________________
९२
10
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
|
संग्रहाद् दीर्घनिमित्तस्य रेफस्य दीर्घस्थानिनः, पदान्तत्वस्य च तत्तच्छन्दानां क्रियत इति विशेषः, परन्तु “पुंनानि घः " दीर्घे समाश्रयणात् विसर्गे च रेफस्य पदान्तत्वस्य चेति द्वयस्य । [५. ३. १३०. ] इति पश्च धनोऽपि सामान्यविहितः, 40 स्यैव समाश्रयणाद् विसर्गापेक्षया दीर्घस्यैवाधिकापेक्षत्वेन बहि- | व्यञ्जनान्तादव्यञ्जनान्तात् सर्वस्मादेव विधानात् स च घमा रङ्गत्वौचित्यम्, तथा च नास्य निर्देशस्य संगतिरित्युच्यते चेतू ?, बाधिष्यत इत्याशङ्कया घान्ता इमे निपात्यन्ते । तचैतन्याया5न - अधिकापेक्षत्वेन बहिरङ्गत्वस्य असिद्धं बहिरङ्गमन्तरङ्गे भावे व्यर्थमेव स्यादिति स्वसार्थक्याथ न्यायमिमं ज्ञापयतीति इति न्यायव्याख्यावसरे प्रतिषिद्धत्वात् । वस्तुतस्तु नात्र ज्ञापका प्राचीनाः । वस्तुतस्तु पूर्वन्यायेनापि घञोऽनवकाशतयैव पेक्षा, बहिरङ्गापेक्षयाऽन्तरङ्गस्य प्राबल्यं पूर्वन्यायेन-: असिद्धं बाधकत्वं प्राप्तमिति तद्वारणायैव निपातनमिदमित्यपि कल्पयितुं 45 बहिरङ्गम् इत्यनेनैव सिद्धमिति तदेव नियादप्यन्तरङ्गस्य बलवत्त्वे शक्यते । न च पूर्वन्यायेनान्तरङ्गापेक्षयाऽनवकाशस्य बलवत्वं बीजं भविष्यतीत्यलं ज्ञापकान्वेषणेन ॥ ५३ ॥ बोध्यते, नोत्सर्गापेक्षयेति वाच्यम्, अन्तरङ्गादपि शास्त्रादनवकाशशास्त्रं बलवदित्येव तस्य तात्पर्यात् । यदा चान्तरङ्गादपि च व्यापकशास्त्रादनवकाशस्य बलवस्वं तेन बोधितं तर्हि का कथा अन्तरङ्गत्वादिबलवस्त्रप्रयोजक हेतुरहिता दुत्सर्गशास्त्रादिति 50 कैमुतिकन्यायेनैवानवकाशस्य सर्वबाधकत्वौचित्यात् । अस्ति च सर्वत्र पुंसि नाम्नि घप्रत्ययप्रसङ्गे “व्यञ्जनाद् घन्” [ ५. ३. १३२. ] इत्यस्यानवकाशत्वं सुस्थम् । फलं चास्य 'आपचन्त्यस्मिन्नित्यापाकः' इत्यत्र पुंनाम्नि घं प्रबाध्य व्यञ्जनान्तत्वनिमित्त जेव भवतीति । वस्तुतस्तु नैतौ न्यायौ मूलतः 55 पृथगिति प्रतिपादयिष्यते विवरणे । तथा च यथा पूर्वन्याये न ज्ञापकापेक्षा तथेहापीति ॥ ५५ ॥
*अन्तरङ्गाच्चानवकाशम* ॥ ५४ ॥ सि० - अनवकाशत्वं च तदप्राप्तियोग्येऽचारितामेव, तथा च यदप्राप्तियोग्ये यस्याचारितार्थ्यं तस्मादन्तरङ्गादपि, तद् बहिरङ्गमपि बलवदिति न्यायार्थः । अत्र च ज्ञापकं तत्तदनवकाशशास्त्रकरणमेव । यदि हि व्यापकानां शास्त्राणां प्रवृत्तिः 15 स्यात् तर्हि व्याप्यभूतानामवकाशाभावात् तत्प्रणयनवैयर्थ्यमेव स्यादिति प्रणयनसार्थक्याय तस्य बलवत्त्वमाश्रीयते । यथा“महं सिना प्राक् चाक: ” [ २. १. १२. ] इति सूत्रेण | “त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्” [२. १. ११.] इत्यस्य प्राप्तिविषयभूत एव त्वमहमादेशौ विधीयेते, तत्र यदि "त्व-मौ 20 प्रत्ययोत्तरपदे० " [२ १ ११] इति सूत्रमन्तरङ्गत्वात् प्रवर्त्तेत तर्हि वमहमोरचकाशाभावेन तयोर्विधानं व्यर्थमेव स्यात् । स्व-मादेशयोरन्तरङ्गखं तु प्रकृतिमात्रा देशत्वात्, त्वमहह्मादेशौ तु सिना सह प्रकृतेः स्थाने भवत इति प्रकृतिप्रत्ययोभयापेक्षाचिति बहिरङ्गौ । तथा चानवकाशत्वात् तौ
*अन्तरङ्गाच्चानवकाशम् ॥ ५४ ॥ *उत्सर्गादपवादः * ॥ ५५ ॥
त०-
-- एतौ न्यायौ सहैव वित्रियेते, उभयोरपि समान- 60 फलत्वान्मतान्तरेणैकरूप्यास | बाधकत्वबीजानि येन नाप्राप्त यो विधिरारभ्यते स तस्यैव बाघको भवति इति न्यायव्याख्या
1
25 त्व-मादेशौ बाधेसे इति तेन चार्य न्यायः फलति । तथा च । वसरे प्रदर्शितान्येव । तानि चानवकाशेष्वपवादेषु च समानतयैव
नात्र ज्ञापकत्वमस्य किन्तु स्वत एव बाधकत्वम् । प्रकृत | न्यायस्तु *येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायमूलक एवं उदाहरणं चास्य ' त्वम्, अहम्' इति स्पष्टमेव ॥ ५४ ॥
*
30
[ प्रथमोल्लासे न्यायाः ५३-५५ ]
*उत्सर्गादपवादः ॥ ५६ ॥
सि० - उत्सर्गः - सामान्यशास्त्रम्, अपवादः - विशेष शास्त्रम्, तथा च सामान्यशास्त्रापेक्षया विशेषशास्त्रं बलवदिति न्यायार्थः । अस्य ज्ञापकं च “पुंनानि घः " [ ५. ३. १३०.] इति घप्रत्ययेन सिद्धौ "गोचर- संचर - वह व्रज- व्यज-खला पण 35 निगम ०" [ ५. ३. १३१.] इति सूत्रेण गोचरादीनां निपातनम्, तद्धि "व्यञ्जनाद् घञ् " [५. ३. १३२. ] इति सूत्रेण प्राप्तस्य घञो बाधनार्थं क्रियते, अयं च घञ् व्यञ्जनान्ताद्धातुसामान्यात् क्रियत इत्युत्सर्गः, निपातनं च विशेषत
!
लगन्ति, अनवकाशत्वमपि केनचिच्चारितार्थ्याविघातरूपमेव, एतावान् विशेषः - अनवकाशस्थले तदप्राप्तियोग्येऽचारिता 65 सति कृते चारितार्थ्यरूपं बाधकत्वबीजं न भवति, उत्सर्गापवादस्थले तु तदप्राप्तियोग्येऽचारितार्थे सति कृते चारिताऽपि बाधकत्वं भवति । चर्चितं चेदं परिभाषेन्दुशेखरे नागेशेन, तत्र च बाध्यसामान्यचिन्तापक्षो बाध्यविशेषचिन्तापक्षचेति पक्षद्वयमुक्तम् । तथाहि - " येन नाप्राप्ते" इत्यत्र येनेत्यस्य यदि खेतरे - 70 णेत्यर्थः, तदा स्वविषये यद् यत् प्राप्नोति तद् बाध्यं विध्यन्तराप्राप्तविषयत्वाभावात् । इयमेव बाध्यसामान्यचिन्तेति व्यवहियते, अनवकाशत्वेन बाधकत्वेऽप्येषा वक्तुं युक्ता, यद्युदाहरणमस्ति, विनिगमनाविरहात् । यदि तु येनेत्यस्य लक्षणेनेत्यर्थः कार्येणेार्थो वा तदा बाध्य विशेषचिन्ता | अनवकाशत्वेन बाधेयेतद्वाधेन 75 सार्थकमुत तद्वाधेनेत्येवं विशेषचिन्ता संभवति, यद्युदाहरणमस्ति ।" | इति । एतद्वन्यस्य चायमाशयः - यद् येन नाप्राप्त न्यायेना