________________ [ चतुर्थोल्लासे न्यायः 1 ] न्यायार्थसिन्धु तरङ्गकलितो न्यायसमुच्चयः / 55 केदार-खारडादयः" | उणा०४११.] इति सूत्रे निपातनात् / स्तुभ्यते, ऊदित्वात् क्वि वेटि-स्तुब्ध्वा, स्तुभित्या, वेट्त्वकदेरत एदादेशे आरप्रत्यये च-केदार:-क्षेत्र व्रप्रश्च / "मृदि- निमित्तक एव क्तयोः “वेटोऽपतः" [4. 4. 62.] इतीडकन्दि०" [उणा० 465.] इति सूत्रेणाले गौरादित्वान्यां- भावः-स्तुब्धः, स्तुब्धवान् // 50 // कदली, यद्यप्युक्तसूत्रे कदेः पाठो न दृश्यते, नवा वृत्तौ स्कम्भू, अस्यापि पूर्वोक्तसूत्रेण भा-श्वोर्विधानाद् रूपे 5 कदलीशब्दोल्लेखो दृश्यते, तथापि साम्यम् , विशेषश्च विष्कन्नातीत्यत्र "वेः स्कन्नः" [2.3.45 “संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। | 55.] इति षः, 'स्कन्नः' इति भानुकरणनिर्देशात् भी तु कार्याद् विद्यादनूबन्धमेतच्छास्त्रमुणादिषु // " विस्कन्नोतीत्येव // 51 // इति प्राचामुक्तः कदेरप्यलप्रत्ययः कल्पनीयः, अत एवा- “स्कुम्भू विस्तारणे च" चात् स्तम्भे, प्राग्वदेव सर्वकार्य चार्यैरपि स्वोपज्ञाभिधानचिन्तामणिवत्तायुक्तम्-कदिः सौत्रः, भाभ्वादि, केवलं "जम्बीर०" [उणा० 422.] इत्यादि10 कद्यते कदली "मृदि०" [उणा० 465.] इत्यलः // 41 // | सूत्रे ईरप्रत्ययान्तनिपातनात्-कुम्भीरः-जलचरः / “ककुप्-50 अथ धान्तः-"मिधुग मेधा-हिंसा-सङ्गमेषु" अस्मात् क्ये- | त्रिष्टुबनुष्टुभः” [उणा० 962.] इति सूत्रे कपूर्वस्य स्कुनातेः मिभ्यते, मेधतीति "मेग सद्धमे च" इति पठितस्य / "बौ। 'ककुप्' निपात्यते, कं-वायुं ब्रह्म च स्कुन्नन्तीति ककुभो व्यञ्जनादेः"१४.३.२५.] इति क्त्वो वा कित्त्वे-मिधित्वा, | दिशः, कुपूर्वात् कुकुप्-उरिणक्छन्दः / एतेषां धातूनामेकत्र मेधित्वा / भिदादौ निपातनादङि-मेधा // 42 // | प्रयोगो यथा15 अथ नान्त:-"धन धान्ये" धान्यपदं धान्योपलक्षित | "मुसलक्षेपहङ्कारस्तोभैः कलभखण्डिनि!। क्रियोपलक्षकम् , एवं चोपलक्षणतया व्याख्यानस्य फलं / कुचविष्कम्भमुत्तन्नन् निःस्कुन्नातीव ते स्मरः॥” इति, क्रियार्थत्वनिमित्तं धातत्वमेव, यथा “णीलवणे" इत्यस्य धातु- [ कश्चिन्नायको नायिकायाश्चाटुं रच यति-] हे कलमपारायणे वर्णपदस्य वर्णोपलक्षितक्रियापरत्वेन व्याख्यानं कृतं खण्डिनि! धान्यनिस्तुषीकारिणि! स्मरः, मुसलस्य क्षेपे तथेहापि व्याख्यानमाश्रयणीयमेव / हादित्वात शिति "हवः | धान्यखण्डनायोद्यमने, हुङ्काराणां-मुसलक्षेपकालजातानां 20 शिति." [4. 1. 12.] इति द्वित्वे-दधन्ति / "भृ-भू०" स्वाभाविकानां हुमितिशब्दानां, स्तोभैः-विश्रामैः, ते-तव, 60 [उणा० 716.1 इत्युप्रत्यये-धनु:-अस्त्रं दानमानं च / / कुचयोविष्कम्भ-विस्तारम् , उत्तम्नन-ऊ-कुर्वन् , निस्कुना"कृषि-चमि-तनि-धन्यन्दि०" [उणा०८२९.] इति उप्रत्यये | तो तीव-विस्तारयतीवेत्यर्थः // 52 // धनूः-धान्यराशिः, ज्या, वरारोहा च स्त्री // 13 // "दभ वञ्चने" दभति / अस्मात् "आसु-यु-वपि-रपि-लपिअथ पान्ताश्चत्वारः-"रिप कत्सायाम" पति अस" | अपि-डिपि-दभि-चम्यानमः" [5.1.20.1 इति ध्यणि 25[उणा० 952.] इति सूत्रविहितः सर्वधातप्रक्रतिकोऽस-! दाभ्यः-वञ्चनीयः। बाहुलकात् स्वार्थे णिचि-दाभयति // 53 // 65 प्रत्ययः-रेपः- पापम् // 44 // अथ मान्तौ द्वौ-"डिम हिंसायाम्" डेमति / "नाम्यु___ "कप कम्पने" कपति / "ऋ-कृ-मृ-व-तनि-तमि-चपि-पान्त्य" [5. 1. 54.] इति के-डिमः-श्यकाव्यविशेषः कपि०" [ उणा० 475.] इत्याले-कपालं-घटाद्यवयवः शिरो- काव्यानुशासनादौ लक्षितः / अस्मादेव "डिमेः कित्" ऽस्थि च / “कटि-पटि-कण्डि-गण्डि." [उणा. 193.] [उणा० 356.] इति किति डिमे-डिण्डिमः वाद्य30 इत्योले-कपोल:-गाण्डः // 45 // विशेषः // 54 // "क्षुप हासे" "नाम्युपान्त्य" [5.1.54.] इति "धम शब्दे" दधाम / धमतीत्यादि तु ध्मांधातनाऽपि के-क्षुपः-हस्वशाखस्तरुः // 46 // ! सिध्यति / “य्वसि-रसि-रुचि०" [ उणा० 269.] इति सूत्रे "टप संरम्मे" टोपति, आटोपनम, माटोपः // 17 // ; आदिग्रहणादस्मादप्यने-धमनः-तृणजातिः / “भिल्ला-ऽच्छ. अथ बान्तः, "बिम्ब दीप्ती" बिम्बति // 48 // / भल्ल-सोविदलादयः" [उणा०४६४.] इति सूत्रे आदिग्रहणेन 36 भथ भान्ताः पञ्च-"रिभि स्तुम्भू स्कम्भू स्तम्भे" विरे-निपातनात्-धम्मिलः- केशपाशः / “सदि-वृत्यमि-धमि."76 भते स्म इत्यर्थे "क्षुब्ध-विरिब्धः" . 4.70.1 इत्यादि- उणा०६८०.] इत्यनी- धमनिः-मन्या रसबहा शिराच // 55 // सूत्रेण तान्तनिपातनादिटोऽभावे-विरिब्धः स्वरः, विरिभित- अथ यान्त:-"पीय पाने" पीयति / "खलि-फलि-वृ-पृ." मन्यत् // 49 // [उणा०५६०.] इत्यूषे-पीयूषं-प्रत्यग्रप्रसवक्षीरविकारः, अमृतं स्तुम्भू इत्यस्य "स्तम्भू-स्तुम्भू."[३.४.७४.1 इति / घृतं च / “लाक्षा-द्राक्षा-भिक्षादयः" [उणा. 597.] इति 40भा-भवोः सतो:-स्तुभ्नाति, स्तुभ्नोति / क्ये नस्य लुकि- ' सूत्रे भादिशब्देन निपातनात्-पीयूक्षा-द्राक्षाविशेषः // 56 // 80 ___70