________________ 238 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] ...MAPNAMRPA . More . ... . . .... .. .. इति यत् / “व्यञ्जनान्तः स्थातोऽख्याध्य"[४.२.७१.11 अथाष्टौ चान्ताः-"मुचि कल्कने" कल्कनं-दम्भः शाठ्य वं तु नेष्यते परैः, आगमानामनित्यत्वादिडपिन // 62 // कथनं च / मोचते // 76 // ___ अथ कान्ताः पञ्च-"दकु कृच्छजीवने" आइपूर्वात् हौ उदि- "अचूग अचुग गतो" अचते, अचति / आचे, आच / त्वान्ने-आदङ्क, आदङ्केति त्याद्यन्तप्रतिरूपमध्ययमप्यस्ति 63 ' अचिता, अचितुम् / ऊदित्वात् क्वि वेटि-अक्तवा, अचित्वा 145 5 "तिकृक टेकृ षेकृड गो"णो ऋदित्वात् “उपा "अ" इत्यस्य तु गतौ ऊदित्वात् क्त्वि वेटि-अङ्वा , न्त्यस्य." [4. 2. 35. ] इति हस्वाभावे-अतितेकत्, ' अस्वेिति द्वैरूप्यं स्यात् / / 77 // अटिटेकत् ; अनृतृदितोस्त्वेतयो:-अतीतिकत, अटीटिकदिति अचुग्-अदित्वान्ने-अञ्चति, अञ्चते / क्ये नस्य लुगभावेस्यात् / 'तेकते, टेकते' इत्यादि तु ऋदितानृदितोस्तुल्यमेव / ! अञ्चते। इटि-अञ्चितम्, यथा-"कुर्वन्नुदाञ्चिते नेने" "अञ्जग" असिषेकत्, षेकः षोपदेशत्वेन "पः सः॥२.३.९८.1, इत्यस्य तु-ऊदित्वेन वेदत्वात् क्तयोः "बेटोऽपतः" [..50 10 इति षस्य सत्वे कृतत्वात् “नाम्यन्तस्था०" [2. 3. 55.] 62.] इतीनिषेधे “अञ्चोऽनर्चा याम्" [4. 2. 46.] इति इति षत्वम् / एवं णौ सनि-सिषेकयिषति / केवलस्य तु नस्य लुकि च 'उदक्त' इति रूपं भवति // 78 // षत्वापन्ने सनि "णिस्तोरेवास्वद-स्विद-सहः षणि" [2.3.! "टुयाचा यातायाम्" ट्वित्वात् "ट्वितोऽथुः" [5. 3. 37.] इति नियमान पा-सिसेकिषते, अषोपदेशत्वे तु षस्य | 83.] इत्यथौ-याचथुः। ऋदित्वात् गौ डे उपान्त्यहस्वाभावे कृतत्वाभावेन षत्वप्राप्तेरेवाभावात्-भसिसेकत्, सिसेकयिष- ! अययाचत् / 'याचते' इत्यादि तु-“दुयानृग इत्यतोऽपि 15 तीत्येव स्यात् / 'सेकते' इत्यादि तु षोपदेशाधोपदेशयोरु- स्यात् // 79 // भयोस्तुल्यमेव // 64 // 65 // 66 // "विकी पृथम्भावे" ह्वादिरयम् / “हवः शिति" [4. "चिक्कण व्यथने" चिक्कयति / उणादावणे-चिक्कणः, १.१२.इति द्वित्वेऽन्तौ-विचति, परेषामिष्टत्वेन "निजां असे-चिक्कसः-यवक्षोदः // 67 // शिति" [4. 1. 56.] इत्येत्वम् / वेवेतीत्यादि तु "विजकी" इत्यस्यापि स्यात् / णिगि-वेचयतीत्यादि। ऋदि.60 20 किति नस्य लुगभावे-चङ्ख्यते चलितः / "क्तेट:." [5.3. स्वादङि--अविचत् / विवेचनं, विवेकः, इत्यादि तु "विचंपी 106.] इति :- चला / / 68 // पृथम्भावे" इत्यस्यापि स्यात् // 8 // "खक्ख हसने" खक्खति / खक्खितः / “केटः" "चर्चत परिभाषणे" चर्चति / "नाम्नि पुंसि च" [5.3. [5.3.106.] इत्ये-खक्खा // 69 // 121.1 इति णके स्त्रियां-चर्चिका / चर्चती चर्चन्ती स्त्रीकुले "लिखत् अक्षरविन्यासे" कुटादिश्यम् , तेन तृजादिषु वा, अत्र "अवर्णादशोऽन्तो वाऽतुरीड्योः " [2. 1. 115.]65 25 डिवाद्' गुणाभाये-लिखिता, लिखितुम् , लिखनीयम् / इति विकल्पेनान्तादेशः // 81 // अकुटादेस्तु-लेखिता, लेखितुम् , लेखनीयमित्यादि स्यात् / / "खचशू भूतप्रादुर्भाव" भूतप्रादुर्भावः-अतिक्रान्तस्य पुनलिखतीत्यादि तूभयथापि / केचित् कड- स्फर-स्फलानपि रुत्पत्तिः / "तवर्गस्य." [1.3.60.] इति श्नो नस्य कुटादी पठन्ति, तत्पाठबलात् तेषां णिति बृद्धिनिषेधं चाहु:यथा-कडकः, स्फरकः, स्फलक इत्यादि, तत् तु प्रकृते न / / जस्वे-खजाति, हौ "व्यञ्जनाच्छाहेरानः" [3. 4.80.] 30 प्रदर्शितम् , उक्तरूपाणामिष्टत्वेऽच्प्रत्ययान्तात् स्वार्थे कपि इति भाहेरानादेशे-खचान, खचिता, खचितुम् // 82 // 70 "गुर्चण निकेतने" "भ्वादे." [2. 1. 63.] इति सिद्धिसंभवात् // 70 // अथ घान्ताः पञ्च-"घग्घ हसने" घग्धति, घग्वितः, '' ! दीर्चे-गूर्चयति // 83 // "तेट:." [5. 3. 106.] इत्ये-धग्घा // 71 // अथ छान्तः "पिच्छत् बाधने” पिच्छति, पिपिच्छ, "घ संघ तिघ चषघट हिंसायाम्" दन्नोति / घजि / पिच्छिता, पिच्छितुम् , पिच्छती पिच्छन्ती स्त्री कुले वा। 35 दाघः, निदाघः / / 72 // / अचि खिया-पिच्छा // 84 // 15 सधद-गो सनि अषोपदेशत्वेन सस्य कृतत्वाभावात् षत्वा वावा . अथ जान्ताः सप्त-"लुजु हिंसा-बल-दान-निकेतनेषु" भावे-सिसाधयिषति / एवं गौ हे-असीसतित्यादि, घोप- उदित्वान्ने-लुञ्जति / क्ये नस्य लुगभावे-लुज्यते // 85 // देशत्वे तु षत्वमपि स्यादेव / सनोतीतूभयथापि // 73 // "ध्रिज गतौ” धेजति / यङि-देधिज्यते / यङ्लुपि "ध्रिज गता" ध्रजति / य निघद-तिघ्नोति, तितेघ, // 74 // देधिजीति, देब्रेक्ति। जेस्तु धर्जति, दरीज्यत इत्यादि // 86 // 40 चषधट-चपन्नोति / अनेकस्वरत्वात परोक्षाया आमि चष- "रिजि गति-स्थाना-ऽर्जनोजनेषु" ऊर्जनं-प्राणनम् 180 घांचकार // 75 // | आगमानित्यत्वादिटोऽभावे-उद्विक्तः // 87 //