________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] __ अथ रान्तास्त्रयः-"उर गतौ" भोरति / “उरेरशक्' 27.] इति सूत्रे हल्लिन पठ्यते तथापि बहुवचननिर्देशादव[उणा. 531.] इति कित्यशे-उरशः-ऋषिविशेषः / / 57 // / गम्यते इति व्युत्पादितम् // 64 // "तुर त्वरणे" तोरति / आपूर्वादस्मात् "नाम्युपान्त्य." "भिलण भेदे" भेलयति / णिचोऽनित्यत्वे कवलादचि[५. 1.54.] इति के-आतुरः-रोगी। केवले तु-तुरः-शीघ्र- भेल:-तरण्डः, ड लयोरैक्यातू-भेड:-अजः / “बिलि5गामी / तुरो गच्छतीत्यर्थे "नानो गमः" [5. 1. 101.] भिलि." उणा० 34..] इति किति मे-भिल्म-45 इति डे-तुरगः। "त-क-श-पु-भू-वृ०" [उणा०५८७.] इति ' भास्वरम् // 65 // सूत्रे उपलक्षणार्थत्वोपगमादस्मादपि अणे-तोरणम् / “नाम्यु गम् / नाम्यु.. अथ वान्तो द्वौ-"धन्व तव गतौ" धन्वति / पान्त्य-का-श-ए-पूभ्यः कित्" [उणा० 609.] इति / "उक्षि-तक्षि." [उणा०९००.] इत्यन्प्रत्यये-धन्वा-मरुः, किति इप्रत्यये- तुरिः-तन्तुवायोपकरणम् // 58 // धनुश्च / / 66 // 10 "तन्द्रि साद-मोहयोः" सादो विषण्णता, मोहो मौढ्यम् / / तव, तवति / "ता " [ उणा० 550] इति णिति 50 तन्द्रते / ततन्द्रे / तन्द्रितः / तन्द्रा-आलस्यम् , "क्तेटो गुरो. इषे-ताविषः, तविषो वा-स्वर्गः, ताविषं तविषं वा-बलं य॑ञ्जनात्" [5.3.106.] इत्यप्रत्ययः / “तृ-स्तृ-त तेजश्च / टिद्विधानात् स्त्रियां डयां ताविपी तवपीच-वाल्या तन्त्र्यविभ्य ई:" [उणा 0711.] इति ईप्रत्यये-तन्द्री:-मोह- | / देवकन्या च // 67 // निद्रा // 59 // 15 अथ लान्ताः षद-"चुल परिवेष्टने" चोलति / “नाम्यु ___अथ शान्तास्त्रयः-"पशी स्पशी बाधन-ग्रथनयोश्च" बाधनं प्रतीघातः, चादु गतौ, पशति, पशते / गतौ कुटिलाथै 55 पान्त्य." [5. 1. 54.] इति के-निचुलः / अचिचोलः // 6 // यडि "जप-जभ." [4. 1.52.] इति म्बागमे-पम्पश्यते। यङ्लुपि-पम्पशीति पम्पष्टि // 68 // "उल दाहे" ओलति / "निष्क-तुरुब्क." [उणा०२६.] इति निपातनात्-उल्का-औत्पार्क ज्योतिः, अग्निज्वालाच स्पशी-स्पशते, स्पशति / णो के सन्वदावापवादभूते "स्मृ20 केचिज्वलेरेवायमुलादेशो निपातनादिति वर्णयन्ति। “शम्बूक- दृ-त्वर-प्रथ-म्रद-स्तृ-स्पशेरः" [4. 1.65.] इति द्वित्वे पूर्वस्य शाम्बूक-वृधूक-मधूकोलूकोरुबूक-बरूकादयः" [उणा०६१.] अत्वे-अपस्पशत् / णौ के "णो दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-60 इति निपातनाद्-उलूकः-काकारिः, प्रकृतसूत्रे बृहद्वृत्तौ च | च्छन्न-ज्ञप्तम्" [4. 4.74.] इति सूत्रेण णिलुग्-हस्वयोः 'अलेरुच्चोपान्त्यस्य' इत्युक्त्वोलूकशब्द उदाहृत इति तदनु समुच्चयेन वैकल्पिक निपातने स्पष्टं स्पाशितम्। अचि-स्पश:सारमयमलधातुनाऽपि साध्यः / "तुरुष्क०" [ उणा० 26.] चरः। घजि-स्पाशः-बन्धनम् / अत एव सेयमुभयतःपाशा 25 इत्यादिसूत्रबृहद्वृत्तावपि उलूकशब्दव्युत्पादनसमये 'उचलेरुला- ' सन रजरिति प्रयुज्यते / "स्पशि-भ्रस्जेः स्लुक् च" उपा० देशश्च, उलेः सौत्रस्य वा' इत्युक्तत्वादस्य सौत्रत्वप्रसिद्या- 731. इति उःप्रत्ययः स्लुक् चेति-पशुः-निर्यमन्त्रवध्यश्व 65 ऽनेनापि उदकशब्दः सिध्यतीति मत्वाऽस्माभिरुदाहृतम् / जनः // 15 // " वियोल-वातपायमान इति मनिपात- "ऋशत् गति-स्तुत्योः" ऋशति / “ऋशि-जनि-पुणि नात-उलप:-ऋषिः, उलपं-पर्वततणं पङ्कजं जलं च / "उलेः | कृतिभ्यः कित्" [ उणा० 361.1 इति किति ये-ऋश्यः30 कित्" [उणा० 828.] इति किति अक्षुप्रत्यये-उलक्षः- | मृगजातिः // 70 // तृणजातिः // 6 // अथ पान्तौ द्वौ-"भिष भये" भेषति रोगोऽस्मादित्यर्थे 70 "लुल कम्पने" लोलति / लुलितम् / “कुलि-लुलि-कलि-: “भिषेभिष-भिष्णौ च वा" [ उणा० 13.] इत्यजप्रत्यये कषिभ्यः कायः" [उणा० 372.] इति किति आये-लुलायः-- | पाक्षिके भिषादेशे-भिषजः, भिष्णादेशे च-भिष्णजः-चैद्यः / महिषः / / 62 // / उभयोरादेशयोरभाव-भेषजम्-औषधम् / “ऋधि-पृचि35 "सल गतो" सल्लति / “दु-कु-न-सू-भू-धृ०" [उणा० भिषिभ्यः कित्" [ उणा० 874.] इति किति अप्रत्यये२६.] इति अके गौरादित्याद् ख्या-सलकी-वृक्षविशेषः, भिषक्-वैद्यः / “सम्प्रदानाचान्यग्रोणादयः" [5. 1. 15.] सत्कृत्य लक्यते-स्वाद्यते गजैरिति वा-सल्लकीति प्रकृतसूत्रे | इत्यनेनापादाने उणादिप्रत्ययानां निषेधेऽप्येते शब्दा भीमादिषु बृहदृत्तिः / / 63 // कृतपाठानुमानाः “भीमादयोऽपादाने' [5. 1. 14.] इति "हल्ल घूर्णने" हल्लति / "द-कृ०" [ उणा० 27.] | सूत्रेणैवाजा-ऽजप्रत्ययान्ता अनुशिष्टा इति विज्ञेयं लक्ष्यानु40 इत्यके-हल्की-रक्तोत्पलजातिः / यद्यपि "द-कृ०" [उणा० / रोधात् // 71 //