________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] प्रेडोलण-प्रडोलयति / डे-अपिप्रेजोलत् // 6 // ख्याताश्च परत्र लौकिकेषु पठिता दृश्यन्ते / लक्षणभेदश्रेषा- 40 "रूषण रूक्षण-व्याप्स्योः" रूषयति / अटन् रूषयति / मवलोक्यते, तेनैषां लौकिकत्वस्य वाक्यकरणीयत्वस्य च भुवमित्यर्थे पृषोदरादित्वात्-भाटरूषकः / समानलोपित्वाद् निश्चयो लक्ष्यकचक्षुष्कैरेवावधारणीयः, न तु लक्षणकचक्षुष्कह्रस्वाभावे-अरुरूषत् / लक्ष्यं यथा रस्माभिर्लक्षणस्य तादृशस्यानुपलब्धेरिति न तदर्थ प्रयत्यते / * "परिभ्रमन् लोहितचन्दनोचितः, यानि चैषां लक्षणानि विवरणे प्रतिपादितानि तान्यपि पदातिरन्तगिरिरेणुरूषितः / प्रायिकान्येव // 6-7 // 45 "महारथः सत्यधनस्य मानसं, अथ सौत्र-लौकिक-वाक्यकरणीयेभ्योऽन्येऽपि येऽदन्ता दुनोति नो कच्चिदयं वृकोदरः // " धातवो धातुपारायणादौ पठितास्तेषामपि प्रयोगविशेषपरि[किरात० स०३] इति भारविः।। ज्ञामाय परेषां तद्वर्णनव्यवहारस्य च परिपालनायेह शिष्यबुद्धि10 एवमादयो धातयो लौकिकप्रयोगेषु प्रसिद्धाः, प्रकृतधातु वैशद्यार्थं प्रदर्शनं क्रियते-खचण् बन्धने" "तडित् खचयतीपाठादिपु पाठाभावेऽपि लक्ष्यानुरोधादनुसतव्या इति शास्त्र वाशाः" इति वर्षावर्णने वाल्मीकिः, "आसने रत्नखचिते"50 कृतां परामर्शः। इत्यादिश्च कवीनां बहुशः प्रयोगोऽस्य ! अस्यादन्तत्वेन "अतः" [4.3.82.] इत्यल्लकः स्थानिवद्भावादुपान्त्यवृद्धिने, हे ___ अथ वाक्यकरणीयाः "चुलुम्प च्छेदने" चुलुम्पति / . समानलोपित्वात् “असमानलोपे." [4. 1. 62.] इति "कक्षुकां-शुक-नंशुक-पाकुक०"[उणा० 57.] इत्यादिसूत्रे पूर्वस्य सन्चद्भावो दीर्घश्च न // 1 // 15 निपातनादन्त्यस्वरादिलोपपूर्वके किदुकप्रत्यये-चुलुकः-कर ___“ओजण् बल-तेजसोः" ओजयति / सनि "स्वरादेः०"55 कोशः। “कीचक-पेचक०"[उणा.३३.1 इत्यादिसूत्रे आदि ४.१.४.इति जेवित्त्वे-ओजिजयिषति, डे. औजिजत्, न ग्रहणात्-चुलुम्पक:-कृमिजातिः / लक्ष्यं यथा"निपान दोलयनेष प्रसोलयति मे मनः / चाल्लकः स्थानिवद्भावाज इत्यस्यैव द्वित्वं युक्तमिति कथं पवनो वीजयन्नाशा ममाशामुच्चुलुम्पति // " [. जिशब्दस्य द्वित्वमिति शक्यम् “अतः" [ 4. 3. 82.] इत्यस्य वृत्तौ णिविषये अल्लक् स्यादिति व्याख्याया दर्शनेन "कूच उद्भेदने" कूचति "नाम्नि पुंसि च" [5. 3. 121.] विषयतायामेवालकः प्रवृत्त्या तस्य परनिमित्तकत्वाभावेन 60 इति णके स्त्रियां-कूचिका-चित्रकरलेखनी कुञ्चिका च // 2 // ! "स्वरस्य परे०" . 4. 110.] इत्यस्य च परनिमित्तक"घटण् बन्धने" निर्घाटयति / णके-घाटकः। णिचो-, | स्वरादेशस्यैव स्थानिवद्भावविधानात् स्थानिवत्त्वाप्रवृत्तेः, अनित्यत्वात्तदभावेऽचि घट:-तुला // 3 // यद्यप्यत्रोपान्त्यकार्यस्य द्वित्वात् प्रबलत्वेन द्वित्वात् पूर्वम् __"उल्लुडण् उद्दीकने" अदन्तः। उलयोरभेदाद्-उल्लुलपती "उपान्त्यस्य." [4.2.35.] इति हस्थः प्रामोति तथापि त्यपि / तथा च माघः समानलोपित्वेन न भवति / भचि सति-ओ-विषमसंख्या-65 "अग्रे क्रमेलकसमागमभीतभीत स्थानम् / “अस्" [उणा०९५२.1 इति सर्वधातुप्रकृतिकेस्तावत् खरः प्रखरमुल्लुलयांचकार / सि-ओजः-बलम् // 2 // यावच्चलासनविलोलनितम्बविम्ब ___ "स्फुटण् प्राकट्ये" स्फुटयति, अल्लकः स्थानिवद्भावाद् विस्रस्तवस्त्रमवरोधवधूः पपात // " . गुणाभावः। स्फुटयत्यर्थमित्यचि-स्फोटः॥ 3 // 30 [शिशुपालवधे], "तुच्छण आच्छादने" तुच्छयति // 4 // 10 अत्राल्लुकः स्थानिवत्वादुपान्त्यगुणोन // 4 // "स्कन्धः समाहारे" स्कन्धयति / यद्यपि स्फुट-तुच्छ"अवधीरण अवज्ञायाम्" / लक्ष्यं यथा-"तन्न धर्ममवधी स्कन्धादयः शब्दाः प्रसिद्धा एव, तेभ्यः करोस्यर्थे णिजि स्फुट रय धीर"[ ] के आयवधीरत् // 5 // करोति स्फुटयतीत्यादयः प्रयोगाः साधयितुं शक्यन्त एव, तथा - "उद्धषत् उल्लकसत् उसने" प्रथमः कुटादिः, उद्भुष- चैषामदन्तधातनां चरादौ पाठो नावश्यक इति प्रतिभाति. 35 त्यल्लकसति चाङ्गमनेन-उद्भुषणमुलकसनं च-रोमाञ्चः / अत्र तथापि चरादिष पाठात तेषां चानित्यणिजन्ततया कचिण्णिचं 15 "कुटादे:०" [4.3.17.] इत्यनटो ङित्वाद् गुणाभावः। पिनाऽपि धातुपाठप्रयुक्तः क्रियात्वेन प्रयोगः सिद्धयेदित्यभिप्रायेअत्र लौकिकानां वाक्यकरणीयानां च धातूनां ग्रन्थभेदेन णेह पाठः / एषां चादन्तत्वेनानेकस्वरस्वनिमित्तानि कार्याण्यपि पाठसाङ्कयं दृश्यते, केचित् कुत्रचिल्लौकिकेपु पठिता अपि, भवन्ति, अन्यथा णिचोऽभावेऽनेकस्वरत्वाभावान स्युः, यद्यपि ग्रन्थविशेषे वाक्यकरणीयेषु निबद्धाः, वाक्यकरणीयत्वेनान्यत्र णिच्सन्नियोग एव चुरादीनामदन्तता इति सिद्धान्तस्तथापि wwwwanmmona