________________ 230 न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] अथ टान्तास्त्रयः-"रण्ट प्राणहरणे" तस्मात् कुपूर्वात् “को प्यूषि-स्नु-श्रुषि-किणि." [ उणा० 511. ] इति किति वेरु-रुण्टि-रण्टिभ्यः"उणा० 28.] इत्यकप्रत्यये-कुरण्टकः- किण्वं-सुराबीजं पापं च // 32 // वर्णगुच्छो वृक्षजातिविशेषः // 24 // ____ अथ तान्ताश्चत्वारः-"कुत गुम्फ-प्रीत्योः" कुत्यते-गुम्फ्यते __ "घटु शब्दे" उदित्वाद् "उदितः स्वरानोऽन्तः" [4. 4. | छागरोमभिरिति कुतपः-कम्बलविशेषः, "भुजि-कुति-" 594.1 इति नागमे-घण्टति, भस्मादेवाचि-घण्टः, स्त्रियां [उगा. 305.] इति किति अपे सिध्यति, श्राद्धकालाथै च 48 घण्टा च-वाद्यविशेषः // 25 // कोतन्ति-प्रीयन्ते पितरोऽस्मिनित्यर्थः // 33 // "मट हासे" हासो हस्वत्वम् , मटतीत्यर्थे "क-प-कटि "पुत गतौ” पोतन्ति-मधुने गच्छन्तीति विग्रहे “कृतिपटि-मटि०" [उणा० 589.] इत्यहप्रत्यये-मटहा-द्वस्वो पुति-लति-भिदिभ्यः कित्" [उणा 076.] इति किति तिकभुजाधवयवः / / 26 // प्रत्यये-पुत्तिका-मधुमक्षिकाः // 34 // 10 अथ ठान्त:-"कुठ छेदने" कोठतीत्यर्थे “नाम्युपान्त्यः" | "लत आदाने" आपूर्वादस्मात् "कृति-पुति०”[उणा० 50 [5. 1. 54.] इति के-कुठः-वृक्षः, अस्मादेव "तुषि-! 76.] इति किति तिके खियाम्-आलत्तिका-गानप्रारम्भः / कुठि." [ उपा० 408.] इत्यारे-कुठारः-परशुः // 27 // निरुपसर्गात्-लत्तिका-वाद्यविशेषो गौगाँधा च / गोपूर्वाद् ___ अथ डान्ताश्चत्वारः-“कुड शब्दे" "लिहादिभ्यः” गोलत्तिका-गृहगोधा / अवपूर्वाद्-अवलत्तिका-गोधा // 35 // [5.1.50.] इत्यचि-कोड:-सूकरः, अङ्के वक्षसि च क्रोडा। "सात सुखे' अस्माणिगि "साहि-साति-वेधु-देजि-धारि15 कोडम् , "स्त्री-नपुंसकयोः क्रोडा वक्षसि स्यात् किरौ पुमान् / " ! पारि-चेतेरनुपसर्गात्" [5. 1.59.] इति शे- सातयः--55 इति गौडः // 28 // सुखकारी // 36 // "उड सङ्घाते" ओडतीत्यर्थे “उडेरुप" [उणा अथ थान्त:-"कथ वाक्यप्रवन्धे" अयं चुराद्यन्तर्गत इति इत्युपकि-उडुपः-प्लवः // 29 // मते स्वार्थे णिचि, मतान्तरे प्रयोजकव्यापारे णिगि-कथयति, “वड आग्रहणे" वड़तीत्यर्थे "क-श-ग-शलि-कलि-गलि."| अचीकथत् / शिष्टप्रयोगोऽपि-"भूरिदाक्षिण्यसम्पनं यत् त्वं 20[ उणा० 329.] इत्यभे स्त्रियां-वडभी-वेइमानभूमिका, सान्त्वव्यचीकथः" [महाभारते], कणिति चुरादिपठितस्य तु 60 ऋफिडादित्वालत्वे-वलभीत्यपि / “वडि-बटि-पेल."उणा समानलोपित्वेन तस्याद्यतन्यामचकथदिति रूपम् / / 37 // 515.] इत्यये स्त्रियां-बडवा-अश्वा / "कुलि-कनि-कणि- अथ दान्ताश्चत्वारः-"उद आघाते" ओदति "कुटि कुलिपलिवडिभ्यः किशः" [उणा० 535. 1 इति किति इश- | कल्युदिभ्य इञ्च" [उणा० 123.] इति किति इञ्चप्रत्यये प्रत्ययेबडिशे-मत्स्यग्रहणम् // 30 // ! उदिञ्चः-कोणो येन तूर्य वाद्यते, परपुष्टश्च // 38 // ॐ "णडण् अवस्यन्दने" अवस्यन्दन-भ्रंशः / अयं णोपदेशः, "क्षद हिंसा-संवरणयोः” क्षदति "त्रद" [उगा० 446.]65 णडि-गटि-णुदि-णाधयश्चत्वारो गोपदेशा इत्यन्यत्रोक्तत्वात. | इति सूत्रेण धातुसामान्याद् विहितः बद-क्षत्रम् , तस्यापत्यतत्फलं तु "पाठे धात्वादेः" [2.3.97.] इति णो ने मित्यर्थे "क्षत्रादियः" [6. 1. 93.] इतीये-क्षत्रियः / विहिते तस्य "अदुरुपसर्गान्तरो ण-हिन मीना-ऽने" "त्वष्ट-क्षत्तु "[उणा०८६५.] इति तृप्रत्ययान्तनिपातनेन [2.3. 77.] इति सूत्रेण णत्वम् , प्रणाडयतीति / अस्मा- ! क्षत्ता-नियुक्तः, अविनीतः, दौवारिकः, मुसलः, पारशवः, 30 देव घनि डस्य लत्वे-प्रणालः / चौरादिकणिचोऽनित्यत्वाद रुद्रः, सारथिश्च / प्रकृतोणादिसूत्रबृहद्वृत्तौ "क्षद खदने सौत्रः" 70 भावेऽचि-नड:-तृणजातिः / “नडेर्णित्" [ उणा० 712.] इत्युक्तम्, तत्रापि खदनं-हिंसैवेति प्रतीयते // 39 // इति णिति ईप्रत्यये-नाडी-आयतसुषिरं द्रव्यम्, अर्ध | "सुन्द हिंसा-सौन्दर्ययोः" अचि-सुन्दः, उपपूर्वकस्य मुहर्तश्च / नाडीशब्दात् स्वार्थे के-'नाडिका' इत्यपि, "नटण | उपसुन्दः, एतनामको दैत्यो यो स्त्रीनिमित्त परस्परं प्रहत्य अवस्यन्दने" इत्यस्य स्थाने "गडण्" इति मन्दी ग्राह" इति | मृताविति पुराणी प्रसिद्धिः / “ऋच्छि-चटि." [उणा० 35 धातुपारायणे कथितम् / तस्मात् परपठितधातुपु यद्यप्ययं ! 397.] इत्यरे-सुन्दरः-मनोज्ञः // 40 // पठितुं युक्तस्तथापि “नडेनित्" उणा० 712.] इति सूत्रे / “कदि वैतव्य-छेदनयोः" कदते अनटि-कदनम् / "पिचनडेः सौत्रादिति बृहद्वत्तिग्रन्थात् स्वमतेऽपि सौत्रेष्वयं पठितुं पढेरण्ड-खरण्डादायः" [उणा०१७६.] इति सूत्रे भादिग्रहयुक्त इति पठितः // 31 // / णेन निपातनात्-कोदण्डः-धनुः / "कदेर्णिद्वा" [उणा० "किणत् शब्द-गत्योः" किणतीत्यर्थे "नाम्नि पुंसि च" 322.1 इति सूत्रे वैकल्पिके णित्यम्बे-कादम्बः-हंसः, 40[5.3. 121.] इति णके-केणिका-पटकुटी / "निघृपी- | कदम्बः-वृक्षजातिः / “द्वार-शृङ्गार-भृङ्गार-कल्हार कान्तार-80