________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः / इति गुणे-अपपर्थदिति प्रकृतधातुसदृशमेव रूपं भवति / "गृधण वचने" णिजन्तस्यापीष्टिवशात् “प्रलम्भे गृधिपर्थयतीति तु तुल्यमेव // 132 // वः" [3. 3. 89.] इत्यात्मनेपदे-गर्धयते बटुम् / स्वमते पार्थण-पार्थयति / दे-अपपार्थत् // 133 // तु-जिगन्तस्यैवात्मनेपदमिष्टम् // 148 // अथ दान्ता अष्टौ-“पद स्थैर्य" पदति // 134 // ___ अथ नान्तौ द्वौ-“मन स्तम्भे" ममान / मनतीत्यादि तु 5 "कदिष ऋदिष कृषि वैकुब्ये" कदते, ऋदते, कूदते / “नां अभ्यासे" इत्यस्यापि भवति // 149 // वित्त्वस्य सर्वैः सम्बन्धात् तन्निमित्तेऽडि-कदा, कदा, क्लदा, "जनक जनने" द्वादिस्यम् / शिति द्वित्ते-जजन्ति / इति // 135 // 136 // 137 // "जजान गर्भ मघवा" अनेन्द्रो जनयामासेत्यर्थः, अन्त“मन्दि जाड्ये" मन्दते / क्ये नस्य लुकि-मद्यते // 13 // र्भावितण्यर्थत्वात् / जज्ञतुः, “जजुः पादाम्बुरुहि तब विभो!" "खुर्दि गुधि क्रीडायाम्" "भ्वादेः०" [2. 1. 63.] "जनैचि प्रादुर्भावे" इत्यस्य तु-जायते, जज्ञे, जज्ञाते, जज्ञिरे, इत्यादि // 15 // 10 इति दीर्घ-खूर्दते, चुरखूर्दे, गोधते, जुगुधे। "वौ व्यञ्जनाऽऽदेः / 50 अथैकादश पान्तास्त्रयः फान्ताश्च, पान्तेष्वाद्यौ घटादीसन् चायवः" [4. 3.25.] इति विकल्पेन क्त्वा ___ "क्षप प्रेरणे" णो घटादित्वाद् ह्रस्वे-क्षपयति / “उपक्षपयति सनोः कित्वे-गुधित्वा, गोधिल्ला, जुगधिषते, जुगोधिषते . प्रावृद" आसन्नीभवतीत्यर्थः / निमम्परे तु णौ वा दीर्घ॥ 139 // 14 // अक्षापि, अक्षपि, क्षापं क्षापं क्षपक्षपम् / "क्षपण प्रेरणे" "ऊवेदग् ऊबन्धृग् आलोचने" वेदते, वेदति / ऊदित्वात् इत्यघटादेः क्षपेस्तु-अदन्तत्वादुपान्त्यवृद्ध्यभवनेन क्षपयती15 क्त्वि वेद-वेदित्वा, वेत्वा / वेदत्वादेव क्तयोर्नेद-वेनः, वेन- त्यादि यद्यपि तुल्यं तथापि 'जिणम्परे णौ घटादिनिमित्तक वान् , वेना-नाम काचिनदी। ऋदिवा वाऽडि-अवेदत्, वैकल्पिकदीर्घाभवनेन-अक्षपि, सर्प क्षपमित्येव स्यात्, न तुअवेदीत्, आत्मनेपदे त्वङोऽभावाद-अवेदिष्ट // 141 // अक्षापि, क्षापं क्षापमिति दीर्घाश्रयं रूपमिति विशेषः // 151 // उन्बन्धग-बुन्धते, बुन्धति / बुबुन्धे, बुबुन्ध / बुन्धिता "प लजायाम्" घटादित्वाण्णौ हस्वे-अपयति / जिणम्बुन्धितुम् / ऊदित्वात् क्वि वेटि नलोपेच-बुधित्वा, बुद्धा। पर परे णौ वा दीर्घ-अत्रापि, अत्रपि, त्रापं त्रापं, अपं त्रपमिति / / 20 ऋदित्वात् परस्मैपदे वाऽङि-अबुधत्, अबुन्धीत् , ___ "त्रपौषि लज्जायाम्" इत्यघटादेस्तु णावुपान्त्यवृद्धौ-त्रापय, ' / तीत्यादि, जिणम्परे च-अत्रापि, त्रापं त्रापमित्येव, न त्वत्रापि आत्मनेपदे तु-'अबुन्धिष्ट' इत्येकमेव // 142 // त्रपं पमिति ह्रस्वाश्रयाणि रूपाणि // 152 // "शुदीत प्रेरणे" ईदित्वात् कर्तृगामिनि फले आत्मनेपद- . विधानात्-नुदते, नुनुदे, “गुदंत्" इत्यस्य तु-नुदति, नुनोदे ___ "सप समवाये"अघोपदेशत्वाद् णौ सनि षत्वाभावे सिसापयिषति, णौ डे-असीसपत् / षोपदेशत्वे तु षत्वे-35 त्यायेव / णोपदेशत्वात्-प्रणुदतीत्याधुभयोरव // 143 // सिषापयिषति, असीषपदित्यादि / 153 // 25 अथ धान्ताश्चस्वार:-"वध हिंसायाम्" / लक्ष्य चास्य प्रङ गतौ" / पते / णौ डे ऋदिवादपान्त्यहस्वा. यथा-"यत्र सालप्रतीकाशः कोऽवध्यत संयुगे / " तथा भावे-अजिहेपत् // 154 / / / "नास्ति चे भक्षको यत्र वधकोऽपि न विद्यते।" इति च / वधक तप तप तूफ तुम्फ रिन्फत् हिंसायाम्" / तुपति, तुपती इत्यत्र, अवधीदित्यत्र च “न जनबधः" [4.3.54.] इति तपन्ती स्त्री कुले वा, “अवर्णादश्न" [2.1.115.170 वृद्विनिषधः / अन्यत्र तु बवाध, लक्ष्य यथा-"नून न सत्त्व. इत्यन्तादेशविकल्पः। भौवादिकस्य तुपेस्तु-तोपतीत्यादि, ई30 ब्वधिको बबाध, तस्मिन् वने गोप्तरि गाहमाने।" [2070 ढयोस्तु शतः 'श्य-शवः 2.1.116.1 इत्यन्तादेशो स. 2] // 144 // नित्यमेवेति 'तुपन्ती स्त्री कुले वा' इत्येकमेव, एवमन्येवपि ___णाङ् याजोपतापैश्वर्याशी:पु" णोपदेशत्वात् प्रणाधत भावनीयम् // 155 // इत्यादौ णत्वम् / ऋदित्वात् णौ डे उपान्त्यहस्वाभावे 'मनना' : तुन्प-तुम्पति, प्रस्तुम्पति गौरित्यपि, शे परे "नो व्यञ्जधत् , इत्यादि तूभयोरेव समम् / / 145 // नस्य"[४.२.४५.] इति प्राप्तोऽपि नस्य लुक परेनेष्यते। 35 "साधं पाधं संसिद्धी" साधयत्यन्नम् // 16 // तुम्पती तुम्पन्ती स्त्री कुले वा, भौवादिकस्य तु नित्यमेवान्ता पाधंद-बोपदेशत्वात् सनि सिषासति' इत्यत्र सस्य देशः // 156 // षत्वम्, अनुस्वारेत्वाच्चेदभावः / ण्यन्तात् सनि-सिषाध- तुफ-तुफतीत्यादि तुपवत् // 157 // यिषति, णौ ढे-असीषधत् , अषोपदेशस्य तु-सिसात्सति, तुन्फ-तुम्फतीत्यादि तुन्पवत् // 158 // सिसाधयिषतीत्यादि / केवलस्य च साध्नोतीत्यादि / अनुस्वारे- रिन्फत्-रिम्फति, रिरिस्फेत्यादि // 159 // 40 त्वादिडभावे-साद्धा, सादुम्' इति तूभयोस्तुल्यमेव // 147 // "तृप तृन्पत् तृप्तौ" तृपति, तृम्पतीत्यादि // 160 // 16 // 31 न्यायसमु. 80