ॥ 96 // 97 // : आत्मनेपदे त्वकोऽप्राप्त्या-अरोठिष्ट ॥ 108 / / "स्फटु विशरणे" उदित्वानागमे स्फण्टति वस्त्रम् । किति "ठण हिंसायाम्" चुण्ठयति ॥ 109 ॥ नस्य लुगभावे-स्फण्ठ्यते । णिगि स्वार्थे णिचि वा अथ दश डान्ताः-"चुडु अल्पीभावे" उदित्वान्ने-चुण्डति, स्फण्टयति ॥ 98 ॥ चुचुण्ड । अचि-चुण्डः ॥ 11 ॥ "मुटु प्रमर्दने" मुण्टति । अचि-मुण्टः । "ते हुन्ति कुण्ट- : ____"पिड सङ्घात-शब्दयोः" अचि-पेडा-वस्त्रादिभाजन25 मुण्टा" ॥ 99 ॥ विशेषः ॥ 111 ॥ 6 "नट नृत्ती" अणोपदेशत्वात् णत्वाभावे प्रनटति । णौ- ___ "कड्ड कार्कश्ये" विपि "पदस्य" [2.1. 89.] इति प्रनाटयति, नतावेवास्य घटादित्वादत्र न हस्वः । गोपदेशस्य संयोगान्तलोपे "विरामे वा"1.3.51.1 इति डस्य घटादेस्तु-प्रणटति, प्रणटयतीत्यादि स्यात् ॥ 10 ॥ ! विकल्पेन टत्वे-kar3a, कट् । 'कड्' इति दोपधपाठे तु 'कद्, ___ "णटि नतौ च" चालतो । "पाठे धात्यादः0" [2.3. / कत' इति स्यात् । कडुतीति तूभयोरपि ॥ 112 ॥ 3097.] इति णस्य ने कृते णोपदेशत्वात् "अदुरुपसर्ग0" "भड अभियोगे" विपि प्राग्वत् कार्य-aDH, aT । 70 [2. 3. 77.] iti Natve prnnttte| नेटे, नेटाते, नेटिरे ॥ 10 ॥ सनि तु ड्डेत्वेइ -अडिड्डिषति, दोपधस्य तु विपि प्राग्वत् अद्, ___"अटि अति हिंसा-'तिक्रमयोः" अतिक्रमः-उल्ला- at, sani"na badanam" [4.1.5.] iti dasya dvisvanam / sani इटि स्टेर्द्वित्वे "व्यञ्जनस्यानादेः" [4. 1.44.] निषेधे डेरेव द्वित्वे-अद्धिडिषतीत्यादि च स्यात् । अतीत्यादि इति टस्य लुकि-अतिषिते । 'अट्ट' इति दोपान्त्यस्य तु तूभयोः समम् ॥ 113 ॥ 35 सनि इटि "न बदनम्" [4.1.5.] इति दस्य द्वित्व- / "cur3a हावकरणे" हाव्-भाव्सूच्न्म्। विपि प्राग्वत्-75 निषेधात् "स्वरादेः" [4. 1.4.] इति द्वितीयांशस्य टेरेव । चुद, चुड, दोपधस्य तु 'चुत्, चुद' इति । cur3अतीत्यादि द्वित्वम्, "तवर्गस्य." [2.3.60.1 इति दो डे तस्य । तुभयोरपि ॥ 15 ॥ "अघोषे प्रथमः " 2.3.50.1 इति टे च 'अविटिषते'. "tur3a तोडने" तोडन-दारणम् , यथा-"तुइत्यहः सकल इति स्यात् । 'अट्टते' इति तूभयोरपि स्यादेव । एवमट्तेरपि मचिरात् तोडयत्यश्रियं च । " इति कविरहस्ये ॥ 15 ॥ 40 बोध्यम् ॥ 102 ॥ "शिक्षिडा अध्यक्ते शब्दे" श्वेडति, अक्ष्वेडीत् । जीवात् 80
Page #260
--------------------------------------------------------------------------
________________ 240 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] "ज्ञानेच्छाईर्थनीच्छील्यादिभ्यः क्तः" [5. 2. 92. ] इति इति दीर्घ-नलुकोनिषेधे "म्नां धु" [1. 3. 39.] इति वर्तमाने काले क्ते-क्षिट्टः । आदित्वात् "आदितः" [4. 4. नस्य णापवादे ने-घृन्तिरिति । अस्मादेव क्त्वाप्रत्यये, Udi71.] इतीनिषेधः । अचि-क्ष्वेड:-विषम् । गेह एव श्वेड- / त्वाद् विकल्पेनेटि सेटः "क्वा" [4. 3. 29. ] इति तीत्यर्थे "ग्रहादिभ्यो णिन्" [5. 1. 53.] इति णिनि । कित्त्वनिषेधात्-घर्णित्वेति, इडभावे "यमिरमि0" [4.2. 5 "पात्रेसमितेत्यादयः" [3. 1. 91.] इति तत्पुरुषसमासे । 55. ] इति णस्य लुकि-घृत्येति, क्त्वि वेट्त्वात् क्योरिड- 45 निपातनात् तेनैव सप्तम्यलुपि c-गोहेक्स्स्वेद्दी। भिदादित्वादहि भावे गलुकि-धृतः, घृतवानिति, को गलुकि-घृतिरिति श्वेडा-सिंहनादः ॥ 116 ॥ 'घोति, घर्तुते' इति तु नान्तणान्तयोस्तुल्यमेव ॥ 124 ॥ "जिविडाङ् मोचन-स्नेहनयोः" धुतादिरयम् । "वेडते, | धणूयी-घणुते, घणोति, जघाण, जयणे । ऊदित्वातद्यतन्यां "धुन्धः0" [3. 3. 44.] इति विकल्पेनात्मने- | वित्व वेटि-घणित्वा, इडभावे "यमि-रमि" [4. 2. 10 पदम् , पक्षे "शेषात्" [3.3.10..] इति परस्मैपदं च, 55.] इत्यन्तलुकि-घत्वा, वेट्त्वात् क्तयोरिडभावे-घत:, 50 तत्र सति द्युतादित्वादडि-अक्ष्विडत्, आत्मनेपदे तु नाङ्, घतवानिति ॥ 125 ॥ तेन-अक्ष्येडिष्ट । शीलाद्यर्थे "इडितः" [5. 2. 44.] | अथ तान्ताः षट्-"इतु बन्धने" उदित्वान्नागमे-इन्तति । इत्यने-प्रक्ष्वेडनः-सर्वलोहमयो बाणः ॥ 117 ॥ किति नस्य लुगभावे इन्त्यते । "गुरुनाम्यादेः." [3.4. "अडट् व्याप्तौ" अड्णोति ॥ 118 ॥ 58 ] इति परोक्षाया आमि-उन्ताञ्चकार । / 126 ॥ 15 "ओलडुण लडुण उत्क्षेपे" उदित्त्वाने-लण्डयति । क्त-क्त- "ज्युति भासने" उणादौ इसि प्रत्यये-ज्योतिः ॥ 127 ॥ 55 वत्वोः परयोः "सेट क्तयोः" [4. 2.84.] इति गेलुंकि "कितक् ज्ञाने" हादिरयम् , तस्मात् "हवः शिति" ओदित्करणबलादिब्यवधानेऽपि "सूयत्योदितः" [4.2. | [4. 1. 12.] इति द्वित्वे-चिकेत्ति । न न चिकेत्तीत्यर्थे 70.] इति क्तयोस्तकारस्य नत्वे-लण्डिनः, लण्डिनवान् । | नखादित्वान्निपातने - नाचिकेतो नाम कश्चित् । 'केतति, "णिवेत्ति0" [5.3.111.] इत्यने स्त्रियां-लण्डना । केतनम्' इत्यादयस्तु भौवादिककितिना साधवः ॥ 128 ॥ 20 णिचोऽनित्यत्वादभावे-लण्डति । अनित्यत्वादिटोऽप्यभाये "पतिंच ऐश्वर्य" पत्यते अधिपति, अपप्त, पत्स्यते 160 ओदित्त्वात् क्तयोस्तो नत्वे "तवर्गस्य." [1.3.60.1 इति धातुपारायणे त्वनुस्वारेतोऽन्यस्य 'पतिष्यते, अपतिष्ट इतीणत्वे च-लण्ड्णः , लण्णवान् । यदि त्वोकारस्य धात्ववय- हुदाहृतः, तच्चागमशास्त्रस्यानित्यत्वादिति कश्चित् । वस्तुतस्तुवत्वमेव नानुबन्धत्वमिति मतं तदा-ओलण्ड यति, ओल- आगमशास्त्रस्यानित्यत्वमिडभावे हेतुर्भवितुमर्हति, न तु निषेण्डितः, ओलण्डितवान् , ओलण्डना, इत्यादिरूपाणि ॥ 119 ॥ | धस्याप्रवृत्तौ, तथा च प्रकृतधातोः परमतानुसारित्वेन तन्त्र 25 लटुण-उदित्वान्नागमे-अवलण्डयत्युष्टम् ॥ 120 ॥ चास्य सेट्वमेवेति तदनुसारमेव धातुपारायणीयपाठः संभ-65 "त्रुडिण् छेदने" उनोडयते तृणम् ॥ 121 ॥ वति । तत्र चानिटकारिकास्वस्य धातोः पाठस्यानुपलम्भोअथ णान्ताश्चत्वारः-"फण गतौ" अघटादिरयम् । णौ । 'स्त्येवेति बोध्यम् ॥ 129 ॥ फाणयति गाम, गत्यर्थस्यास्य घटादित्वाभावात् "घटादेः" "वावृतु विवरण" यथा-"ततो वावृत्यमाना सा रामशाला [4.2.24.] इति हस्वो न । अनेकार्थत्वानिःस्नेहनार्थों- न्यविक्षत । " इति [ भट्टिकाव्ये], अत्र च वावृत्यमानेत्यस्य 30'प्ययम् , यथा-फाणयति घटम् , निःस्नेहयतीत्यर्थः । फाण्यते । 'वरयन्ती' इत्यर्थः, शूर्पणखाया वर्णनप्रसङ्गोऽयम् । उदित्वात-70 द्रवत्वादिति-फाणितं-खण्डश्नोतः । धटादेस्तु हस्वे-फणयति, क्त्वि वेट्-वावर्तित्वा, वावृत्त्वा, बेटवादेव क्योरिट् नफायते, फणितमित्यादि । फणतीत्यादि तूभयोरपि ॥ 122 ॥ वावृत्तः, वावृत्तवान् , अत एव "वृते तु वृत्त-वावृत्तौ" इति __ "अणिण प्राणने" प्राणनं-जीवनव्यापारः । अण्यते, निघण्टुः ॥ 130 ॥ आणे ॥ 123 ॥ "वर्तण गतौ" षोपदेशत्वात् सिवर्तयिषतीस्यादिप्रयोगे 35 धृणू घणूयी दीप्तौ" तत्राद्यात् "तिकृती नाम्नि" [5. | सस्य षत्वम् , अपोपदेशत्वे तु सिस्वर्तयिषतीत्यादि स्यात् । 75 1. 71.] इति तिकि "न तिकि दीर्घश्च" [ 4. 2. 59.] स्वर्तयतीत्यादौ तु न भेदः ॥ 131 ॥ इति निषेधान् "अहन्पञ्चमस्य वि-विति"[4.1.107.] अथ थान्तौ द्वौ-"पर्थ पार्थण प्रक्षेपणे" डे-अपपर्थत् । इति दीर्घस्य "यमि-रमि नमि-गमि." [4. 2.55.] इति "पृथण् प्रक्षेपणे" इत्यस्य "ऋवर्णस्य" [4.2.37.] णलुकश्चाभावे "तवर्गस्य0" [1. 3. 60.] तस्य टे- इत्यनेन ऋकारस्य प्रकारे कृते-अपीपृथदिति रूपं भवति, 40 घृण्टिः । नान्तस्य तु तिकि 'न तिकि0" [4.5. 59.] ! ऋकारादेशाभावपक्षे च "लघोरुपान्त्यस्य" [4. 3. 4.] 50
Page #261
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः । इति गुणे-अपपर्थदिति प्रकृतधातुसदृशमेव रूपं भवति । "गृधण वचने" णिजन्तस्यापीष्टिवशात् "प्रलम्भे गृधिपर्थयतीति तु तुल्यमेव ॥ 132 ॥ वः" [3. 3. 89.] इत्यात्मनेपदे-गर्धयते बटुम् । स्वमते पार्थण-पार्थयति । दे-अपपार्थत् ॥ 133 ॥ तु-जिगन्तस्यैवात्मनेपदमिष्टम् ॥ 148 ॥ अथ दान्ता अष्टौ-"पद स्थैर्य" पदति ॥ 134 ॥ ___ अथ नान्तौ द्वौ-"मन स्तम्भे" ममान । मनतीत्यादि तु 5 "कदिष ऋदिष कृषि वैकुब्ये" कदते, ऋदते, कूदते । "नां अभ्यासे" इत्यस्यापि भवति ॥ 149 ॥ वित्त्वस्य सर्वैः सम्बन्धात् तन्निमित्तेऽडि-कदा, कदा, क्लदा, "जनक जनने" द्वादिस्यम् । शिति द्वित्ते-जजन्ति । इति ॥ 135 ॥ 136 ॥ 137 // "जजान गर्भ मघवा" अनेन्द्रो जनयामासेत्यर्थः, anta"mandi जाड्ये" मन्दते । क्ये नस्य लुकि-मद्यते ॥ 13 ॥ र्भावितण्यर्थत्वात् । जज्ञतुः, "जजुः पादाम्बुरुहि तब विभो!" "खुर्दि गुधि क्रीडायाम्" "भ्वादेः0" [2. 1. 63.] "जनैचि प्रादुर्भावे" इत्यस्य तु-जायते, जज्ञे, जज्ञाते, जज्ञिरे, इत्यादि ॥ 15 ॥ 10 इति दीर्घ-खूर्दते, चुरखूर्दे, गोधते, जुगुधे। "वौ व्यञ्जनाऽऽदेः । 50 अथैकादश पान्तास्त्रयः फान्ताश्च, पान्तेष्वाद्यौ घटादीसन् चायवः" [4. 3.25.] इति विकल्पेन क्त्वा ___ "क्षप प्रेरणे" णो घटादित्वाद् ह्रस्वे-क्षपयति । "उपक्षपयति सनोः कित्वे-गुधित्वा, गोधिल्ला, जुगधिषते, जुगोधिषते . प्रावृद" आसन्नीभवतीत्यर्थः । निमम्परे तु णौ वा दीर्घ्॥ 139 ॥ 14 ॥ अक्षापि, अक्षपि, क्षापं क्षापं क्षपक्षपम् । "क्षपण प्रेरणे" "ऊवेदग् ऊबन्धृग् आलोचने" वेदते, वेदति । ऊदित्वात् इत्यघटादेः क्षपेस्तु-अदन्तत्वादुपान्त्यवृद्ध्यभवनेन क्षपयती15 क्त्वि वेद-वेदित्वा, वेत्वा । वेदत्वादेव क्तयोर्नेद-वेनः, वेन- त्यादि यद्यपि तुल्यं तथापि 'जिणम्परे णौ घटादिनिमित्तक वान् , वेना-नाम काचिन्दी। ऋदिवा वाऽडि-अवेदत्, वैकल्पिकदीर्घाभवनेन-अक्षपि, सर्प क्षपमित्येव स्यात्, न तुअवेदीत्, आत्मनेपदे त्वङोऽभावाद-अवेदिष्ट ॥ 141 ॥ अक्षापि, क्षापं क्षापमिति दीर्घाश्रयं रूपमिति विशेषः ॥ 151 ॥ उन्बन्धग-बुन्धते, बुन्धति । बुबुन्धे, बुबुन्ध । बुन्धिता "प लजायाम्" घटादित्वाण्णौ हस्वे-अपयति । जिणम्बुन्धितुम् । ऊदित्वात् क्वि वेटि नलोपेच-बुधित्वा, बुद्धा। पर परे णौ वा दीर्घ-अत्रापि, अत्रपि, त्रापं त्रापं, अपं त्रपमिति । / 20 ऋदित्वात् परस्मैपदे वाऽङि-अबुधत्, अबुन्धीत् , ___ "त्रपौषि लज्जायाम्" इत्यघटादेस्तु णावुपान्त्यवृद्धौ-त्रापय, ' / तीत्यादि, जिणम्परे च-अत्रापि, त्रापं त्रापमित्येव, न त्वत्रापि आत्मनेपदे तु-'अबुन्धिष्ट' इत्येकमेव ॥ 142 ॥ त्रपं पमिति ह्रस्वाश्रयाणि रूपाणि ॥ 152 ॥ "शुदीत प्रेरणे" ईदित्वात् कर्तृगामिनि फले आत्मनेपद- . विधानात्-नुदते, नुनुदे, "गुदंत्" इत्यस्य तु-नुदति, नुनोदे ___ "सप samavAye"aghopadezatvAd णौ सनि षत्वाभावे सिसापयिषति, णौ डे-असीसपत् । षोपदेशत्वे तु षत्वे-35 त्यायेव । णोपदेशत्वात्-प्रणुदतीत्याधुभयोरव ॥ 143 ॥ सिषापयिषति, असीषपदित्यादि । 153 ॥ 25 अथ धान्ताश्चस्वार:-"वध हिंसायाम्" / लक्ष्य चास्य प्रङ गतौ" / पते । णौ डे ऋदिवादपान्त्यहस्वा. यथा-"यत्र सालप्रतीकाशः कोऽवध्यत संयुगे । " तथा भावे-अजिहेपत् ॥ 154 / / / "नास्ति चे भक्षको यत्र वधकोऽपि न विद्य्ते|" इति च । वधक तप तप तूफ तुम्फ रिन्फत् हिंसायाम्" / तुपति, तुपती इत्यत्र, अवधीदित्यत्र च "न जनबधः" [4.3.54.] इति तपन्ती स्त्री कुले वा, "अवर्णादश्न" [2.1.115.170 वृद्विनिषधः । अन्यत्र तु बवाध, लक्ष्य यथा-"नून न सत्त्व. ityntaadeshviklpH| भौवादिकस्य तुपेस्तु-तोपतीत्यादि, I30 ब्वधिको बबाध, तस्मिन् वने गोप्तरि गाह्माने|" [2070 ढयोस्तु शतः 'श्य-शवः 2.1.116.1 इत्यन्तादेशो स. 2] ॥ 144 ॥ नित्यमेवेति 'तुपन्ती स्त्री कुले वा' इत्येकमेव, एवमन्येवपि ___NAG याजोपतापैश्वर्याशी:पु" णोपदेशत्वात् प्रणाधत भावनीयम् ॥ 155 ॥ इत्यादौ णत्वम् । ऋदित्वात् णौ डे उपान्त्यहस्वाभावे 'मनना' : तुन्प-तुम्पति, प्रस्तुम्पति गौरित्यपि, शे परे "नो व्यञ्जधत् , इत्यादि तूभयोरेव समम् । / 145 ॥ नस्य"[4.2.45.] इति प्राप्तोऽपि nasya luka prenessyte| 35 "साधं पाधं संसिद्धी" साधयत्यन्नम् ॥ 16 ॥ तुम्पती तुम्पन्ती स्त्री कुले वा, भौवादिकस्य तु नित्यमेवान्ता पाधंद-बोपदेशत्वात् सनि सिषासति' इत्यत्र सस्य देशः ॥ 156 ॥ षत्वम्, अनुस्वारेत्वाच्चेदभावः । ण्यन्तात् सनि-सिषाध- तुफ-तुफतीत्यादि तुपवत् ॥ 157 ॥ यिषति, णौ ढे-असीषधत् , अषोपदेशस्य तु-सिसात्सति, तुन्फ-तुम्फतीत्यादि तुन्पवत् ॥ 158 ॥ सिसाधयिषतीत्यादि । केवलस्य च साध्नोतीत्यादि । अनुस्वारे- rinphat-rimphati, रिरिस्फेत्यादि ॥ 159 ॥ 40 त्वादिडभावे-साद्धा, सादुम्' इति तूभयोस्तुल्यमेव ॥ 147 ॥ "तृप तृन्पत् तृप्तौ" तृपति, तृम्पतीत्यादि ॥ 160 ॥ 16 ॥ 31 न्यायसमु. 80
Page #262
--------------------------------------------------------------------------
________________ 242 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] - 60 "स्तुप स्तूपण समुच्छाये" स्तोपयपि । अषोपदेशत्वात् । निमित्ताभावे*इति न्यायात् टस्याप्यभावे तकारस्यैव श्रवणसस्य षत्वाभावे-तुस्तोपयिषति, अतुस्तुपत् । ष्ट्रपणस्तु-स्तूप- मिति-स्तम्भते, स्तम्भ्यते, तास्तम्भ्यते, तास्तम्ब्धि, इति । यति, तुष्ट्रपयिषति, अनुष्टुपदित्यादि ॥ 162 ॥ तथा षत्वापाने सनि "णि-स्तो रेव." [2. 3. 37.] इति 45 स्तूपण-अषोपदेशत्वात् तु स्तूपयिषतीति षत्वं न । उ नियमात् तिस्तम्भिषते इति, ण्यन्तस्य तु निषेधाभावात् षत्वे 5"उपान्त्यस्य." [4.2. 35.] इति हस्खे-अतुस्तुपत् । सति-तिष्टम्भयिषतीति, णौ डे-अतिष्टम्भदित्यादि ॥ 181 ॥ स्तूपयतीत्यादि तु ष्ट्रपणोऽपि स्यादेव ॥ 163 ॥ "डभु डिभुण सङ्काते" उदित्वान्नागमे-डम्भयति । Nico___ "तुपुणू भर्दने" उदित्वान्नागमे-तुम्पयति । किति नस्य 'नित्यत्वात्तदभावेऽपि कित्यदित्त्वान्नस्य लुगभावे-डरभ्यते । लुगभावे-तुम्प्यते, / भौवादिकतुम्पेस्तु-किति नस्य लुकि- एवं डिम्भ्वादिष्वपि ॥ 182 ॥ 50 तुप्यत इति ॥ 16 ॥ ___डिमुण्-डिम्भवति, डिम्भ्यते । अचि-डिम्भः ॥ 183 ॥ 10 अथ त्रयोदश बान्ताः-"घर्ब कन्ब खन्व गम्ब चन्ब तम्ब . ब. "दभु दिभुण वञ्चने" उदित्त्वानागमे-दम्भयति, नन्ब पन्ब बम्ब शन्य पन्य गती" / घर्व-घर्बति । धर्वितः, दम्भ्यते ॥ 184 ॥ ते सेट्त्वात् "क्तेट:"[5.3.106.] इत्य्ः-घ्ल्॥165॥ दिभुण-दिग्भयतीत्यादि पूर्ववत् ॥ 185 ॥ - कम्ब-कम्बति । किति नस्य लुकि-कब्यते । एवं-खम्बा-' अथ मान्तौ द्वौ-"छम गतौ" गतिस्त्र छद्मप्रकाररूपा प्रक-55 दीनां बन्बपर्यन्तानामूह्यम् ॥ 166-173 ॥ रणवशात् । छद्मति । सिचि-अच्छद्मीत् । णवि-चच्छद्म ॥ 186 ॥ 15 शब-शम्बतीत्यादि पूर्ववत् । णिगि चुरादेराकृतिगणवात् "सामण सान्त्वने" के उपान्त्यहस्त्रे-असीसमत , चुराद्यस्वार्थे णिचि वा-शम्बयति ॥ 174 ॥ दन्तस्य तु-अससामदिति ॥ 187 ॥ पन्य-"SaH0" [2.3. 98.] इति षस्य सत्वे-सम्बति, : अथ रान्तात्रयः-"तुरक् त्वरणे" हादिरयम् । शिति द्वित्वे सब्यते, सम्बितः, सम्बा, इत्यादि । णौ सनि बोपदेशत्यात सति-तुतीति ॥ 188 ॥ सस्य षत्वे-सिषम्बयिषति ॥ 175 ॥ परत ऐश्वर्थ-दीप्त्योः " षपाठात सस्य चत्वे-सपोर. यो "साम्बण सम्बन्धे" साम्बयति । अषोपदेशत्वात पवा- असूपुरत्, सुषोरयिषति । अघोपदेशस्य तु-ससोरेत्यादि । भावे-सिसाम्वयिषति, णिचोऽनित्यत्वात तदभावे-सिसाम्बि- सुरतीत्यादि तूभयोस्तुल्यम् ॥ 189 ॥ षति । अलि-साम्बः ॥ 176 ॥ . "गुगुण् अनृतभाषणे" गुन्द्रयति । अचि-गुन्द्रा-उत्तम 65 "कुटुन्बिण धारणे" कुटुम्बयते ॥ 177 ॥ मुस्ता॥ 19 ॥ अथाष्टौ भान्ता:-"सुन्भ नभि हिंसायाम्" अषोपदेशत्वात् । - अथ लान्ता एकादश, तत्राधी घटादी-"स्खल संचलने" 25 षत्वाभावे-सुसुम्भयिषति, असुसुम्मत् ॥ 178 ॥ "दल विशरणे" गौ घटादिवास्वे-स्खलयति, दलयति, नभि-द्युतादिस्यम् , तन्निबन्धनेऽडि-ग्रानभत, "रायः" जिणम्परेणी तु वा दीर्घ-अस्खालि, अस्खलि; स्खालं स्खालं. [3. 3. 44.] इत्यात्मनेपदपक्षे त्वङोऽभावे-मानभिष्ट, स्खलं स्खलम् , अदाल, अदलि, दालं दालं दलं दलम् । णोपदेशत्वाभावान्न णत्वम्, णोपदेशत्वे तु-प्रानभत् , ' अघटायोस्तु हस्वाभावे-स्खालयति, दालयति, अस्खालि, 70 प्राणभिष्टेति स्यात् ॥ 179 ॥ अदालि, स्खालं स्वालम्, इत्यायेव । स्खलति, दलतीति 30 "पुम्भ भाषणे च" चाहिंसायाम्, "पः सः" [2.3. 6 तूभयोरेव समम् ॥ 19 ॥ 192 ॥ 98.] इति षकास्य सकारे-सुम्भति । जो डे-असुषुम्भत । "स्थल स्थाने" अषोपदेशत्वात् षत्वाभावे णौ सनिणौ सनि च-सुपुम्भयिषति । केवलात् तु पत्यापन्न सनि : तिस्थालयिषति । डे-भतिस्थलत् । षोपदेशस्य तु parave"Nistoreva." [3.3. 37.] इति नियमात् षत्वाभावे- तिष्ठालयिषतीत्यादि । स्थलतीति तूभयोरेव समम् ॥ 193 ॥ 75 सुसुम्भिषति कुपूर्वादस्मादचि-कुसुम्भः । अस्य प्रयोगो यथा- "बाल परिभाषण-हिंसा-दानेषु" आध्यादिरयम् । ब्ल्ते। 36 "सावष्टम्भनिशुम्भसुम्भना" इति ॥ 180 ॥ दन्त्यौष्ठयवादित्वाभावेन "न शस-दद वादि-गुणिनः"[4.1. __ "ष्टभुङ् स्तम्भे" टपरषादिस्यम् , यस्तु सूरिभिः पठितः स 30.] इत्येत्वनिषेधाभावात् 'अनादेशादरेकच्यञ्जनमध्येच टुंग्क्वत् तपरसादिः, षोपदेशत्वार्थ तु भुङ इति पेठे, उतः" [4.1.24.1 इत्यत्वे द्वित्वाभाचे च-बेले बेलाते तेन तस्य "षः सोऽष्टेय." [3. 3. 98.] इति षः सो, बेलिरे ॥ 194 ॥ भविष्यति, अस्य तु षः सत्वं नेष्यते परैः । उदित्वान्नागमे- "pilat unche" ucha:-कणश आदानम्, षोपदेशत्वात् 40एम्भते । किति नस्य लुगभाये-टम्भ्यते । यदि टाष्टम्भ्यते, 'सस्य षत्वे-सिषेल, असीषिला, सिषेलयिषति । षोपदेशत्वा यङलपि-टाष्टम्ब्धि, सनि-दिष्टम्भिषते, णौ सनि-टिष्टम्भ- भावे च-सिसेलेत्यादि । सिलतीति तभयोरपि ॥ 195 ॥ यिषति, णौ डे-अरिष्टम्भत् । सूरिपठितस्यास्य तु षः सत्वे कृते "पुलत् महत्त्वे" पुलति, भ्वादेस्तु-पोलतीत्यादि ॥ 196 ॥
Page #263
--------------------------------------------------------------------------
________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । / "बल वलण प्राणने" आद्य ओष्ट्यादिर्द्वितीयो दन्त्यो- "मुषक् खण्डने" पुष्पादिरयम् । मुख्यति, पुष्पादित्वादडिठयादिः, उभावपि घटादी, तेन घटादिस्वनिमित्ते ह्रस्वे-बलयति, अमुषत ॥ 214 ॥ वलयति । जिणम्परे णौ वा दीर्धे-अबालि, अबलि, बालं. "घूष घूसण kAntIkaraNe"ghUSayati,सयति ॥ 215216 ॥ बालं, बलं बलम्, अवालि, अवलि, वालं वालं, बलं "घृषिण सामर्थ्यवारणे" घर्षयतेऽरीन् ॥ 27 ॥ 45 5वलम् ॥ 197 ॥ 198 ॥ अथ षट् सान्ताः-"जर्ल्स परिभाषण-हिंसा-तर्जनेषु" "मुलण रोहणे" मोलयति । णिचोऽनित्यत्वादभावे "नाम्यु जर्सति । jaha~ntI स्त्री कुले वा, I.DayoH "श्य शवः" पान्त्य0" [5. 1.54.] इति के-मुलः ॥ 199 ॥ [2. 1. 116.] इति शतुर्नित्यमन्तादेशः । 'जर्सन्ती' इति "पालण रक्षणे" ण्यन्तात् "स्वरेभ्य इः"[uNA0606.] रूपप्रदशन चास्य धातास्तादादकत्वशङ्कापनुत्त रूपप्रदर्शनं चास्य धातोस्तौदादिकत्वशङ्कापनुत्त्यै धातुपारायणे इति इः, ततः स्त्रियां DIH-पाली ॥ 20 ॥ कृतमित्यस्माभिरपि तदर्थमेवोपात्तमिति बोध्यम् । तौदादि- 50 10 "गलिण् श्रावणे" गालयते, उद्गालयते । ण्यन्तात् पूर्ववत् : कस्य तु "अवर्णादन0" [2. 1. 115.] इति शतुर्वेइ:-गालिः, स्त्रियां की:-गाली ॥ 201 ॥ कल्पिकेऽन्तादेशे रूपद्वयं स्यात् ॥ 218 ॥ ___अथ वान्तात्रयः-"क्षीवृ निरसने" क्षीवति । ते अनु ___ णुसच् अदने" "पः सः" [2.3.98.] इति सत्वे स्त्रस्यति । षोपदेशत्वात् षत्वे-सुष्णोस, णो डे-असुष्णुसत् , पसाः शीवोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः" [4. गौ सनि-सुष्णोसयिषति । केवलात् तु षत्वापन्ने सनि 55 2.80.] इति निपातनस्य क्षीवृङ एवेष्टत्वादस्य । "णिस्तोरेव." [2.3.37.1 इति नियमात् षत्वाभावे15क्षीवितः ॥ 202 ॥ सुस्नुसिषति, सुस्नोसिषति, अत्र च "वौ व्यञ्जनादे" "चीवी आदान-संवरणयोः" णौ डे उपान्त्यहस्वे-अची- 1.3.25.1 इति सेट्सनः कित्त्वविकल्पाद् गुणो वैकचिवत् , चीवृग्स्तु-Rdishvaadupaantyhsvaabhaav-अचिचीव्दिति। लिपकः; एवं सेट्क्त्वोऽपि कित्त्वस्य विकल्पात्-स्नुसित्वा, चीवते इत्यादि तूभयोरपि ॥ 203 ॥ स्रोसित्वा ॥ 219 ॥ 60 "षान्त्वण सामप्रयोगे" घोपदेशत्वात् सस्य षत्वे-सिषा- "णसूच् निरसने" घटादिरयम् । "षः सः" [2.3. त्वयिषति, अषोपदेशस्य तु-सिसास्वयिषतीत्यादि । सान्त्व- / 98.] इति षः सत्वे णौ घटादित्वनिमित्तके हस्ते च-स्त्रलयति, यतीति तूभयोरपि ॥ 20 ॥ जिणम्परे णौ वा दीर्धे-अनसि, अस्मासि, स्वासं स्नासं, स्नसं __ अथ शान्ताश्चत्वारः-"रश शब्दे" रशति । औणादिक : स्नसम्, NI सनि-सिष्णसयिषति । अघटादेस्तु-सासयति, अने रशना-मेखला, मौ-rshmiH। णिति इकारे-raashiH॥205॥! अस्नासि, स्नासं स्नासं, सिष्णासयिषतीत्यादि स्यात् । स्त्रस-65 तीति तूभयोरेव ॥ 220 ॥ " चाच् शब्दे" णौ डे ऋदित्वादुपान्त्यहस्वाभावे-अव "दासद हिंसायाम्" दास्नोति ॥ 221 ॥ 5 वाशत्, वाशिचस्तु-उपान्त्यहस्वे-अवीवशत् । वाश्यते "उध्रसूश अच्छे" उध्रनाति, हौ माहेरानादेशे-उध्रसान, इत्यादि तूभयोरेव ॥ 206 ॥ अनेकस्वरत्वात् परोक्षाया आमि-उध्रसांचकार । सनि udi"laza लषण शिल्पयोगे" लाशयति लापयति वा दारु, ध्रसिषति । ऊदित्वात् क्वि वेटि-उध्रसित्वा, उध्रस्त्वा । उत्पू-70 भ्रमादिना तक्ष्णोतीत्यर्थः । / 207 ॥ ! र्वस्य ध्रस्नातेस्तु-उद्रस्नाति, उसान, उद्दध्रास, uddidhasi"dAziNa दाने" दाशयते, u-अदीदशत । "दाग षति, क्तिव यपि-उस्यैत्यादि स्यात् ॥ 222 ॥ 30 दाने" इत्यस्य तु ऋदित्त्वादुपान्त्यहस्वाभावे-अददाशते- "उध्रसण उत्क्षेपणे" उध्रासयति, डे-औदिधसत्, त्यादि ॥ 208 ॥ | उत्पूर्वस्य धासेस्तु उद्रासयति, उददिध्रसत् , इत्यादि ॥ 223 ॥ अथ षान्ता अष्टौ-"खंष हिंसायाम्" खपति.. अथ हान्ताः पञ्च-"गृहौङ्ग्रहणे" औदित्वादिविकल्पे-TD चखाष ॥ 209 ॥ गर्हिता, गर्दा । वेट्त्वात् क्तयोरिडभावे-गृढः, गृढवान् । "सूष शूष प्रसवे" अषोपदेशत्वात् षत्वाभावे-सुसूष, षोप- / क्तौ-गृढिः । "नाम्युपान्त्य." [5.1.54.] इति ke35 देशस्य तु-सुपूष । सूपतीत्यादि तूभयोरेव ॥ 21 ॥ गृहम् , गृहाः ॥ 224 ॥ ! "सन्हह विश्वासे" दन्त्यादिः, द्युतादिरय, सत्रहे । शूषति-झूषति । अचि-शूषा-शाकजातिः ॥ 211 ॥ / "धुयोऽद्यतन्याम्" [3.3.44.] इति विकल्पेनात्मनेपदे-80 "घपड करणे" उदित्वानागमे तस्य "शिड्ढ0" [1.3. | अरिछ. परस्मैपदे यतादित्वादडि-अस्रहत् । ऊदिल्वात् क्वि 40.] इत्यनुस्वारे-घंषते, घषिता "घसुछ करणे" इत्यस्य तु- वेटि सेटः स्वः "क्त्वा" [4. 3. 29.] इति कित्त्वाभावे घंसते, इत्यादि ॥ 212 ॥ "नो व्यञ्जनस्य" [4.2.48.] इति नस्य लुकोऽप्राप्ती40 "धिषक् शब्दे" हादिरयम्, तेन शिति द्वित्वे- संहित्वा, इडभावपक्षे तु हो ढत्वादौ सति "ढस्तद्वे" [1. 3. दिधेष्टि ॥ 213 ॥ * 42.] इति ढलुपि दीर्घ च-साढा ॥ 225 ॥
Page #264
--------------------------------------------------------------------------
________________ 244 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] - - - - - - - - -- - - - - - -- - "ष्ट्रहौ ष्ट्रन्हौत् उद्यमे" णौ सनि षोपदेशत्वात् सस्य सस्य । "विकुर्व विक्रियायाम्" "भ्वादेः0" [2. 1. 63.] इति षत्वे-तिष्टहयिषति ॥ 226 ॥ / दीर्घस्यानित्यत्वादभावे-विकुर्वति, विकुर्वितम् , विकुर्वित्वा ॥ 2 ॥ 30 ट्रन्हौत्-प्राग्वत् सस्य षत्वे-तिष्ट्रहयिषति । अषोपदेशयो- "कुर्व करणे" पूर्ववद् दीर्घाभावे-कुर्वति । अस्य विपूर्वस्य स्त्वेतयोः-'तिस्तह यिषति, तिस्तृहहिषति' इत्येव ॥ 227 ॥ | क्वि यपि-विकुयं ॥ 3 ॥ 5 "दहुण रक्षणे" दहयति । णिचोऽनित्यत्वादभावेऽप्युदित्वात् ; "उषण निवासे" अदन्तः । "णि-वेत्ति0" [5. 3. क्ये नस्य लुगभावे-दंयते ॥ 228 ॥ !111.] इत्यने-पर्युषणा ॥ 4 ॥ __ अथ क्षान्ताश्चत्वारः-"क्ष गतौ" णौ सनि-तिष्टक्षयि. "युहं उद्धरणे" नि!ठम् ॥ 5 ॥ 35 षति । अषोपदेशस्य तु षत्वाभावेन तिस्तृक्षयिषति ॥ 229 ॥ / इत्यादि । एते च सर्वे लौकिका धातवोऽपठिता अपि ___ "जक्षुङ् गति-दानयोः" घटादिश्यम् । उदित्त्वान्ने-जाते। लक्ष्यानुसारदेव सिद्धा इति प्रकृतन्यायविषयतयोदाहृताः । 10 किति नस्य लुगभावे-जङ्ख्यते । जजस । जसिता । क्त ॥ इति शम् ॥ जडितः । "तेट:"[5.3.106] इत्ये-जङ्खा, गौ-जलयति । जिणम्परे Nau"ghaTAdeH." [4.2.24.] इति वा । इति न्यायसमुच्चयस्य चतुर्थोल्लासे पूर्वदर्शितदीर्घ-अजाति, अज्ञ्ग्कि। जावं जाल, जङ्गं जलम् ॥ 230 ॥ न्यायसजातीयस्य विस्तरतो व्याख्यातुं 140 ___"भक्षी अदने" भक्षते, बभक्षे, भक्षति, बभक्ष, भक्षि15 तुम्, भक्षितम् ॥ 23 ॥ पृथगुपात्तस्य न्यायस्य, तपोगच्छाधि__"ऋक्षद उपशमने" ऋक्ष्णोति । जचि-ऋशं-नक्ष पति-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्रत्रम् ॥ 232 ॥ इत्यादि ॥ श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण ___ कैश्चित् परैर्ध्वादिपठिता अपि धातवश्नुरादिषु पठिता 'व्याकरणवाचस्पति-शास्त्रविशाणिजथ, त एव क्वचिदात्मनेपदार्थ, कचिदात्मनेपदिनः 20 परस्मैपदार्थ, क्वचिदर्थभेदाय क्वचिदनिटोऽन्यत्रेडागमार्थ च रद-कविरत्न' इति पदालपुनः पठिता दृश्यन्ते । तेऽत्र प्रायो नोदाहृताः, चुरादिषु शेषे तेन विजयलावण्यसूरिणा "बहुलमेतन्निदर्शनम्" इत्युक्ततया चौरादिकणिचो यथा विरचिता न्यायार्थसिन्धुप्रयोग सर्वधातुभ्योऽपि बाहुल्येन प्रयोक्तुं शक्यत्वात् , आत्मनेपदस्य चानित्यत्वेन परस्मैपदिभ्योऽपि सोलभ्यात्, धातूनां नामा वृत्तिः॥ 25 चार्थनिर्देशस्य दिप्रदर्शनमात्रस्वेन तेषामनेकार्थत्वात् , आगमशास्त्रस्यानित्यतयेडागमस्याप्यनित्यत्वाच्च । wamanawwaminwwwwwaraamanawwaman आगमिका अपि धातवः केचिदेभ्योऽन्ये दृश्यन्ते, यथा है समाप्ता न्यायसमुच्चयस्य सिन्धुनामा वृत्तिः। है "द आच्छादने" दटिता पट्टशाला ॥ 1 ॥ ParivarTTOURITUTERTAITTER प्रशस्तिः । SxeMIRLIRITERNATIONAL [वमन्ततिलकानि ] अस्ति प्रसिद्धविभव निकषो बुधानां, विद्याविलासिजनसेवितमादरेण । श्रीमजिनायतनपूर्णकलेवरं सत्, पुण्यं पुरं सुकलयन्निजनाम सत्यम् ॥ 1 ॥ नत्र स्थिति विदधता किल दृष्टिकाले, लावण्यसूरिमुनिपा बिजयान्वितेन । न्यायार्थसिन्धुरयमारचितो बुधानां, मोदाय मन्दमनसामपि बोधनाय ॥ 2 ॥ श्रीहेमहंसगणिना रचिताऽतिमञ्ज-मषिका सुबिमला भुलार्थ्युक्ता। सन्यायसंग्रहगता बृहता युता च, न्यासेन किन्तु नहि तेन नवीनतोषः ॥ 3 ॥ ज्ञाल्वेति तत्पथपरिष्करणार्थमेव, तत्प्रत्ननूत्नजनतोपकृतौ प्र्य्त्न्ः। मध्यस्थवृत्तिमवलम्य कृतोऽयमास्ता, न्यायार्थबोधरुचिलोकहिताय शश्वत् ॥ 4 ॥ आकाश-चन्द्र-गगना उक्षिमितेऽत्र वर्षे, सबैक्रमेऽवसित एष गुरोः प्रसादात् । आचन्द्रभास्करमुपेत्य परां प्रसिद्धि, सिद्धिं करोतु पठतां च मनोरथानाम् । / 5 ॥ - - KALAMICMAMALE अन्मन्न
Page #265
--------------------------------------------------------------------------
________________ [ चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 245 [चतुर्थोल्लासः] प्रदर्शितम् । परपठितधातुषु ये सरिपठितधातव एवान्यैरन्यथा अथ पूर्वदर्शितन्यायसजातीय एवानुक्तार्थसाधको पठिताः, ये च केचनाधिका एवं पठितास्तेषां स्वरूपपरिचयाय न्यायो विस्तरेण वित्रियते संक्षिप्य विवियते । तथाहि-"खेडण्" इत्यस्य स्थाने "खेटण्" अशिष्टनाम-निष्पत्ति-प्रयोग-धातूनां इति सरिसम्मतः पाठः, प्रकृतपाठस्तु देवनन्दिपरिगृहीतः, परमय सौत्रत्वाल्लक्ष्यानुरोधाद् वा सिद्धि * मुच्चारणभेदकृतो लेखकप्रमादकृतश्च भेदो भवितुमर्हति, तथापि 45 ta0-अब न्यायो न केवलं न्यायसङ्ग्रहशिष्टांशपूरक एवाऽपि "स्मृतिद्वेधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतो|" इति प्राचीतु सकलशब्दशास्त्रशिष्टांशपूरकः । शब्दशास्त्रविषये तत्र तत्र महा-: नोक्तिमनुसृत्योभावपि धातू संग्राह्यावेव । पणणित्यधिकमेव भाष्यकृदादिभिरद्धोषितं यत्-"प्रयुक्तानामिदमन्याख्यानम" केचित् पठन्ति । "वित्तण्" इति च "व्ययण वित्तसमुत्सर्गे" इति । सत्ययाचार्याणां बहुदर्शित्वे कलिकालसर्वज्ञताभाजनत्वे च , इति पाठे वित्तेति धात्वन्तरमिति मत्वा केचिदाहुः, समुत्सगेश्च 10 स्वदृष्ट्या तेषामपि छद्मस्थत्वात् छद्मस्थानां च सम्भवति कदाचित । दानमेव । कविकल्पद्रुमादी च दानार्थेऽयं पठित इत्यस्माभिरपि 50 किञ्चिद्विषयकमननुसन्धानमित्यनुक्तोपायकशब्दप्रयोगदर्शने । तदुदाहृतम् । "कर्त" इति-"कत्रण शैथिल्ये" इत्येतं "कर्तण" शिष्याः कदाचित् तस्य साधुत्वे संशयमानुरिति तेषां संशया । इति केचिदाहुः, "कण्" इति चन्द्रः, "कत्थण" इति पनोदायवायं न्याय आधित इति प्रतीयते । नानां चानन्तत्वं देव्न्न्दी। "श्लथ" इति-"श्रथण दौर्बल्ये' इत्यस्यैव ऋफिडाजगदानन्त्यात् सुसिद्धमेव । निष्पत्तयथ निपातनरूपा आचार्य: दित्वात्वममन्यमानाः केचिल्लत्वविशिष्टमेव पेठुः । "शरण" 15 सर्वांशस्य लक्षणमात्रगम्यत्वाभावज्ञापनायैव तत्र तत्र प्रयुक्ताः । इति-"शारण दौर्बल्ये' इत्येतस्यैव रूपान्तरेण पाठो नन्दि-55 प्रयोगाश्च तत्तद्धातूनामेकार्थत्वेऽप्यनादिलोकव्यवहारसिद्धतत्तदर्थ- | सम्मतः । "छदण्" संवरणे" इत्येतं केचिददन्तमाहुः । विशेषसम्बन्धनिबन्धना एवेति ते लक्ष्यानुरोध विना न शक्या "लभण्" इति-"लाभण प्रेरणे" इत्येतस्य स्थाने सभ्याः अन्यैरुपायैरुपदेष्टुमिति तदर्थं तदाश्रयणमावश्यकमेव, na kevala- | petthH|"shrpnn" ityayamadhika evaM kaizcit ptthyte| "खोदण" मर्थविशेषसम्बन्ध एव शब्दानां नियतोऽपि तु देशविशेष इति "खोटण क्षेपे" इत्येतमेव केचि दान्तं मन्यन्ते । 20स्म्ब्न्धोऽपि। यदाह महाभाष्यकारः पस्पशाहिके-"एतस्मिंश्चाति "स्तन" इत्यादयः षड भ्वादौ व्यजनान्ताः पठितास्ताने-60 महति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया वादन्तान् सभ्याः पठन्ति । "मलण" इति-"मलि धारणे" दृश्यन्ते. तद्यथा-शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति. इत्येतमेव चुरादावदन्तत्वेन केचित् पठन्ति । "वल्पल0" विकार एवैनमार्या भाषन्ते 'शव' इति । हम्मतिः सुराष्टेषु, रंहतिः इति "पल्पूलण् लवन-पवनयोः" इत्ययमेव रूपभेदेन कैश्चि प्राच्यमध्येधु, गमिमेव त्वायोः प्रयुञ्जते । दातिलवनार्थे प्राच्येषु, दन्यथाऽन्यथा पठ्यत । तथा चास्य वल्पुल बल्यूल पल्पुल 25 दात्रमुदीच्येषु" इति । शब्दप्रयोगविषयस्यातिमहत्त्वमपि तत्प्रकरण । पल्पूल वत्पूलेति स्वरूपाण्युपलभ्यन्ते । "कुमालण" इति-65 एव महाभाष्ये प्रपञ्चितम् । तथा च साकल्येन सर्वप्रयोग- "कुमारण क्रीडायाम्" इत्यस्यैव लत्वविशिष्टः पात्थ्ः। "पशण" सङ्ग्रहोऽप्यसाध्य एवेति खमतिशिष्टप्रयोगसहकारेण प्रकृतशास्त्रा- | इति-"पषण अनुपसर्गो वा' इति चुरादावदन्तत्वेन पठितस्य विरोधेन च तत्र तत्र साधुत्वमनुसन्धेयमिति लक्ष्यानरोधात् तालव्यान्तत्वं वाऽदन्तत्वं च केचिन्मन्यन्ते । "शशण" प्रयोगसिद्ध्यभिप्रायः । अत्र च सौत्र-लौकिक-वाक्यकरणीय-पर-| इत्यधिकमेव धातुः सूर्यप्रज्ञप्तिवृत्तौ दृश्यते । "अंसण विभा30 पठितभेदेन चतुर्दा धातवो वृत्तो समुदाहृताः । तत्र सौत्रा । जने" इति-"अंशण समाघाते" इत्येतस्यैव रूपान्तरम्.70 धातवस्तावदित्थमनुगन्तव्याः-क्रियावाचित्वे सति धातुपाठापठि- समाघातशब्दश्च धातुपारायणे विभाजनवचनत्वेन व्याख्यातः । तत्वे सति तत्तद्विधिसूत्रपरिगृहीतत्वं सौत्रत्वमिति । लौकिकत्वं च "गा." इत्यादि, गां हादौ माङ च दिवादी केचिदधिकमेव कियावाचित्वे सति धातुपाठापठितत्वे यति सूत्रापरिगृहीतत्वे च । पठन्ति । "जिरिट्" इत्यादि, जिरिट स्वादी, चिग्णं च चुरा सति केवललोकप्रयोगावगतसत्ताकत्वम् । वाक्यकरणीयत्वं च । दिगतं घटादित्वेन केचिदधिकमेव पेठः । "दीधी-I-वेवी" 35 क्रियावाचित्वे सति धातुपाठापठितत्वे सति सूत्रागृहीतत्वे सति धातूनपि पाणिन्यादयोऽधिकानेव पेठुः, तत्र दीधी-देवी धातू ते 75 शिष्टप्रयोगप्रयोज्यग्रहविषयत्वम् । यद्यपि परपठितधातूनामपि छान्दसौ मन्यन्ते । प्वादी एताविति, सूरिभिस्तु "ब्री-भ्री0" प्रकृतवाक्यकरणीयेषु सङ्ग्रहः शक्यः कर्तुं तथापि धातुपाठत्वेन धातू ज्यादौ प्यादेबहिरेव प्त्थितौ। "ल्पी" इति-अमुं तद्धातुपाठस्यापि ग्रहीतुं शक्यत्वेन तदपठितत्वं तेषां सन्दिग्धमिति । केचिदधिकमेव पेठः ! "ल्वीं" इति-सूरिभिरयं वादिमध्ये पृथगेव तदुपन्यासः कृतः । वर्णिताश्च सौत्रादयो धातवो वृत्ती, | पठितः । "जीण" इति-युजादिमध्यस्य "जण क्योहानी" 40 तत्र च यत्र वचन विवरणस्यापेक्षासीत् तत् संक्षिप्य तत्रैव । इत्यस्यैव स्थानेऽयं नन्दिना पठ्यते । "खु' इति-"u80
Page #266
--------------------------------------------------------------------------
________________ 246 न्यायार्थसिन्धु-तरङ्गकलितो न्याय्स्मुच्च्य्ः। [चतुर्थोल्लासे न्यायः 1] कुङ्" इत्यादिवत् कैश्चिद् गत्यर्थे पठ्यते, ' 'च वादा- | ptthyte। "picchat वाधने" इति-"मिच्छत् उत्क्लेशे" इत्यस्य 40 वधिक एव पठ्यते । "गू" इति-"गुळू शब्दे" इत्येतमेव दीर्घान्तं । स्थाने द्रमिलैः पठ्यते, उत्क्लेशश्च बाधन मिति धातुपारायणे प्रोक्तपरस्मैपदिनं पुरीपोत्सर्गेऽर्थे केचिदाहुः । "गूत्" इति-"गुंत् । मिति स एवार्थ इह स्पष्टप्रतिपत्तये दत्तः । "भुजु" इति-अयमपुरीषोत्सर्गे' इत्ययमेव कुटादिस्थो दीर्घः सेट् च कैश्चिन्मन्यते । प्यधिक एवं "तुज pijuNa"vat पठ्यते । "ध्रिज" iti5"दूद्" इत्येतं केचिदधिकमेव खादौ पठन्ति, "जें" इति- | "धृज गतौ" इत्यस्यैवान्यथा पाठः । "रिजि" इति-गत्यादौ "जिं अभिभवे" इत्ययमेव रूपान्तरेण कैश्चित् पठितः । "घृत पठितस्य "ऋजि" इत्यस्यैवान्यथा पाठ उद्रिक्तादिरूपसिद्ध्यर्थः, 45 सह" इत्येतेऽधिका एव बादौ कैश्चिदहिताः "स्पंद" इति- स्वमते तु--' रिचपी विरेचने" इत्यनेनैव तत् सिद्ध्यति । "ona"smRT पालने च" इत्येतस्यैव पोपान्त्यत्वेन पात्थ्ः। "ऋट जैर्3a" इति-"ओलजैङ् वीडे' इत्ययमेव नादिरिति चन्द्रः । इत्येतं स्वादावधिकमेव पेठुः । "कृग्" इति-"कृपश् हिंसा- | "मजैकि" इति-"पृचल सम्पर्चने" इत्यस्यैवार्य कौशिकसम्मतः 10 याम्" इति पठित एव हस्वान्तः कैश्चिन्मन्यते । एवं । पाठः । "वजैप" इति-"वृचैप वरणे" इत्ययमेव जान्तो varja"vRg" इत्ययमपि "वृम्श् वरणे" इत्यस्यैव ह्रखान्त naarthshcye|के "मर्जण" इति-"मार्जण् शब्दे" इतिवत् केषाञ्चित् 50 पात्थ्ः। "च भक्षण-गत्योः " इति-चरतिसमानार्थोऽयमन्य सम्मतः । "शोट्ट0" इति-"शौड गर्वे" इत्यादयः षड् डान्ता एव धातुः क्त-क्तवतुविषयत्वेन कैश्चित् स्मर्यते, उक्तश्चायमर्थः । भ्वादिषु पठितास्तेषामेव टान्तरक्षमन्येषां सम्मतम् । "स्फटु" "रदादमूर्छमदः" [ 4. 2. 69.] इत्यस्य वृत्तौ "पृक्" इति- | "मट" इति-"स्फट विशरणे" "मुट मर्दने" इत्येतावेवोदिता15 "क" इत्ययमेव दीर्घान्तः सेट् चेत्येके प्राहुः । "दच्" | विति परे । "नट" इति-"गट नृतौ" इत्ययमेवाणोपदेशः । इति-"ह भये" इत्ययमेव कैश्चिद् दिवादावपि पठ्यते । / "टि" इति-नटेर्वादावात्मनेपदित्वं नन्दिसम्मतमिति धातु-55 "ज्योङ्" इति-"दीक्षि मौण्डयेज्योपनयनदानेषु" इति वृद्ध- | पारायणे प्रोक्तम् , नटिश्च भ्वादौ, घटादिनत्यर्थोऽन्यश्च नृत्यर्थः, पाठं केचिद् भित्वा "दीक्षि मौण्डधे" "ज्यो उपनयनदानेषु" | उभयोश्चात्मनेपदित्वज्ञप्त्यर्थं "णटि नतो च" इतीह पठितम् । इति पठन्ति, कारं चात्मनेपदित्वज्ञापनाय तत्र न्य्स्य्न्ति। "अतट" इति-दोपान्त्यस्य हिंसातिकमार्थस्य तोपान्त्यत्वेन 20"दकु" इति च "सकु कृच्छजीवने" इत्यस्य स्थाने कैश्चित् । पाठः । "अदति" इति-प्रागुक्तस्यैव टोपान्त्यत्वं तान्तरवं ptthyte। "तिकृङ्" इति-"तिकी-टिकी गल्यौ~" भ्वादिष्वात्मने- | चान्येषां सम्मतम् । "मिटुण" इति-"मिदुण स्नेहने" इत्यस्यैव 60 पदिनौ पठितौ, तावेव केचिददितौ मन्यन्ते । "कृ" इति चटान्तत्वम् । "मुद्रण" इति-"धुट्टण्" ityayamevASopadezo'nA"sekRGa" इत्यस्यैव षोपदेशत्वं प्राहः । 'चिक्कण" इति-चुक्कणः । draarthshctyeke| "शाटि" इति-"शठिण् श्लाधायाम्" इत्यस्य स्थाने कोशिकेन स्वीकृतः । "चखु" (वखु) इति च "चख स्थाने "शट" इति नन्दी प्राह, "शल" इति तु कौशिकः । वख ] गतौ' इत्यस्य स्थाने पठ्यते । "खक्ख" इति-"कक्ख । "रुठि" इति-"रुटि प्रतीपाते" इत्ययमेव ठान्त इत्यन्ये । हसने" इत्यस्यैवान्यथा पाठः । "लिखत" इति-अमुं केचित् । "लण" इति-"बुधुण हिंसायाम्" इत्ययमेव ठान्तः कैश्चिन्म-65 कुटादौ पेटुः । पाणिनीये तन्त्रे च "लिख अक्षरविन्यासे" इतिधातुः । न्य्न्ते। "चुडु" इति-"चुटु अल्पीभावे" इत्ययमेव डान्त कुधातोरादौ पठ्यते, तस्य कुटादित्वप्रयुक्तकार्यसिद्ध्यर्थ कुटस्यादिः । इत्यन्ये । "पिड" इति-"पिट शब्दे" इत्येतमेव डान्तं केचित् कुटादिरिति तत्पुरुषसमासोऽपि तत्र तन्त्रेण निर्दिष्ट इति केचि- पठन्ति, तत्फलं पेडेति सिद्धिः । स्वमते च "पेल गतौ" इत्य30 दाहुः । तथा चैतेन कुटादिपाठेन फ्लैक्यम् । "घग्घ" इति स्मादचि डलयोरैक्यात्-पेडेति सिद्धम् । "कडु" इति-"कड "गग्घ" इत्यस्यैवान्यथा पाठः । "दघ-तिघ-चषघान" कार्कश्ये' इत्यादयस्त्रयो दोपान्त्या भ्वादौ ये पठितास्त एव डोपान्त्या 70 वादावधिकानेव केन्चित् पेतुः । "सघ" इति-"षष्ट्र हिंसायाम्" | इत्यन्ये । "तुडू" इति-"tur3a तोडने" अयमेव संयुक्तडान्त इत्यस्यैवाऽषोपदेशत्वं मन्यन्ते । "मुचि" इति-"मचि कल्कने" | इत्यन्ये । "जिस्विडा" इति-परस्मैपदिष्वव्यक्तशब्दार्थों इत्यस्य स्थाने चन्द्रः पपाठ । "अचग" इति-"अञ्च0 "जिश्विदा" धातुः पठ्यते, धुतादी चात्मनेपदित्वेन "विश्विदा 35 गतौ च" इत्यस्यैव स्थाने "अचूग" इत्येके "अचुग्" इत्यपरे । स्नेहन-मोचनयोः" इति पठ्यते, तावुभौ डान्तावित्यन्ये । नन्वेवं "टुयाग्" इति-ट्वितः डुयान्गः स्थाने ट्वितः पात्थ्ः। मर्थाश्च त्रयोऽपि तत्रैव निर्दिश्यन्ताम् , ब्दिङितोरर्थभेदश्च लाघवार्थ "निश्चिडागू" इति गिदुभयपदी धुतादिषु पठ्यता-75 "विचंकी" इति-"viz2अंकी" इत्यस्यैव स्थाने पठ्यते सभ्यैः । धातूनामनेकार्थत्वेन परिहरणीय इति चेत् ? सत्यम्-डित्वं विना "चर्चत्" इति-"झर्चत्" इत्यस्य स्थाने । "खचश्" इति- प्रक्ष्वेडनेति रूपस्यासिया दिवश्यं पठनीय इति zveDatItyAdi"khavaz" इत्यस्य स्थाने। " इत्यधिक एव कैश्चित् । परस्मैपदिरूपसिद्ध्यर्थमठितोऽपि पाठ आवश्यक एवेत्युभयोः
Page #267
--------------------------------------------------------------------------
________________ [ चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । 247 पार्थक्येनैव पाठ आहत इति परमाशयात् । "ऐट" इत्यमु- गत्यर्थ इति कौशिकः । "तुप0" इत्यादि-"तुप-नुम्प-तुफमधिकमेव केचित् पेटुः । "ओलडण" इति -धातावोकारो न ; तुम्फाः " ये भ्वादौ पठितारते तुदादावपि सन्तीति केचित् |"तृप् धात्ववयवः किन्त्वनुबन्ध इत्येके । "भडण" इति-अयं चान्द्र-तन्पत्" इति-फान्तौ "तृफ तम्फत्" एतौ पान्तावित्यन्ये । सम्मतो धातुः । "त्रुडिण्" इति-"त्रुटिण छेदने" इत्यस्यैव । "स्तुप स्तूपण्" इति-"ष्टूपण समुच्छाये" इत्ययं "स्तुपण्" 5 द्दान्त्त्व्मित्येके। "फण गतो" इति-स्वमते घटादाक्यमस्ति, / इत्यन्ये, अघोपदेशः "स्तूपण्" इति परे । "तुपुण" इति-43 अन्ये चाघटादिमिमं मन्यन्ते । "अणिच्" इति-"अनिच् ! "तुबुण अर्दने" इत्यस्य स्थाने, अधिक एव वाऽयमिति परे । प्राणने" इत्यस्यैव शान्तत्वम् । "घण" इति-अयं दीप्तो तनादौ |'ghrss" iti-"aba-karva0" इत्यादिवदयमपि गत्यर्थ इति. नान्त एव "रणवर्णा [2. 3. 63.] इति णत्वं विधाय । केचित् । "कम्ब0" इत्यादि-"कर्ब-खर्व." इत्यादीनां रेफस्य पठ्यते, स एव स्वाभाविकनान्त इति केचित् । "घणयी" | स्थाने नकारं कौशिकः प्पात्थ्। "साम्बण्" इति-"सम्बण 10 इति-"पृणूयी" इत्यस्यैवाकारोपान्त्यत्वमन्ये मन्यन्ते । "इतु" | बन्धने" इत्यस्य स्थाने कैश्चित् पठ्यते । "कुटुम्बिण्" इति-50 इति-"अतु बन्धने" इत्यस्य स्थाने कैश्चित् पठ्यते । "ज्यु ति" | "तन्त्रिण कुटुम्बधारणे" इत्यत्र "कुटुम्ब" इत्ययं धातुरेव इति-ज्योतिःशब्दसिद्धयै कौशिकसम्मतो धातुः "जुतृङ् भासने" | पृथगिति चान्द्राः । "सुन्भ" इति-"शुम्भ भाषणे" इत्यस्यैव इत्यस्य स्थाने ptthyte। khamate tu "dyuti दीप्ती' इत्यस्मात् । हिंसार्थत्वमथ दन्त्यादित्वं चेत्येके । "नभि" इति-धुतादिस्थो "द्युतेरादेच जः" [उणा.991. इति इसि दकारस्य जकारे- "णभि हिंसायाम्" इत्ययमेवाणोपदेश इति केचित् । "घन्भ" 15 ज्योतिःशब्दसिद्धिः । "कित" इति-हादावयमधिक एव । इति-पूर्वपठिनो दन्त्यादिरेव षोपदेश इति गुप्तः । "डभु" कैश्चित् पठ्यते । "पतिच्" इति-"तपिंच ऐश्वर्ये' इत्यस्यैव । डिभुण्" इति-"डपु डिपुण्" इत्येतावेव भान्ताविति केचित् । वर्णव्यत्ययेन द्रमिलसम्मतः पाठः । "वावृतूचि" इति- "दभुदिभुण्" इति-एतौ धातुपारायणसूचितौ, तत्र यद्यप्यर्थ. "वृतूचि वरणे" इत्यस्यैव स्थाने kaizcit ptthyte| "वर्तण" | कथनं न कृतं तथापि दभैः सौत्रस्य वञ्चनार्थत्वमुक्तमिति तत्सह इति-"स्वर्तण गतो" इत्यस्यैव पोपदेशपाठः । "पर्थ पार्थण" | चरिताविमावपि तदर्थाविति मत्वा वञ्चनार्थे पति 20 इति-"पृथण क्षेपणे" इत्यस्यैव स्थाने मतभेदेनैतौ पठ्येते । "आसु-यु-वपि." [5. 1. 20. } इति सूत्रे पठितस्तत्रैव तस्य 60 "पट" इति-"बद स्थैर्य" इत्ययमेव पकारादिः knntthsmmtH। | वञ्चनार्थत्वं वृत्तावुक्तम् , दभिश्च सौनधातुष्वेव पठित इतीह पुनर्ने "कदिप्" इत्यादि-"कदुङ् ऋदुङ् वदुङ् वैलव्ये" एषा- | पठितः । "छद्म" इति-"सर च्छागतो" इति धातुपाठे मनुदित्त्वं नन्दी प्राह । "मन्दि" इति-"मदुङ् स्तुति-मोदादौ" | "छद्मति" इति धातुरेव पृथगिति कौशिकः । "सामण" इतीत्यस्य स्थाने चन्द्रेण जाड्येऽथे प्त्थित्ः। "खर्दि गधि" इति-| अदन्तोऽयं चन्द्रेण व्यञ्जनान्तः पठ्यते । "तरक" इत्ययमधिक 25 "गुर्दि गुदि कीडायाम" इत्यनयोः स्थाने kaizcit ptthyte| "ye- eva केषाचित् सम्मतः । "पुरत" इति-"सुरत् ऐश्वर्ये" इत्यय दुग" इत्यादि-"बुन्दग निशामने" इत्यस्य स्थाने "ऊवेदग" मेव बोपदेश इति केचित् । "गुद्रण" इति-"कुदण अनृतैति केचित् , "ऊन्धग" इत्यन्ये । निशामनं चालोचन मिति । भाषणे" इत्ययमेव गादिः परेषां मते । "स्खल चलने" धातुपारायणे प्रोक्तम, तदनुसारेणेहालोचनार्थत्वमेवोत्तम । "दल विशरणे" एतावघटादित्वेन पठितौ परेषां मते घटादी "दीत" इति-"णुदत् प्रेरणे" इत्ययमेव ईदिदित्येके|"व्ध्" स्तः । "स्थल" इति-"ठल स्थाने" इत्यस्यैवाषोपदेशत्वं 30 इति-केऽप्यमुमधिकमेव पठन्ति । "णाध" इति नाधृङः । म्न्य्न्ते। "बलि" इति-"भलि परिभाषण-हिंसा-दानेषु" इत्यस्य 70 स्थानेऽयं णोपदेश इति केचित् । "साधंच्" इति केचित् । स्थाने ओष्ठ्यादि बलि केचिदाहुः। "बिलत" इति-"सिलत साधेः इयमिच्छन्ति, तन्मतानुसारमयं दिवादित्वेनैव प्त्थित्ः। उञ्छे" इत्यस्यैव षोपदेशत्वमिति केचित् । "पुलत" इति-"पुल "बाधंट" इति-"साधंट संसिद्धी" इत्यस्यैव षोपदेशत्वमेकेषां । महत्त्वे" इत्यस्य तुदादित्वमपि मन्यन्ते । "मलण" इति मतम् । "गृधः" इति-"गृधूच् अभिकालायाम्" इति दिवादि । "मूलण रोहणे" इत्यस्यैव हस्खादित्वं नन्दी प्राह । "पलण रक्षणे" 35 केचित्रकारादि मन्यन्ते । "मन" इति-"मनिण स्तम्भ" इत्यस्यैव । इत्यस्यैव स्थाने "पाल" इति चन्द्रः, उभयो रूपे विशेषा-75 चाटसम्मतः पाटो ममानेत्यादिसिद्धयर्थः । "जनक" इति- भावेऽपि धातुपारायणेऽस्य पृथगेव चर्चितत्वादिह पाठः कृतः । अयमधिक एव ह्रादौ कैश्चित् पठ्यते । "क्षप प्रेरणे" "त्रप । "गलिण्" इत्यमुमधिकमेव केचित् पठन्ति, "क्षी" इत्ययलजायाम्" इति-इमौ सूरिभिर्घटादेर्बहिः पठितौ, कश्चिद् मपि तथा । "चीवी" इति-"चीग् झषीवत्" इत्येत घटादी मन्यते । "सप" इति-"पप समवाये" इत्ययमेवाषो । भृदितमेके नेच्छन्ति, तेनोभयपदित्वज्ञापनायात्रैवं पेठे, झषीश्चा10 पदेश इत्येके। "हेपड" इति-"मेघृत रेपृह" इत्या दिवदयमपि । दान-संवरणयोरर्थयोः पठ्यते, ततश्चायमपि तदर्थयोः पठाते 180
Page #268
--------------------------------------------------------------------------
________________ 248 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [चतुर्थोल्लासे न्यायः 1] "षान्त्वण" इति-"सान्त्वण सामप्रयोगे" इत्यन्यमेव षोपदेश तदप्यागमशास्त्रस्यानित्यत्वादेव सिद्धमिति सकलेटसाधकस्यास्य इति केचित् । "raza"iti-अयमधिक एव केषाञ्चिन्मते । / न्यायस्य संक्षिप्त विवरणम् ॥ "वाशडाच" इति-"वाशिच शब्दे" इत्यस्यैव ऋदित्त्वं केचि- | प्रायोऽस्मिन् न्यायसङ्ग्रहे श्रीहै मशब्दानुशासनोपयुक्ताः सर्वेऽपि न्म्न्य्न्ते। "लश लषण" इति-"लसण शिल्पयोगे" इत्ययमेव न्यायाः सङ्गृहीता एव, कतिचनेतेभ्यो भिन्ना अपि अनेकान्ता तालव्यान्त इति कौशिकः मूर्धन्यान्त इत्यन्ये । "दाशिण" | अनुवन्धा: *एकान्ता अनुबन्धाः यथोद्देशं संज्ञापरिभाषम 45 इत्ययमधिक एव परसम्मतः । 'खष" इति-"कष शिष0" | *कार्यकाल संज्ञापरिभाषम् *इत्यादयः; एवं सकृद् गते स्पर्धे इत्यादिवदयमपि हिंसार्थ इति कण्ठः । "सूष शूष" इति-"वृष । यदु बाधितं तदाधितमेव इति न्याय स्यापवादभूतः पुनः प्रसङ्ग विज्ञानम् इति चैवमादयोऽपि न्यायाः सरिभिः कचिन्यालादाप्रसवे" इत्ययमषोपदेश इत्येके, तालव्यादिरिति चारकाः । / | बुपयुक्ताः सन्ति । इमे च न्यायाः पातञ्जलमहाभाष्यादौ यत्र तत्र 'घषुड्" इति- "घसुङ् करणे" इत्ययमेव मूर्धन्यान्तत्वेन व्यवहृताः । परमेषां लक्ष्यानुरोधेनैवाश्रयणीयतया तदनुरोधेनैव 50 10 चन्द्रसम्मतः । "धिषक" इतीम ह्वादावधिक केचित् पठन्ति । / ' / व्यवस्थापनीयतया वा प्रकृतन्यायेनैव यतार्थत्वमिति नाधिक "मुषच" इति-पुष्पादिस्थो "मुसच खण्डने" इत्ययं षान्त । तत्परिचयाय प्र्य्त्य्ते। सरिभिश्च वैयाकरणपरम्पराप्राप्तप्रथमादीत्यपरे । "जर्स" इतीममधिकमेव केचित् पठन्ति !! संज्ञानामन्यैः । / पाणिन्यादिभिः इव तत्तन्त्रप्रसिद्धानां laukika"saca" द्रमिलैरधिकमेव पकाते । "ष्णसूच" इत्ययं न्यायसिद्धानामेषां प्रकरणवशादुलेखः कृतः, न तावता तेषाघटादिबहि तो घटादित्वेनै krmnyte। "dAsaT" ityadhika ev| मवश्यसंग्रहणीयत्वमायाति । किश्चानुबन्धविषये 'एकान्तत्वस्यैव' 55 15 "उध्रसूश" "उध्रसण" इति-"ध्रसूश् उच्छे" "ध्रसण् । तैरपि स्वीकृतत्वेन तस्यैव च न्याय्यत्वेन, अनुबन्धपदव्युत्पत्ति उत्क्षेपे" इति द्वावयुकारादी इत्येके । "गृहोर्3a" इति-'ऽम्लहौल । लभ्यत्वेन चात्र सन्देहाभावेन तन्निर्णयाय नास्य न्यायतयोग्रहणे" इत्यस्य स्थाने इति केचित् । "सन्हङ" इति-धुतादिस्थः । पयोगोऽपि तु सिद्धार्थत्वेनैवेति ध्येयम् । एवं yathoddezakAryakAla"sambhaka विश्वासे" इत्ययमेव हान्त इति परे । हौ ष्ट-पक्षयोरपि तत्र तन्त्र लक्ष्यानुसारित्वेनाश्रयणं तैरपि खीकृतमेव । न्हौत" इति--"स्तही स्तंहौत् हिंसायाम" इत्येतौ बोपदेशा । एवं पुनः प्रसङ्गविज्ञान न्यायव्याख्यावसरे नागेशादिभिरपि 60 20 वित्येके । "दहुण्" इत्यमुं केचिदधिकमेव पठन्ति । "ष्टश्न" लक्ष्यानुसारित्वमेव स्वीकृतमित्ययमेव न्यायस्तत्तदवशिष्टन्यायैति- 'स्तृक्ष गतौ" इत्ययमेव जोपध इति चन्द्रः । "जा" विषयसङ्ग्राहक इत्यलमतिविस्तरेणेति ॥ शम् । / इति-"क्षजुङ गतिदानयोः" इत्यस्य वर्णविपर्ययेण कौशिकसम्मतो R-* - *+ + + ++26+50 इति न्यायसमुच्चयस्य सिन्धुकलिते चतुर्थीलासे पूर्वदर्शित-* 'यम् । "भक्षी" इति-"लक्षी भक्षणे" इत्यस्य स्थाने इति । केचित् । "ऋक्षद्" इति-अयमधिक एव स्वादों kaizcit ptthyte| न्यायसजातीयस्य विस्तरतो व्याख्यातुं पृथगुपात्तस्य । न्यायस्य, तपोगच्छाधिपति-सरिचऋचक्रवर्ति25 एवं निरूपितः परपठितधातूनां परिचयः । स्वार्थिकणिज्मात्रार्थ सर्वतन्त्रस्वतन्त्र-श्रीमद्विजयनेमिसूरीश्वरचन्द्रो "धृण धारणे" इति प्रपाठ, स च "बहुलमेतन्निदर्शनम्' इत्युक्त्यैव साधितः । तलक्ष्यं च 'मैत्राय शतं धारयति' इत्यत्र । पट्टालङ्कारेण 'व्याकरण vAcaspati"ruci क्लयर्थ-धारिभिः" [2. 2. 55.] इत्युत्तमर्णाच्चतुर्थी शास्त्रविशारद-कविरत्न' इति प्दासिद्धा। स्वमते च तत्सिद्धिः कर्मकर्त्तः शतस्य केनचित् प्रेरणे । लङ्कतेन विजय-लावण्य30 णिगि चौरादिकणिचो बाहुलकत्वाद् वा । आत्मनेपदार्थ पाठो सरिणा विरचितं तरङ्गायथा-"कृत् विक्षेपे" इत्यस्य 'कारयते' इति सिद्धये "कृण भिधं विवरणम् । / विज्ञाने" इति चन्द्रः पपाठ । तस्य च स प्रयोगो विज्ञानार्थे विवक्षितो धातूनामनेकार्थत्वाश्रयणेन साध्यमानोऽप्यात्मनेपद क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, मात्रसिद्धिः फलम् । "चि सेचने" इत्यस्य धातूनामनेकार्थत्वात् क्वचित् बातच्यावा क्वचिदपि च तेषां समुदयः । 35 समवाये वृत्तिसत्त्वेऽपि परस्मैपदार्थ "सच समवाये" इति चन्द्रेण श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, बुधैर्बुद्धा तत्त्वं तदनुगतमार्य श्रितजने ॥ 1 ॥ पठ्यते । एवमिडर्थमपि क्वचित् पाठभेदो दृश्यते, यथा-"उघू सरीन्द्र हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, दाहे" इत्यस्योदित्त्वेन स्वमते क्त्वि घेट्त्वात् तयोरिड् धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः । निषेधात्-उष्ट्रः उष्ट्रवानित्येव भवति । अन्येस्तु तवेटसिद्धयर्थम् "उष दाहे" इति पाठः सम्मत इति क्वि नित्यमिटि-उषित्वे. न्यायानामर्थसाथ निजमतघटितं धारयन्ती यदीयां, 10त्येकमेव, क्तयोश्च उषितः, उषितवानितीदसहितं रूप्मिति॥ माषां प्राप्य जाता क्यमिह प्रभवः साधु sindhau trphe॥2|| wwwwwwww Anane -
Page #269
--------------------------------------------------------------------------
________________ प-*-*-*-*-*-*-*-*-* * तरङ्गप्रशस्तिः । ंअन्म् मरम् आअमानम् [ उपजातिः] श्रीनाभिजातं शुभशान्तिनाथ, सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमान, नमामि नित्यं जिनराजराजम् ॥ 1 ॥ [शार्दूलविक्रीडितानि] लोकालोकविलोकिनो जिनपतेर्दूरीकृतोहस्ततेः, सोल्लासैरमराधिपः कृतनतेः सूर्यातिगाङ्गधुतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थसत्सन्ततः, पढें धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ 2 ॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणिनिन्फ्रथाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सूरिमनकलनात् कोटीति नाम्नोज्वलं, गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् ॥ 3 ॥ चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिनं, गच्छं चानु चकार चारुचरणः श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो, च्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥ 4 ॥ संतापापहरं समाश्रितनृणां शाखावलीलालित, दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् । श्रेयांसं वगच्छमच्छमतुलं सत्पुण्यपण्यापणमाचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ 5 ॥ भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्कर, सान्वथं च महातपा इति पदं यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगच्चन्द्राभिधः सूरिराट्, षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ 6 ॥ गच्छेऽस्मिंश्च परम्परागतमहोवेशद्यलीलालये, श्रद्धाचारचितां कुलालयमये राद्धान्त्मार्गाध्व्गे। श्रीहीरेण जिनेन्द्रशासनशिरोहीरेण धीरेण च, भूपालाऽकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ 7 ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे, श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिन्ना। श्रीदेवेन च सूरिणा विबुधतास्फातिं परां बिभ्रता, श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते ॥ 8 ॥ पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां, निर्मातुः शमसागरोदयरमा सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च, साधोस्तारकपस्य बृद्धिविजयाभिख्यस्य वै सद्गुरोः ॥ 9 ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो, भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उचाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुरुद्वोढाऽऽगमयोगमुञ्चविधिना प्रस्थानपञ्चत्परः ॥ 10 ॥ स्वं चास्वं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिनित्यं धर्मकथाविधौ विलसता माधुर्य्माबिभ्र्ता। गम्भीरध्वनिना घनाघनस्वं हास्यास्पदं कुर्वता, तारेणाखिलभब्यकेकिनिकराऽऽनन्दं ददानः सना ॥ 11 ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा, शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो, राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ 12 ॥ वसन्ततिलकानि] ईडे सुदर्शनधरं पुरुषोत्तमं तं, मैत्रीयुतं समुदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागचङ्ग, विज्ञानतामरसतामरसाकरं च ॥ 13 ॥ भव्यालिपकविकलं जडतातिगं च, नित्यं पुनानमखिलं किल साधुपद्मम् । सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम् ॥ 14 ॥ 32 न्यायसमु.
Page #270
--------------------------------------------------------------------------
________________ 250 mmmmmmmmmmamannainm women MammM साधुस्वकस्तुररवस्तुतकीर्तिजालं, भक्त्या नरेन्द्रनतपादकज शिवाय । संसजयन्तमथ दक्षसुशीलमाशु, कल्याणकेलिमथकेवल केलिधाम ॥ 15 ॥ नित्यं जिनं परधिया किल लोकमानं, सचन्दनं जनमनोभवतापहारम् । सन्मङ्गलं चिबुधगीतगुणावली च, चक्रि सदाचरणकान्तहितं मतीशम् ॥ 16 ॥ साधुकञ्चनवल्कान्तं, सदातपोदयाञ्चितम् । विनोदजं सदामोदं, वितन्वानं महाशयम् ॥ 17 ॥ [अनुष्टुप् ] [ उपजातिः] चञ्चन्महानन्दविवर्धमान, दिव्यं विकाशं च धानमाशु । जितेन्द्रपाठं सुमनोहरं चा-मोदं ददानं मलयप्रकाशम् ॥ 18 ॥ [ पञ्चभिः कुलकम ! [वसन्ततिलकानि] पुण्ये पुरे निवसता चतुरोऽत्र मासान् , वर्षासु पुण्यचयमर्जयतोपदेशैः । लावण्यर तिरङ्गो न्यायार्थसिन्धुविवृतिं विदधत् प्रशस्ताम् ॥ 19 ॥ श्रीहेमहंसगणिनीतिरिह क्वचित् तु, प्रत्युच्यते नवपथप्रकटीक्रियार्थम् । नारमप्रकर्षगतये विमृशन्तु तत्त्वं, सन्तस्तथा प्रकटयन्तु मतं स्वकीयम् ॥ 20 ॥ अन्न प्रसङ्गवशतः किल पाणिनीयो, मार्गो विवृत्य कथितः क्वचिदस्ति सम्यक् । स स्यात् क्वचित् स्वमतपोषणकृत् क्वचिच, नूत्नार्थबोधनकृते पठतां शिशूनाम् ॥ 21 ॥ मध्ये मया रुगुपधातवशेन साक्षामालोकि मुद्रणपुरोभवरूपमस्य । तेनाऽत्र सम्भवति यत् स्खलितं समीक्ष्य, तत् सजनाः शुभधिया परिशोधयन्तु ॥ 22 ॥ [पुष्पिताना] गगन-विधु-ख-नेत्र-सम्मितेऽब्दे, नरपतिविक्रमराज्यतो गतेऽद्य । समवसितिमगादयं तरङ्गो, भवतु चिराय जनोपकारकारी ॥ 23 ॥
Page #271
--------------------------------------------------------------------------
________________ [परिशिष्टम्-1] कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरीश्वरैः स्वोपज्ञसिद्धहेमशब्दानुशासन ____ बृहवृत्तिप्रान्ते समुचिताः सप्तपञ्चाशत् न्यायाः[1] *वं रूपं शब्दस्याशब्दसंज्ञा* [29] *निमित्ताभावे नैमित्तिकस्याप्यभावः* [ 2 ] *सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य* [30] *सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः [3] *ऋतोवृद्धिमद्विधाववयवेभ्यः* [39] *नावाचीयमाननिवृत्ती प्रधानस्य* [ 4] *वरस्य हस्वदीर्घप्लुताः* [32] *निरनुबन्धग्रहणे न सानुबन्धकस्य* [5] *आद्यन्तवदेकस्मिन्* / [33] *एकानुबन्धग्रहणे न द्वयनुबन्धकस्य [6] *प्रकृतिवदनुकरणम् * [34] नानुबन्धकृतान्यसारूप्यानेकवरत्वानेकवर्णत्वानिः [7] *एकदेशविकृतमनन्यवत् * [35] *समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि* [8] *भूतपूर्वकस्तद्वदुपचारः [36] *पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्* [ 9] *भाविनि भूतवदुपचारः । [37] *मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान* [10] *यथासङ्ख्यमनुदेशः समानाम् * [38] *य विधिं प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते* [11] विवक्षातः कारकाणि* [39] यस्य तु विधेनिमित्तमस्ति नासौ विधिर्वाध्यते* [12] *अपेक्षातोऽधिकारः* [40] *येन नाप्राप्त यो विधिरारभ्यते स तस्यैव बाधकः* [13] *अर्थवशाद्विभक्तिपरिणामः* |41] *बलवन्नित्यमनित्यात् * [14] *अर्थवद्ग्रहणे नानर्थकस्य* [42] *अन्तरङ्गं बहिरङ्गातू* [15] *लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्* [43 ] *निरवकाशं सावकाशात्* [16] *नामग्रहणे लिङ्गविशिष्टस्यापि* [44] *वार्णात् प्राकृतम्* [17] प्रकृतिग्रहणे यङलुषन्तस्यापि* [45] *म्बृद् वृदाश्रयं च* [18] *तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । [46] *उपपदविभक्तः कारकविभक्तिः एकस्वरनिमित्तं च, पञ्चैतानि न यङलुपि* ॥ [47] *लुबन्तरङ्गेभ्यः * [19] *सन्निपातलक्षणोविधिरनिमित्तं तद्विघातस्य* [48 ] *सर्वेभ्यो लोपः* [20] *असिद्धं बहिरङ्गमन्तरङ्गे* [ 49 ] *लोपात् खरादेशः* [21] *न खरानन्तर्ये* 5.] *आदेशादागमः* [22] *गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः* [51] *आगमात् सर्वादेशः* [23] *कृत्रिमाकृत्रिमयोः कृत्रिमे [52] *परान्नित्यम् [24] *क्वचिदुभयगतिः* [53] *नित्यादन्तरङ्गम् * [25] सिद्धे सत्यारम्भो नियमार्थः* [54 ] *अन्तरङ्गाच्चानवकाशम्* [26] धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमू* [55 ] *उत्सर्गादपवादः* [27] *नजुक्तं तत्सदृशे* [56 ] *अपवादात् क्वचिदुत्सर्गोऽपि* [28] *उक्तार्थानामप्रयोगः* [57 ] *नानिष्टार्था शास्त्रप्रवृत्तिः* sl l l l l ln sy l l l
Page #272
--------------------------------------------------------------------------
________________ l l l l l l l l l l l l l l l वाचकश्रीहेमहंसगणिवरेण समुचिता ज्ञापकसिद्धाः पञ्चषष्टिआयाः-- [1] प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि ग्रहणम् [34] *एकशब्दस्यासङ्ग्यात्वं क्वचित् : [2] *प्रत्ययाप्रत्यययोः प्रत्ययस्यैव * [35] *NA यत् कृतं कार्य तत् सर्व स्थानिवद् भवति [3] *अदाधनदायोरनदादेरेव* [36] *द्विबंद्धं सुबद्धं भवति* [4] *प्राकरणिकानाकरणिकयोः प्राकरणिकस्यैव* [3] आत्मनेपदमनित्यम् [5] *निरनुबन्धग्रहणे समान्येन* ! [38] विपि व्यञ्जनकार्यमनित्यम् [6] *साहवर्यात् सदृशस्यैव* 39] स्थानिवद्भावपुंवभावैकशेषद्वन्द्वैकत्वदीर्धत्वा[ ] *वर्णग्रहणे जातिग्रहणम् * न्यनित्यानि 8] वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते । [40] *अनित्यो णिचुरादीनाम् [ 9] *तन्मध्यपतितस्तद्ग्रहणेन गृह्यते* [41] *णिलोपोऽप्यनित्यः [10] *आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते [42] *णिच्सन्नियोगे एव चुरादीनामदन्तता* [11] *वाङ्गमव्यवधायि* [43] *धातवोऽनेकार्थाः* [12] *उपसर्गो न व्यवधायी* . [44 ] *गत्या ज्ञानार्थाः 13] श्येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् [45] *नाम्नां व्युत्पत्तिरव्यवस्थिता* [14] ऋकारापादिष्टं कार्य लकारस्थापि 46] *उणादयो अव्युत्पन्नानि नामानि [15] *सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि* [47 ] *शुद्धधातूनामकृत्रिम रूपम् [16] *हस्वदीर्घापदिष्टं कार्य न तस्य* [48 क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते 1.] *संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहण [49 ? *उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभा* न तदन्तस्य [50] *अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेत्तं समु[18] *ग्रहणवता नाम्रा न तदन्तविधिः दयं सोऽवयवो न व्यभिचरति* [19] *अनिन स्मिन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि [51] येन धातूना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा प्रयोजयन्ति [52 ] *यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो [20] *ग्रामादाग्रहणेष्वविशेषः [21] *श्रुतानुमितयोः श्रौतो विधिबलीयान् ? लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे: [22] *अन्तरङ्कानपि विधीन् यबादेशो बाधते* [53] *शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः [23] *सकृद्गते स्पर्दै यदाधितं तदाधितमेव [54] *त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः[24] *द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः 5 5] *स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौर [25] *कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्यो- [56] यावत् सम्भवस्तावद्विधिः [57] *सम्भवे व्यभिचारे च विशेषणमर्थवत् [26] पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् [58 ] सर्व वाक्यं सावधारणम् [27]संज्ञा न संज्ञान्तरबाधिका* [59 ] परार्थे प्रयुज्यमानः शब्दोवतमन्तरेणापि वदर्थ [28] *सापेक्षमसमर्थम्: गमयतिर [29] *प्रधानस्य तु सापेक्षत्वेऽपि समासः* [60 ] *द्वौ नौ प्रकृतमर्थ गमयतः* [30] तद्धितीयो भावप्रत्ययः सापेक्षादपि* [61] *चकारो यस्मात् परस्तत् सजातीयमेव समुच्चिनोति* [31] गतिकारकास्युक्तानां विभक्तयन्तानामेव कृदन्तैर्विभ- |62 चानुकृष्ट नानुवर्तते क्तयुत्पत्तेः प्रागेव समासः* [63] *चानुकृष्टेन न यथासङ्घयम् [32] *समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यै- ॥64] *व्याख्यातो विशेषार्थप्रतिपत्तिः वापवादवृत्तिः [65] यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपर [33] *आदशभ्यः सङ्ख्या सवये ये वर्त्तते न सङ्ख्याने* प्रयुज्यते ऽद च*
Page #273
--------------------------------------------------------------------------
________________ - -- वाचकश्रीहेमहंसगणिवरेण सूचिताः प्रायो ज्ञापकरहिता अष्टादश न्यायाः[1] यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः । [12] *पर्जन्यवलक्षणप्रवृत्तिः 2] यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः* [13न केवला प्रकृत्तिः प्रयोक्तव्या* येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ॥141 किबथं प्रकृतिरेवाह* [4] नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् [15द्वन्द्वात् परः प्रत्येकमभिसम्बध्यते* [5] *सामान्यातिदेशे विशेषस्य नातिदेशः [16] विचित्राः शब्दशक्तयः* [ 6 ] *सर्वत्रापि विशेषेण सामान्य बाध्यते न तु सामान्येन विशेषः [17] किं हि वचनान्न भवति* [ ] *ङित्त्वेन कित्त्वं बाध्यते । [18] *न्यायाः स्थविरयष्टिप्रायाः* [8] परादन्तरङ्ग बलीयः* एतेऽष्टादश न्यायाः पूर्वैः सर्वैः सह चत्वारिंशं शतं स्तोक[9] *प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते* स्तोकवक्तव्याः ॥ [10] विधिनियमयोर्विधिरेव ज्यायान् एकस्त्वयं बह वक्तव्यः-शिष्टनामनिष्पत्तिप्रयोगधातूनां [11] *अनन्तरस्यैव विधिनिषेधो वा सौत्रत्वालक्ष्यानुरोधाद्वा सिद्धिः ॥
Page #274
--------------------------------------------------------------------------
________________ [परिशिष्टम्-2] न्यायसमुच्चयस्थन्यायानामकाराद्यनुक्रमेण सूचिपत्रम् । न्यायः न्यायः पृष्ठम्. 148 ( 1) अदाधनदाद्योरनदादेरेव0 / 98 (33) कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् (2) अनन्तस्यैव विधिनिषेधो वा। 219 1 वृद्धिस्तद्वाभ्योऽट् च । (3) अनित्यो णिच् चुरादीनाम् । 184(34 ) क्वचिदुभयगतिः । ( 4 ) अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्त । 135 (35) क्विपि व्यञ्जनकार्यमनित्यम् । ( 5) अन्तरङ्गं बहिरङ्गात् । 79 (36) क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं (6) अन्तरङ्गाचानश्काशम् । | च प्र्तिप्द्य्न्ते। (7) अन्तरजानपि विधीन् यबादेशो बाधते । (37) क्वियर्थ प्रकृतिरेवाह । 222 (8) अपवादात् कचिदुत्सर्गोऽपि । (9) अपेक्स्सातोऽधिकार्ः। 1(38) गतिकारकडस्युक्तानां विभक्त्यन्तानामेव (10) अर्थवग्रहणे नाऽनर्थकस्य । कृदन्तैर्विभत्त्युत्पत्तेः प्रागेव स्मास्ः। 168 (11) अर्धवशाद् विभक्तिपरिणामः । 25 (39) गत्यर्था ज्ञानार्थाः । 187 (12) अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेतं01194 (40) gaamaadaagrhnnessvvishessH| 137 (13) असिद्धं बहिरङ्गमन्तरङ्गे । 37 / (41) गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः । आ 1(42) ग्रहणवता नाम्ना न तदन्त विधिः। (14) आगमात् srvaa''deshH। 89 (15) आगमा यद्गुणीभूतास्तधणेन गृह्यन्ते । 111 (43) ठित्वेन कित्त्वं बाध्य्ते। 215 (16) आत्मने पदमनित्यम् । 179 (17) आ दशभ्यः सङ्ख्या सद्ध्येये वर्ततेन स्द्द्याने। 173 (44) चकारो यस्मात् परस्तत्सजातीयमेव समुच्चिनोति । 206 (18) aadeshaadaagmH| 89 (45) चानुकृष्टं नानुवर्तते । 207 (19) आद्यन्तवदेकस्मिन् । (46) चानुकृष्ठेन न यथासंख्यम् । 207 ंम्म् ंण . (20) उक्तार्थानामप्रयोगः । (21) उणादयोऽव्युत्पन्नानि नामानि। (. 22) उत्स्र्गाद्प्वाद्ः। (23) उपपदविभक्तः कारकविभक्तिः । (24) उपसर्गो न व्य्व्धायी। (25) उभयस्थान निष्पन्नोऽन्यतरव्यपदेशभाक् । 55 (47) णिच्सन्नियोगे एवं चुरादीनामदन्तताः । / 189 (48) न्निलोपोऽप्य्नित्य्ः। 185 92 (49) णौ यत् कृतं कार्य तत् सर्व स्थानिवद् भवति । 176 110 120 (50) तद्धितीयो भाक्प्रत्ययः सापेक्षादपि । (51) तन्मध्यपतितस्तद्रहणेन गृह्य्ते। (52) तिवा शवाऽनुबन्धेन । ( 53) त्यादिष्वन्योऽयं नाऽसरूपोत्सर्गविधिः । (26) ऋकारापदिष्ट कार्य लकारस्यापि । (27) ऋतोद्धिमद्विधावयवेभ्यः । (28) एकदेशविकृतमनन्यवत् । (29) एकशब्दस्याऽसङ्ख्यात्वं क्वचित् । (30) एकानुबन्धग्रहणे न अनुबन्धकस्य । (54) द्वन्द्वात् परः प्र्त्येक्म्भिस्म्ब्ध्य्ते। (55) द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः । 148 173 (56) द्विद्धं सुबद्धं भवति । 178 63 (57) द्वौ नौ प्रकृतमर्थ गमयतः । 205 (31) किं हि वचनान्न भवति । (32) कृत्रिमाऽकृत्रिमयोः कृत्रिमे । 224 (58) धात्वोऽनेकार्थाः। 49 (59) धातोः खरूपपणे तत्प्रत्यये कार्य्विज्ञ्यान्म्। 186 52
Page #275
--------------------------------------------------------------------------
________________ न्यायः न्यायः 0 0 (60)न केवला प्रकृतिः प्रयोक्तव्याः । 221 (22) यत्राऽन्यत् क्रियापदं न श्रूयते तत्राऽस्ति(61) नबुक्तं तत्सदृशे । 54 भवन्तीपरः प्र्युज्य्ते। 209 (62) न स्वराऽऽनन्तये । 41 (93) यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो (63) नाऽनिष्टार्थी शास्त्रप्रवृत्तिः । लक्ष्यन्ते न तु संभवत्युपसर्गत्वे । 197 (64) नाऽनुब्न्ध्कृतान्य्सारूप्यानेक्म्व्र्त्वाऽनेक्व्र्न्न्त्वानि। 64 (94) यथासङ्घयमनुदेशः स्मानाम्। 17 (65) नान्याचीयमाननिवृत्तौ प्रधानस्य । 61 (95) यदुपाधेर्विभाषा तदुपाधेः प्र्तिस्सेध्ः। 211 (66) नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् । 213 (96) यस्य तु विधेनिमित्तमस्ति नाऽसौ विधि ध्य्ते। 73 (67) नामग्रहणे लिङ्गविशिष्टस्याऽपि ग्रहणम् । (57) यस्य येनाऽभिसम्बन्धो दूरस्थस्याऽपि तेन सः । 212 (68) नानां व्युत्पत्तिरव्यवस्थिता । 188 (18) यावत् संभवस्तावद्विधिः । (69) नित्यादन्तरजम् । 91 : (99) येन धातुना युक्ताः प्रादयस्तं प्र्त्येवोप्स्र्ग्स्ण्ज्ञ्याः। 195 (70) निमित्ताऽभावे नमित्तिकस्याऽप्यभावः । 58: (100) येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाध्क्ः। 73 (1) निरनुबन्धग्रहणे न साऽनुबन्धकस्य । 62 ! (101) येन विना यन्न भवति तत् (72) निरनुबन्धग्रहणे सामान्येन । 2 तस्यानिमित्तस्याऽपि निमित्तम् । 221 (73) निरवकाशं साऽवकाशात् । 81 (102) येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् । 122 (74) न्यायाः स्थ्विर्य्स्स्त्तिप्रायाः। 225 (103) यं विधि प्रति उपदेशोऽनर्थकः स विधिर्वाध्य्ते। 72 / (104) वृद् स्वृदाश्रयं च । (75) परादन्तरङ्ग ब्लीय्ः। (76) परान्नित्यम् । (105) लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्र्ह्न्न्म्। 29 (77) परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणाऽपि ! (106) लुबन्तरङ्गेभ्यः । वदर्थ गमयति । 2. (107) लोपात् खरादेशः । (78) पर्जन्यक्क्षणप्रवृत्तिः । 08) वर्णग्रहणे जातिग्रहणम् । (79) पूर्वं पूर्वोत्तरपदयोः कार्य कार्य पश्चात् स्न्धिकार्य्म्। 152 / 152 (109) वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते । 108 (80) पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् । 71 / स " ! (190) वर्णात् प्राकृतम् । (81) प्रकृतिग्रहणे यङलुबन्तस्याऽपि [ग्रहणम्] 32 (111) विचित्राः shbdshktyH। 223 ( 82 ) प्रकृतिग्रणे स्वार्थिकप्रत्ययान्तानामपि ग्र्ह्न्न्म्। 95 : (112) विधिनियमयोर्विधिरेव ज्यायान् । (83) प्रकृतिवदनुकरणम् । 12 : (113) विवक्षातः कारकाणि । (84) प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञ्याय्ते। 217 (114) व्याख्यातो विशेषाऽर्थप्रतिपत्तिः । (85) प्रत्ययाप्रत्यययोः प्रत्ययस्यैव । श (86) प्रधानस्य तु सापेक्षत्वेऽपि स्मास्ः। 162 (115) शिष्टानामनिष्पत्तिप्रयोगधातूनां (87) प्राकरणिकाऽप्राकरणिकयोः प्राकरणिकस्यैव । सौत्रत्वाक्ष्यानुरोधाद्वा सिद्धिः । 227 (116) शीलादिप्रत्ययेषु नाऽसरूपोत्सर्गविधिः । 198 (88) बलवन्नित्यमनित्यात् । 76 : (117) शुद्धधातूनामकृत्रिम रूपम् । 190 (118) श्रुताऽनुमितयोः श्रीतो विधिबलीयान् । 138 (89) भाविनि भूत्व्दुप्चार्ः। (90) भूतपूर्वकस्तदुपचारः । 15 (119) सकारापदिष्टं कार्य तदादेशस्य shkaarsyaapi। 124 (120) सकृद्गते स्पर्धे यद् बाधितं तद् बाधित्मे॥ 144 (91) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् । 72 (121) संज्ञा न स्ण्ज्ञ्यान्त्र्वाधिका। 0 105 81 208
Page #276
--------------------------------------------------------------------------
________________ 159 न्यायः न्यायः(122) संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे (131) सापेक्षमसमर्थम् । प्रत्ययमात्रस्यैव ग्रहण न तदन्तस्य । 127 (132) सामान्यातिदेशे विशेषस्य नातिदेशः । 213 (123) सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य । 35 / (133) साहचर्यात् सशस्यैव । / (124) snniyogshissttaanaamekaapaaye'nytrsyaa'pypaayH| 60 (134) सिद्धे सत्यारम्भो नियमार्थः ! (125) संभवे व्यभिचारे च विशेषणमर्थवत् । 202(135) सुसर्धिदिवशब्देभ्यो जनपदस्य । (126) समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये (136) स्वरस्य ह्स्व्दीर्घ्प्लुताः। च नित्यैवापवादवृत्तिः । (135) खं रूपं शब्दस्याशब्दसंज्ञा । (125) समासान्ता-'ऽगम-संज्ञा-ज्ञापक-गण-नन् (138) स्वाङ्गमव्यवधायि । निद्दिस्स्त्तान्य्नित्यानि। (139) स्त्रीखलमा अलो बाधकाः, त्रियाः ख्ल्नौ। 200 (128) सर्वत्रापि विशेषेण सामान्य बाध्यते (140) स्थानिवद्भाव-पुंवद्भावैकशेष-द्वन्द्वेकत्वन तु सामान्येन विशेषः । 214. दीर्घत्वान्यनित्यानि । 181 (129) सर्व वाक्यं सावधारणम् । (130) सर्वेभ्यो लोपः । 871 (141) हवदीर्घापदिष्टं कार्य न प्लुतस्य । 2.63 203
Page #277
--------------------------------------------------------------------------
________________ न्यायार्थसिन्धु-तरङ्गसहितन्यायसमुच्चयस्य शुद्धाशुद्ध-प्रदर्शकपत्रम् - अशुद्धम् शुद्धम् शब्देनायमर्थो ग्राह्यः शब्देनायमेवार्थो बोध्यः पुरुषोदीरित 'पुरुषाधुदीरित इत्यादीनां इत्यादिना नास्यानित्यता ज्ञापन नास्य नित्यतायां ज्ञापक. भर्तुसन्धादे रण भर्तुसन्ध्यादेरण दृषदमञ्चतीति दृषदमञ्चन्तीति crcaa''vshykii। चर्चाऽऽवश्यिका" इति। मानस्येन्द्रादिशब्दत्वात् मानस्येन्द्रादिशब्दत्वात् व्यवहारो मुख्यो व्यवहारो वा मुख्यो विस्तारभयान्न विस्तरभयान 'अम्' शब्दे 'अम्' शब्दे अभिसार अतिसार तहीं तर्हि हिमवत्यापि हिमवत्यपि मव्ययादि माव्ययादि स्थानिवद्विधा स्थानिवत्त्वविधा भूत पूर्वस्थानेन युज्य भूतपूर्वस्थाने प्रयुज्य दिवा भुजानस्य दिवाऽभुञानस्य न्यायास्याप्यप्र. न्यायस्याग्यप्र. व्यवहियते व्यवहियेत पदेनोपस्थितिः पश्चा पदेनोपस्थितिपश्चा बहुनिष्ठा वनिष्ठा ढक संख्यातातुदेशो द्विरेफी चेत् ? अत्रापि एता कृत्रिमाः वृद्धयौत्व संख्यातानुदेशो द्विरेको चेत् ? न अत्रापि एताः कृत्रिमाः वृद्धयोत्व इति सूत्रे दिनार्थकस्याहन् सूत्रे ओत दिनार्थकस्थाहन् औत् तत्रापीयनिषेधः यङलुक्यावृत्तिः प्रदर्शयित्वा प्रकृतेरनुदात्तत्वे श्रूयमाणैकच्चा. प्रायुक्त प्रायुक्त तत्रापीनिषेधः यङलुग्व्यावृत्तिः प्रदर्श्य प्रकृतेरनुदात्तेत्त्वे श्रूयमाणैकाच्वा. प्रायुङ्ग ++प्रायुत 48 . न्याय0 समु. शुद्धाशु0 33
Page #278
--------------------------------------------------------------------------
________________ zuddham apApAdityAdi DIyanyaiditaH ata eva Mom v azuddham अपादित्यादि डियश्वैदितः डीयश्श्यैदितः अत एवयङ्लुपि (3.222) बेमिदीती श्रमश्यनादयः श्चिपापा लक्षणो देवैरिति वाच्यम् ; देवेरिति पित्कृतिः कत्वमेन अश्चेति याध्यप्रधानम् विशेषता घ्यायं प्रवृत्तः प्रवृत्तिः विशेषण विशेषत्वा तत्रच विशेषत्वम् सति स अत एव योगिदृष्टे ति पूर्वसम्बन्ध्य दूषयती धिकाराश्च तत्र न्यायाप्रवृत्ति इत्यैक अत्रत्यैक अम्+सि तदनुबन्धकम् बलादेव सिद्ध म्र् बेभिदीती श्यन्नमादयः शितपशपा लक्षणं देवरितीति वाच्यम् । यतः, देवेरिति पित्कृति कत्वमेव आश्चेति याय्यप्रधानम् विशेष्यता नाय प्रवृत्तिः प्रवृत्तेः विशेष्येण विशेष्यत्वा इति, तत्रच विशेष्यत्वम् सति एत एवं योगिदृष्टयेति पूर्व सम्बन्ध्य दोषयती धिकारश्च न्यायाप्रवृत्ति इत्येक अत्रत्यैक्य अञ्+सि तदनुबन्धक0 बलादेव ध्यण सिद्ध , 21,43 EMA प्रेत द्वयस्येवा षस्य DA-'णो द्वयस्येवा व्यस्य डाणो
Page #279
--------------------------------------------------------------------------
________________ अशुद्धम् धर्मवा दरीद्रावित्यस्य शुद्धम् धर्मवा ददरिद्रावित्यस्य . . गृहे प्रहे कृते ताक्तैवेष्ठ कृतेऽपि तावतैवेष्ट . लक्ष्य . सत्वं बाध्या ध्यन्त्य ज्ञापक कथनं तत्र वृद्धेर्बली प्रयोजक . . रुत्वं बाधा घ्यन्त ज्ञापकत्व कथनम् तत्र लोपस्य वृद्धर्बली प्रयोजकं शास्ति भयोकार वार्ण उपायान्तर . भयेकार बार्ण उपायातर बोधे फले न्यायेनोप सत्सप्तम्यैव नन्वेत वृत्तिषु व्यपेक्षा पद ग्रहणं न्यायेनौप सत्सप्तम्येव नत्वेत वृत्तिषु पक्षे व्यपेक्षा पदग्रहणं ज्ञापित्वे ज्ञापिते 0 0 0 MAANANA 8 X6 आ ड्म् स्वद्भाधनार्थ अकबू तत्सम्बन्ध व्यवस्थापकत्वं तल्लकि ततो विसर्गे निर्देशोऽयं स्वेन बाधे सार्थक कृते चारितार्थ्य ऐस् भावा नेदमसोरकि स्वार्थिकतममपि विशेषश्चप्रति अदाधनदाय पूगादमुख्यकाओ तद्वाधनार्थ अकच् तत्सम्बद्ध व्यवस्थापक तल्लुकि विसर्गे निर्देशोऽमुं त्वेन बाधे सार्थक्य कृतेऽचारितार्थे ऐसभावा नेदमदसोऽकि खार्थिकतमपि विशेषश्चाग्रे प्रति अदाधनदाद्योः पूगादमुख्यकाञ्यो . WWW
Page #280
--------------------------------------------------------------------------
________________ अशुद्धम् 103 104 105 106 112 तद्धिताधिकारात् तद्धितप्रकरणात् शीर्भवति कीर्भवति तिङन्तरस्य तिङन्तस्य पुष्कसच्छब्दस्य पुष्करसच्छब्दस्य पाचयांचकुषा पाचयांचकुषा पाचयाञ्चकृषे0 पाचयाञ्चक्रुषे विधेयोति विधेयेति पातयामीत्यस्य पातयामित्यस्य विवृत्ततर विवृततर सुध्यावा सुध्यावा सुधिनावा .. सुधिनाबा चोरी चोरि इट् ईति इट ईति. वादीनां वादिन कार्यान्वयमती कार्यान्वयवती धातुरुपा धातुरूपा अकाखा अकखा स्तुस्तुमोऽव्य स्तुस्तुभोऽव्य अठ्यपि अट्यपि मठ्यपी मध्यपी धार तस्मादीय तस्मादिय स्वरादेङ्कित खरादेःङ्कित द्विप्रयोग द्विःप्रयोग तयैवेष तयैवैष इतिकस्या इति न कस्या इहांचके ईहांचके पूर्वमनैमित्तिकत्वात् पूर्वम्."क्रूर0; यत लकार यत् लकार डुः सः सोऽश्वः डः सः त्सोऽश्चः पूर्वकास्तदु पूर्वकस्तदु सकारोपदिष्ट सकारापदिष्ट पठन पठन्ने वास्तविकं प्रदर्शनाय वास्तविकमिति प्रदर्शनाय कार्यत्वस्य कार्यित्वस्य प्रयोजनभावात् प्रयोजनाभावात् विवक्षा व्याख्यान विवक्षाव्याख्यान स्यात् तदादिविधि स्यात्तदातदादिविधि व्यावर्त्यत्वेन प्रदर्य न्यावर्त्यत्वं प्रदर्य 114 116 119 120 121 123 124 125 126 129 130 .. ..
Page #281
--------------------------------------------------------------------------
________________ 1.088 ANANAK अशुद्धम् चिन्त्या ञिति सूत्रे प्रातिपदिकेन तदन्तविधिः इति स्यान्ते सूत्रस्थाने स्वरणाः इति तादवास्थ्यमेव एबम् मेघास्त्रजो न त्वतुशब्दस्य कस्मिञ्चिद् सकलः अदाघनदाघो ऋतां कितीर् शुद्धम् चिन्त्यम् इति सूत्रे प्रातिपदिकेन न तदन्तविधिः इति सूत्रस्यान्ते सूत्रस्थान्ते खुरणाः इति तादवस्थ्यमेव एवम् मेधास्रजो न तु तदेकदेशस्य कस्मिंश्चिद् सफलः अदाधनदायो ऋतङ्कितीर् (अत्र प्रकरणे सर्वत्र ह्रस्व ऋकारस्य स्थाने दीर्घः पठनीयः) श्यिकेति विकायेन श्यपादे यौगिक प्रमाणावगत श्रुतिभिन्न विषयत्वाभावात् विष्वग्देवा व्यञ्चाविति मिट्च भावः 139 1 -w श्यकीति विकल्पेन शयपादे योगिकः । प्रमाणागत श्रतिभिन्न विषत्वाभावातू विश्वग्देवा क्वयञ्चविति मिट्त्वं भावाः इट्त्वं 'यमपीति प्रसारेण नावश्यकी नियामिकत्वा प्रतिलक्ष्ये स्यर्धस्थलमूतालक्ष्य । व्यक्तिवभिन्न (1. 1. 103) विवेचनीयम् । 145 'यपीति प्रसरेण नावश्यिका नियामिकात्वा प्रतिलक्ष्य [स्पर्धस्थलभूता लक्ष्यव्यक्तिः खिभिन्न (2 / 1 / 103) विवेचनीयमित्याधुचिरे, तन; उपसर्गसमानाकारमित्यादेओपकसिद्धत्वेनासार्वत्रिककत्वादाचायवचनप्रामाण्यादिहाप्रबृत्तावुदयतीति खेष्टरूपसिद्धयर्थं णिवजनमावश्यकमिति तदुक्तरीत्योक्तन्यायज्ञापकमपि भवत्येवेति 147 148
Page #282
--------------------------------------------------------------------------
________________ अशुद्धम् शुद्धम् 148 149 150 152 153 253 155 156 स्वरादेस्तास्तु संपूर्वस्य पूर्वमेवाडाटस्तन्मते नुपद्याती तेऽपि स्वांशे कार्य कार्य पश्चात् पूर्व पदत्त्वो रात्रिमहः व्याकरणशब्देन तद 'ghu'zabdo स्पर्द्धस्याभावोद्भावेन निवृद्धिः कर्मसंझे च पृथ भिधायिकानि भवनस्येव प्रसक्तानुप्रसक्त्या व्यावृत्यर्थत्वात् भाषासङ्कते. बुभूषतीरिति वृत्यन्तर्गत स्वार्थपक्षे बहूना सविशेषानां सर्पिस्करोती खरादेस्तासु संपूर्वाभ्यां पूर्वमेवाडाटोस्तन्मते नुपघाती तेऽपि न्याये स्वाशे कार्य पश्चाच पूर्वपदत्वों रात्रिमट: व्याकरणशब्दो न तदा '' शब्दो स्पर्धाभावस्योद्भावनेन निवृत्तिः कर्मसंज्ञे पृथ भिधायकानि भवनस्यैव प्रसक्तानुप्रसक्तचर्चया व्यावृत्त्यर्थत्वात् भाष्यासकते बुभूषतीति वृत्त्यन्तर्गत खार्थापक्षे बहूनां सविशेषणानां सर्पिष्करोती 161 164 166 167 विध्यमान [ तत्रैव 2. 1. 1.] सूत्रे स्यात्, अग्निना पदार्थबाधी त्यजते भावः समाधत्ते पूर्वोत्तरन्यायेन ठ्यण भवति वा यत्नान्नरा वृत्तेस्तात् कार्यपूर्व [1. 1.] विद्यमान तत्रैव [2. 1. 1.] सूत्रे स्यात्" इति । अग्निना पदार्थ विरोधी त्यज्यते भाव्ः। समाधत्ते पूर्वोक्तन्यायेन व्यण भवति न वा यत्नान्तरा' वृत्तेस्तावत कायपूर्व [1. 1. 25] 168 169 171 172
Page #283
--------------------------------------------------------------------------
________________ Pow more azuddham संख्यातपुण्य स्थापवगे पूडः उपरणि द्वित्वपरखण्डे जिजयिषती महाभाष्यव्याकरणग्रन्थ देग्न लोपस्या भावदुपान्त्य [6.3.3.] पुरमस्त्यण तदा तदात्मक ईदृशा वीणामिति 182 ंर् शुद्धम् संख्यातकपुण्य स्थापवर्गे पूङः बहिर्भूतसन्-ङपरणि (द्वित्वपरखण्डे ) जिजविषती महाभाष्यायाकरग्रन्थ नलोपस्या भावादुपान्त्य [6.3. 13.] पुरसस्त्यण तदतदात्मक ईदृश्या वीणमिति मेव हि युक्तं प्रतिभाति । वस्तुतस्तु तथा सति द्विवचनं क्लीवत्वं च स्यात् , इतरेतरयोगद्वन्द्वेऽवयवगतसंख्याविवक्षायाः सत्त्वेन समासस्य द्वयवयवकत्वात् , प्र्व्लिन्ग्ग्त्वाच्। तथा चैकवद्भावानित्यत्वं, महाभाष्यानुमतं तूर्यवादकानामेव तूर्याङ्गत्वमिति वा श्रयणीयम् "कूर्दनः" धातुर्दीः यदीत्वा0 ) मेवेह युक्तं प्र्तिभाति। द्रर्3हय 189 घातुदीर्घः यदित्वा. dRr3हय0 वडि-वटिः शब्दकारं न्यायात् स्यादिना0 तत्वप्रधान मितीत्युक्तं व्यवहारता घेदोति माख्याद. विष्टावर्णपमादावाधः किमामि वडि-वटि. शब्दाकारं परिभाषया स्यादीना. सत्त्वप्रधान मिति युक्तं व्यवहरता धेदोति माख्यदविशिष्टावर्णपरमष्योदाबाधः किमपि 193 194 195 196
Page #284
--------------------------------------------------------------------------
________________ शुद्धम् [ऋत्यारुपसर्गस्येति] श्रितयोविधानमाश्रयामः युक्तास्तंप्रतीति भविष्यन्ति इत्युकणो तच्च स्वरूपमुक्त रित्यभिप्रायो 1 P 0 सफले ष्णो.4220 अशुद्धम् [ऋत्यारुपसर्गस्य ] इति श्रिततयोविधावाश्यामः युक्ता संप्रतीति भविष्यति इयुकरणो तश्च स्वरूपत्वमुक्तरित्याभिप्रायो सकले करणधारे किरेवेति यावत् संभव द्वित्वप्राप्तकञ्जन मच्च रं रभ्यसे वैचित्या वितकयन् शब्दार्थस्य निषेधस्य स्पृष्ट न्यायं फलं करणाधारे क्तिरेवेति यावत्संभवं द्वित्वं प्राप्तव्यञ्जन यश्च 204 रं रम्यते वैचिच्या वितर्कयन् 05 शक्यार्थस्य निषेध्यस्य स्पष्ट न्यायफलं " प्रयोगस्तया सिध्यत्वेवेति लक्षितः तदसत्व प्रयोगस्तथा सिध्यत्येवेति लक्षितम् तदसत्त्व कृतः दप्यय भूतवचाशंस्ये तत्र उपलक्षणविध माहत ऐकायें अस्य च दान्तत्वा गुरूयोरूपपरपदा दवप्यय भूतवच्चाशस्ये तक उपलक्षविध माहृत ऐक्यार्थे अयं च दान्त्यवागुरुपो. रूपोत्तरपदा 216
Page #285
--------------------------------------------------------------------------
________________ 50 शुद्धम् अशुद्धम् ऐक्यार्थे एवोदाद्रियते ऐकार्ये 0 एवोदाह्रियते एवं एव औश . . औशू पाठिता तात्कान्तिक रूपायः णिजन्तात् । विपि केतृत्वं मत्वे युष्मा य त्वमप्य. [2. 1. 11.] असूर्योग्रद् नहाहोर्घतो स्थास्यतेवेति वेष्ठेयस्तोः प्रवर्ततः प्रत्यान व्याम् सम्प्रम्या स्तम्बेरम् जन्यक्केशा स्ना पठिता तात्कालिक रुपायैः णिजन्तात् विपि, कर्तृत्वं यत्वे युष्या यत्वमप्य[1. 4. 11.] असूर्योग्राद् नहाहोधतौ स्थास्यत्येवेति विष्ठेयस्खोः प्रवर्तते प्रत्यायन याम् सप्तम्याः स्तम्बरम जन्यक्लेशा. आंर् इना . m किरौ गाण्डः कलम औत्पाद सेयमुभयतः पाशा किटौ गण्डः कलम औत्पातिक सेयमुभयतः स्पाशा Amm 19
Page #286
--------------------------------------------------------------------------
_