________________ न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1 ] तीति सिद्धम् / अदन्तत्वेन समानलोपित्वाच हे-असस्वन- व्यसिसयिषति, “शिड्ढेऽनुस्वारः" [ 1. 3. 40.] इत्यत्र दिति, स्यमस्य चासस्यमदिति, अनदन्तत्वे त्वनयोऽसमान- 'अनु' इत्यधिकारात् सर्वेषु कार्येषु कृतेषु पश्चात् तस्य प्रवृत्त्या लोपित्वात् सन्वद्भावे-'असिस्वनत्, असिस्यमत्' इति रूपे / द्वित्वे कर्तव्ये नकारस्यैव सत्त्वेन तस्य "न बदनं संयोगादिः" स्थाताम् / स्यमयतीति त्वदन्तस्वाभावेऽपि 'अमोऽकम्य- [4. 1. 5.] इति नकारस्य द्वित्वं निषिध्यते, एवं हेमि-चमः" .2.26.] इति हस्वे स्यादेव // 13 // ध्यसिसत्, पूर्वमेवानुस्वारे तु तत्सहितस्य द्वित्वेऽनिष्ट-45 // 14 // 15 // 16 // प्रयोगापत्तिः / अदम्तत्वसामर्थ्यात् कदाचिदतो लुगभावे वृद्धा "षम ष्टम वैलव्ये"षोपदेशाविमौ / अत्र-शास्त्रे षम १-ष्टम | प्वागमे च-व्यंसापयतीत्यपि // 29 // २-षेक 3 -पवर्ति ४-पाधि ५-यन्ति ६-पुभि ७-पुरि 8- | "गहण गहने" गहयति, गहापयतीत्यादि // 30 // पिलि ९-वान्वि १०-ष्णुसि ११-पुणसि १२-टहि १३-एहि | इत्यदन्ताः परपठिताः // 10१४-टुक्षयः 15 पञ्चदश धातवः सादित्वेऽपि पाठे षोपदेशाः अथ द्वावादन्तौ-"गाक् जन्म-स्तुत्योः" हादिरयम्, 50 त, ततश्च "घः सोऽट्यै-ष्ठित्र "2.3.98] इति घस्य | "हवः शिति"[४. 1. 12.] इति द्वित्वे-जगाति // 31 // सत्वे कृते सस्य कृतत्वेन "नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य / “माङच माने" मायते, श्यस्य शिस्वादत्र "ईर्व्यञ्जनेसः शिड्नान्तरेऽपि" [2.3. 15.] इति पत्वं भवति, | ऽयपि" [4.3.97.] इतीत्वं नास्ति तत्राशितीत्युक्तत्वात् / तेनात्र णौ सनि-सिषमयिषति, तिष्टमयिषति, इति रूपयोः नेमा-दा" [2.3.97.] इति नेर्णत्वे-प्रणिमायते // 32 // 15 सिद्धिः / जो डे अदन्तत्वात् सन्वदावाद्यभावे-'अससमत्, अथ चत्वार इदन्ताः-"किक ज्ञाने" हादित्वात् "हवः 55 अतस्तमत्' इति / अनेकस्वरत्वाच्च यढपि न, परोक्षायाचाम् | शिति"१.१. 12.1 इति द्वित्वे-चिकेति // 33 // भवतीति-समाजकार, स्तमाञ्चकारेत्यादि / शीलाद्यर्थे "निन्द-1 "क्षि जिरिद हिंसायाम्" क्षिणोति / हिंस." [5. 2. 68.] इति णके समकः स्तमक "यदि नाम जिगीषयापि ते निपतेयुर्वचनेषु वादिनः / इति // 17 // 18 // चिरसंगतमप्यसंशयं क्षिणुयुर्मानमनर्थसंचयम् // " 20 "ललण ईप्सायाम्" ललयति, 3 पूर्ववत् सम्बद्भावाद्य [सिद्धसेनीयचतुर्थद्वात्रिंशिकायां श्लो० 14] 60 भावात्-अललत् / "ललिण् ईप्सायाम्" इत्यस्य तूपान्त्यवृद्ध्या-लालयते, अलीललतेत्यादि // 19 // तथा-- __ "मलण धारणे" मलयति / "युवर्ण" [5. 3. 38.] "शस्त्रेण रक्ष्यं यदशक्यरक्षं, न तद्यशः शस्त्रभृतां क्षिणोति / " इत्यलि-परिमलः / “वल्पुल वल्पूल पल्पुल पप्पूल वत्पुलण् [ रघुवंशे द्वि० स०] इति कालिदासः / लवन-पवनयोः” पञ्चाप्येते ओष्ठयमध्याः। वल्पुलयतीत्यादि "क्षिणूयी हिंसायाम्" इत्यस्य तु गुणे-क्षेणोतीति स्यात् 34 क्षेत्र-सबुसधान्ययोः कर्मतया प्रयोगे। वे सन्वद्भावाद्यभावात्- | जिरिद-जिरिणोति // 35 // 65 'भववत्पुलत्' इत्यादि // 21-25 // "चिग्ण चये." अयं चुरादिरपि घटादिः, “घटादेहस्वो "कुमालण क्रीडायाम्" कुमालयति, अचुकुमालदित्यादि। दीर्घस्तु वा जिणम्परे"[४.२.२४.] इति हस्वे-चययति / सुपूर्वादचि-सुकुमालः / रलयोरभेदात् सुकुमार इत्यपि // 26 // "चिस्फुरोर्नवा" [4. 2. 12.] इत्यात्वं त्वस्य परैर्नेष्यते / 30 “पशण अनुपसर्गों वा" विकल्पेनादन्त इत्यर्थः / अयं च त्रिणम्परे णौ तु वा दीर्धे-अचायि, अचयि, चायं चाय, चयं प्रकृतेऽनिर्दिष्टार्थोऽपि कैश्चिद् गत्यर्थ इष्टः। पशयति, पाश- चयम् / णिजनित्यत्वपक्षे च-चयति, चयते / अचुरादेरघटा-70 यति, अपपशत् , अपीपशदित्यादि, अदन्तत्वस्य वैकल्पिक-| देव "चिंगद चयने" इत्यस्य तु-चिनुते, चिनोतीत्यादि, णौ त्वेन पक्षे वृद्धिः सन्वद्भावादि च भवति / अनुपसर्ग इति तु “चिस्फुरोर्नवा" [4. 2. 12.] इत्यात्वविकल्पनात्किम् ? उपसर्गे सति 'प्रपशति, प्रपशते' इत्यादि, पशी इति चापयति, चाययतीत्यादि, जिणम्परे जो तु-अचापि, चापं 35 सौत्रस्योभयपदिनः प्रयोगेऽदन्तस्वनिबन्धनकार्याभावो यथा चापम् , अचायि, चायं चायम्, इति भवति / पाणिनीयैस्तुस्यात् // 27 // चौरादिकस्य घटादेरप्यात्वविकल्प इण्यत इति 'चपयति 75 "शशण कान्ता" शशयति / ण्यन्तस्येवर्णान्ततया। चययति' इति द्वैरूप्यं तस्यापि भवतीति स्पष्टं चुरादिगणे वै. "युवर्ण." [5.3.28.] इत्यलि-शशः // 28 // सिद्धान्तकौमुद्याम् // 36 // "अन्सण विभाजने" व्यसयति / व्यसको धूतः, मयुर- अथ नव इदन्ताः-"दीधीकि दीप्ति-देवनयोः" दीधीते / 40 व्यंसकः। सनि "स्वरादेः०" [.1.4.1 इति सेर्द्वित्वे- | तो-निपातनाद् दीधितिः। 37 / “ई वेवीकि प्रजन-कान्त्य