________________ 242 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] - 60 "स्तुप स्तूपण समुच्छाये" स्तोपयपि / अषोपदेशत्वात् / निमित्ताभावे*इति न्यायात् टस्याप्यभावे तकारस्यैव श्रवणसस्य षत्वाभावे-तुस्तोपयिषति, अतुस्तुपत् / ष्ट्रपणस्तु-स्तूप- मिति-स्तम्भते, स्तम्भ्यते, तास्तम्भ्यते, तास्तम्ब्धि, इति / यति, तुष्ट्रपयिषति, अनुष्टुपदित्यादि // 162 // तथा षत्वापाने सनि “णि-स्तो रेव." [2. 3. 37.] इति 45 स्तूपण-अषोपदेशत्वात् तु स्तूपयिषतीति षत्वं न / उ नियमात् तिस्तम्भिषते इति, ण्यन्तस्य तु निषेधाभावात् षत्वे 5"उपान्त्यस्य." [4.2. 35.] इति हस्खे-अतुस्तुपत् / सति-तिष्टम्भयिषतीति, णौ डे-अतिष्टम्भदित्यादि // 181 // स्तूपयतीत्यादि तु ष्ट्रपणोऽपि स्यादेव // 163 // "डभु डिभुण सङ्काते" उदित्वान्नागमे-डम्भयति / णिचो___ "तुपुणू भर्दने" उदित्वान्नागमे-तुम्पयति / किति नस्य ऽनित्यत्वात्तदभावेऽपि कित्यदित्त्वान्नस्य लुगभावे-डरभ्यते / लुगभावे-तुम्प्यते, / भौवादिकतुम्पेस्तु-किति नस्य लुकि- एवं डिम्भ्वादिष्वपि // 182 // 50 तुप्यत इति // 16 // ___डिमुण्-डिम्भवति, डिम्भ्यते / अचि-डिम्भः // 183 // 10 अथ त्रयोदश बान्ताः-"घर्ब कन्ब खन्व गम्ब चन्ब तम्ब . ब. "दभु दिभुण वञ्चने" उदित्त्वानागमे-दम्भयति, नन्ब पन्ब बम्ब शन्य पन्य गती" / घर्व-घर्बति / धर्वितः, दम्भ्यते // 184 // ते सेट्त्वात् "क्तेट:"[५.३.१०६.] इत्यः-घl॥१६५॥ दिभुण-दिग्भयतीत्यादि पूर्ववत् // 185 // - कम्ब-कम्बति / किति नस्य लुकि-कब्यते / एवं-खम्बा-' अथ मान्तौ द्वौ-"छम गतौ" गतिस्त्र छद्मप्रकाररूपा प्रक-55 दीनां बन्बपर्यन्तानामूह्यम् // 166-173 // रणवशात् / छद्मति / सिचि-अच्छद्मीत् / णवि-चच्छद्म // 186 // 15 शब-शम्बतीत्यादि पूर्ववत् / णिगि चुरादेराकृतिगणवात् “सामण सान्त्वने" के उपान्त्यहस्त्रे-असीसमत , चुराद्यस्वार्थे णिचि वा-शम्बयति // 174 // दन्तस्य तु-अससामदिति // 187 // पन्य-"षः०" [2.3. 98.] इति षस्य सत्वे-सम्बति, : अथ रान्तात्रयः-"तुरक् त्वरणे" हादिरयम् / शिति द्वित्वे सब्यते, सम्बितः, सम्बा, इत्यादि / णौ सनि बोपदेशत्यात सति-तुतीति // 188 // सस्य षत्वे-सिषम्बयिषति // 175 // परत ऐश्वर्थ-दीप्त्योः " षपाठात सस्य चत्वे-सपोर. yo "साम्बण सम्बन्धे" साम्बयति / अषोपदेशत्वात पवा- असूपुरत्, सुषोरयिषति / अघोपदेशस्य तु-ससोरेत्यादि / भावे-सिसाम्वयिषति, णिचोऽनित्यत्वात तदभावे-सिसाम्बि- सुरतीत्यादि तूभयोस्तुल्यम् // 189 // षति / अलि-साम्बः // 176 // . "गुगुण् अनृतभाषणे" गुन्द्रयति / अचि-गुन्द्रा-उत्तम 65 "कुटुन्बिण धारणे" कुटुम्बयते // 177 // मुस्ता॥ 19 // अथाष्टौ भान्ता:-"सुन्भ नभि हिंसायाम्" अषोपदेशत्वात् / - अथ लान्ता एकादश, तत्राधी घटादी-"स्खल संचलने" 25 षत्वाभावे-सुसुम्भयिषति, असुसुम्मत् // 178 // "दल विशरणे" गौ घटादिवास्वे-स्खलयति, दलयति, नभि-द्युतादिस्यम् , तन्निबन्धनेऽडि-ग्रानभत, "रायः" जिणम्परेणी तु वा दीर्घ-अस्खालि, अस्खलि; स्खालं स्खालं. [3. 3. 44.] इत्यात्मनेपदपक्षे त्वङोऽभावे-मानभिष्ट, स्खलं स्खलम् , अदाल, अदलि, दालं दालं दलं दलम् / णोपदेशत्वाभावान्न णत्वम्, णोपदेशत्वे तु-प्रानभत् , ' अघटायोस्तु हस्वाभावे-स्खालयति, दालयति, अस्खालि, 70 प्राणभिष्टेति स्यात् // 179 // अदालि, स्खालं स्वालम्, इत्यायेव / स्खलति, दलतीति 30 "पुम्भ भाषणे च" चाहिंसायाम्, “पः सः" [2.3. 6 तूभयोरेव समम् // 19 // 192 // 98.] इति षकास्य सकारे-सुम्भति / जो डे-असुषुम्भत / "स्थल स्थाने" अषोपदेशत्वात् षत्वाभावे णौ सनिणौ सनि च-सुपुम्भयिषति / केवलात् तु पत्यापन्न सनि : तिस्थालयिषति / डे-भतिस्थलत् / षोपदेशस्य तु परवे"णिस्तोरेव." [3.3. 37.] इति नियमात् षत्वाभावे- तिष्ठालयिषतीत्यादि / स्थलतीति तूभयोरेव समम् // 193 // 75 सुसुम्भिषति कुपूर्वादस्मादचि-कुसुम्भः / अस्य प्रयोगो यथा- "बाल परिभाषण-हिंसा-दानेषु" आध्यादिरयम् / बलते। 36 "सावष्टम्भनिशुम्भसुम्भना" इति // 180 // दन्त्यौष्ठयवादित्वाभावेन “न शस-दद वादि-गुणिनः”[४.१. __ "ष्टभुङ् स्तम्भे" टपरषादिस्यम् , यस्तु सूरिभिः पठितः स 30.] इत्येत्वनिषेधाभावात् 'अनादेशादरेकच्यञ्जनमध्येच टुंग्क्वत् तपरसादिः, षोपदेशत्वार्थ तु भुङ इति पेठे, उतः" [4.1.24.1 इत्यत्वे द्वित्वाभाचे च-बेले बेलाते तेन तस्य “षः सोऽष्टेय." [3. 3. 98.] इति षः सो, बेलिरे // 194 // भविष्यति, अस्य तु षः सत्वं नेष्यते परैः / उदित्वान्नागमे- "पिलत् उन्छे" उछ:-कणश आदानम्, षोपदेशत्वात् 40एम्भते / किति नस्य लुगभाये-टम्भ्यते / यदि टाष्टम्भ्यते, 'सस्य षत्वे-सिषेल, असीषिला, सिषेलयिषति / षोपदेशत्वा यङलपि-टाष्टम्ब्धि, सनि-दिष्टम्भिषते, णौ सनि-टिष्टम्भ- भावे च-सिसेलेत्यादि / सिलतीति तभयोरपि // 195 // यिषति, णौ डे-अरिष्टम्भत् / सूरिपठितस्यास्य तु षः सत्वे कृते "पुलत् महत्त्वे" पुलति, भ्वादेस्तु-पोलतीत्यादि // 196 //