________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 237 सन-खादन-गतिषु" प्रजनं-प्रथमगर्भग्रहणम् , असन-क्षेपः, ' 50.] इत्युवादेशे च-न्यगुवीत् , तृजादीनामपि डिवाद् अशनं वा-तृप्तिः / ईते गौः, प्रथमगर्भ गृह्वातीत्यर्थः / एवं- गुणाभावे-गुचिता, गुवितुं, गुवितव्यम् / कित्प्रत्यये "उवर्णात्" वेबीते // 38 // 39 // [4. 4. 58.] इतीनिषेधे-गूत्वा / “गुंत् पुरीषोत्सर्गे" ___ "क्षीषश् हिंसायाम्" क्षीणाति, क्षीतः, क्षीतवान् / इत्यस्य तु-अनुस्वारेवादिडभावे-न्यगुषीदित्यादि, गुता, 5षित्वात् "षितोऽ"[५.३.१०७.] इत्यङि-"क्षिया' इति / गुतु, गुतव्यमित्यादि च // 49 // 45 तु “शिंष्श हिंसायाम्" इत्यस्मादपि सेत्स्यति // 40 // “दू हिंसायाम्" दुनोति "टुइंट उपतापे" इत्यस्य "ब्रीशू वरगे" "श्रींशु भरणे"एतौ प्यादी। "प्वादेईस्वः" | दुनोतीत्यादि भवति // 50 // [4. 2. 105.] इति हस्बे-विणाति, भ्रिणाति / प्यादित्व- अथ ऋदन्ता अष्टौ-" अभिभवे" जरति / यथा च स्यास्वीकारे-वीणाति, श्रीणादीत्यपि // 41 // 42 // “यमी जरति कर्माणि" इति / अनुस्वारेवादिडभावे-जत्ती, 10 "प्लीश शोषणे" ओष्टयोपान्त्योऽयम्, वादिादिश्चा- | जर्तुम् / शीलार्थे "वयः-शक्ति-शीले" [5. 2. 24.150 यम् / प्वादित्वाद् हस्वे-ल्पिनाति, ल्वादित्वाच्च क्त-क्तवतु- इति शाने जरमाणो नाम कश्चित् , तस्यापत्यं वृद्धमित्यर्थे तीनां तकारस्य "ल्वादेरेषां तो नोऽप्रः"[४.२ 68.] | "गर्गादे" [6 1. 42.] इति यजि-जारमाण्यः॥५१॥ इति नकारे-ल्पीनः, ल्पीनवान् ,ल्पीनिः इति / अनुस्वारेवा | “घृक् क्षरण-दीप्त्योः " "सक् गतौ" "हक बलात्कारे" दिडभावे-ल्पेता, ल्पेतुम् // 43 // त्रयो ह्वादौ, "हवः शिति" [4. 1. 12] इति द्वित्वे15 "ल्वीं गतो" अस्य प्यादित्वं ल्वादित्वं वा नानुमन्वते. | जघर्ति, ससर्त, जहर्ति / 52 / 53 // 54 // 55 तेन ‘ल्वीनाति' इति / तादीनामपि तकारस्य नकाराभावे- | "स्ट पालन-प्रीत्योः" ओष्ठयोपान्त्योऽयम् स्पृणोति, ल्वीतः, ल्वीतवान् , ल्वीतिः, इत्येव // 44 // / पस्यार / अनुस्वारवादण न / पस्पार / अनुस्वारेत्त्वादिण न-स्पा , स्पर्तुम् // 55 // पोहानी" युजादिरयम् , ततश्च “युजादेवा" | "ऋट् कृग्शू हिंसायाम्" ऋणोति / “ऋणयी गतौ" [3. 4. 18.] इति वा णिचि-ज्राययति जयति / "ज" इत्यस्य गुणे-अणुते, अर्णोतीति स्यात् // 56 // 20 इत्यस्य तु-जारयति, जरतीति स्यात् // 45 // ___ "कंग्श, ल्वादिरयम् , तेन तो ने-कृणः, कृणवान् , कृणिः। 60 अथ द्वावुदन्तौ-"खुङ् गतौ" खवते, चुखुवे / अनुस्वारे- कृम्शस्तु-कीर्णः, कीर्णवान् , कीर्णीरिनि / कृणातीति तु वादिडभावे-खोता, खोतुम् // 46 // करशोऽपि स्यात् // 57 // ___धुग्द कम्पने" धुनुते, धुनोति / लक्ष्यं यथा- 'पद्मान्त "वृपशू वरणे" अयमपि ल्वादिः, तेन तादीनां तः राणि च दुनोति धुनोति पक्षौ" "धूग्ट् कम्पने" इत्यस्य तु "ऋल्वादेः०" [1.2.68.] इति नकारे-वृणः, वृणवान् , 25धूनोति, धूनुत इत्यादि, "धूगौदितः" | 1.4.38. ] इति वृणिः / वृशिस्तु "ओष्ठयादुर" [4. 4. 117 ] इत्युरि-65 वेटि-धूता धचितेत्यादि / अस्य चानुस्वारेत्त्वात्-धोता, | वूर्णः, वूर्णवान् , पूर्णिरिति / वृणातीति तूभयोस्तुल्यमेव // 5 // घोतुम्, के-विधुत इति / यथा “आराधयन्ति विधिवद् | अथ ऋदन्तात्रयः-."च भक्षण-गस्योः" चीर्णा, अचारि अथ ऋदन्तात्रयः-"चू भक्ष विधुतान्यकृत्याः” // 47 // गवा, आचीर्ण तपः / अस्य च क्त-क्तवत्योरेव कृति प्रयोगो, अथ त्रय उदन्ताः-"गू गूत्च् पुरीपोत्सर्गे" अन द्वितीयस्य न तु प्रत्ययान्तरे // 59 // 30चित्त्वेऽपि प्रथमो भ्वादिरेव, अनुस्वारेच्च, द्वितीयस्तु तुदादि "पक् पालन-पूरणयोः" ह्वादिश्यम् / तसि "हवः शिति"70 रिति विवेचनीयम्, एतदर्थसूचनार्थमेव चकारस्य प्रयोगोऽन्यत्र / 4. 1. 12.] इति द्वित्वे पूर्वस्य “पृ-भू-मा-हाङामिः" च तदप्रयोगः, अन्यत्र च सर्वत्रानेकधातुप्रान्तस्थेन काद्यनु [4. 1. 58.] इति इत्ये "ओष्ठ्यादुर" [4. 4. 117.] बन्धेन तव्रत्यानां सर्वेषामेव तदनुबन्धफलभाक्त्वम / / उत्युरि “भ्वादेनामिनः०" [2. 1. 63.] इति दीधै चगवति / अनुस्वारेवादिडभावे-अगौषीत् / गत्वा / "गुंछ / पिपूर्तः, अन्तौ परे-पिपुरति, सप्तमीयाति-पिपूर्यात् ; 35 शब्दे" इत्यस्य तु गवते, "धूड्-हस्वात्" [4.3. 70.]i G: पिपीत्यादि तु "पृक्" इत्यस्यापि स्यादेव // 60 // 75 इति सिजिकि-न्यगुत, स्वि गुत्वेति च भवति / गोता, "दृङ्च् भये" दीर्यते / कर्मकर्तरि भाव-कर्मणोश्च गोतुं, गोतव्यमिति तूभयोः सममेव // 4 // / 'दीर्यते' इति तु “द भये" इत्यनेनापि सिध्यति // 6 // गूत्, कुटादिरयम्, तेन सिचः "क्टादेः०"[४.३. अथ ओदन्तः-"ज्योङ उपनयन-नियमन-व्रतादेशेषु" 17.] इति ठित्वे "सिचि परस्मै समानस्याङिति" [4.3. उपनयनं मौजीबन्धः, नियमः-संयमा, बतादेशः-संस्कारा40४४.] इति वृद्धिन, इटि ईति च धातोरिवर्ण" [2.1.| देशः / क्ते-जीतः "ज्या-वधः विति" [4. 1.81.180