________________ [ चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 245 [चतुर्थोल्लासः] प्रदर्शितम् / परपठितधातुषु ये सरिपठितधातव एवान्यैरन्यथा अथ पूर्वदर्शितन्यायसजातीय एवानुक्तार्थसाधको पठिताः, ये च केचनाधिका एवं पठितास्तेषां स्वरूपपरिचयाय न्यायो विस्तरेण वित्रियते संक्षिप्य विवियते / तथाहि-"खेडण्" इत्यस्य स्थाने “खेटण्" अशिष्टनाम-निष्पत्ति-प्रयोग-धातूनां इति सरिसम्मतः पाठः, प्रकृतपाठस्तु देवनन्दिपरिगृहीतः, परमय सौत्रत्वाल्लक्ष्यानुरोधाद् वा सिद्धि * मुच्चारणभेदकृतो लेखकप्रमादकृतश्च भेदो भवितुमर्हति, तथापि 45 त०-अब न्यायो न केवलं न्यायसङ्ग्रहशिष्टांशपूरक एवाऽपि “स्मृतिद्वेधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतो।" इति प्राचीतु सकलशब्दशास्त्रशिष्टांशपूरकः / शब्दशास्त्रविषये तत्र तत्र महा-: नोक्तिमनुसृत्योभावपि धातू संग्राह्यावेव / पणणित्यधिकमेव भाष्यकृदादिभिरद्धोषितं यत्-"प्रयुक्तानामिदमन्याख्यानम" केचित् पठन्ति / “वित्तण्" इति च "व्ययण वित्तसमुत्सर्गे" इति / सत्ययाचार्याणां बहुदर्शित्वे कलिकालसर्वज्ञताभाजनत्वे च , इति पाठे वित्तेति धात्वन्तरमिति मत्वा केचिदाहुः, समुत्सगेश्च 10 स्वदृष्ट्या तेषामपि छद्मस्थत्वात् छद्मस्थानां च सम्भवति कदाचित | दानमेव / कविकल्पद्रुमादी च दानार्थेऽयं पठित इत्यस्माभिरपि 50 किञ्चिद्विषयकमननुसन्धानमित्यनुक्तोपायकशब्दप्रयोगदर्शने | तदुदाहृतम् / "कर्त" इति-"कत्रण शैथिल्ये" इत्येतं “कर्तण" शिष्याः कदाचित् तस्य साधुत्वे संशयमानुरिति तेषां संशया / इति केचिदाहुः, "कण्” इति चन्द्रः, “कत्थण" इति पनोदायवायं न्याय आधित इति प्रतीयते / नानां चानन्तत्वं देवनन्दी। "श्लथ" इति-"श्रथण दौर्बल्ये' इत्यस्यैव ऋफिडाजगदानन्त्यात् सुसिद्धमेव / निष्पत्तयथ निपातनरूपा आचार्य: दित्वात्वममन्यमानाः केचिल्लत्वविशिष्टमेव पेठुः / "शरण" 15 सर्वांशस्य लक्षणमात्रगम्यत्वाभावज्ञापनायैव तत्र तत्र प्रयुक्ताः / इति-"शारण दौर्बल्ये' इत्येतस्यैव रूपान्तरेण पाठो नन्दि-55 प्रयोगाश्च तत्तद्धातूनामेकार्थत्वेऽप्यनादिलोकव्यवहारसिद्धतत्तदर्थ- | सम्मतः / “छदण्" संवरणे” इत्येतं केचिददन्तमाहुः / विशेषसम्बन्धनिबन्धना एवेति ते लक्ष्यानुरोध विना न शक्या "लभण्" इति-“लाभण प्रेरणे" इत्येतस्य स्थाने सभ्याः अन्यैरुपायैरुपदेष्टुमिति तदर्थं तदाश्रयणमावश्यकमेव, न केवल- | पेठः।"श्रपण्" इत्ययमधिक एवं कैश्चित् पठ्यते। "खोदण" मर्थविशेषसम्बन्ध एव शब्दानां नियतोऽपि तु देशविशेष इति “खोटण क्षेपे” इत्येतमेव केचि दान्तं मन्यन्ते / 20सम्बन्धोऽपि। यदाह महाभाष्यकारः पस्पशाहिके-“एतस्मिंश्चाति "स्तन" इत्यादयः षड भ्वादौ व्यजनान्ताः पठितास्ताने-60 महति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया वादन्तान् सभ्याः पठन्ति / "मलण” इति-"मलि धारणे" दृश्यन्ते. तद्यथा-शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति. इत्येतमेव चुरादावदन्तत्वेन केचित् पठन्ति / "वल्पल०" विकार एवैनमार्या भाषन्ते 'शव' इति / हम्मतिः सुराष्टेषु, रंहतिः इति “पल्पूलण् लवन-पवनयोः” इत्ययमेव रूपभेदेन कैश्चि प्राच्यमध्येधु, गमिमेव त्वायोः प्रयुञ्जते / दातिलवनार्थे प्राच्येषु, दन्यथाऽन्यथा पठ्यत / तथा चास्य वल्पुल बल्यूल पल्पुल 25 दात्रमुदीच्येषु" इति / शब्दप्रयोगविषयस्यातिमहत्त्वमपि तत्प्रकरण | पल्पूल वत्पूलेति स्वरूपाण्युपलभ्यन्ते / "कुमालण" इति-65 एव महाभाष्ये प्रपञ्चितम् / तथा च साकल्येन सर्वप्रयोग- "कुमारण क्रीडायाम्" इत्यस्यैव लत्वविशिष्टः पाठः। "पशण" सङ्ग्रहोऽप्यसाध्य एवेति खमतिशिष्टप्रयोगसहकारेण प्रकृतशास्त्रा- | इति-"पषण अनुपसर्गो वा' इति चुरादावदन्तत्वेन पठितस्य विरोधेन च तत्र तत्र साधुत्वमनुसन्धेयमिति लक्ष्यानरोधात् तालव्यान्तत्वं वाऽदन्तत्वं च केचिन्मन्यन्ते / “शशण" प्रयोगसिद्ध्यभिप्रायः / अत्र च सौत्र-लौकिक-वाक्यकरणीय-पर-| इत्यधिकमेव धातुः सूर्यप्रज्ञप्तिवृत्तौ दृश्यते / “अंसण विभा30 पठितभेदेन चतुर्दा धातवो वृत्तो समुदाहृताः / तत्र सौत्रा | जने" इति-"अंशण समाघाते" इत्येतस्यैव रूपान्तरम्.70 धातवस्तावदित्थमनुगन्तव्याः-क्रियावाचित्वे सति धातुपाठापठि- समाघातशब्दश्च धातुपारायणे विभाजनवचनत्वेन व्याख्यातः / तत्वे सति तत्तद्विधिसूत्रपरिगृहीतत्वं सौत्रत्वमिति / लौकिकत्वं च "गा." इत्यादि, गां हादौ माङ च दिवादी केचिदधिकमेव कियावाचित्वे सति धातुपाठापठितत्वे यति सूत्रापरिगृहीतत्वे च | पठन्ति / “जिरिट्" इत्यादि, जिरिट स्वादी, चिग्णं च चुरा सति केवललोकप्रयोगावगतसत्ताकत्वम् / वाक्यकरणीयत्वं च | दिगतं घटादित्वेन केचिदधिकमेव पेठः / "दीधी-ई-वेवी" 35 क्रियावाचित्वे सति धातुपाठापठितत्वे सति सूत्रागृहीतत्वे सति धातूनपि पाणिन्यादयोऽधिकानेव पेठुः, तत्र दीधी-देवी धातू ते 75 शिष्टप्रयोगप्रयोज्यग्रहविषयत्वम् / यद्यपि परपठितधातूनामपि छान्दसौ मन्यन्ते / प्वादी एताविति, सूरिभिस्तु “ब्री-भ्री०" प्रकृतवाक्यकरणीयेषु सङ्ग्रहः शक्यः कर्तुं तथापि धातुपाठत्वेन धातू ज्यादौ प्यादेबहिरेव पठितौ। "ल्पी" इति-अमुं तद्धातुपाठस्यापि ग्रहीतुं शक्यत्वेन तदपठितत्वं तेषां सन्दिग्धमिति | केचिदधिकमेव पेठः ! "ल्वीं" इति-सूरिभिरयं वादिमध्ये पृथगेव तदुपन्यासः कृतः / वर्णिताश्च सौत्रादयो धातवो वृत्ती, | पठितः / “जीण" इति-युजादिमध्यस्य “जण क्योहानी" 40 तत्र च यत्र वचन विवरणस्यापेक्षासीत् तत् संक्षिप्य तत्रैव | इत्यस्यैव स्थानेऽयं नन्दिना पठ्यते / "खु' इति-“उ80