________________ 244 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] - - - - - - - - -- - - - - - -- - "ष्ट्रहौ ष्ट्रन्हौत् उद्यमे" णौ सनि षोपदेशत्वात् सस्य सस्य | "विकुर्व विक्रियायाम्" "भ्वादेः०" [2. 1. 63.] इति षत्वे-तिष्टहयिषति // 226 // / दीर्घस्यानित्यत्वादभावे-विकुर्वति, विकुर्वितम् , विकुर्वित्वा // 2 // 30 ट्रन्हौत्-प्राग्वत् सस्य षत्वे-तिष्ट्रहयिषति / अषोपदेशयो- "कुर्व करणे" पूर्ववद् दीर्घाभावे-कुर्वति / अस्य विपूर्वस्य स्त्वेतयोः-'तिस्तह यिषति, तिस्तृहहिषति' इत्येव // 227 // | क्वि यपि-विकुयं // 3 // 5 “दहुण रक्षणे" दहयति / णिचोऽनित्यत्वादभावेऽप्युदित्वात् ; "उषण निवासे" अदन्तः / “णि-वेत्ति०" [5. 3. क्ये नस्य लुगभावे-दंयते // 228 // !111.] इत्यने-पर्युषणा // 4 // __ अथ क्षान्ताश्चत्वारः-"क्ष गतौ" णौ सनि-तिष्टक्षयि. “युहं उद्धरणे" नि!ठम् // 5 // 35 षति / अषोपदेशस्य तु षत्वाभावेन तिस्तृक्षयिषति // 229 // / इत्यादि / एते च सर्वे लौकिका धातवोऽपठिता अपि ___ "जक्षुङ् गति-दानयोः" घटादिश्यम् / उदित्त्वान्ने-जाते। लक्ष्यानुसारदेव सिद्धा इति प्रकृतन्यायविषयतयोदाहृताः / 10 किति नस्य लुगभावे-जङ्ख्यते / जजस / जसिता / क्त // इति शम् // जडितः / “तेट:"[५.३.१०६] इत्ये-जङ्खा, गौ-जलयति / जिणम्परे णौ“घटादेः." [4.2.24.] इति वा / इति न्यायसमुच्चयस्य चतुर्थोल्लासे पूर्वदर्शितदीर्घ-अजाति, अजङ्कि। जावं जाल, जङ्गं जलम् // 230 // न्यायसजातीयस्य विस्तरतो व्याख्यातुं 140 ___"भक्षी अदने" भक्षते, बभक्षे, भक्षति, बभक्ष, भक्षि15 तुम्, भक्षितम् // 23 // पृथगुपात्तस्य न्यायस्य, तपोगच्छाधि__"ऋक्षद उपशमने" ऋक्ष्णोति / जचि-ऋशं-नक्ष पति-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्रत्रम् // 232 // इत्यादि // श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण ___ कैश्चित् परैर्ध्वादिपठिता अपि धातवश्नुरादिषु पठिता 'व्याकरणवाचस्पति-शास्त्रविशाणिजथ, त एव क्वचिदात्मनेपदार्थ, कचिदात्मनेपदिनः 20 परस्मैपदार्थ, क्वचिदर्थभेदाय क्वचिदनिटोऽन्यत्रेडागमार्थ च रद-कविरत्न' इति पदालपुनः पठिता दृश्यन्ते / तेऽत्र प्रायो नोदाहृताः, चुरादिषु शेषे तेन विजयलावण्यसूरिणा "बहुलमेतन्निदर्शनम्" इत्युक्ततया चौरादिकणिचो यथा विरचिता न्यायार्थसिन्धुप्रयोग सर्वधातुभ्योऽपि बाहुल्येन प्रयोक्तुं शक्यत्वात् , आत्मनेपदस्य चानित्यत्वेन परस्मैपदिभ्योऽपि सोलभ्यात्, धातूनां नामा वृत्तिः॥ 25 चार्थनिर्देशस्य दिप्रदर्शनमात्रस्वेन तेषामनेकार्थत्वात् , आगमशास्त्रस्यानित्यतयेडागमस्याप्यनित्यत्वाच्च / wamanawwaminwwwwwaraamanawwaman आगमिका अपि धातवः केचिदेभ्योऽन्ये दृश्यन्ते, यथा है समाप्ता न्यायसमुच्चयस्य सिन्धुनामा वृत्तिः। है "द आच्छादने" दटिता पट्टशाला // 1 // ParivarTTOURITUTERTAITTER प्रशस्तिः / SxeMIRLIRITERNATIONAL [वमन्ततिलकानि ] अस्ति प्रसिद्धविभव निकषो बुधानां, विद्याविलासिजनसेवितमादरेण / श्रीमजिनायतनपूर्णकलेवरं सत्, पुण्यं पुरं सुकलयन्निजनाम सत्यम् // 1 // नत्र स्थिति विदधता किल दृष्टिकाले, लावण्यसूरिमुनिपा बिजयान्वितेन / न्यायार्थसिन्धुरयमारचितो बुधानां, मोदाय मन्दमनसामपि बोधनाय // 2 // श्रीहेमहंसगणिना रचिताऽतिमञ्ज-मषिका सुबिमला बहुलार्थयुक्ता। सन्यायसंग्रहगता बृहता युता च, न्यासेन किन्तु नहि तेन नवीनतोषः // 3 // ज्ञाल्वेति तत्पथपरिष्करणार्थमेव, तत्प्रत्ननूत्नजनतोपकृतौ प्रयत्नः। मध्यस्थवृत्तिमवलम्य कृतोऽयमास्ता, न्यायार्थबोधरुचिलोकहिताय शश्वत् // 4 // आकाश-चन्द्र-गगना उक्षिमितेऽत्र वर्षे, सबैक्रमेऽवसित एष गुरोः प्रसादात् / आचन्द्रभास्करमुपेत्य परां प्रसिद्धि, सिद्धिं करोतु पठतां च मनोरथानाम् / / 5 // - - KALAMICMAMALE anmanna