________________ 246 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः। [चतुर्थोल्लासे न्यायः 1] कुङ्" इत्यादिवत् कैश्चिद् गत्यर्थे पठ्यते, ' 'च वादा- | पठ्यते। "पिच्छत् वाधने” इति-"मिच्छत् उत्क्लेशे" इत्यस्य 40 वधिक एव पठ्यते / “गू" इति-"गुळू शब्दे" इत्येतमेव दीर्घान्तं / स्थाने द्रमिलैः पठ्यते, उत्क्लेशश्च बाधन मिति धातुपारायणे प्रोक्तपरस्मैपदिनं पुरीपोत्सर्गेऽर्थे केचिदाहुः / “गूत्" इति-"गुंत् / मिति स एवार्थ इह स्पष्टप्रतिपत्तये दत्तः / “भुजु" इति-अयमपुरीषोत्सर्गे' इत्ययमेव कुटादिस्थो दीर्घः सेट् च कैश्चिन्मन्यते / प्यधिक एवं “तुज पिजुण"वत् पठ्यते / “ध्रिज" इति5"दूद्" इत्येतं केचिदधिकमेव खादौ पठन्ति, "जें" इति- | "धृज गतौ” इत्यस्यैवान्यथा पाठः / “रिजि" इति-गत्यादौ "जिं अभिभवे" इत्ययमेव रूपान्तरेण कैश्चित् पठितः / “घृत पठितस्य "ऋजि" इत्यस्यैवान्यथा पाठ उद्रिक्तादिरूपसिद्ध्यर्थः, 45 सह" इत्येतेऽधिका एव बादौ कैश्चिदहिताः "स्पंद" इति- स्वमते तु--' रिचपी विरेचने" इत्यनेनैव तत् सिद्ध्यति / "ओन"स्मृट् पालने च" इत्येतस्यैव पोपान्त्यत्वेन पाठः। "ऋट जैड़" इति-"ओलजैङ् वीडे' इत्ययमेव नादिरिति चन्द्रः / इत्येतं स्वादावधिकमेव पेठुः / “कृग्" इति-"कृपश् हिंसा- | "मजैकि" इति-"पृचल सम्पर्चने" इत्यस्यैवार्य कौशिकसम्मतः 10 याम्" इति पठित एव हस्वान्तः कैश्चिन्मन्यते / एवं | पाठः / “वजैप" इति-"वृचैप वरणे" इत्ययमेव जान्तो वर्ज"वृग्" इत्ययमपि "वृम्श् वरणे" इत्यस्यैव ह्रखान्त नार्थश्चये।के "मर्जण" इति-"मार्जण् शब्दे" इतिवत् केषाञ्चित् 50 पाठः। “च भक्षण-गत्योः " इति-चरतिसमानार्थोऽयमन्य सम्मतः / “शोट्ट०” इति-"शौड गर्वे" इत्यादयः षड् डान्ता एव धातुः क्त-क्तवतुविषयत्वेन कैश्चित् स्मर्यते, उक्तश्चायमर्थः | भ्वादिषु पठितास्तेषामेव टान्तरक्षमन्येषां सम्मतम् / “स्फटु" “रदादमूर्छमदः" [ 4. 2. 69.] इत्यस्य वृत्तौ “पृक्” इति- | "मट" इति-"स्फट विशरणे" "मुट मर्दने" इत्येतावेवोदिता15 “क” इत्ययमेव दीर्घान्तः सेट् चेत्येके प्राहुः / “दच्” | विति परे / “नट” इति-“गट नृतौ” इत्ययमेवाणोपदेशः / इति-"ह भये" इत्ययमेव कैश्चिद् दिवादावपि पठ्यते / / "टि" इति-नटेर्वादावात्मनेपदित्वं नन्दिसम्मतमिति धातु-55 "ज्योङ्” इति-“दीक्षि मौण्डयेज्योपनयनदानेषु" इति वृद्ध- | पारायणे प्रोक्तम् , नटिश्च भ्वादौ, घटादिनत्यर्थोऽन्यश्च नृत्यर्थः, पाठं केचिद् भित्वा "दीक्षि मौण्डधे" "ज्यो उपनयनदानेषु" | उभयोश्चात्मनेपदित्वज्ञप्त्यर्थं "णटि नतो च" इतीह पठितम् / इति पठन्ति, कारं चात्मनेपदित्वज्ञापनाय तत्र न्यस्यन्ति। "अतट" इति-दोपान्त्यस्य हिंसातिकमार्थस्य तोपान्त्यत्वेन 20“दकु" इति च "सकु कृच्छजीवने" इत्यस्य स्थाने कैश्चित् | पाठः / “अदति" इति-प्रागुक्तस्यैव टोपान्त्यत्वं तान्तरवं पठ्यते। "तिकृङ्" इति-“तिकी-टिकी गल्यौँ" भ्वादिष्वात्मने- | चान्येषां सम्मतम् / "मिटुण" इति-"मिदुण स्नेहने" इत्यस्यैव 60 पदिनौ पठितौ, तावेव केचिददितौ मन्यन्ते / "कृ" इति चटान्तत्वम् / "मुद्रण" इति-"धुट्टण्" इत्ययमेवाषोपदेशोऽना"सेकृङ" इत्यस्यैव षोपदेशत्वं प्राहः / 'चिक्कण" इति-चुक्कणः | दरार्थश्चत्येके। “शाटि" इति-"शठिण् श्लाधायाम्" इत्यस्य स्थाने कोशिकेन स्वीकृतः / “चखु" (वखु) इति च "चख स्थाने "शट" इति नन्दी प्राह, “शल" इति तु कौशिकः / वख ] गतौ' इत्यस्य स्थाने पठ्यते / “खक्ख" इति-“कक्ख | "रुठि" इति-"रुटि प्रतीपाते" इत्ययमेव ठान्त इत्यन्ये / हसने" इत्यस्यैवान्यथा पाठः / “लिखत" इति-अमुं केचित् | “लण" इति-"बुधुण हिंसायाम्" इत्ययमेव ठान्तः कैश्चिन्म-65 कुटादौ पेटुः / पाणिनीये तन्त्रे च "लिख अक्षरविन्यासे” इतिधातुः | न्यन्ते। “चुडु" इति-"चुटु अल्पीभावे" इत्ययमेव डान्त कुधातोरादौ पठ्यते, तस्य कुटादित्वप्रयुक्तकार्यसिद्ध्यर्थ कुटस्यादिः / इत्यन्ये / "पिड" इति-"पिट शब्दे" इत्येतमेव डान्तं केचित् कुटादिरिति तत्पुरुषसमासोऽपि तत्र तन्त्रेण निर्दिष्ट इति केचि- पठन्ति, तत्फलं पेडेति सिद्धिः / स्वमते च "पेल गतौ" इत्य30 दाहुः / तथा चैतेन कुटादिपाठेन फ्लैक्यम् / “घग्घ” इति स्मादचि डलयोरैक्यात्-पेडेति सिद्धम् / “कडु" इति-"कड "गग्घ" इत्यस्यैवान्यथा पाठः / “दघ-तिघ-चषघान" कार्कश्ये' इत्यादयस्त्रयो दोपान्त्या भ्वादौ ये पठितास्त एव डोपान्त्या 70 वादावधिकानेव केन्चित् पेतुः / “सघ" इति-“षष्ट्र हिंसायाम्" | इत्यन्ये / “तुडू" इति-"तुड़ तोडने" अयमेव संयुक्तडान्त इत्यस्यैवाऽषोपदेशत्वं मन्यन्ते / "मुचि" इति-"मचि कल्कने” | इत्यन्ये / “जिस्विडा” इति-परस्मैपदिष्वव्यक्तशब्दार्थों इत्यस्य स्थाने चन्द्रः पपाठ / “अचग" इति-"अञ्च० "जिश्विदा" धातुः पठ्यते, धुतादी चात्मनेपदित्वेन “विश्विदा 35 गतौ च" इत्यस्यैव स्थाने “अचूग" इत्येके “अचुग्" इत्यपरे / स्नेहन-मोचनयोः" इति पठ्यते, तावुभौ डान्तावित्यन्ये / नन्वेवं "टुयाग्" इति-ट्वितः डुयान्गः स्थाने ट्वितः पाठः। मर्थाश्च त्रयोऽपि तत्रैव निर्दिश्यन्ताम् , ब्दिङितोरर्थभेदश्च लाघवार्थ "निश्चिडागू" इति गिदुभयपदी धुतादिषु पठ्यता-75 "विचंकी" इति-“विज़ंकी" इत्यस्यैव स्थाने पठ्यते सभ्यैः / धातूनामनेकार्थत्वेन परिहरणीय इति चेत् ? सत्यम्-डित्वं विना "चर्चत्" इति-"झर्चत्" इत्यस्य स्थाने / “खचश्" इति- प्रक्ष्वेडनेति रूपस्यासिया दिवश्यं पठनीय इति श्वेडतीत्यादि"खवश्" इत्यस्य स्थाने। " इत्यधिक एव कैश्चित् / परस्मैपदिरूपसिद्ध्यर्थमठितोऽपि पाठ आवश्यक एवेत्युभयोः