________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / / "बल वलण प्राणने" आद्य ओष्ट्यादिर्द्वितीयो दन्त्यो- "मुषक् खण्डने" पुष्पादिरयम् / मुख्यति, पुष्पादित्वादडिठयादिः, उभावपि घटादी, तेन घटादिस्वनिमित्ते ह्रस्वे-बलयति, अमुषत // 214 // वलयति / जिणम्परे णौ वा दीर्धे-अबालि, अबलि, बालं. “घूष घूसण कान्तीकरणे"घूषयति,सयति // 215216 // बालं, बलं बलम्, अवालि, अवलि, वालं वालं, बलं "घृषिण सामर्थ्यवारणे" घर्षयतेऽरीन् // 27 // 45 5वलम् // 197 // 198 // अथ षट् सान्ताः-"जर्ल्स परिभाषण-हिंसा-तर्जनेषु" "मुलण रोहणे" मोलयति / णिचोऽनित्यत्वादभावे "नाम्यु जर्सति / जहँन्ती स्त्री कुले वा, ई.डयोः "श्य शवः" पान्त्य०" [5. 1.54.] इति के-मुलः // 199 // [2. 1. 116.] इति शतुर्नित्यमन्तादेशः / 'जर्सन्ती' इति "पालण रक्षणे" ण्यन्तात् "स्वरेभ्य इः"[उणा०६०६.] रूपप्रदशन चास्य धातास्तादादकत्वशङ्कापनुत्त रूपप्रदर्शनं चास्य धातोस्तौदादिकत्वशङ्कापनुत्त्यै धातुपारायणे इति इः, ततः स्त्रियां डीः-पाली // 20 // कृतमित्यस्माभिरपि तदर्थमेवोपात्तमिति बोध्यम् / तौदादि- 50 10 “गलिण् श्रावणे" गालयते, उद्गालयते / ण्यन्तात् पूर्ववत् : कस्य तु "अवर्णादन०" [2. 1. 115.] इति शतुर्वेइ:-गालिः, स्त्रियां की:-गाली // 201 // कल्पिकेऽन्तादेशे रूपद्वयं स्यात् // 218 // ___अथ वान्तात्रयः-"क्षीवृ निरसने" क्षीवति / ते अनु ___ णुसच् अदने" "पः सः" [2.3.98.] इति सत्वे स्त्रस्यति / षोपदेशत्वात् षत्वे-सुष्णोस, णो डे-असुष्णुसत् , पसाः शीवोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः" [4. गौ सनि-सुष्णोसयिषति / केवलात् तु षत्वापन्ने सनि 55 2.80.] इति निपातनस्य क्षीवृङ एवेष्टत्वादस्य | "णिस्तोरेव." [2.3.37.1 इति नियमात् षत्वाभावे15क्षीवितः // 202 // सुस्नुसिषति, सुस्नोसिषति, अत्र च "वौ व्यञ्जनादे" "चीवी आदान-संवरणयोः" णौ डे उपान्त्यहस्वे-अची- 1.3.25.1 इति सेट्सनः कित्त्वविकल्पाद् गुणो वैकचिवत् , चीवृगस्तु-ऋदिश्वादुपान्त्यहस्वाभाव-अचिचीवदिति। लिपकः; एवं सेट्क्त्वोऽपि कित्त्वस्य विकल्पात्-स्नुसित्वा, चीवते इत्यादि तूभयोरपि // 203 // स्रोसित्वा // 219 // 60 "षान्त्वण सामप्रयोगे" घोपदेशत्वात् सस्य षत्वे-सिषा- “णसूच् निरसने" घटादिरयम् / “षः सः" [2.3. त्वयिषति, अषोपदेशस्य तु-सिसास्वयिषतीत्यादि / सान्त्व- / 98.] इति षः सत्वे णौ घटादित्वनिमित्तके हस्ते च-स्त्रलयति, यतीति तूभयोरपि // 20 // जिणम्परे णौ वा दीर्धे-अनसि, अस्मासि, स्वासं स्नासं, स्नसं __ अथ शान्ताश्चत्वारः-"रश शब्दे" रशति / औणादिक : स्नसम्, णी सनि-सिष्णसयिषति / अघटादेस्तु-सासयति, अने रशना-मेखला, मौ-रश्मिः। णिति इकारे-राशिः॥२०५॥! अस्नासि, स्नासं स्नासं, सिष्णासयिषतीत्यादि स्यात् / स्त्रस-65 तीति तूभयोरेव // 220 // " चाच् शब्दे" णौ डे ऋदित्वादुपान्त्यहस्वाभावे-अव "दासद हिंसायाम्" दास्नोति // 221 // 5 वाशत्, वाशिचस्तु-उपान्त्यहस्वे-अवीवशत् / वाश्यते "उध्रसूश अच्छे" उध्रनाति, हौ माहेरानादेशे-उध्रसान, इत्यादि तूभयोरेव // 206 // अनेकस्वरत्वात् परोक्षाया आमि-उध्रसांचकार / सनि उदि"लश लषण शिल्पयोगे" लाशयति लापयति वा दारु, ध्रसिषति / ऊदित्वात् क्वि वेटि-उध्रसित्वा, उध्रस्त्वा / उत्पू-70 भ्रमादिना तक्ष्णोतीत्यर्थः / / 207 // ! र्वस्य ध्रस्नातेस्तु-उद्रस्नाति, उसान, उद्दध्रास, उद्दिधसि"दाशिण दाने" दाशयते, उ-अदीदशत / “दाग षति, क्तिव यपि-उस्यैत्यादि स्यात् // 222 // 30 दाने" इत्यस्य तु ऋदित्त्वादुपान्त्यहस्वाभावे-अददाशते- “उध्रसण उत्क्षेपणे" उध्रासयति, डे-औदिधसत्, त्यादि // 208 // | उत्पूर्वस्य धासेस्तु उद्रासयति, उददिध्रसत् , इत्यादि // 223 // अथ षान्ता अष्टौ-"खंष हिंसायाम्" खपति.. अथ हान्ताः पञ्च-"गृहौङ्ग्रहणे" औदित्वादिविकल्पे-TD चखाष // 209 // गर्हिता, गर्दा / वेट्त्वात् क्तयोरिडभावे-गृढः, गृढवान् / “सूष शूष प्रसवे" अषोपदेशत्वात् षत्वाभावे-सुसूष, षोप- / क्तौ-गृढिः / “नाम्युपान्त्य." [5.1.54.] इति के35 देशस्य तु-सुपूष / सूपतीत्यादि तूभयोरेव // 21 // गृहम् , गृहाः // 224 // ! "सन्हह विश्वासे" दन्त्यादिः, द्युतादिरय, सत्रहे / शूषति-झूषति / अचि-शूषा-शाकजातिः // 211 // / “धुयोऽद्यतन्याम्" [3.3.44.] इति विकल्पेनात्मनेपदे-80 "घपड करणे" उदित्वानागमे तस्य "शिड्ढ०" [1.3. | अरिछ. परस्मैपदे यतादित्वादडि-अस्रहत् / ऊदिल्वात् क्वि 40.] इत्यनुस्वारे-घंषते, घषिता "घसुछ करणे" इत्यस्य तु- वेटि सेटः स्वः "क्त्वा" [4. 3. 29.] इति कित्त्वाभावे घंसते, इत्यादि // 212 // "नो व्यञ्जनस्य" [4.2.48.] इति नस्य लुकोऽप्राप्ती40 "धिषक् शब्दे" हादिरयम्, तेन शिति द्वित्वे- संहित्वा, इडभावपक्षे तु हो ढत्वादौ सति “ढस्तद्वे" [1. 3. दिधेष्टि // 213 // * 42.] इति ढलुपि दीर्घ च-साढा // 225 //