________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 233 arrrrrrrrrrMARATRAILE "युषीसेवने" योषति, योषते। "ह-सृ०"उणा०८८७.11 106.] इत्यप्रत्यये-चुक्षा, चुक्षा शीलमस्येत्यर्थे “अस्थाइति इत्प्रत्यये-योषित् स्त्री / प्रकृतसूत्रबृहद्वत्तौ च योषति-- च्छन्त्रादेः" [6.4.60.] इत्यजि चौक्षा, तस्य भावः कर्म गच्छति पुरुषमिति व्युत्पत्तिरुपदिष्टेति युष्धातोर्गत्यर्थत्वमपि वा "पतिराजाम्त."[७.१.६०.] इति व्यणि-चौक्ष्यम्॥७८॥ तदनुमतमिति प्रतिभाति / "युष्यसिभ्यां क्मत्" [उणा० / “चिक्षि विद्योपादाने" चिक्षते, चिक्षितः, चिक्षा, इति 5899.1 इति किति मदि-युष्मत् , अन युषेः सेवनार्थत्व- पूर्ववत् // 79 // 45 मुक्तम् // 72 // इत्येतेषां धातूनां सौत्रत्वाल्लक्ष्यानुरोधाच सिद्धिः / / __ अथ सान्तात्रयः--"लुस हिंसायाम्" लोसति / "ऋषि- अथ गहयतिं यावद् वक्ष्यमाणा धातवः प्रायौरादिका वृषि-लुसिभ्यः कित्"[उणा०३३१.] इति कित्यभे-लुसभः- एव, तत्र कृवि, चुलुम्पि, कूचि, उद्धषि, उल्लकसि, कंशत्यादि :, मत्तहस्ती वनं चेति बृहद्वृत्तिः, लुसभो बालहस्तीति | पज 10 केचित् / / 73 // विज्ञेयम् / चुरादयो धातवोऽसंख्येया एव सन्ति, तेषामिय-50 "पसी गति-बन्धन-निवासेषु" पसते, पसति / गतौ कुटि- | त्ताया अवधारयितुमशक्प्रत्वात् , अतश्च ते यथालक्ष्यदर्शनलाथै यडि "जप-जभ०" [4. 1. 52.] इति सूत्रे दन्त्यान्त. मेवानुसतव्याः / अत एव चन्द्रगोमीनामा वैयाकरणो स्थापि पाठस्येष्टरवाद म्बागमे पम्पस्यते / यङ्लुपि-पम्पसीति, द्वित्रानेव धातून दिङ्मानप्रदर्शनार्थ चुरादिषु पठितवान् / पम्पस्ति / बन्धने बाहुलकात् स्वार्थिके णिचि-पासयति पाशैर- अथ पूर्व लौकिका धातवो वर्ण्यन्ते, तत्र विवर्जास्ते18श्वम् / निवासे "मृ-शी-पसि-वस्यनिभ्यस्तादिः" [उणा ! दन्ता विज्ञेयाः-"कृवि वैलव्ये" विकवते / अचि-विक्लवः। 55 36..] इति तादी ये-पस्त्यं गृहम् // 74 // अस्य लोके प्रयोगो यथा"भस भर्सन-दीयोः" अयं हादिः, "हवः शिति" | "मिलन्त्याशासु जीमूता विक्रवन्ते दिवि ग्रहाः।" इति 4.1.12.] इति द्वित्वे-बभस्ति, क्ते-भसितम् / “हु या- / 'विक्लवन्ते' इत्यस्य विच्छायीभवन्तीत्यर्थः / मा-श्रु-वसि-भसि." [उणा०४५१.] इति त्रे स्त्रियां-भस्त्रा- / "निसर्गदुर्बोधमबोधविकृताः, 20 चर्ममयमावपनमुदरं च / अत्रोक्त बृहद्वत्ती-'भर्सि जुहोत्यादौ / क्व भूपतीनां चरितं व जन्तवः / 60 सरन्ति / तथा च पाणिनीयादौ "भस भर्त्सन-दीप्त्योः"! तवानुभावोऽयमवेदि यन्मया, इति जुहोत्यादिगणे पठ्यते / “मन्" [उणा. 911.] इति निगूढतत्त्वं नयवर्म विद्विषाम् // " सर्वधातुप्रकृतिके मनि-भसितं तदिति भस्म-भूतिः !! 75 // [किरातार्जुनीये स०१ श्लो. 3] इति च भारविः // 3 // मथ हान्तौ द्वौ-“लुहं हिंसा-मोहयोः" लोहति / अनुस्वारे- "वीजण व्यजने" वीजयति / "राजहंसैरवीज्यन्त" 25 स्वात् “एकस्वरादनुस्वारेतः" [5. 4. 56.] इतीडभावे- [ ] इति कर्मणि लौकिकप्रयोगः / के अदन्तत्वेन 65 लोढा, लोढुम् / अचि-लोहम् / “मृदि-कन्दि." [ उणा. | "अतः" [4. 3. 82.] इत्यलुकि समानलोपित्वात 465.] इत्यलप्रकरणे "मुरलोरल." [उणा०४७४.] इति ! "उपान्त्यस्य" [.2.35.7 इत्यनेनोपान्त्यहस्वाभावेसूत्रे आदिग्रहणाद् लोहलोऽपि निपात्यते, स चास्फुटवाचि अविवीजत् / विपूर्वस्थ “ईजि कुत्सने" इत्यस्य च णौ वीज रूढ इति केचित् / "मुरलोरल."[उणा० 574.] सूत्रे च यतीत्यत्र सारूप्येऽपि "व्यैजयत्, न्यैज्यन्त, व्यै जिजत्' 30 काहलशब्दोऽध्यक्तवाचि जने व्युत्पादितः, काहला-बाद्यविशेष ! इत्यादिरूपं स्यादिति भेदः // 2 // 70 इत्यपि तत्रैव / लोहलशब्दश्च तत्र न दृश्यते // 76 // हीलण निन्दायाम्" हीलयति / हे प्राग्वदुपान्त्यहस्वा__"रिहं हिंसा-कत्थनादौ" कत्थन-श्लाघा। रेहति / अनु- भावे-'अजिहीलत्' इति रूपम् / क्ते-हीलितः / “णि-घेत्त्या." स्वारेवादिन-रेढा, रेडम् / रिहात इति ते स्वार्थ के च [5. 3.11.] इत्यने हीलना। णिचोऽनित्यत्वे "क्टो कृते-रीवकः-पृष्ठवंशः / भिदादित्वादडि गणे निपातनात्- | गुरोर्व्यञ्जनात्" [5.3.106.] इति 'अ'प्रत्यये-हीला // 3 // 35रीढा-अवज्ञा // 7 // * { "अन्दोलण हिन्दोलण् प्रेडोलण् दोलने" दोलनम्-उत्क्षेपः 175 ___ अथ क्षान्तौ द्वौ-यद्यपि मूर्धन्यान्तत्वेनानयोः षान्तेषु | डे "स्वरादेर्द्वितीयः" [4. 1. 14.] इति द्वितीयांशस्य पाठो युक्तस्तथापि वर्णमालासु क्षस्य पृथगपि पाठस्य लोक-द्वित्वे तत्रापि “न बदनं." [4.1.5.] इति नस्य दृष्टत्वेन वैचित्र्यार्थमन्ते पठितो, एवमग्रे परपठित- द्वित्वनिषेधे समानलोपिस्वाच "उपान्त्यस्य."[४.२.३५.] धातुष्वपि क्षान्तानामन्ते पाठे हेतुरुह्यः / "चुक्ष शौचे" इति हस्वाभाव-भान्दुदोलत् // 4 // 40चुक्षति / हे-चुक्षितः / "क्तेटो गुरोर्व्यञ्जनात्" [5.3. हिन्दोलण-हिन्दोलयति / मजिहिन्दोलत् // 5 // 80 30 न्यायसमु०