SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] प्रेडोलण-प्रडोलयति / डे-अपिप्रेजोलत् // 6 // ख्याताश्च परत्र लौकिकेषु पठिता दृश्यन्ते / लक्षणभेदश्रेषा- 40 "रूषण रूक्षण-व्याप्स्योः" रूषयति / अटन् रूषयति / मवलोक्यते, तेनैषां लौकिकत्वस्य वाक्यकरणीयत्वस्य च भुवमित्यर्थे पृषोदरादित्वात्-भाटरूषकः / समानलोपित्वाद् निश्चयो लक्ष्यकचक्षुष्कैरेवावधारणीयः, न तु लक्षणकचक्षुष्कह्रस्वाभावे-अरुरूषत् / लक्ष्यं यथा रस्माभिर्लक्षणस्य तादृशस्यानुपलब्धेरिति न तदर्थ प्रयत्यते / * "परिभ्रमन् लोहितचन्दनोचितः, यानि चैषां लक्षणानि विवरणे प्रतिपादितानि तान्यपि पदातिरन्तगिरिरेणुरूषितः / प्रायिकान्येव // 6-7 // 45 "महारथः सत्यधनस्य मानसं, अथ सौत्र-लौकिक-वाक्यकरणीयेभ्योऽन्येऽपि येऽदन्ता दुनोति नो कच्चिदयं वृकोदरः // " धातवो धातुपारायणादौ पठितास्तेषामपि प्रयोगविशेषपरि[किरात० स०३] इति भारविः।। ज्ञामाय परेषां तद्वर्णनव्यवहारस्य च परिपालनायेह शिष्यबुद्धि10 एवमादयो धातयो लौकिकप्रयोगेषु प्रसिद्धाः, प्रकृतधातु वैशद्यार्थं प्रदर्शनं क्रियते-खचण् बन्धने" "तडित् खचयतीपाठादिपु पाठाभावेऽपि लक्ष्यानुरोधादनुसतव्या इति शास्त्र वाशाः" इति वर्षावर्णने वाल्मीकिः, "आसने रत्नखचिते"50 कृतां परामर्शः। इत्यादिश्च कवीनां बहुशः प्रयोगोऽस्य ! अस्यादन्तत्वेन "अतः" [4.3.82.] इत्यल्लकः स्थानिवद्भावादुपान्त्यवृद्धिने, हे ___ अथ वाक्यकरणीयाः "चुलुम्प च्छेदने" चुलुम्पति / . समानलोपित्वात् “असमानलोपे." [4. 1. 62.] इति "कक्षुकां-शुक-नंशुक-पाकुक०"[उणा० 57.] इत्यादिसूत्रे पूर्वस्य सन्चद्भावो दीर्घश्च न // 1 // 15 निपातनादन्त्यस्वरादिलोपपूर्वके किदुकप्रत्यये-चुलुकः-कर ___“ओजण् बल-तेजसोः" ओजयति / सनि "स्वरादेः०"55 कोशः। “कीचक-पेचक०"[उणा.३३.1 इत्यादिसूत्रे आदि ४.१.४.इति जेवित्त्वे-ओजिजयिषति, डे. औजिजत्, न ग्रहणात्-चुलुम्पक:-कृमिजातिः / लक्ष्यं यथा"निपान दोलयनेष प्रसोलयति मे मनः / चाल्लकः स्थानिवद्भावाज इत्यस्यैव द्वित्वं युक्तमिति कथं पवनो वीजयन्नाशा ममाशामुच्चुलुम्पति // " [. जिशब्दस्य द्वित्वमिति शक्यम् “अतः" [ 4. 3. 82.] इत्यस्य वृत्तौ णिविषये अल्लक् स्यादिति व्याख्याया दर्शनेन "कूच उद्भेदने" कूचति "नाम्नि पुंसि च" [5. 3. 121.] विषयतायामेवालकः प्रवृत्त्या तस्य परनिमित्तकत्वाभावेन 60 इति णके स्त्रियां-कूचिका-चित्रकरलेखनी कुञ्चिका च // 2 // ! "स्वरस्य परे०" . 4. 110.] इत्यस्य च परनिमित्तक"घटण् बन्धने" निर्घाटयति / णके-घाटकः। णिचो-, | स्वरादेशस्यैव स्थानिवद्भावविधानात् स्थानिवत्त्वाप्रवृत्तेः, अनित्यत्वात्तदभावेऽचि घट:-तुला // 3 // यद्यप्यत्रोपान्त्यकार्यस्य द्वित्वात् प्रबलत्वेन द्वित्वात् पूर्वम् __"उल्लुडण् उद्दीकने" अदन्तः। उलयोरभेदाद्-उल्लुलपती "उपान्त्यस्य." [4.2.35.] इति हस्थः प्रामोति तथापि त्यपि / तथा च माघः समानलोपित्वेन न भवति / भचि सति-ओ-विषमसंख्या-65 "अग्रे क्रमेलकसमागमभीतभीत स्थानम् / “अस्" [उणा०९५२.1 इति सर्वधातुप्रकृतिकेस्तावत् खरः प्रखरमुल्लुलयांचकार / सि-ओजः-बलम् // 2 // यावच्चलासनविलोलनितम्बविम्ब ___ "स्फुटण् प्राकट्ये" स्फुटयति, अल्लकः स्थानिवद्भावाद् विस्रस्तवस्त्रमवरोधवधूः पपात // " . गुणाभावः। स्फुटयत्यर्थमित्यचि-स्फोटः॥ 3 // 30 [शिशुपालवधे], "तुच्छण आच्छादने" तुच्छयति // 4 // 10 अत्राल्लुकः स्थानिवत्वादुपान्त्यगुणोन // 4 // "स्कन्धः समाहारे" स्कन्धयति / यद्यपि स्फुट-तुच्छ"अवधीरण अवज्ञायाम्" / लक्ष्यं यथा-"तन्न धर्ममवधी स्कन्धादयः शब्दाः प्रसिद्धा एव, तेभ्यः करोस्यर्थे णिजि स्फुट रय धीर"[ ] के आयवधीरत् // 5 // करोति स्फुटयतीत्यादयः प्रयोगाः साधयितुं शक्यन्त एव, तथा - "उद्धषत् उल्लकसत् उसने" प्रथमः कुटादिः, उद्भुष- चैषामदन्तधातनां चरादौ पाठो नावश्यक इति प्रतिभाति. 35 त्यल्लकसति चाङ्गमनेन-उद्भुषणमुलकसनं च-रोमाञ्चः / अत्र तथापि चरादिष पाठात तेषां चानित्यणिजन्ततया कचिण्णिचं 15 "कुटादे:०" [4.3.17.] इत्यनटो ङित्वाद् गुणाभावः। पिनाऽपि धातुपाठप्रयुक्तः क्रियात्वेन प्रयोगः सिद्धयेदित्यभिप्रायेअत्र लौकिकानां वाक्यकरणीयानां च धातूनां ग्रन्थभेदेन णेह पाठः / एषां चादन्तत्वेनानेकस्वरस्वनिमित्तानि कार्याण्यपि पाठसाङ्कयं दृश्यते, केचित् कुत्रचिल्लौकिकेपु पठिता अपि, भवन्ति, अन्यथा णिचोऽभावेऽनेकस्वरत्वाभावान स्युः, यद्यपि ग्रन्थविशेषे वाक्यकरणीयेषु निबद्धाः, वाक्यकरणीयत्वेनान्यत्र णिच्सन्नियोग एव चुरादीनामदन्तता इति सिद्धान्तस्तथापि wwwwanmmona
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy