________________ 240 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] "ज्ञानेच्छाईर्थनीच्छील्यादिभ्यः क्तः" [5. 2. 92. ] इति इति दीर्घ-नलुकोनिषेधे “म्नां धु” [1. 3. 39.] इति वर्तमाने काले क्ते-क्षिट्टः / आदित्वात् “आदितः" [4. 4. नस्य णापवादे ने-घृन्तिरिति / अस्मादेव क्त्वाप्रत्यये, ऊदि७१.] इतीनिषेधः / अचि-क्ष्वेड:-विषम् / गेह एव श्वेड- / त्वाद् विकल्पेनेटि सेटः "क्वा" [4. 3. 29. ] इति तीत्यर्थे "ग्रहादिभ्यो णिन्" [5. 1. 53.] इति णिनि / कित्त्वनिषेधात्-घर्णित्वेति, इडभावे “यमिरमि०" [4.2. 5 "पात्रेसमितेत्यादयः" [3. 1. 91.] इति तत्पुरुषसमासे | 55. ] इति णस्य लुकि-घृत्येति, क्त्वि वेट्त्वात् क्योरिड- 45 निपातनात् तेनैव सप्तम्यलुपि च-गोहेक्ष्वेडी। भिदादित्वादहि भावे गलुकि-धृतः, घृतवानिति, को गलुकि-घृतिरिति श्वेडा-सिंहनादः // 116 // 'घोति, घर्तुते' इति तु नान्तणान्तयोस्तुल्यमेव // 124 // "जिविडाङ् मोचन-स्नेहनयोः" धुतादिरयम् / “वेडते, | धणूयी-घणुते, घणोति, जघाण, जयणे / ऊदित्वात्अद्यतन्यां "धुन्धः०" [3. 3. 44.] इति विकल्पेनात्मने- | वित्व वेटि-घणित्वा, इडभावे "यमि-रमि" [4. 2. 10 पदम् , पक्षे "शेषात्" [3.3.10..] इति परस्मैपदं च, 55.] इत्यन्तलुकि-घत्वा, वेट्त्वात् क्तयोरिडभावे-घत:, 50 तत्र सति द्युतादित्वादडि-अक्ष्विडत्, आत्मनेपदे तु नाङ्, घतवानिति // 125 // तेन-अक्ष्येडिष्ट / शीलाद्यर्थे "इडितः" [5. 2. 44.] | अथ तान्ताः षट्-"इतु बन्धने" उदित्वान्नागमे-इन्तति / इत्यने-प्रक्ष्वेडनः-सर्वलोहमयो बाणः // 117 // किति नस्य लुगभावे इन्त्यते / “गुरुनाम्यादेः." [3.4. "अडट् व्याप्तौ” अड्णोति // 118 // 58 ] इति परोक्षाया आमि-उन्ताञ्चकार / / 126 // 15 "ओलडुण लडुण उत्क्षेपे" उदित्त्वाने-लण्डयति / क्त-क्त- “ज्युति भासने" उणादौ इसि प्रत्यये-ज्योतिः // 127 // 55 वत्वोः परयोः "सेट क्तयोः" [4. 2.84.] इति गेलुंकि "कितक् ज्ञाने" हादिरयम् , तस्मात् "हवः शिति" ओदित्करणबलादिब्यवधानेऽपि "सूयत्योदितः" [4.2. | [4. 1. 12.] इति द्वित्वे-चिकेत्ति / न न चिकेत्तीत्यर्थे 70.] इति क्तयोस्तकारस्य नत्वे-लण्डिनः, लण्डिनवान् / | नखादित्वान्निपातने - नाचिकेतो नाम कश्चित् / 'केतति, "णिवेत्ति०" [5.3.111.] इत्यने स्त्रियां-लण्डना / केतनम्' इत्यादयस्तु भौवादिककितिना साधवः // 128 // 20 णिचोऽनित्यत्वादभावे-लण्डति / अनित्यत्वादिटोऽप्यभाये "पतिंच ऐश्वर्य" पत्यते अधिपति, अपप्त, पत्स्यते 160 ओदित्त्वात् क्तयोस्तो नत्वे "तवर्गस्य." [1.3.60.1 इति धातुपारायणे त्वनुस्वारेतोऽन्यस्य 'पतिष्यते, अपतिष्ट इतीणत्वे च-लण्ड्णः , लण्णवान् / यदि त्वोकारस्य धात्ववय- हुदाहृतः, तच्चागमशास्त्रस्यानित्यत्वादिति कश्चित् / वस्तुतस्तुवत्वमेव नानुबन्धत्वमिति मतं तदा-ओलण्ड यति, ओल- आगमशास्त्रस्यानित्यत्वमिडभावे हेतुर्भवितुमर्हति, न तु निषेण्डितः, ओलण्डितवान् , ओलण्डना, इत्यादिरूपाणि // 119 // | धस्याप्रवृत्तौ, तथा च प्रकृतधातोः परमतानुसारित्वेन तन्त्र 25 लटुण-उदित्वान्नागमे-अवलण्डयत्युष्टम् // 120 // चास्य सेट्वमेवेति तदनुसारमेव धातुपारायणीयपाठः संभ-65 "त्रुडिण् छेदने" उनोडयते तृणम् // 121 // वति / तत्र चानिटकारिकास्वस्य धातोः पाठस्यानुपलम्भोअथ णान्ताश्चत्वारः-"फण गतौ" अघटादिरयम् / णौ | ऽस्त्येवेति बोध्यम् // 129 // फाणयति गाम, गत्यर्थस्यास्य घटादित्वाभावात् "घटादेः" "वावृतु विवरण" यथा-"ततो वावृत्यमाना सा रामशाला [4.2.24.] इति हस्वो न / अनेकार्थत्वानिःस्नेहनार्थों- न्यविक्षत / " इति [ भट्टिकाव्ये], अत्र च वावृत्यमानेत्यस्य 30ऽप्ययम् , यथा-फाणयति घटम् , निःस्नेहयतीत्यर्थः / फाण्यते / 'वरयन्ती' इत्यर्थः, शूर्पणखाया वर्णनप्रसङ्गोऽयम् / उदित्वात-70 द्रवत्वादिति-फाणितं-खण्डश्नोतः / धटादेस्तु हस्वे-फणयति, क्त्वि वेट्-वावर्तित्वा, वावृत्त्वा, बेटवादेव क्योरिट् नफायते, फणितमित्यादि / फणतीत्यादि तूभयोरपि // 122 // वावृत्तः, वावृत्तवान् , अत एव "वृते तु वृत्त-वावृत्तौ" इति __ "अणिण प्राणने" प्राणनं-जीवनव्यापारः / अण्यते, निघण्टुः // 130 // आणे // 123 // "वर्तण गतौ" षोपदेशत्वात् सिवर्तयिषतीस्यादिप्रयोगे 35 धृणू घणूयी दीप्तौ" तत्राद्यात् "तिकृती नाम्नि" [5. | सस्य षत्वम् , अपोपदेशत्वे तु सिस्वर्तयिषतीत्यादि स्यात् / 75 1. 71.] इति तिकि "न तिकि दीर्घश्च" [ 4. 2. 59.] स्वर्तयतीत्यादौ तु न भेदः // 131 // इति निषेधान् “अहन्पञ्चमस्य वि-विति"[४.१.१०७.] अथ थान्तौ द्वौ-"पर्थ पार्थण प्रक्षेपणे" डे-अपपर्थत् / इति दीर्घस्य "यमि-रमि नमि-गमि." [4. 2.55.] इति "पृथण् प्रक्षेपणे" इत्यस्य "ऋवर्णस्य" [4.2.37.] णलुकश्चाभावे “तवर्गस्य०" [1. 3. 60.] तस्य टे- इत्यनेन ऋकारस्य प्रकारे कृते-अपीपृथदिति रूपं भवति, 40 घृण्टिः / नान्तस्य तु तिकि 'न तिकि०" [4.5. 59.] ! ऋकारादेशाभावपक्षे च "लघोरुपान्त्यस्य" [4. 3. 4.] 50