________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / न्यायानां स्थविरयष्टिप्रायत्वेन तस्येहानाश्रयणं लक्ष्यानुरोधा- "चित्तण दाने" वित्तयति / ते-वित्तितः / तिव-चित्तदिति ध्येयम् / तथा चानेकस्वरत्वादेकस्वरत्वनिमित्तको यङ् यित्वा / अदन्तत्वसामर्थ्यादतो लुगभावे तस्य मतान्तरप्रसिद्ध "व्यञ्जनादेकस्वरात्" [3. 4. 9.] इति विहितो न "अचो णिति' [पा० सू० 7. 2. 155.] इति वृद्धौभवति, तथा "धातोरनेकस्वरात्."[३. 4. 46.] इति परो- वित्तापयतीत्यपीति केचित् // 3 // क्षाया आम् च भवति, एवं शीलाद्यर्थे "निन्द-हिंस०"[५.२.: "कर्त कत्र कत्थण शैथिल्ये" कर्त्तापयति / 'कर्त्तयति, 45 68.] इति णके-स्फुटक इत्यादि च सिध्यति / कैश्चित्तु- अचकर्तत्' इत्यादि तु "कृतैत् छेदने" "तैप वेष्टने" एवंप्रकाराणां धातूनामतो लुकं बाधित्याऽन्त्य वृद्धिविधानात् इत्याभ्यामपि स्वार्थिक णिचि स्यात् // 4 // प्वागमकरणाच्च स्फुटापयतीत्यादीनि रूपाणि सम्मतानि / अत्र कण-कर्बयति, कापयति, कवितम् // 5 // कैश्चित् तुच्छधातोर्लक्ष्यप्रदर्शनाय माघकयेः “पांसुर्दिशा कथा-कत्थापयति / 'कत्थयति' इति तु “कत्थि श्लाघा10 मुखमतुच्छयदुत्थितोऽद्रेः" [ शिशुपालवधे 6.] इत्युदाहृतं, याम्" इत्यस्यापि स्वार्थिक णौ सिद्धम् // 6 // 50 परन्तु साम्प्रतिके मुद्रितपुस्तके "पांसुर्दिशा मुखमतुस्थय- "श्लथ शरण दौर्बल्ये" श्लथयति / अशश्लथत् , अदन्तस्वदुत्थितोऽद्रेः" इत्येव पाठः समुपलभ्यते, पाणिनीयचुरादिगण . निबन्धनो वृद्धभाव-सन्बद्भावाभावी // 7 // पाटे च "तुस्थ आवरणे" इति पश्यते, किमत्र युक्तमिति : शरण-शरयति / अदन्तत्वाद् वृद्धि-अशशरत् , समानलक्ष्यकचक्षुष्का एव निर्णतुमलम् // 5 // / लोपित्वात् सन्वद्भाव-दीघौं न // 8 // 15 "ऊषण छेदने" ऊषयति / सनि “स्वरादेः०" [4. 1.4.], "छदण संवरणे" छदयति / यद्यपि छदेर्घटादिपाठात् णौ 55 इति घिशब्दस्य द्वित्त्वे-ऊषिषयिपति, डे-औषिषत् , प्रागुक्तः | “घटादेः." [4. 2. 24.] इति ह्रस्वे छदयतीत्यादिरूपन्यायेन मलको णिविषयतायामेव विधानात् स्थानिवद्भावा- मदन्तत्वाभावेऽपि सिध्यति, तथापि घटादौ ऊर्जनार्थकस्यैव भावः / 'मा भवानूषिषत्' इत्यवादन्तत्वेन समानलोपित्वाद् / पाठादिह संवरणरूपेऽर्थान्तरे तथा रूपसिद्धिः फलम् / किञ्च द्वित्वात् पूर्व प्राप्तः "उपान्त्य०" [4. 2. 35.] इति ह्रस्वो | तस्य [ घटादेः] प्रयोक्तृव्यापारविवक्षायामेव लाभ इह च 20 न // 6 // इत्यादि। स्वार्थेऽपीति विशेषः / यद्यपि "बहुलमेतन्निदर्शनम्" इत्युक्त-60 अथ "कुशु'कुशु' इति क्वचित् पाठः, किन्तु समुपलभ्य- तया घटादेरपि स्वार्थे णिर्लभ्यत एव, तथापि तस्यादन्तत्वामानधातुपारायणपुस्तके 'कुशु' इत्येव पाठः समुपलभ्यते]| भावेन डे 'अचिच्छदत्' इति रूपं स्थात्, अस्य चादन्ततया पिशु कुसु दसु सु" अनुक्तार्थाः / उदित्त्वान्नागमे- | समानलोपित्वेन 'अचच्छदत्' इति रूपमिति विशेषः स्पष्ट कुंशतीत्यादिरूपाणि / यद्यप्येते चुरादौ भासार्थत्वेन पठिताः / एवेति चुरादावदन्ततया पाठ आश्रीयते // 9 // 25 किञ्चार्थान्तरेऽपि ते धातवः सन्तीति धातुपारायणे कथितम्, "लभा प्रेरणे" अदन्तत्वाद् वृद्ध्यभावे-लमयति, लमि-65 परन्तु लक्ष्यादर्शनेनार्थानां निर्णयस्य कर्त्तमशक्यत्वेनास्माभिर-तम् / "णि-वेत्ति" [5. 3. 111.] इति अनेनुक्तार्थत्वेनोक्ताः, सति च लक्ष्यदर्शने प्रकरणवशादेवैषामर्थ- विलभना // 10 // निर्णयः कार्य इति हृदयम् / यद्यप्यन्येषामपीदृशानां धातूना- "श्रपण पाके" अपयति / डे-अशश्रयत् / क्ते-पाकार्थे मर्थनिर्णयायेयमेव गतिस्तथाप्येते दिगर्थमुक्ताः // 5 // शृतमिति निपातनात्, शृतं-हविः क्षीरं वा, क्षीरहविा30 अथ परपठिता धातवः, अत्र प्रकरणे ये धातवः परैरधिकाः मन्यत्र श्रपितमित्येव // 11 // 70 पश्यन्ते ते, ये च हैमधातुपाठे पठिता अपि परैरन्यथा पश्यन्ते, "खादण क्षेये" खादयति / डे-अचखादत् // 12 // तेऽपि प्रदर्श्यन्ते शिष्यबुद्धिवेशद्यार्थम् / तत्र प्रथमं त्रिंशद- "स्तन ध्वन स्वन स्यम शब्दे" / अनेकस्वरत्वहेतो शादन्ता धातवः प्रदर्श्यन्ते-"खेडणू भक्षणे" खेडयति / ढे. भीक्षयेऽप्येभ्यो य न भवति, तस्मादेव हेतोः परोक्षाया समानलोपित्वात् "उपान्त्यस्य." [4. 2. 35.] इति ह्रस्वा- ! आमि-स्तनाञ्चकारेत्यादि रूपं भवति / शीलाद्यर्थे "निन्द35 भावे-अचिखेडत् // 1 // हिंस०" [5. 2. 68. ] इति णके-स्वनकः स्यमक इत्यादि / 75 "पण विक्रये" ण्यन्तात् "युवर्ण-वृ-द वश-रण स्तनकः, ध्वनकः' इत्यादि 'स्तनयति, अतस्तनत् , ध्वनयति, [5, 3. 24.1 इत्यलि अदन्तत्वादेव णिनिमित्तवृद्ध्य- ! अदध्वनत्' इत्यादि च यथा प्रकृत भावे णिलोपे-विपणः-विक्रयः, “पणि व्यवहार-स्तुत्योः" / सिद्ध्यति तथा "स्तनण गर्जे" "ध्वनण् शब्दे" इत्याभ्यां चुरा इत्यस्य चेवर्णाद्यन्तत्वाभावेनालोऽप्राध्या घत्रि-विपाण इति | यदन्ताभ्यां स्वपठितधातुभ्यामपि सिध्यति / स्वनस्य चावतं40 स्यात् // 2 // सन एव घटादित्वमित्यतोऽत्रादन्तेषु पाठादर्थान्तरेऽपि स्वनय-80